०२२ तक्मनाशनम्

०२२ तक्मनाशनम् ...{Loading}...

Whitney subject
  1. Against fever (takmán).
VH anukramaṇī

तक्मनाशनम्।
१-१४ भृग्वङ्गिराः। तक्मनाशनः। अनुष्टुप्, १ भुरिक् त्रिष्टुप्, २ त्रिष्टुप्, ५ विराट्, पथ्याबृहती।

Whitney anukramaṇī

[Bhṛgvan̄giras.—caturdaśakam. takmanāśanadevatyam (takmāpabādhāyā ’nena devān aprārthayat takmanāśanam astāut). ānușțubham: 1, 2. trișțubh (1. bhurij); 5. virāṭ pathyābṛhatī.]

Whitney

Comment

Found also (except vss. 2, 11) in Pāipp. Most of it is in xiii., in the order 1, 3, 4, 8, 5, 6, 7 cd, 10; then (beginning a new hymn), 12, 14, 8 cd, 9; but vs. 13 is in i. Used by Kāuś. (29. 18) among various other hymns, in a healing ceremony; reckoned in the gaṇamālā as belonging in the takmanāśana gaṇa (26. 1, note).

Translations

Translated: Roth, Zur Litteratur und Geschichte des Weda, 1846, p. 37 (about half); Grohmann, Ind. Stud. ix. 381-423, especially 411 f., as text of an elaborate medical disquisition on takmán (nearly all); Muir, ii3. 351 (part); Ludwig, p. 510; Grill, 12, 154; Griffith, i. 224; Bloomfield, 1, 441 (elaborate comment of almost 12 pages); Weber, xviii. 252.—See also Hillebrandt, Veda-chrestomathie, p. 49; E. W. Fay, Trans. American Philological Ass’n, xxv. (1894), p. viii, who compares it with the Song of the Arval Brothers.—As to Bálhika and Mū́javant, see Weber, Berliner Sb. 1892, p. 985-995; and as to Mū́javant, also Hillebrandt, Ved. Mythol., i. 62 ff.

Griffith

A charm against fever

०१ अग्निस्तक्मानमप बाधतामितः

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निस्त॒क्मान॒मप॑ बाधतामि॒तः सोमो॒ ग्रावा॒ वरु॑णः पू॒तद॑क्षाः।
वेदि॑र्ब॒र्हिः स॒मिधः॒ शोशु॑चाना॒ अप॒ द्वेषां॑स्यमु॒या भ॑वन्तु ॥

०१ अग्निस्तक्मानमप बाधतामितः ...{Loading}...

Whitney
Translation
  1. Let Agni drive (bādh) the fever away from here; [let] Soma, the
    pressing-stone, Varuṇa of purified dexterity, the sacrificial hearth,
    the barhís, the brightly gleaming (śuc) fuel; be hatreds away
    yonder.
Notes

Amuyā́ ‘yonder’ has always an implication of disgust or contempt. In
our text apa and bādhatām should have been separated in a. Ppp.
reads in b marutaṣ pūtadakṣāt, in c saṁśiśāno, and in d
rakṣāṅsi. śóśucānās may mean ‘causing great pain,’ and it may
qualify all the persons and things mentioned.

Griffith

Hence, filled with holy strength let Agni, Soma, and Varuna, the Press-stone, and the Altar. And Grass, and glowing Fuel banish Fever. Let hateful things stay at a distance yonder.

पदपाठः

अ॒ग्निः। त॒क्मान॑म्। अप॑। बा॒ध॒ता॒म्। इ॒तः। सोमः॑। ग्रावा॑। वरु॑णः। पू॒तऽद॑क्षा। वेदिः॑। ब॒र्हिः। स॒म्ऽइधः॑। शोशु॑चानाः। अप॑। द्वेषां॑सि। अ॒मु॒या॒। भ॒व॒न्तु॒। २२.१।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • भुरिक्त्रिष्टुप्
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अग्निः) ज्ञानवान्, (सोमः) तत्त्व मन्थन करनेवाला, (ग्रावा) सूक्ष्मदर्शी, (वरुणः) वरणयोग्य, (पूतदक्षाः) पवित्रबल करनेवाला, (शोशुचानाः) बहुत जलते हुए (समिधः) इन्धन के समान (बर्हिः) प्रकाशमान (वेदिः) पण्डित (इतः) यहाँ से (तक्मानम्) दुःखित जीवन करने हारे ज्वर को (अप बाधताम्) निकाल देवे। (द्वेषांसि) हमारे सब अनिष्ट (अमुया) उधर (अप भवन्तु) हट जावें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिस प्रकार सद्वैद्य रोगों की चिकित्सा करता है, उसी प्रकार सब मनुष्य आत्मदोषों का प्रतीकार करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(अग्निः) विद्वान् (तक्मानम्) अ० १।२५।१। कृच्छ्रजीवनकरं ज्वरम् (अप बाधताम्) निवारयतु (इतः) अस्माद् देशात् पुरुषाद्वा (सोमः) तत्त्वमन्थिता (ग्रावा) अ० ५।२०।१०। शास्त्रविज्ञापकः। सूक्ष्मदर्शी (वरुणः) वरणयोग्यः। श्रेष्ठः (पूतदक्षाः) दक्ष वृद्धौ शैघ्र्ये च−असुन्। दक्षो बलनाम−निघ० २।९। पूतं पवित्रं दक्षो बलं यस्मात् सः (वेदिः) हृपिषिरुहिवृतिविदि०। उ० ४।११९। इति विद ज्ञाने−इन्। पण्डितः (बर्हिः) बृंहेर्नलोपश्च। उ० २।१०९। इति बृहि वृद्धौ दीप्तौ च−इसि। प्रवृद्धं कर्म। दीप्तियुक्तः (समिधः) सम्+ञिइन्धी दीप्तौ−क्विप्। इन्धनानि (शोशुचानाः) अ० ४।११।३। देदीप्यमानाः (अप) अपगतानि (द्वेषांसि) अप्रियाणि वस्तूनि (अमुया) सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेर्याच्। परस्मिन्देशे (भवन्तु) सन्तु ॥

०२ अयं यो

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं यो विश्वा॒न्हरि॑तान्कृ॒णोष्यु॑च्छो॒चय॑न्न॒ग्निरि॑वाभिदु॒न्वन्।
अधा॒ हि त॑क्मन्नर॒सो हि भू॒या अधा॒ न्य॑ङ्ङध॒राङ् वा॒ परे॑हि ॥

०२ अयं यो ...{Loading}...

