०२१ शत्रुसेनात्रासनम् ...{Loading}...
Whitney subject
- To the war-drum.
VH anukramaṇī
शत्रुसेनात्रासनम्।
१-१२ ब्रह्म। वनस्पतिः, दुन्दुभिः, १०-१२ आदित्यादयः। अनुष्टुप्, १, ४-५ पथ्यापङ्क्तिः, ६ जगती, ११ बृहतीगर्भा त्रिष्टुप्, १२ त्रिपदा यवमध्या गायत्री।
Whitney anukramaṇī
[Brahman.—dvādaśakam. vānaspatyaṁ dundubhidevatyam (10-12. ādityādin devān aprārthayat).* ānuṣṭubham: 1, 4, 5. pathyāpan̄kti; 6. jagatī; 11. bṛhatīgarbhā triṣṭubh; 12. 3-p, yavamadhyā gāyatrī.]
Whitney
Comment
⌊Pādas 11 c, d and 12 a, b appear to be prose.⌋ Not found in Pāipp. Not noticed in Vāit.; quoted by Kāuś. (16. 2), in a battle-rite (next after the preceding hymn). *⌊Cf. extracts from Anukr. under h. 20.⌋
Translations
Translated: Ludwig, p. 374; Griffith, i. 222; Bloomfield, 131, 439; Weber, xviii. 249.
Griffith
A hymn to the War-drum and various deities for victory
०१ विहृदयं वैमनस्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
विहृ॑दयं वैमन॒स्यं वदा॒मित्रे॑षु दुन्दुभे।
वि॑द्वे॒षं कश्म॑शं भ॒यम॒मित्रे॑षु॒ नि द॑ध्म॒स्यव॑ एनान्दुन्दुभे जहि ॥
मूलम् ...{Loading}...
मूलम् (VS)
विहृ॑दयं वैमन॒स्यं वदा॒मित्रे॑षु दुन्दुभे।
वि॑द्वे॒षं कश्म॑शं भ॒यम॒मित्रे॑षु॒ नि द॑ध्म॒स्यव॑ एनान्दुन्दुभे जहि ॥
०१ विहृदयं वैमनस्यम् ...{Loading}...
Whitney
Translation
- Division of hearts, division of minds speak thou among our enemies, O
drum; mutual hate, confusion, fear, we put into our enemies: smite them
down, O drum.
Notes
Pāda a might also be understood as ‘heartlessness, mindlessness.’
Káśmaśa (in c) occurs here only, and is very possibly only a
misreading for kaśmala, as equivalent to which it is here translated.
Griffith
Speak to our enemies, O Drum, discouragement and wild dismay. We bring upon our foemen fear and discord and discomfiture. Drum! drive these enemies away.
पदपाठः
विऽहृ॑दयम्। वै॒म॒न॒स्य। वद॑। अ॒मित्रे॑षु। दु॒न्दु॒भे॒। वि॒ऽद्वे॒षम्। कश्म॑शम्। भ॒यम्। अ॒मित्रे॑षु। नि। द॒ध्म॒सि॒। अव॑। ए॒ना॒न्। दु॒न्दु॒भे॒। ज॒हि॒। २१.१।
अधिमन्त्रम् (VC)
- वानस्पत्यो दुन्दुभिः
- ब्रह्मा
- अनुष्टुप्
- शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रुओं को जीतने को उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दुन्दुभे) हे दुन्दुभि वा ढोल ! (अमित्रेषु) वैरियों में (विहृदयम्) हृदय व्याकुल करने हारी (वैमनस्यम्) मन की ग्लानि (वद) कह दे। (विद्वेषम्) फूट, (कश्मशम्) गति की रोक और (भयम्) भय (अमित्रेषु) वैरियों के बीच (निदध्मसि) हम डाले देते हैं। (दुन्दुभे) हे दुन्दुभि ! (एनान्) इन [शत्रुओं] को (अव जहि) निकाल दे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे पराक्रमी शूर के दुन्दुभि आदि बजने पर शत्रु लोग डावाँडोल होकर भाग जाते हैं, वैसे ही विद्वान् पुरुष के विज्ञान द्वारा काम क्रोध आदि नष्ट हो जाते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(विहृदयम्) वि विकृतं हृदयं यस्मात् तत् (वैमनस्यम्) विमनसो भावः−ष्यञ्। मनोग्लानिम् (वद) ज्ञापय (अमित्रेषु) अ० १।१९।२। पीडकेषु शत्रुषु (दुन्दुभे) सू० २० म० १। हे बृहड्ढक्के (विद्वेषम्) वैरिभावम् (कश्मशम्) कश गतिशासनयोः−क्विप्+मष हिंसायाम्−घञर्थे क, षस्य शः। कशः गतेः प्रवृत्तेर्मशं नाशम् (भयम्) दरम् (निदध्मसि) निरंतरं धारयामः (अव) दूरे (एनान्) शत्रून् (जहि) हन हिंसागत्योः। गमय ॥
०२ उद्वेपमाना मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒द्वेप॑माना॒ मन॑सा॒ चक्षु॑षा॒ हृद॑येन च।
धाव॑न्तु॒ बिभ्य॑तो॒ऽमित्राः॑ प्रत्रा॒सेनाज्ये॑ हु॒ते ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒द्वेप॑माना॒ मन॑सा॒ चक्षु॑षा॒ हृद॑येन च।
धाव॑न्तु॒ बिभ्य॑तो॒ऽमित्राः॑ प्रत्रा॒सेनाज्ये॑ हु॒ते ॥
०२ उद्वेपमाना मनसा ...{Loading}...
