०२० शत्रुसेनात्रासनम्

०२० शत्रुसेनात्रासनम् ...{Loading}...

Whitney subject
  1. To the war-drum.
VH anukramaṇī

शत्रुसेनात्रासनम्।
१-१२ ब्रह्मा। वनस्पतिः, दुन्दुभिः। त्रिष्टुप्, १ जगती।

Whitney anukramaṇī

[Brahman.—dvādaśakam. vānaspatyaṁ dundubhidevatyam (20, 21. sapatnasenāparājayāya devasenāvijayāya ca dundubhim astāut). trāiṣṭubham: 1. jagatī.]

Whitney

Comment

Found also in Pāipp. ix. (in the verse-order 1, 2, 4, 3, 5, 8, 6, 7, 9-12). This hymn and vi. 126 are quoted together by Kāuś. 16. 1 and Vāit. 34. 11: by the former, in a battle-rite, for infusing terror into a hostile army; by the latter, with beating of a drum in a sattra sacrifice.

Translations

Translated: Ludwig, p. 460; Grill, 68, 153; Griffith, i. 220; Bloomfield, 130, 436; Weber, xviii. 244.

Griffith

A hymn to the War-drum to secure victory

०१ उच्चैर्घोषो दुन्दुभिः

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒च्चैर्घो॑षो दुन्दु॒भिः स॑त्वना॒यन्वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिः।
वाचं॑ क्षुणुवा॒नो द॒मय॑न्त्स॒पत्ना॑न्त्सिं॒ह इ॑व जे॒ष्यन्न॒भि तं॑स्तनीहि ॥

०१ उच्चैर्घोषो दुन्दुभिः ...{Loading}...

Whitney
Translation
  1. The loud-noised drum, warrior-like, of forest-tree, brought together
    (sámbhṛta) with the ruddy [kine], whetting the voice, dominating our
    rivals; thunder thou loudly against [them] like a lion, about to
    conquer.
Notes

That is (b), made of wood and bound and headed with cowhide. The
mss. make awkward work of writing kṣṇuvānás; nearly all have kṣuṇu-,
only Bp.² kṛṇuv-, and E. kṣuv-; but there cannot well be any
question as to the true reading. In d, also, most of the mss. have
the obviously wrong jyeṣyán, only H.E. jeṣ-. The Anukr. strangely
reckons the verse (though it is a perfectly regular triṣṭubh) as a
jagatī, apparently only on account of the unnecessary full reading
iva (for ’va) in d: or can it perhaps count also kṣuṇuvāno as
four syllables? Ppp. has khaṇvāno; in d it reads siṁha iva
dveṣaṁn
(= hreṣann?) abhi taṅstanayati.

Griffith

Formed out of wood, compact with straps of leather, loud is the: War-drum as he plays the hero. Whetting thy voice and vanquishing opponents, roar at them like a lion fain to conquer!

पदपाठः

उ॒च्चैःऽघो॑षः। दु॒न्दु॒भिः। स॒त्व॒ना॒ऽयन्। वा॒न॒स्प॒त्यः। सम्ऽभृ॑तः। उ॒स्रिया॑भिः। वाच॑म्। क्षु॒णु॒वा॒नः। द॒मय॑न्। स॒ऽपत्ना॑न्। सिं॒हःऽइ॑व। जे॒ष्यन्। अ॒भि। तं॒स्त॒नी॒हि॒। २०.१।