Whitney
Translation
  1. Thou here that makest all [men] yellow, heating (śuc) up like
    fire, consuming; now then, O fever—for mayest thou become sapless—now go
    away inward or downward.
Notes

Or nyàn̄ ‘inward’ is another ‘downward.’ The mss. mostly omit to double
the of nyàn̄, and several (P.M.W.H.) read nyàn̄g; P.M.W. have
adharā́g. Ppp. has our vi. 20. 3 instead of this verse.

Griffith

And thou thyself who makest all men yellow, consuming them with burning heat like Agni, Thou, Fever! then be weak and ineffective. Pass hence into the realms below or vanish.

पदपाठः

अ॒यम्। यः। विश्वा॑न्। हरि॑तान्। कृ॒णोषि॑। उ॒त्ऽशो॒चय॑न्। अ॒ग्निःऽइ॑व। अ॒भि॒ऽदु॒न्वन्। अध॑। हि। त॒क्म॒न्। अ॒र॒सः। हि। भू॒याः। अध॑। न्य᳡ङ्। अ॒ध॒राङ्। वा॒। परा॑। इ॒हि॒। २२.२।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • त्रिष्टुप्
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अयम्) यह (यः) जो तू (विश्वान्) सब [मनुष्यों] को (उच्छोचयन्) शोक में डालता हुआ, और (अग्निः इव) अग्नि के समान (अभिदुन्वन्) तपाता हुआ (हरितान्) पीला (कृणोषि) कर देता है। (अध) सो (हि) इसलिये (तक्मन्) हे दुःखित जीवन करने हारे ज्वर ! तू (हि) अवश्य (अरसः) निर्बल (भूयाः) होजा। (अध) और (वा) अथवा (न्यङ्) नीच स्थान से (अधराङ्) नीच स्थान को (परा इहि) चम्पत हो जा ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे सद्वैद्य ज्वर आदि रोगों को, वैसे ही बुद्धिमान् कुकाम, कुक्रोध आदि को निकाल देवे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(अयम्) प्रसिद्धः (यः) यस्त्वम् (विश्वान्) सर्वान् मनुष्यान् (हरितान्) अ० १।२५।२। पीतवर्णान् (कृणोषि) करोषि (उच्छोचयन्) शुच शोके णिचि, शतृ। विपादयन् (अग्निः इव) पावको यथा (अभिदुन्वन्) टुदु उपतापे−शतृ। उपतापयन् (अध) अथ। अपि (हि) यस्मात् कारणात् (तक्मन्) म० १। हे कृच्छ्रजीवनकर ज्वर (अरसः) असमर्थः। निष्प्रभावः (हि) अवश्यम् (भूयाः) (अध) (न्यङ्) नि+अञ्च गतौ−क्विन्, विभक्तिलोपः। नीचः। निम्नस्थानात् (अधराङ्) अधर+अञ्चु गतौ−क्विन्, विभक्तिलोपः। नीचः। निम्नस्थानात् (अधराङ्) अधर+अञ्चु−क्विन्। नीचस्थानम् (वा) अथवा (परा) पृथक् (इहि) गच्छ ॥

०३ यः परुषः

विश्वास-प्रस्तुतिः ...{Loading}...

यः प॑रु॒षः पा॑रुषे॒योऽव॑ध्वं॒स इ॑वारु॒णः।
त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुवा ॥

०३ यः परुषः ...{Loading}...

Whitney
Translation
  1. The fever that is spotted, speckled, ruddy like a sprinkling, do
    thou, O thou of power (-vīryà) in every direction, impel away
    downward.
Notes

The last half-verse occurs again as xix. 39. 10 c, d. ‘Rough,
rugged’ would be more etymological renderings of paruṣá and
pāruṣeyá: cf. vājī́ vājineyás, RV. vi. 26. 2. Pāda b, virtually
‘as if sprinkled with red.’ The address is probably to some remedy.
Suvā at the end is a misprint for suva. In place of this verse, Ppp.
has takmaṁ sāktinam ichasva vaśī san mṛḍayāsi naḥ (our 9 b):
yathe ’hy atra te gṛhān yat pūrteu damyatu. ⌊Then, as its vs. 4, Ppp.
has our vs. 3.⌋

Griffith

Endowed with universal power! send Fever down-ward, far away, The spotty, like red-coloured dust, sprung from a spotty ancestor.

पदपाठः

यः। प॒रु॒षः। पा॒रु॒षे॒यः। अ॒व॒ध्वं॒सःऽइ॑व। अ॒रु॒णः। त॒क्मान॑म्। वि॒श्व॒धा॒ऽवी॒र्य॒। अ॒ध॒राञ्च॑म्। परा॑। सु॒व॒। २२.३।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो (परुषः) निठुर (पारुषेयः) निठुर से उत्पन्न हुए (अरुणः) रक्तवर्ण (अवध्वंसः इव) नीचे गिरनेवाले राक्षसादि के समान है। (विश्वधावीर्य) हे सब प्रकार सामर्थ्यवाले वैद्य ! (तक्मानम्) उस दुःखित जीवन करनेवाले ज्वर को (अधराञ्चम्) नीचे देश में (परा सुव) दूर गिरादे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र २ के समान ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(यः) तक्मा (परुषः) पॄनहिकलिभ्य उषच्। उ० ४।७५। इति पॄ पालनपूरणयोः−उषच्। निष्ठुरः (पारुषेयः) वुञ्छण्कठजिलसेनिरढञ्०। पा० ४।२।८०। इति पुरुष−ढञ्। परुषाज् जातः (अवध्वंसः) ध्वंसु अधःपतने−अच्। अधःपतनशीलः। राक्षसादिः (अरुणः) रक्तवर्णः (तक्मानम्) ज्वरम् (विश्वधावीर्य) हे सर्वप्रकारसमर्थ (अधराञ्चम्) म० २। निम्नदेशम् (परा) पृथक् (सुव) प्रेरय ॥

०४ अधराञ्चं प्र

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑ध॒राञ्चं॒ प्र हि॑णो॒मि नमः॑ कृ॒त्वा त॒क्मने॑।
श॑कम्भ॒रस्य॑ मुष्टि॒हा पुन॑रेतु महावृ॒षान् ॥

०४ अधराञ्चं प्र ...{Loading}...