Whitney
Translation
- Quaking with mind, with sight, and with heart, let our enemies run
fearing with alarm (pratrāsá) when the sacrificial butter is offered.
Notes
The pada-mss. unaccountably read ut॰vépamānā (instead of -nāḥ) in
a.
Griffith
When sacrificial butter hath been offered, let our foemen flee. Through consternation, terrified, trembling in mind and eye and heart.
पदपाठः
उ॒त्ऽवेष॑मानाः। मन॑सा। चक्षु॑षा। हृद॑येन। च॒। धाव॑न्तु। बिभ्य॑तः। अ॒मित्राः॑। प्र॒ऽत्रा॒सेन॑। आज्ये॑। हु॒ते। २१.२।
अधिमन्त्रम् (VC)
- वानस्पत्यो दुन्दुभिः
- ब्रह्मा
- अनुष्टुप्
- शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रुओं को जीतने को उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आज्ये हुते) घृत भाग में चढ़ाने पर (मनसा) मन से (चक्षुषा) नेत्र से (च) और (हृदयेन) हृदय से (उद्वेपमानाः) थरथराते हुए, (बिभ्यतः) भय मानते हुए (अमित्राः) वैरी लोग (प्रत्रासेन) घबराहट के साथ (धावन्तु) भागें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे अग्नि घी चढ़ाने से प्रचण्ड होता है, वैसे ही युद्धाग्नि प्रचण्ड होने पर कुशल सेनापति शत्रुओं को अङ्ग भङ्ग करके भगा दे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(उद्वेपमानाः) अत्यन्तं कम्पमानाः (मनसा) चित्तेन (चक्षुषा) नेत्रेण (हृदयेन) अन्तःकरणेन (धावन्तु) पलायन्ताम् (बिभ्यतः) भयं प्राप्नुवन्तः (अमित्राः) पीडकाः शत्रवः (प्रत्रासेन) व्याकुलत्वेन (आज्ये) घृते (हुते) अग्नौ प्रक्षिप्ते सति (च) ॥
०३ वानस्पत्यः सम्भृत
विश्वास-प्रस्तुतिः ...{Loading}...
वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिर्वि॒श्वगो॑त्र्यः।
प्र॑त्रा॒सम॒मित्रे॑भ्यो व॒दाज्ये॑ना॒भिघा॑रितः ॥
मूलम् ...{Loading}...
मूलम् (VS)
वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिर्वि॒श्वगो॑त्र्यः।
प्र॑त्रा॒सम॒मित्रे॑भ्यो व॒दाज्ये॑ना॒भिघा॑रितः ॥
०३ वानस्पत्यः सम्भृत ...{Loading}...
Whitney
Translation
- Made of forest-tree, brought together with the ruddy [kine],
belonging to all the families (-gotrá-), speak thou alarm for our
enemies, being smeared with sacrificial butter.
Notes
The metrical structure is very irregular, though the right number of
syllables can be forced out, if the divisions of pādas be overridden;
the Anukr. takes no heed. The first three words constituted 20. 1 b.
⌊The usual sign of pāda-division to be expected after sáṁbhṛta is
lacking in Bp. In c, we may pronounce pratrāsā́mít-.⌋
Griffith
Wrought out of wood, compact with straps of leather, dear to all the clan, Bedewed with sacrificial oil, speak terror to our enemies.