अधिमन्त्रम् (VC)
  • वानस्पत्यो दुन्दुभिः
  • ब्रह्मा
  • जगती
  • शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (उच्चैर्घोषः) ऊँचा शब्द करनेवाला, (सत्वनायन्) पराक्रमियों के समान आचरण करनेवाला, (वानस्पत्यः) सेवनीयों के पालकों [सेनापति आदिकों] से प्राप्त हुआ, (उस्रियाभिः) वस्तियों की रक्षक सेनाओं से (संभृतः) यथावत् रक्खा गया, (वाचम्) शब्द (क्षुणुवानः) करता हुआ (सपत्नान्) वैरियों को (दमयन्) दबाता हुआ, (दुन्दुभिः) दुन्दुभि [ढोल वा नगारा] तू (सिंहः इव) सिंह के समान (जेष्यन्) जीत चाहता हुआ (अभि) सब ओर (तंस्तनीहि) गरजता रहे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सेनापति लोग दुन्दुभि आदि मारू बाजे बजा कर शत्रुओं को जीतें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(उच्चैर्घोषः) उच्चध्वनिः (दुन्दुभिः) दुन्दु इति शब्देन भाति, भा−कि। वाद्यविशेषः। बृहड्ढक्का (सत्वनायन्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति षद्लृ विशरणगत्यवसादनेषु−क्वनिप्। दस्य तः। सत्वा पराक्रमी पुरुषः। कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति सत्वन्−क्यङ्, शतृ, सत्वन शब्दस्य अकारान्तता छान्दसी। पराक्रमीवाचरन् (वानस्पत्यः) अ० ३।६।६। वनस्पति−ण्य। वनस्पतिभ्यः सेव्यानां पालकेभ्यः सेनापतिभ्य आगतः (संभृतः) सम्यग्धृतः (उस्रियाभिः) अ० ३।८।१। वसति यत्र, वस−रक्, टाप्। उस्रा वसतिः। राष्ट्रावारपाराद्घखौ। पा० ४।२।९३। इति घ। वसति रक्षिकाभिः सेनाभिः (वाचम्) ध्वनिम् (क्षुणुवानः) टुक्षु शब्दे−स्वादिः, शानच्। शब्दायमानः (दमयन्) अभिभवन् (सपत्नान्) शत्रून् (सिंहः इव) (जेष्यन्) जेतुमिच्छन् (अभि) सर्वतः (तंस्तनीहि) स्तन गर्जने यङ्लुकि छान्दसो लोट्। तंस्तनीहि। भृशं गर्ज ॥

०२ सिंह इवास्तानीद्द्रुवयो

विश्वास-प्रस्तुतिः ...{Loading}...

सिं॒ह इ॑वास्तानीद्द्रु॒वयो॒ विब॑द्धोऽभि॒क्रन्द॑न्नृष॒भो वा॑सि॒तामि॑व।
वृषा॒ त्वं वध्र॑यस्ते स॒पत्ना॑ ऐ॒न्द्रस्ते॒ शुष्मो॑ अभिमातिषा॒हः ॥

०२ सिंह इवास्तानीद्द्रुवयो ...{Loading}...

Whitney
Translation
  1. Like a lion hath thundered the wooden one, stretched (vi-bandh),
    like a bull roaring at a longing cow; virile (vṛ́ṣan) [art] thou,
    impotent thy rivals; Indra-like [is] thy vehemence (śúṣma),
    overpowering hostile plotters.
Notes

The translation implies emendation to vāśitā́m in b, as made in our
edition; the mss. vāsitā́m. All the saṁhitā-mss. (after their usual
custom: see my Skt. Gr. §232) abbreviate in a to -nīdruv-, and
many of them (P.M.W.E.H.O.) have the misreading -nīdhruv-. The
pada-text does not divide druváyah, but the case is quoted in the
comment to Prāt. iv. 18 as an exceptional one, vaya being regarded as
a suffix added to dru. Ppp. reads at the beginning
siṅhāivāttānīdruvayo, and combines śuṣmo ‘bhi- in d. The Anukr.
notes no irregularity in the verse—as if it abbreviated iva to ’va
in both a and b.

Griffith

The fastened frame hath roared as ’twere a lion, like a bull bel- lowing to meet the heifer. Thou art a bull, thine enemies are weaklings: thine is the foe- subduing strength of Indra.