Whitney
Translation
  1. I send [him] forth downward, having paid homage to the fever; let
    the fist-slayer of the dung-bearer (?) go back to the Mahāvrishas.
Notes

Ludwig (and Grill after him) takes the obscure śakambhará in c as
a proper name. We may conjecture that the Mahāvṛṣas are a neighboring
tribe, looked down upon as gatherers of dung for fuel, on account of the
lack of wood in their territory. Ppp. makes the meter of b easier by
reading kṛtvāya.

Griffith

When I have paid obeisance to Fever I send him downward forth. So let Sakambhara’s boxer go again to the Mahavrishas.

पदपाठः

अ॒ध॒राञ्च॑म्। प्र। हि॒नो॒मि॒। नमः॑। कृ॒त्वा। त॒क्मने॑। श॒क॒म्ऽभ॒रस्य॑। मु॒ष्टि॒ऽहा। पुनः॑। ए॒तु॒। म॒हा॒ऽवृ॒षान्। २२.४।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (तक्मने) दुःखित जीवन करनेवाले ज्वर को (नमः) नमस्कार (कृत्वा) करके (अधराञ्चम्) नीचे देश को (प्र हिनोमि) मैं भेजता हूँ। (शकम्भरस्य) शक्ति धारण करनेवाले पुरुष का (मुष्टिहा) मुष्टि से मारनेवाला [ज्वर] (महावृषान्) बड़ी वृष्टिवाले देशों को (पुनः) लौटकर (एतु) चला जावे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - नीचे, बहुत जलवाले स्थानों में ज्वर आदि बलवान् रोग प्रायः होते हैं, मनुष्य सावधान रहें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(अधराञ्चम्) म० २। निम्नदेशम् (प्र हिणोमि) हि गतौ, अन्तर्गतण्यर्थः। प्रेरयामि (नमः) नमस्कारम् (कृत्वा) विधाय (तक्मने) कृच्छ्रजीवनकराय ज्वराय (शकम्भरस्य) शक्लृ शक्तौ−अच्। संज्ञायां भृतॄवृजि०। पा० ३।२।४६। इति शक+भृञ् धारणपोषणयोः−खच्, मुम्। शक्तिधारकस्य। बलवतः पुरुषस्य (मुष्टिहा) मुष्टिना हन्ता ज्वरः (पुनः) परावृत्य (एतु) गच्छतु (महावृषान्) वृषु सेचने−क। महावृष्टियुक्तान् देशान् ॥

०५ ओको अस्य

विश्वास-प्रस्तुतिः ...{Loading}...

ओको॑ अस्य॒ मूज॑वन्त॒ ओको॑ अस्य महावृ॒षाः।
याव॑ज्जा॒तस्त॑क्मं॒स्तावा॑नसि॒ बल्हि॑केषु न्योच॒रः ॥

०५ ओको अस्य ...{Loading}...

Whitney
Translation
  1. Its home (ókas) is the Mūjavants, its home is the Mahāvrishas; as
    long as born, O fever, so long art thou at home among the Balhikas.
Notes

The Prāt. rule i. 46 applies, if we may trust the comment, to the name
in d, and proves it to be bálhika, and not báhlika ⌊cf. Weber,
as cited above⌋; the mss. vary between the two, the majority giving
-lh-; but the testimony of no ms. is of any authority on this
particular point; Ppp. appears to have -hl-. Some of our mss.
(I.H.O.D.) accent tákman in c*; its omission would rectify the
meter of c; the Anukr. gives a correct (mechanical) definition of
the verse as it stands. We should expect either yā́vān or tā́vat.
*⌊So do 11 of SPP’s.⌋

Griffith

His mansions are the Mujavans, and the Mahavrishas his home, Thou, Fever, ever since thy birth hast lived among the Bahlikas.

पदपाठः

ओकः॑। अ॒स्य॒। मूज॑ऽवन्तः। ओकः॑। अ॒स्य॒। म॒हा॒ऽवृ॒षाः। याव॑त्। जा॒तः। त॒क्म॒न्। तावा॑न्। अ॒सि॒। बल्हि॑केषु। नि॒ऽओ॒च॒रः। २२.५।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • विराट्पथ्या बृहती
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अस्य) इसका (ओकः) घर (मूजवन्तः) मूँज आदि घासवाले पर्वत हैं, और (अस्य) इसका (ओकः) घर (महावृषाः) महावृष्टिवाले देश हैं। (तक्मन्) हे दुःखित जीवन करने हारे ज्वर ! (यावत्) जबसे (जातः) तू उत्पन्न हुआ है, (तावान्=तावत्) तब से तू (बल्हिकेषु) हिंसावाले देशों में (न्योचरः) नित्य संगतिवाला (असि) है ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - बहुत घासवाले और बहुत वृष्टिवाले देशों में ज्वर आदि रोग अधिक होते हैं, मनुष्य इसका प्रबन्ध रक्खें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(ओकः) अञ्च्यञ्जियुजि० उ० ४।२१६। इति उच समवाये−असुन्, कुत्वम्। गृहम् (मूजवन्तः) मुजि ध्वनौ−अच्, मतुप्। नलोपो दीर्घश्च। मूजवान् पर्वतो मुञ्जवान्मुञ्जो विमुच्यत इषीकया−निरु० ९।८। मुञ्जादितृणयुक्ताः पर्वताः (ओकः) (अस्य) (महावृषाः) म० ४। महावृष्टियुक्ता देशाः (यावत्) यत्कालात् (जातः) उत्पन्नोऽसि (तावान्) तावत्। तत्कालात् (असि) (बल्हिकेषु) स्यमेरीट् च। उ० ३।४६। इति बल्ह परिभाषणहिंसाच्छादनेषु−कन्, इडागमः। हिंसादेशेषु (न्योचरः) जनेररष्ठ च। उ० ५।३८। इति नि+उच समवाये−अर। नित्यसंगन्ता ॥

०६ तक्मन्व्याल वि

विश्वास-प्रस्तुतिः ...{Loading}...