पदपाठः
वा॒न॒स्प॒त्यः। सम्ऽभृ॑तः। उ॒स्रिया॑भिः। वि॒श्वऽगो॑त्र्यः। प्र॒ऽत्रा॒सम्। अ॒मित्रे॑भ्यः। व॒द॒। आज्ये॑न। अ॒भिऽघा॑रितः। २१.३।
अधिमन्त्रम् (VC)
- वानस्पत्यो दुन्दुभिः
- ब्रह्मा
- अनुष्टुप्
- शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रुओं को जीतने को उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे दुन्दुभि !] (वानस्पत्यः) सेवनियों के पालक [सेनापति] से प्राप्त हुआ, (उस्रियाभिः) वस्तियों की रक्षक सेनाओं से (संभृतः) यथावत् रक्खा गया, (विश्वगोत्र्यः) समस्त कुलों का हितकारक तू (अमित्रेभ्यः) वैरियों को (प्रत्रासम्) अति भय (वद) कह दे, [जैसे] (आज्येन) घी से (अभिघारितः) सींचा हुआ [अग्नि प्रकाशित होता है] ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनापति लोग घृत से प्रज्वलित अग्नि के समान प्रचण्ड होकर शत्रुओं को भयभीत करदें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(वानस्पत्यः) सू० २० म० १। वनस्पतिभ्यः सेव्यानां पालकेभ्यः सेनापतिभ्य आगतः (संभृतः) सम्यग्धृतः (उस्रियाभिः) सू० २० म० १। वसतिरक्षिकाभिः सेनाभिः (विश्वगोत्र्यः) तस्मै हितम्। पा० ५।१।५। इति–विश्वगोत्र−यत्। सर्वकुलेभ्यो हितः (प्रत्रासम्) अतिभयम् (अमित्रेभ्यः) म० १। शत्रुभ्यः (वद) कथय (आज्येन) घृतेन (अभिघारितः) अभिषिक्तोऽग्निरिव ॥
०४ यथा मृगाः
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॑ मृ॒गाः सं॑वि॒जन्त॑ आर॒ण्याः पुरु॑षा॒दधि॑।
ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॑ मृ॒गाः सं॑वि॒जन्त॑ आर॒ण्याः पुरु॑षा॒दधि॑।
ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥
०४ यथा मृगाः ...{Loading}...
Whitney
Translation
- As the wild beasts of the forest are all in a tremble at man, so do
thou, O drum, roar at [and] alarm our enemies, then confound their
intents.
Notes
Read in c ‘mítrān in our text (an accent-sign lost over trā).
Griffith
As the wild creatures of the wood flee in their terror from a man, Even so do thou, O Drum, roar out against our foes to frighten them, and then bewilder thou their thoughts.
पदपाठः
यथा॑। मृ॒गाः। स॒म्ऽवि॒जन्ते॑। आ॒र॒ण्याः। पुरु॑षात्। अधि॑। ए॒व। त्वम्। दु॒न्दु॒भे॒। अ॒मित्रा॑न्। अ॒भि। क्र॒न्द॒। प्र। त्रा॒स॒य॒। अथो॒ऽइति॑। चि॒त्तानि॑। मो॒ह॒य॒। २१.४।
अधिमन्त्रम् (VC)
- वानस्पत्यो दुन्दुभिः
- ब्रह्मा
- पथ्यापङ्क्तिः
- शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रुओं को जीतने को उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (आरण्याः) वनवासी (मृगाः) पशु (पुरुषात्) मनुष्य से (अधि) अतिशय (संविजन्ते) डरकर भागते हैं, (एव) वैसे ही (दुन्दुभे) हे दुन्दुभि ! (त्वम्) तू (अमित्रान् अभि) वैरियों पर (क्रन्द) गर्ज, और (प्र त्रासय) डरा दे (अथो) और भी (चित्तानि) उनके चित्तों को (मोहय) घबड़ा दे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे जङ्गली पशु मनुष्य को देख कर भागते हैं, वैसे ही शूर वीरों को देख कर ही शत्रु लोग घबड़ा कर भाग जावें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(यथा) येन प्रकारेण (मृगाः) अन्वेष्टारः पशवः (संविजन्ते) ओविजी भयचलनयोः। भयेन चलन्ति (आरण्याः) अरण्य−अण्। वनजाताः (पुरुषात्) मनुष्यात् (अधि) अत्यन्तम् (एव) एवम् (त्वम्) (दुन्दुभे) (अमित्रान्) पीडाप्रदान् शत्रून् (अभि) प्रति (क्रन्द) गर्ज (प्र) प्रकर्षेण (त्रासय) भयं प्रापय (अथो) अपि च (चित्तानि) शत्रुमनांसि (मोहय) व्याकुलीकुरु ॥
०५ यथा वृकादजावयो
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॒ वृका॑दजा॒वयो॒ धाव॑न्ति ब॒हु बिभ्य॑तीः।
ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॒ वृका॑दजा॒वयो॒ धाव॑न्ति ब॒हु बिभ्य॑तीः।
ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥
०५ यथा वृकादजावयो ...{Loading}...