पदपाठः

सिं॒हःऽइ॑व। अ॒स्ता॒नी॒त्। द्रु॒वयः॑। विऽब॑ध्दः। अ॒भि॒ऽक्रन्द॑न्। ऋ॒ष॒भः। वा॒सि॒ताम्ऽइ॑व। वृषा॑। त्वम्। वध्र॑यः। ते॒। स॒ऽपत्नाः॑। ऐ॒न्द्रः। ते॒। शुष्मः॑। अ॒भि॒मा॒ति॒ऽस॒हः। २०.२।

अधिमन्त्रम् (VC)
  • वानस्पत्यो दुन्दुभिः
  • ब्रह्मा
  • त्रिष्टुप्
  • शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वासिताम्) गौ पर (अभिक्रन्दन्) दहाड़ते हुए (ऋषभः इव) बलीवर्द के समान, (विबद्धः) विशेष करके जकड़ा हुआ (द्रुवयः) वह ढाँचा (सिंहः इव) सिंह के समान (अस्तानीत्) गरजा। (त्वम्) तू (वृषा) बलवान् है, (ते) तेरे (सपत्नाः) वैरी लोग (वध्रयः) निर्बल हैं, (ते) तेरा (ऐन्द्रः) ऐश्वर्यवान् (शुष्मः) बल (अभिमातिषाहः) अभिमानियों को हरानेवाला है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - शूर वीर सेनापति पूर्ण पराक्रम करके शत्रुओं को जीते ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(सिंहः इव) (अस्तानीत्) अगर्जीत् (द्रुवयः) वलिमलितनिभ्यः कयन्। उ० ४।९९। इति द्रु गतौ−कयन्। कलेवरम्। दुन्दुभिरित्यर्थः (विबद्धः) विशेषेण बद्धः (अभिक्रन्दन्) अभितः शब्दं कुर्वन् (ऋषभः) बलीवर्दः (वासिताम्) दृश्याभ्यामितन्। उ० ३।९३। इति वस निवासे−इतन्, स च णित्। उस्राम्। गाम् (इव) यथा (वृषा) ऐश्वर्यवान् (त्वम्) दुन्दुभे (वध्रयः) अ० ३।९।२। निवीर्याः (ते) तव (सपत्नाः) शत्रवः (ऐन्द्रः) इन्द्र−अण्। ऐश्वर्यवान् (ते) (शुष्मः) बलम् (अभिमातिषाहः) अभिमानिनां जेता ॥

०३ वृषेव यूथे

विश्वास-प्रस्तुतिः ...{Loading}...

वृषे॑व यू॒थे सह॑सा विदा॒नो ग॒व्यन्न॒भि रु॑व संधनाजित्।
शु॒चा वि॑ध्य॒ हृद॑यं॒ परे॑षां हि॒त्वा ग्रामा॒न्प्रच्यु॑ता यन्तु॒ शत्र॑वः ॥

०३ वृषेव यूथे ...{Loading}...

Whitney
Translation
  1. Found (vidāná) suddenly (sáhasā) like a bull in a herd, do thou,
    seeking kine, bellow (ru) at [them], winning booty; pierce thou with
    pain the heart of our adversaries; let our foes, leaving their villages,
    go urged forth (pra-cyu).
Notes

Ppp. reads in a yūthaṁ saha sa-, and in c viddhi. The Anukr.
notes no irregularity in the verse, although d is clearly
jagatī-pada, and to resolve vidhia in c is contrary to all
analogy.

Griffith

Like a bull marked by strength among the cattle, roar seeking kine and gathering up the booty. Pierce through our adversaries’ heart with sorrow, and let our routed foes desert their hamlets.