तक्म॒न्व्या॑ल॒ वि ग॑द॒ व्य॑ङ्ग॒ भूरि॑ यावय।
दा॒सीं नि॒ष्टक्व॑रीमिच्छ॒ तां वज्रे॑ण॒ सम॑र्पय ॥

०६ तक्मन्व्याल वि ...{Loading}...

Whitney
Translation
  1. O fever, trickish one, speak out (?); O limbless one, keep much away
    (?); seek the fugitive (?) barbarian woman; make her meet a thunderbolt.
Notes

Various points in this verse are very doubtful; in a, a vocative
vígada seems much more probable, if only a suitable meaning could be
found for it; and, if so, one may suspect the same character in
bhū́riyāvaya (perhaps bhūryāvaya ‘painful,’ connected with āvī);
the translation is mechanical, and follows the traditional text, since
emendation yields so little satisfaction. Ppp. reads vakada for vi
gada
. In niṣṭákvarīm is doubtless to be seen a word-play on takman,
but the sense is only conjectural; the word is quoted as an example
under Prāt. ii. 85.

Griffith

Fever, snake, limbless one, speak out! Keep thyself far away fi om us. Seek thou a wanton Dast girl and strike her with thy thunder- bolt.

पदपाठः

तक्म॑न्। विऽआ॑ल। वि। ग॒द॒। विऽअ॑ङ्ग। भूरि॑। य॒व॒य॒। दा॒सीम्। निः॒ऽतक्व॑रीम्। इ॒च्छ॒। ताम्। वज्रे॑ण। सम्। अ॒र्प॒य॒। २२.६।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (तक्मन्) हे ज्वर ! (व्याल) हे सर्प ! हे धूर्त ! (व्यङ्ग) हे कुरूप ! (विगद) तू बोल, (भूरि) बहुत दूर (यवय) चला जा (निष्टक्करीम्) ठटोल, निर्लज्ज (दासीम्) दासी [नीच स्त्री] को (इच्छ) ढूँढ़ और (ताम्) उसको (वज्रेण) अपने वज्र से (समर्पय) मार गिरा ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - कुचाली, व्यभिचारी स्त्री पुरुष रोगी होकर दारुण दुःख भोगते हैं, इससे मनुष्य सदाचारी होकर सदा स्वस्थ रहें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(तक्मन्) हे ज्वर (व्याल) वि+अड व्याप्तौ उद्यमे च−घञ्, डस्य लः। हे सर्प। हे धूर्त (वि) विशेषेण (गद) वद (व्यङ्ग) वि विकलमङ्गं यस्य। हे कुरूप (भूरि) बहुदूरम् (यवय) पृथग्भव (दासीम्) नीचस्त्रियम् (निष्टक्करीम्) श्रः करन्। उ० ४।३। इति निः+तक हसने−करन्, ङीप्। उपहासशीलाम्। निर्लज्जाम् (इच्छ) अन्विच्छ (ताम्) दासीम् (वज्रेण) स्वकुठारेण (समर्पय) सम्+ऋ गतौ हिंसायां च−णिच्, युक्। निक्षिप ॥

०७ तक्मन्मूजवतो गच्छ

विश्वास-प्रस्तुतिः ...{Loading}...

तक्म॒न्मूज॑वतो गच्छ॒ बल्हि॑कान्वा परस्त॒राम्।
शू॒द्रामि॑च्छ प्रप॒र्व्यं॑१॒॑ तां त॑क्म॒न्वीव॑ धूनुहि ॥

०७ तक्मन्मूजवतो गच्छ ...{Loading}...

Whitney
Translation
  1. O fever, go to the Mūjavants, or to the Balhikas, further off; seek
    the wanton śūdra woman; her, O fever, do thou shake up a bit (iva).
Notes

Some of our mss. (O.R.K.) read tā́ṅs in d, as if the word were
tā́n instead of tā́m. Ppp. has giriṁ gaccha girijā ’si rāutena māyuṣo
gṛhāḥ; dāsīm ṛtyuccha prapharvyaṁ tāṅs takman nī ’va dhūnuhi
.

Griffith

Go, Fever, to the Mujavans, or, farther, to the Bahlikas. Seek a lascivious Sara girl and seem to shake her through and through.