Whitney
Translation
- As the goats-and-sheep run greatly fearing the wolf, so do thou, O
drum etc. etc.
Notes
Or ‘run from the wolf, greatly fearing.’ A sign of punctuation is
omitted in our text after bíbhyatīḥ.
Griffith
As, when the wolf approaches, goats and sheep run sorely terrified, Even so do thou, O Drum, roar out against our foes to frighten them, and then bewilder thou their thoughts.
पदपाठः
यथा॑। वृका॑त्। अ॒ज॒ऽअ॒वयः॑। धाव॑न्ति। ब॒हु। बिभ्य॑तीः। । ए॒व। त्वम्। दु॒न्दु॒भे॒। अ॒मित्रा॑न्। अ॒भि। क्र॒न्द॒। प्र। त्रा॒स॒य॒। अथो॒ऽइति॑। चि॒त्तानि॑। मो॒ह॒य॒। २१.५।
अधिमन्त्रम् (VC)
- वानस्पत्यो दुन्दुभिः
- ब्रह्मा
- पथ्यापङ्क्तिः
- शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रुओं को जीतने को उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (वृकात्) भेड़िये से (बहु) बहुत (बिभ्यतीः) डरती हुई (अजावयः) बकरी और भेड़ें (धावन्ति) भाग जाती हैं। (एव) वैसे ही… म० ४ ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र ४ के समान ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(यथा) येन प्रकारेण (वृकात्) कुक्कुराकाराद् व्याघ्रभेदात् (अजावयः) वर्करीमेष्यः (धावन्ति) पलायन्ते (बहु) अत्यन्तम् (बिभ्यतीः) बिभ्यत्यः। भयं गच्छन्त्यः। अन्यत् पूर्ववत् म० ॥५॥
०६ यथा श्येनात्पतत्रिणः
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॑ श्ये॒नात्प॑त॒त्रिणः॑ संवि॒जन्ते॒ अह॑र्दिवि सिं॒हस्य॑ स्त॒नथो॒र्यथा॑।
ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॑ श्ये॒नात्प॑त॒त्रिणः॑ संवि॒जन्ते॒ अह॑र्दिवि सिं॒हस्य॑ स्त॒नथो॒र्यथा॑।
ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥
०६ यथा श्येनात्पतत्रिणः ...{Loading}...
Whitney
Translation
- As the birds (patatrín) are all in a tremble at the falcon, day by
day; as at the thundering of the lion, so do thou, O drum etc. etc.
Notes
Pāda c ⌊as the sense shows⌋ seems to have dropped in here by
accident out of vs. 5 (or possibly 4), where alone it fits the
connection. Ahardivi occurs again in Pāipp. v. 3. 1, 3: indrāgnī
tasmāt tvāi ’nasaḥ pari pātām ahardivi. The Anukr. calls the verse
simply jagatī (on account of its 48 syllables), but probably by an
accidental omission of the epithet ṣaṭpadī, ‘of six pādas,’ which it
usually adds in such a case.
Griffith
As birds of air, day after day, fly in wild terror from the hawk, as from a roaring lion’s voice, Even so do thou, O Drum, roar out against our foes to frighten them, and then bewilder thou their thoughts.
पदपाठः
यथा॑। श्ये॒नात्। प॒त॒त्रिणः॑। स॒म्ऽवि॒जन्ते॑। अहः॑ऽदिवि। सिं॒हस्य॑। स्त॒नथोः॑। यथा॑। ए॒व। त्वम्। दु॒न्दु॒भे॒। अ॒मित्रा॑न्। अ॒भि। क्र॒न्द॒। प्र। त्रा॒स॒य॒। अथो॒ इति॑। चि॒त्तानि॑। मो॒ह॒य॒। २१.६।
अधिमन्त्रम् (VC)
- वानस्पत्यो दुन्दुभिः
- ब्रह्मा
- जगती
- शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रुओं को जीतने को उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (श्येनात्) श्येन [वाज] से (पतत्रिणः) पक्षी (अहर्दिवि) प्रति दिन (संविजन्ते) डर कर भागते हैं, और (यथा) जैसे (सिंहस्य) सिंह की (स्तनथोः) गर्जन से, (एव) वैसे ही (दुन्दुभे) हे दुन्दुभि ! (त्वम्) तू (अमित्रान् अभि) वैरियों पर (क्रन्द) गर्ज, और (प्रत्रासय) डरा दे, (अथो) और भी (चित्तानि) उनके चित्तों को (मोहय) घबड़ा दे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र ४ के समान ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(यथा) येन प्रकारेण (श्येनात्) अ० ३।३।३। शीघ्रगतिपक्षिविशेषात् (पतत्रिणः) अ० १।१५।१। पक्षिणः (सं विजन्ते) भयेन चलन्ति (अहर्दिवि) दिने दिने (सिंहस्य) अ० ४।८।७। हिंसकजन्तुविशेषस्य (स्तनयोः) ट्वितोऽथुच्। पा० ३।३।८९। इति स्तन देवशब्दे−अथुच्, बाहुलकात्। गर्जनात्। अन्यत् पूर्ववत् म० ४ ॥
०७ परामित्रान्दुन्दुभिना हरिणस्याजिनेन
विश्वास-प्रस्तुतिः ...{Loading}...