पदपाठः

वृषा॑ऽइव। यू॒थे। सह॑सा। वि॒दा॒नः। ग॒व्यन्। अ॒भि। रु॒व॒। सं॒ध॒न॒ऽजि॒त्। शु॒चा। वि॒ध्य॒। हृद॑यम्। परे॑षाम्। हि॒त्वा। ग्रामा॑न्। प्रऽच्यु॑ताः। य॒न्तु॒। शत्र॑वः। २०.३।

अधिमन्त्रम् (VC)
  • वानस्पत्यो दुन्दुभिः
  • ब्रह्मा
  • त्रिष्टुप्
  • शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वृषा इव) बैल के समान (यूथे) अपने झुण्ड में (सहसा) बल से (विदानः) जाना गया, (गव्यन्) भूमि चाहता हुआ (संधनाजित्) यथावत् धन जीतनेवाला तू (अभि) चारों ओर (रुव) गरज। (परेषाम्) वैरियों का (हृदयम्) हृदय (शुचा) शोक से (विध्य) छेद डाल (प्रच्युताः) गिरे हुए (शत्रवः) वैरी (ग्रामान्) अपने गाँवों को (हित्वा) छोड़ कर (यन्तु) चले जावें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - पराक्रमी योधा लोग संग्राम में वैरियों को जीत कर उनका धन और राज्य छीन लें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(वृषा) बलीवर्दः (इव) यथा (यूथे) तिथपृष्ठगूथयूथप्रोथाः। उ० २।१२। इति यु मिश्रणामिश्रणयोः। थक्। सजातीयसमूहे (सहसा) बलेन (विदानः) विद ज्ञाने−शानच् क्तार्थे। विदितः (गव्यन्) सुप आत्मनः क्यच्। पा० ३।१।८। इति गो−क्यच्। गां भूमिमिच्छन् (अभि) (रुव) गर्ज (संधनाजित्) छान्दसो दीर्घः। सम्यग्धनानां जेता (शुचा) शोकेन (विध्य) छिन्धि (हृदयम्) अन्तःकरणम् (परेषाम्) शत्रूणाम् (हित्वा) ओहाक् त्यागे। (त्यक्त्वा (ग्रामान्) निवासदेशान् (प्रच्युताः) पराजिताः (यन्तु) गच्छन्तु (शत्रवः) वैरिणः ॥

०४ सञ्जयन्पृतना ऊर्ध्वमायुर्गृह्या

विश्वास-प्रस्तुतिः ...{Loading}...

सं॒जय॒न्पृत॑ना ऊ॒र्ध्वमा॑यु॒र्गृह्या॑ गृह्णा॒नो ब॑हु॒धा वि च॑क्ष्व।
दैवीं॒ वाचं॑ दुन्दुभ॒ आ गु॑रस्व वे॒धाः शत्रू॑णा॒मुप॑ भरस्व॒ वेदः॑ ॥

०४ सञ्जयन्पृतना ऊर्ध्वमायुर्गृह्या ...{Loading}...

Whitney
Translation
  1. Wholly conquering the fighters, shrill-crying, do thou, seizing those
    that are to be seized, look abroad on many sides; respond (? ā-gur), O
    drum, devout, to the voice of the gods; bring the possession of our
    foes.
Notes

Vedhā́s is as superfluous to the sense in c as it is redundant in
meter. The Anukr. takes no notice of the irregularity, nor of the
deficiency in a (ūrdhua- being very harsh, and not found in RV.).
The pada-text reads gṛ́hyāḥ in b; pṛ́tanās is apparently to be
understood with it. The voice of the gods (or of heaven, dāívī) is
apparently the thunder.

Griffith

Victorious in the battle, loudly roaring, seizing what may be seized, look all around thee. Utter, O Drum, thy heavenly voice with triumph. Bring, as a priest, our enemies’ possessions.