पदपाठः

तक्म॑न्। मूज॑ऽवतः। ग॒च्छ॒। बल्हि॑कान्। वा॒। प॒रः॒ऽत॒राम्। शू॒द्राम्। इ॒च्छ॒। प्र॒ऽफ॒र्व्य᳡म्। तान्। त॒क्म॒न्। विऽइ॑व। धू॒नु॒हि॒। २२.७।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (तक्मन्) हे ज्वर ! (मूजवतः) मूजवाले पहाड़ों और (बल्हिकान्) हिंसावाले देशों को, (वा) अथवा (परस्तराम्) और परे (गच्छ) चला जा। (प्रफर्व्यम्=प्रफर्वरीम्) इधर-उधर घूमनेवाली (शूद्राम्) शूद्रा स्त्री को (इच्छ) ढूँढ़, और (तान्) हिंसकों को, (तक्मन्) हे ज्वर ! (वीव) विशेष कर के ही (धूनुहि) कँपा दे ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जहाँ पर मलिन पदार्थ और मलिन स्वभाववाले स्त्री-पुरुष होते हैं, वहाँ रोग होते हैं, इससे सबको बाहिर और भीतर शुद्ध रखना चाहिये ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(तक्मन्) हे ज्वर (मूजवतः) म० ५। मुञ्जादितृणयुक्तान् पर्वतान् (गच्छ) प्राप्नुहि (बल्हिकान्) म० ५। हिंसादेशान् (वा) अथवा (परस्तराम्) किमेत्तिङव्यय०। पा० ५।४।११। इति परस्+तरप्−आमु। दूरतरम् (शूद्राम्) अरु ४।२०।४। शोचनीयां मूर्खाम् (इच्छ) अन्विच्छ (प्रफर्व्यम्) अ० ३।१७।३। कोररन्। उ० ४।१५५। इति प्र+फर्व गतौ−अरन्, ङीप्। वा छन्दसि। पा० ६।१।१०६। इति अमि पूर्वरूपाभावे यणादेशः। प्रफर्वरीम्। इतस्ततो गमनशीलां व्यभिचारिणीम् (तान्) तर्व हिंसायाम्−ड। हिंसकान् (वि इव) वि विशेषेण। इव अवधारणे। एव (धूनुहि) कम्पय ॥

०८ महावृषान्मूजवतो बन्ध्वद्धि

विश्वास-प्रस्तुतिः ...{Loading}...

म॑हावृ॒षान्मूज॑वतो॒ बन्ध्व॑द्धि प॒रेत्य॑।
प्रैतानि॑ त॒क्मने॑ ब्रूमो अन्यक्षे॒त्राणि॒ वा इ॒मा ॥

०८ महावृषान्मूजवतो बन्ध्वद्धि ...{Loading}...

Whitney
Translation
  1. Going away, eat thou thy connection (bándhu), the Mahāvrishas
    [and] Mūjavants; those [fields] we announce to the fever; others’
    fields verily [are] these.
Notes

‘Thy connection,’ i.e. ’those with whom thou hast a right to meddle’;
‘fields,’ i.e. ’territories’: d, “these territories here belong to
some one else.” Pāda b is corrupt in Ppp.; for d, it reads
‘nyakṣetrāṇi vāyasām, and it has further on this verse: nārkavindāṁ
nārvidālāṁ nādīyaṁ rvatukāvatīṁ: prajā ni takinane brūmo ‘nyakṣetrāṇi vā
yumāṁ
. At Ppp. v. 5. 1, 2 we find: takmann imaṁ te kṣetrabhāgam
apābhajaṁ pṛthivyāḥ pūrve ardhe
.

Griffith

Go hence and eat thy kinsmen the Mahavrishas and Mujavans. These or those foreign regions we proclaim to Fever for his home.

पदपाठः

म॒हा॒ऽवृ॒षान्। मूज॑ऽवतः। बन्धु॑। अ॒ध्दि॒। प॒रा॒ऽइत्य॑। प्र। ए॒तानि॑। त॒क्मने॑। ब्रू॒मः॒। अ॒न्य॒ऽक्षे॒त्राणि॑। वै। इ॒मा। २२.८।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (परेत्य) दूर जाकर (महावृषान्) बड़ी वृष्टिवाले देशों और (मूजवतः) मूजवाले पहाड़ों, (बन्धु=बन्धून्) अपने बन्धुओं को (अद्धि) खाले। (एतानि) इन और (इमा=इमानि) इन (अन्यक्षेत्राणि) अन्य निवासस्थानों को (तक्मने) ज्वर के लिये (वै) अवश्य (प्रब्रूमः) हम बताये देते हैं ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - अधिक वृष्टिवाले, अधिक तृणवाले, और इसी प्रकार अधिक तापवाले देशों में प्राणी ज्वर से पीड़ित रहते हैं। इससे मनुष्य उचित प्रबन्ध रक्खें ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(महावृषान्) म० ५। अतिवृष्टियुक्तान् देशान् (मूजवतः) म० ६। (बन्धु) विभक्तिलोपः। स्वबन्धून् (परेत्य) दूरे गत्वा (प्र) प्रकर्षेण (एतानि) समीपस्थानि (तक्मने) ज्वराय (ब्रूमः) कथयामः (अन्यक्षेत्राणि) क्षि निवासे−ष्ट्रन्। अन्यनिवासस्थानानि (वै) निश्चयेन (इमा) इमानि पार्श्वस्थानि ॥

०९ अन्यक्षेत्रे न

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑न्यक्षे॒त्रे न र॑मसे व॒शी सन्मृ॑डयासि नः।
अभू॑दु॒ प्रार्थ॑स्त॒क्मा स ग॑मिष्यति॒ बल्हि॑कान् ॥

०९ अन्यक्षेत्रे न ...{Loading}...

Whitney
Translation
  1. In another’s field thou restest (ram) not; being in control, mayest
    thou be gracious to us; the fever hath become ready (?); it will go to
    the Balhikas.
Notes

The pada-reading in c is pra॰árthaḥ; prá-ar- would better suit
the meaning given, ‘ready to set out,’ lit. ‘having an object in front’
(comm. to PB. xi. 1. 6, prakarṣeṇa iyarti gacchati ’ti prārtho
‘naḍvān!
). Pāda b is identical with vi. 26. 1 b; Ppp. has
instead sahasrākṣo ‘martyaḥ; in d it reads bahlikaṁ.