परा॒मित्रा॑न्दुन्दु॒भिना॑ हरि॒णस्या॒जिने॑न च।
सर्वे॑ दे॒वा अ॑तित्रस॒न्ये सं॑ग्रा॒मस्येश॑ते ॥
मूलम् ...{Loading}...
मूलम् (VS)
परा॒मित्रा॑न्दुन्दु॒भिना॑ हरि॒णस्या॒जिने॑न च।
सर्वे॑ दे॒वा अ॑तित्रस॒न्ये सं॑ग्रा॒मस्येश॑ते ॥
०७ परामित्रान्दुन्दुभिना हरिणस्याजिनेन ...{Loading}...
Whitney
Translation
- Away have all the gods alarmed our enemies by the drum and the skin
of the gazelle—[the gods] who are masters of the host.
Notes
Griffith
May all the deities whose might controls the fortune of the fray Frighten away our enemies with Drum and skin of antelope.
पदपाठः
परा॑। अ॒मित्रा॑न्। दु॒न्दु॒भिना॑। ह॒रि॒णस्य॑। अ॒जिने॑न। च॒। सर्वे॑। दे॒वाः। अ॒ति॒त्र॒स॒न्। ये। स॒म्ऽग्रा॒मस्य॑। ईश॑ते। २१.७।
अधिमन्त्रम् (VC)
- वानस्पत्यो दुन्दुभिः
- ब्रह्मा
- अनुष्टुप्
- शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रुओं को जीतने को उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो विद्वान् लोग (संग्रामस्य) संग्राम के (ईशते) स्वामी होते हैं, उन (सर्वे) सब (देवाः) महात्मा लोगों ने (हरिणस्य) हरिण के (अजिनेन) चर्म से युक्त (दुन्दुभिना) दुन्दुभि से (च) निश्चय करके (परा=पराजित्य) हराकर (अतित्रसन्) डरा दिया है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शूर सेनापति लोग शत्रुओं को जीत कर भगा देवें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(परा) पराजित्य (अमित्रान्) म० १। शत्रून् (दुन्दुभिना) बृहड्ढक्कया (हरिणस्य) मृगस्य (अजिनेन) अजिन−अर्शआद्यच्। चर्मयुक्तेन (च) निश्चयेन (सर्वे) सकलाः (देवाः) महात्मानः (अतित्रसन्) त्रसी उद्वेगे णिचि लुङ्। त्रासितवन्तः (ये) देवाः (संग्रामस्य) युद्धस्य (ईशते) ईश्वरा भवन्ति ॥
०८ यैरिन्द्रः प्रक्रीडते
विश्वास-प्रस्तुतिः ...{Loading}...
यैरिन्द्रः॑ प्र॒क्रीड॑ते पद्घो॒षैश्छा॒यया॑ स॒ह।
तैर॒मित्रा॑स्त्रसन्तु नो॒ऽमी ये यन्त्य॑नीक॒शः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यैरिन्द्रः॑ प्र॒क्रीड॑ते पद्घो॒षैश्छा॒यया॑ स॒ह।
तैर॒मित्रा॑स्त्रसन्तु नो॒ऽमी ये यन्त्य॑नीक॒शः ॥
०८ यैरिन्द्रः प्रक्रीडते ...{Loading}...
Whitney
Translation
- With what foot-noises Indra plays together with shadow, by those let
our enemies be alarmed who go yonder in troops (anīkaśás).
Notes
The playful tactics of Indra here are not very clear.
Griffith
Let those our enemies who go yonder in their battalions shake. In fear at shadows and the sounds of feet which Indra sporteth with.