Griffith

In a strange land thou joyest not; subdued, thou wilt be kind to us. Fever is eager to depart, and to the Bahlikas will go,

पदपाठः

अ॒न्य॒ऽक्षे॒त्रे। न। र॒म॒से॒। व॒शी। सन्। मृ॒ड॒य॒सि॒। नः॒। अभू॑त्। ऊं॒ इति॑। प्र॒ऽअर्थः॑। त॒क्मा। सः। ग॒मि॒ष्य॒ति॒। बल्हि॑कान्। २२.९।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अन्यक्षेत्रे) दूर देश में (न) इस समय (वशी) वश में करनेवाला (सन्) होकर (रमसे=रमस्व) तू ठहर, और (नः) हमें (मृडयासि) सुख दे। (तक्मा) ज्वर (प्रार्थः) चालू (उ) अवश्य (अभूत्) हो गया है, (सः) वह (बल्हिकान्) हिंसावाले देशों को (गमिष्यति) चला जाएगा ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सदाचारी पुरुष प्रयत्न करके नीरोग, और हिंसाप्राय लोग रोगग्रसित रहते हैं ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(अन्यक्षेत्रे) दूरदेशे (न) सम्प्रति−निरु० ७।३१। (रमसे) लोडर्थे−लट्। रमस्व। विरम (वशी) अ० १।२१।१। वशयिता (मृडयासि) लेटि रूपम्। सुखयेः (नः) अस्मान् (अभूत्) (उ) अवश्यम् (प्रार्थः) उषिकुषिगार्तिभ्यस्थन्। उ० २।४। इति ऋ गतौ−थन्। प्रकर्षेण गतिशीलः (तक्मा) ज्वरः (सः) (गमिष्यति) प्राप्स्यति (बल्हिकान्) म० ५। हिंसादेशान् ॥

१० यत्त्वं शीतोऽथो

विश्वास-प्रस्तुतिः ...{Loading}...

यत्त्वं शी॒तोऽथो॑ रू॒रः स॒ह का॒सावे॑पयः।
भी॒मास्ते॑ तक्मन्हे॒तय॒स्ताभिः॑ स्म॒ परि॑ वृङ्ग्धि नः ॥

१० यत्त्वं शीतोऽथो ...{Loading}...

Whitney
Translation
  1. In that thou, being cold, then hot (rūrá), didst cause trembling,
    together with cough—fearful are thy missiles, O fever; with them do thou
    avoid us.
Notes

Ppp. begins with yas for yat, and leaves atho unelided in a.
Most of our mss. have tābhi sma in d.

Griffith

Since thou now cold, now burning hot, with cough besides, hast made us shake, Terrible, Fever, are thy darts: forbear to injure us with these.

पदपाठः

यत्। त्वम्। शी॒तः। अथो॒ इति॑। रू॒रः। स॒ह। का॒सा। अवे॑पयः। भी॒माः। ते॒। त॒क्म॒न्। हे॒तयः॑। ताभिः॑। स्म॒। परि॑। वृ॒ङ्गि॒ध। नः॒। २२.१०।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यत्) जिस कारण (शीतः) शीत (अथो) और (रूरः) क्रूर (त्वम्) तूने (कासा=कासेन) (सह) खाँसी के साथ [हमें] (अवेपयः) कँपा दिया है। (तक्मन्) हे दुःखित जीवन करनेवाले ज्वर ! (ते) तेरी (हेतयः) चोटें (भीमाः) भयानक हैं, (ताभिः) उनसे (नः) हमको (स्म) अवश्य (परि वृङ्ग्धि) छोड़ दे ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य यत्नपूर्वक नीरोग रहकर शारीरिक और मानसिक बल बढ़ावें ॥१०॥ (तक्मा) ज्वर विषय का अ० का० १ स–० २५ से मिलान करो ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(यत्) यस्मात् कारणात् (त्वम्) (शीतः) अ० १।२५।४। शीतलः (अथो) अपि च (रूरः) अ० १।२५।४। रुङ् वधे−रक्, दीर्घः। पीडकः (सह) सहितः (कासा) अ० १।१२।३। विभक्तेराकारः। कासेन। रोगविशेषेण (अवेपयः) टुवेपृ कम्पने णिच्−लङ्। कम्पितवानसि (भीमाः) करालाः (ते) तव (तक्मन्) हे ज्वर (हेतयः) हननशक्तयः (ताभिः) हेतिभिः (स्म) अवश्यम् (परि) (वृङ्ग्धि) वृजी वर्जने। परित्यज (नः) अस्मान् ॥

११ मा स्मैतान्त्सखीन्कुरुथा

विश्वास-प्रस्तुतिः ...{Loading}...

मा स्मै॒तान्त्सखी॑न्कुरुथा ब॒लासं॑ का॒समु॑द्यु॒गम्।
मा स्मातो॒ऽर्वाङैः पुन॒स्तत्त्वा॑ तक्म॒न्नुप॑ ब्रुवे ॥

११ मा स्मैतान्त्सखीन्कुरुथा ...{Loading}...

Whitney
Translation
  1. Do not thou make them thy companions—the balā́sa, the cough, the
    udyugá (?); come not back hitherward from there: for that, O fever, I
    appeal to thee.
Notes

Zimmer (who translates vss. 10-12, at pp. 381-5) understands udyugá in
b as ‘sich anschliessend’; Ludwig as ‘angestrengt,’ qualifying
kāsám as adjective; perhaps it means ‘hiccough’; balāsa may be
’expectoration.’ In c the pada-text has ā́: āíḥ (Bp. ā́:
éḥ
), accent on the verb-form being false. ⌊SPP’s mss. have ā́ with
āíḥ, āiḥ, éḥ, and eḥ.⌋

Griffith

Take none of these to be thy friends, Cough, or Consumption or Decline: Never come thence again to us! O Fever, thus I counsel thee.