पदपाठः
यैः। इन्द्रः॑। प्र॒ऽक्रीड॑ते। प॒त्ऽघो॒षैः। छा॒यया॑। स॒ह। तैः। अ॒मित्राः॑। त्र॒स॒न्तु॒। नः॒। अ॒मी इति॑। ये। यन्ति॑। अ॒नी॒क॒ऽशः। २१.८।
अधिमन्त्रम् (VC)
- वानस्पत्यो दुन्दुभिः
- ब्रह्मा
- अनुष्टुप्
- शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रुओं को जीतने को उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) ऐश्वर्यवान् सेनापति (छायया सह) छाया के साथ (यैः) जिन (पद्घोषैः) पैरों के खटकों से (प्रक्रीडते) क्रीड़ा करता रहता है, (तैः) उनसे (नः) हमारे (अमी) वे (अमित्र्याः) शत्रु (त्रसन्तु) डर जावें (ये) जो (अनीकशः) श्रेणी-श्रेणी (यन्ति) चलते हैं ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - चतुर शीघ्रगामी सेनापति की छाया और पैरों के आहट से शत्रु के दल के दल भाग जावें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(यैः) (इन्द्रः) ऐश्वर्यवान् सेनापतिः (प्रक्रीडते) विहरति (पद्घोषैः) स्वपादशब्दैः (छायया) स्वप्रतिविम्बेन (सह) सहितः (तैः) पद्घोषैः (अमित्राः) शत्रवः (त्रसन्तु) बिभ्यतु (नः) अस्माकम् (अमी) दृश्यमानाः (ये) शत्रवः (यन्ति) गच्छन्ति (अनीकशः) संख्यैकवचनाच्च वीप्सायाम्। पा० ५।४।४३। इति अनीक−शस्। सेनाखण्डशः। श्रेण्या श्रेण्या ॥
०९ ज्याघोषा दुन्दुभयोऽभि
विश्वास-प्रस्तुतिः ...{Loading}...
ज्या॑घो॒षा दु॑न्दु॒भयो॒ऽभि क्रो॑शन्तु॒ या दिशः॑।
सेनाः॒ परा॑जिता य॒तीर॒मित्रा॑णामनीक॒शः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ज्या॑घो॒षा दु॑न्दु॒भयो॒ऽभि क्रो॑शन्तु॒ या दिशः॑।
सेनाः॒ परा॑जिता य॒तीर॒मित्रा॑णामनीक॒शः ॥
०९ ज्याघोषा दुन्दुभयोऽभि ...{Loading}...
Whitney
Translation
- Let the drums, with bow-string noises, yell toward all (yā́s) the
quarters—the armies of our enemies going conquered in troops.
Notes
Or jyāghoṣā́s (as indicated by its accent) is independent noun, ’the
noises of the bow-strings.’ The verse seems rather out of order.
Griffith
To all the quarters of the sky let clang of bowstrings and our Drums. Cry out to hosts of foes that go discomfited in serried ranks.
पदपाठः
ज्या॒ऽघो॒षाः। दु॒न्दु॒भयः॑। अ॒भि। क्रो॒श॒न्तु॒। याः। दिशः॑। सेनाः॑। परा॑ऽजिताः। य॒तीः। अ॒मित्रा॑णाम्। अ॒नी॒क॒ऽशः। २१.९।
अधिमन्त्रम् (VC)
- वानस्पत्यो दुन्दुभिः
- ब्रह्मा
- अनुष्टुप्
- शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रुओं को जीतने को उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ज्याघोषाः) हमारी प्रत्यञ्चा के शब्द और (दुन्दुभयः) सब दुन्दुभि (याः) व्यापक (दिशः) दिशाओं में (अनीकशः) श्रेणी-श्रेणी (यतीः) चलती हुई (अमित्राणाम्) वैरियों की (पराजिताः) हारी (सेनाः अभि) सेनाओं पर (क्रोशन्तु) पुकार मचावें ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वीर सेनापति अपने अस्त्र-शस्त्रों से सब दिशाओं में शत्रु के प्रत्येक दल को रोक कर हरा देवे ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(ज्याघोषाः) मौर्वीध्वनयः (दुन्दुभयः) (अभि) प्रति (क्रोशन्तु) गर्जन्तु (याः) या गतौ−ड, टाप्। व्यापिकाः (दिशः) अत्यन्तसंयोगे द्वितीया। पूर्वादि दिशाः (सेनाः) सेनादलान् (पराजिताः) अभिभूताः (यतीः) इण्−शतृ, ङीप्। गच्छन्तीः (अमित्राणाम्) शत्रूणाम् (अनीकशः) म० ८। श्रेण्या श्रेण्या ॥
१० आदित्य चक्षुरा
विश्वास-प्रस्तुतिः ...{Loading}...
आदि॑त्य॒ चक्षु॒रा द॑त्स्व॒ मरी॑च॒योऽनु॑ धावत।
प॑त्स॒ङ्गिनी॒रा स॑जन्तु॒ विग॑ते बाहुवी॒र्ये॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
आदि॑त्य॒ चक्षु॒रा द॑त्स्व॒ मरी॑च॒योऽनु॑ धावत।
प॑त्स॒ङ्गिनी॒रा स॑जन्तु॒ विग॑ते बाहुवी॒र्ये॑ ॥
१० आदित्य चक्षुरा ...{Loading}...