पदपाठः

मा। स्म॒। ए॒तान्। सखी॑न्। कु॒रु॒थाः॒। ब॒लास॑म्। का॒सम्। उ॒त्ऽयु॒गम्। मा। स्म॒। अतः॑। अ॒र्वाङ्। आ। ऐः॒। पुनः॑। तत्। त्वा॒। त॒क्म॒न्। उप॑। ब्रु॒वे॒। २२.११।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (बलासम्) बल गिरानेवाले सन्निपात कफ आदि, (कासम्) कुत्सित शब्द करनेवाली खाँसी और (उद्युगम्) सुख रोकनेवाले, क्षयी रोग, (एतान्) इनको (सखीन्) अपना मित्र [मा स्म कुरुथाः] कभी मत बना। [अतः] उस स्थान से (पुनः) फिर (अर्वाङ्) हमारे सन्मुख होकर (मा स्म आ ऐः) कभी मत आ। [तत्] यह बात (तक्मन्) हे ज्वर ! (त्वा) तुझ से (उप ब्रुवे) मैं कहे देता हूँ ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सद्वैद्य प्रयत्न करे, जिससे ज्वर के साथ अन्य रोग न होने पावें और ज्वर छुटता चला जावे ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(स्म) अवश्यम् (एतान्) निर्दिष्टान् (सखीन्) मित्रवत्सहायकान् (मा कुरुथाः) लङि रूपम्, माङि अडभावः। मा कुरु (बलासम्) अ० ४।९।८। बलस्य क्षेप्तारम्। श्लेष्मविकारम् (कासम्) अ० १।१२।३। रोगविशेषम्। (उद्युगम्) उत्+युगि वर्जने−घञर्थे क, नलोपः। सुखवर्जकं क्षयरोगम् (अतः) तस्मात् स्थानात् (अर्वाङ्) अ० ३।२।३। अस्मदभिमुखः सन् (मा आ ऐः) इण् गतौ−लङ्। नागच्छ (पुनः) पश्चात् (तत्) वचनम् (त्वा) त्वाम् (तक्मन्) हे ज्वर ! (उप) उपेत्य (ब्रुवे) कथयामि ॥

१२ तक्मन्भ्रात्रा बलासेन

विश्वास-प्रस्तुतिः ...{Loading}...

तक्म॒न्भ्रात्रा॑ ब॒लासे॑न॒ स्वस्रा॒ कासि॑कया स॒ह।
पा॒प्मा भ्रातृ॑व्येण स॒ह गच्छा॒मुमर॑णं॒ जन॑म् ॥

१२ तक्मन्भ्रात्रा बलासेन ...{Loading}...

Whitney
Translation
  1. O fever, together with thy brother the balā́sa [and] thy sister
    the cough, together with thy cousin the scab (pāmán), go to yon
    foreign people.
Notes

Ppp. begins with this verse a new hymn, and has, for c, d, apāṁ
bhrātrātṛvyena naśye ’to marayaṁm abhi
. Read in our text at end of
b sahá (an accent-sign slipped out of place). ⌊Without note of
variants, SPP. gets papmā́ in both texts instead of our pāmnā́, and
our H. reads pāpmánā́. In spite of the possibility of taking pāpmā́ as
instrumental (cf. drāghmā́, raśmā́, JAOS. x. 533), we must deem
pāmnā́ the true reading and pāpmā́ a blunder, due perhaps to the
frequent collocation pāpmán bhrā́tṛvya, AB. etc.⌋

Griffith

Go, Fever, with Consumption, thy brother, and with thy sister, Cough. And with thy nephew Herpes, go away unto that alien folk.

पदपाठः

तक्म॑न्। भ्रात्रा॑। ब॒लासे॑न्। स्वस्रा॑। कासि॑कया। स॒ह। पा॒प्मा। भ्रातृ॑व्येण। स॒ह। गच्छ॑। अ॒मुम्। अर॑णम्। जन॑म्। २२.१२।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (तक्मन्) हे ज्वर ! (भ्रात्रा) अपने भ्राता (बलासेन) बल गिरानेवाले सन्निपात, कफ आदि, और (स्वस्रा) अपनी बहिन (कासिकया सह) कुत्सित खाँसी के साथ, (भ्रातृव्येण) अपने भतीजे (पाप्मा=पाप्मना) चर्म रोग के (सह) साथ (अमुम्) उस (अरणम्) न भाषण करने योग्य निन्दित (जनम्) जन के पास (गच्छ) चला जा ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - कुकर्मी अपथ्यभोगी पुरुष ज्वर, खाँसी आदि से पीड़ित रहते हैं। इस से मनुष्य सुकर्मी और पथ्यभोगी होवें ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १२−(तक्मन्) हे ज्वर ! (भ्रात्रा) सहोदरेण (बलासेन) म० ११। बलनाशकेन श्लेष्मविकारेण (स्वस्रा) अ० १।२८।४। भगिन्या (कासिकया) कास−कुत्सायां कन्, टाप्। कुत्सितकासेन (सह) सहितः (पाप्मा) रक्षितव्यमस्मात्। नामन्सीमन्व्योमन्०। उ० ४।१५१। इति पा रक्षणे−मनिन्, पुक् च। विभक्तेः सु। पाप्मना। चर्मरोगेण (भ्रातृव्येण) भ्रातुर्व्यच्च। पा० ४।१।१४४। इति भ्रातृ−व्यत्। भ्रातृजेन (सह) (गच्छ) प्राप्नुहि (अमुम्) तम् (अरणम्) अ० १।१९।३। अ+रण शब्दे−अप्। असम्भाष्यम्। निन्द्यम्। (जनम्) लोकम् ॥

१३ तृतीयकं वितृतीयम्

विश्वास-प्रस्तुतिः ...{Loading}...

तृती॑यकं वितृती॒यं स॑द॒न्दिमु॒त शा॑र॒दम्।
त॒क्मानं॑ शी॒तं रू॒रं ग्रैष्मं॑ नाशय॒ वार्षि॑कम् ॥

१३ तृतीयकं वितृतीयम् ...{Loading}...

Whitney
Translation
  1. The fever of the third day, of two days out of three, the constant,
    and the autumnal, the cold, the hot, that of the hot season, that of the
    rainy season, do thou cause to disappear.
Notes

In a the intermittent phases of the disease, of course, are referred
to. The *pada-*text divides sadam॰dím in b, perhaps lit.
’ever-binding.’ Pāda c lacks a syllable; the Anukr. takes no notice
of it; we might add ca at the end. Ppp. has in b hāyanaṁ instead
of śāradam; and in c viśvaśāradam instead of śītaṁ rūram.

Griffith

Chase Fever whether cold or hot, brought by the summer or the rains, Tertian, intermittent, or autumnal, or continual.