Whitney
Translation
- O Āditya, take [away their] sight; ye beams, run after; let them
that have foot-fastenings fasten on, the arm-power (-vīryà) being gone
away.
Notes
We should expect a passive verb in c, if patsan̄gínīs, as seems
necessary, refers back to sénās in 9 c. It is apparently the enemy
who are to be hampered in going, after losing their power of arm.
Griffith
Aditya, take their sight away! Follow them close, ye motes of light. Let them cleave fast to foot-bound hosts when strength of arm hath past away.
पदपाठः
आदि॑त्य। चक्षुः॑। आ। द॒त्स्व॒। मरी॑चयः। अनु॑। धा॒व॒त॒। प॒त्ऽस॒ङ्गिनीः॑। आ। स॒ज॒न्तु॒। विऽग॑ते। बा॒हु॒ऽवी॒र्ये᳡। २१.१०।
अधिमन्त्रम् (VC)
- वानस्पत्यो दुन्दुभिः
- ब्रह्मा
- अनुष्टुप्
- शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रुओं को जीतने को उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आदित्य) हे सूर्यसमान सेनापति ! [शत्रुओं की] (चक्षुः) दृष्टि (आ दत्स्व) ले ले, (मरीचयः) हे किरणों के समान सेना दलो ! (अनु) पीछे-पीछे (धावत) दौड़ो। (बाहुवीर्ये) बाहु बल (विगते) चले जाने पर (पत्सङ्गिनीः) पाँव में पड़ी बेड़ियों को (आ सजन्तु) वे [शत्रु] लिपटा लेवें ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पराक्रमी सेनापति शत्रुओं की दृष्टि बचा कर अपनी सेना के साथ धावा करके निर्बल शत्रुओं को बाँध लेवे ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(आदित्य) अ० १।९।१। हे सूर्यसमान तेजस्विन् सेनापते (चक्षुः) शत्रूणां दृष्टिम् (आ दत्स्व) गृहाण। निवारय−इत्यर्थः (मरीचयः) अ० ४।३८।५। हे किरणतुल्याः सेनाजनाः (अनु) पश्चात् (धावत) वेगेन गच्छत (पत्सङ्गिनीः) पद्+षञ्ज−सङ्गे−घञ्, इनि, ङीप्। पादेषु सङ्गो बन्धो यासां ताः। पादशृङ्खलाः। निगडान् (आ सञ्जन्तु) आसक्ताः कुर्वन्तु शत्रवः (विगते) अपगते (बाहुवीर्ये) भुजबले ॥
११ यूयमुग्रा मरुतः
विश्वास-प्रस्तुतिः ...{Loading}...
यू॒यमु॒ग्रा म॑रुतः पृश्निमातर॒ इन्द्रे॑ण यु॒जा प्र मृ॑णीत॒ शत्रू॑न्।
सोमो॒ राजा॒ वरु॑णो॒ राजा॑ महादे॒व उ॒त मृ॒त्युरिन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यू॒यमु॒ग्रा म॑रुतः पृश्निमातर॒ इन्द्रे॑ण यु॒जा प्र मृ॑णीत॒ शत्रू॑न्।
सोमो॒ राजा॒ वरु॑णो॒ राजा॑ महादे॒व उ॒त मृ॒त्युरिन्द्रः॑ ॥
११ यूयमुग्रा मरुतः ...{Loading}...
Whitney
Translation
- Do ye [who are] formidable, O Maruts, sons of the spotted mother,
with Indra as ally, slaughter our foes.
Notes
King Soma, king Varuṇa, the great god, also Death, Indra—
The first half-verse is repeated below as xiii. 1. 3 a, b. The verse
is translated by Muir (iv². 333). The Anukr. correctly reckons c as
a bṛhatī-pāda, but takes no notice of the redundant syllable in a,
or of the deficient one in d, perhaps reckoning them as balancing
one another. The second half-verse would be better treated as
constituting one paragraph (unmetrical) with our vs. 12.