पदपाठः

तृती॑यकम्। वि॒ऽतृ॒ती॒यम्। स॒द॒म्ऽदिम्। उ॒त। शा॒र॒दम्। त॒क्मान॑म्। शी॒तम्। रू॒रम्। ग्रैष्म॑म्। ना॒श॒य॒। वार्षि॑कम्। २२.१३।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे वैद्य !] (तृतीयकम्) तिजारी, (वितृतीयम्) चौथिया आदि अन्तरिया, (सदन्दिम्) सदा फूटन करनेवाले, निरन्तरा (उत्) और (शारदम्) शरद ऋतु में आनेवाले, (शीतम्) शीत, (रूरम्) क्रूर, (ग्रैष्मम्) ग्रीष्म में आनेवाले, (वार्षिकम्) वर्षा में होनेवाले (तक्मानम्) दुःखित जीवन करनेवाले ज्वर को (नाशय) मिटा दे ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सद्वैद्य देश, काल, स्वभाव आदि का विचार करके मनुष्यों को स्वस्थ रक्खे ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १३−(तृतीयकम्) अ० १।२५।४। तृतीयदिने आगच्छन्तम् (वितृतीयम्) तृतीयदिनाद् भिन्नम् (सदन्दिम्) सदम् इत्यव्ययं सदेत्यर्थे। उपसर्गे घोः किः। पा० ३।३।९२। इति सदम्+दो अवखण्डने−कि। सदा खण्डकं पीडकम्। निरन्तरम् (उत) अपि (शारदम्) शरद्−अण्। शरदि भवम् (तक्मानम्) दुःखकरं ज्वरम् (शीतम्) अ० १।२५।४। शीतस्पर्शम् (रूरम्) म० १०। क्रूरम् (ग्रैष्मम्) घर्मग्रीष्मौ। उ० १।१४९। इति ग्रसु अदने−मक्, ग्री भावः, षुक् च। ग्रीष्म−अण्। ग्रीष्मे भवम् (नाशय) नष्टं कुरु (वार्षिकम्) अ० ४।१९।१। वर्षासु भवम् ॥

१४ गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

ग॒न्धारि॑भ्यो॒ मूज॑व॒द्भ्योऽङ्गे॑भ्यो म॒गधे॑भ्यः।
प्रै॒ष्यन् जन॑मिव शेव॒धिं त॒क्मानं॒ परि॑ दद्मसि ॥

१४ गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो ...{Loading}...

Whitney
Translation
  1. To the Gandhāris, the Mūjavants, the An̄gas, the Magadhas, like one
    sending a person a treasure, do we commit the fever.
Notes

The translation implies in c the easy emendation to préṣyan
(pra-íṣyan); the accent and pada-reading (pra॰eṣyán) view the word
as future from pra-i; the translators assume -ṣyám, and reach no
acceptable sense. The comm. to Prāt. ii. 11 correctly quotes the case as
one of the assimilation of final n to initial j. The Anukr. this
time takes no notice of the extra syllable in c if we should read
iva instead of ’va. Ppp. reads gāndhāribhyo māujamadbhyaṣ kāśibhyo
mayebhyaḥ: jāne priyam iva śev-
. ⌊As to the proper names, cf. JRAS.
1890, p. 477.⌋

Griffith

We to Gandharis, Mujavans, to Angas and to Magadhas. Hand over Fever as it were a servant and a thing of price.

पदपाठः

ग॒न्धारि॑भ्यः। मूज॑वत्ऽभ्यः। अङ्गे॑भ्यः। म॒गधे॑भ्यः। प्र॒ऽए॒ष्यन्। जन॑म्ऽइव। शे॒व॒ऽधिम्। त॒क्मान॑म्। परि॑। द॒द्म॒सि॒। २२.१४।

अधिमन्त्रम् (VC)
  • तक्मनाशनः
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • तक्मनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोग नाश करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (गन्धारिभ्यः) हिंसा पहुँचानेवाले, (मूजवद्भ्यः) मूँज आदि घासवाले, (अङ्गेभ्यः) अप्रधान और (मगधेभ्यः) दोष धारण करनेवाले देशों के लिये (जनम् इव) पामर पुरुष के समान, (शेवधिम्) सोने के आधार (तक्मानम्) दुःखित जीवन करनेवाले ज्वर को (प्रैष्यन्=प्रैष्यन्तः) आगे बढ़ते हुए (परि दद्मसि) हम त्यागते हैं ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - हिंसा आदि अशुद्ध व्यवहारों से ज्वर आदि रोग होते हैं। इस से मनुष्य शुद्ध व्यवहार रखकर सदा नीरोग रहें ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १४−(गन्धारिभ्यः) गन्ध−आरिभ्यः। गन्ध हिंसागतियाचनेषु−अच्। वसिवपियजि०। उ० ४।१२५। इति गन्ध+ऋ गतौ−इञ्। हिंसाप्रापकेभ्यः (मूजवद्भ्यः) म० ५। मुञ्जादितृणयुक्तेभ्यः (अङ्गेभ्यः) अङ्ग लक्षणे−अच्। अङ्गेति क्षिप्रनामाञ्चितमेवाङ्कितं भवति−निरु० ५।१७। अप्रधानेभ्यः (मगधेभ्यः) मगि सर्पणे−अच्। मगं दोषं दधातीति। आतोऽनुपसर्गे कः। पा० ३।२।३। इति मग+धा−क। दोषधारकेभ्यो देशेभ्यः (प्रैष्यन्) प्र+इण् गतौ−लृटः शतृ, एकवचनं छान्दसम्। प्रैष्यन्तः। प्रगमिष्यन्तः (जनम्) पामरं पुरुषम् (इव) यथा (शेवधिम्) इण्शीभ्यां वन्। उ० १।१५२। इति शीङ् स्वप्ने−वन्। कर्मण्यधिकरणे च। पा० ३।३।५३। इति शेव+धाञ्−कि। शयनाधारम् (तक्मानम्) कृच्छ्रजीवनकरं ज्वरम् (परि दद्मसि) परि त्यजामः ॥