Griffith
Do ye, O mighty Maruts, sons of Prisni, crush down, with Indra for ally, our foemen. King Soma. Varuna, great God and sovran, Indra too, aye, Death,–
पदपाठः
यू॒यम्। उ॒ग्राः। म॒रु॒तः॒। पृ॒श्नि॒ऽमा॒त॒रः॒। इन्द्रे॑ण। यु॒जा। प्र। मृ॒णी॒त॒। शत्रू॑न्। सोमः॑। राजा॑। वरु॑णः। राजा॑। म॒हा॒ऽदे॒वः। उ॒त। मृ॒त्युः। इन्द्रः॑। २१.११।
अधिमन्त्रम् (VC)
- वानस्पत्यो दुन्दुभिः
- ब्रह्मा
- बृहतीगर्भा त्रिष्टुप्
- शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रुओं को जीतने को उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पृश्निमातरः) हे छूने योग्य पदार्थों के वा आकाश के नापनेवाले, (उग्राः) प्रचण्ड (मरुतः) शूर लोगो ! (यूयम्) तुम (इन्द्रेण) बड़े ऐश्वर्यवाले सेनापति (युजा) मित्र के साथ (शत्रून्) वैरियों को (प्र मृणीत) मार डालो। (इन्द्रः) वह बड़े ऐश्वर्यवाला सेनापति (सोमः) तत्त्वों का मथन करनेवाला (राजा) प्रकाशमान, (वरुणः) श्रेष्ठ (राजा) राजा (उत) और (मृत्युः) मृत्यु के समान (महादेवः) बड़ा देवता है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - महाप्रतापी सेनापति के साथ समस्त शूर सेनादल शत्रुओं को जीत लें ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(यूयम्) (उग्राः) प्रचण्डाः (मरुतः) अ० १।२०।१। ह शूरवीरा देवाः (पृश्निमातरः) अ० ४।२७।२। हे पृश्नीनां स्पर्शनीयानां पदार्थानाम्, अथवा, पृश्नेराकाशस्य मातरो मानकर्तारः (इन्द्रेण) परमैश्वर्यवता सेनापतिना (युजा) मित्रेण (प्र) प्रकर्षेण (मृणीत) मॄ हिंसायाम्, क्र्या०। मारयत (शत्रून्) अरीन् (सोमः) षुञ् अभिषवे−मन्। तत्त्वानां मन्थिता (राजा) प्रकाशमानः (वरुणः) वरणीयः श्रेष्ठः (राजा) शासकः (महादेवः) पूजनीयो देवः (उत) अपि (मृत्युः) मृत्युर्यथा (इन्द्रः) परमैश्वर्यवान् सेनापतिः ॥
१२ एता देवसेनाः
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ता दे॑वसे॒नाः सूर्य॑केतवः॒ सचे॑तसः।
अ॒मित्रा॑न्नो जयन्तु॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒ता दे॑वसे॒नाः सूर्य॑केतवः॒ सचे॑तसः।
अ॒मित्रा॑न्नो जयन्तु॒ स्वाहा॑ ॥
१२ एता देवसेनाः ...{Loading}...
Whitney
Translation
- Let these armies of the gods, sun-bannered, accordant, conquer our
enemies: hail!
Notes
This bit of prose, since it counts 24 syllables (6 + 9: 9), is called by
the Anukr. a gāyatrī, and ill described as yavamadhyā, although its
pādas b and c are equal. It is enumerated in the gaṇamālā (see
Bloomfield’s note to Kāuś. 14. 7) as belonging to the aparājita gaṇa.
This fourth anuvāka has 6 hymns, with 83 verses, and the quotation
(found only in Bp. and D.) is ekatriṣaṣṭis tryaśītiḥ, of which the
first part is obscure.
Griffith
May these embattled Gods, brilliant as Surya–All hail!–one- minded conquer those who hate us.
पदपाठः
ए॒ताः। दे॒व॒ऽसे॒नाः। सूर्य॑ऽकेतवः। सऽचे॑तसः। अ॒मित्रा॑न्। नः। ज॒य॒न्तु॒। स्वाहा॑। २१.१२।
अधिमन्त्रम् (VC)
- वानस्पत्यो दुन्दुभिः
- ब्रह्मा
- त्रिपदा यवमध्या गायत्री
- शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रुओं को जीतने को उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एताः) यह सब (सूर्यकेतवः) सूर्यसमान पताकावाली, (सचेतसः) समान चित्तवाली (देवसेनाः) विजयी सेनापति की सेनायें (नः) हमारे (अमित्रान्) वैरियों को (जयन्तु) जीतें, (स्वाहा) यह आशीर्वाद हो ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पराक्रमी सेनापति की सहायता से समस्त शूर सेनादल शत्रुओं को हराकर निकाल दें ॥१२॥ इति चतुर्थोऽनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(एताः) समीपस्थाः (देवसेनाः) विजयिनः सेनापतेः सेनाः (सूर्यकेतवः) चायः की। उ० १।७४। इति चायृ पूजायाम्−तु। इति केतुः पताका। सूर्यवत्पताकायुक्ताः (सचेतसः) समानचित्ताः (अमित्रान्) शत्रून् (नः) अस्माकम् (जयन्तु) अभिभवन्तु (स्वाहा) अ० २।१६।१। इत्याशीर्वादोऽस्तु ॥