पदपाठः

स॒म्ऽजय॑न्। पृत॑नाः। ऊ॒र्ध्वऽमा॑युः। गृह्याः॑। गृ॒ह्णा॒नः। ब॒हु॒धा। वि। च॒क्ष्व॒। दैवी॑म्। वाच॑म्। दु॒न्दु॒भे॒। आ। गु॒र॒स्व॒। वे॒धाः। शत्रू॑णाम्। उप॑। भ॒र॒स्व॒। वेदः॑। २०.४।

अधिमन्त्रम् (VC)
  • वानस्पत्यो दुन्दुभिः
  • ब्रह्मा
  • त्रिष्टुप्
  • शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ऊर्ध्वमायुः) ऊँचा शब्द करता हुआ, (पृतनाः) संग्रामों को (संजयन्) जीतता हुआ, (गृह्याः) ग्रहण करने योग्य सेनाओं को (गृह्णानः) ग्रहण करता हुआ तू (बहुधा) बहुत प्रकार से (वि चक्ष्व) देखता रह। (दुन्दुभे) हे दुन्दुभि ! (दैवीम्) दिव्य गुणवाली (वाचम्) वाणी को (आगुरस्व) उच्चारण कर, (वेधाः) विधान करनेवाला तू (शत्रूणाम्) वैरियों का (वेदः) धन (उप भरस्व) लाकर भर दे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे पराक्रमी योधा दुन्दुभि बजाकर शत्रुओं को जीतकर कीर्ति पाते हैं, इसी प्रकार सब मनुष्य आत्मदोष मिटाकर यशस्वी होवें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(वृषा) बलीवर्दः (इव) यथा (यूथे) तिथपृष्ठगूथयूथप्रोथाः। उ० २।१२। इति यु मिश्रणामिश्रणयोः। थक्। सजातीयसमूहे (सहसा) बलेन (विदानः) विद ज्ञाने−शानच् क्तार्थे। विदितः (गव्यन्) सुप आत्मनः क्यच्। पा० ३।१।८। इति गो−क्यच्। गां भूमिमिच्छन् (अभि) (रुव) गर्ज (संधनाजित्) छान्दसो दीर्घः। सम्यग्धनानां जेता (शुचा) शोकेन (विध्य) छिन्धि (हृदयम्) अन्तःकरणम् (परेषाम्) शत्रूणाम् (हित्वा) ओहाक् त्यागे। (त्यक्त्वा (ग्रामान्) निवासदेशान् (प्रच्युताः) पराजिताः (यन्तु) गच्छन्तु (शत्रवः) वैरिणः ॥

०५ दुन्दुभेर्वाचं प्रयताम्

विश्वास-प्रस्तुतिः ...{Loading}...

दु॑न्दु॒भेर्वाचं॒ प्रय॑तां॒ वद॑न्तीमाशृण्व॒ती ना॑थि॒ता घोष॑बुद्धा।
नारी॑ पु॒त्रं धा॑वतु हस्त॒गृह्या॑मि॒त्री भी॒ता स॑म॒रे व॒धाना॑म् ॥

०५ दुन्दुभेर्वाचं प्रयताम् ...{Loading}...

Whitney
Translation
  1. Hearing the uttered (pra-yam) voice of the drum speaking, let the
    woman, suppliant, noise-wakened, run to her son, seizing his hand—our
    enemy, frightened in the conflict of deadly weapons.
Notes

One might conjecture in a prayatā́m ‘of [us] advancing.’ This
verse and 6 and 9 are really the only regular triṣṭubhs of the hymn.

Griffith

Hearing the Drum’s far-reaching voice resounding, let the foe’s dame, waked by the roar, afflicted, Grasping her son, run forward in her terror amid the conflict of the deadly weapons.

पदपाठः

दु॒न्दु॒भेः। वाच॑म्। प्रऽय॑ताम्। वद॑न्तीम्। आ॒ऽशृ॒ण्व॒ती। ना॒थि॒ता। घोष॑ऽबुध्दा। नारी॑। पु॒त्रम्। धा॒व॒तु॒। ह॒स्त॒ऽगृह्य॑। आ॒मि॒त्री। भी॒ता। स॒म्ऽअ॒रे। व॒धाना॑म्। २०.५।

अधिमन्त्रम् (VC)
  • वानस्पत्यो दुन्दुभिः
  • ब्रह्मा
  • त्रिष्टुप्
  • शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (दुन्दुभेः) दुन्दुभि की (प्रयताम्) नियमयुक्त, (वदन्तीम्) गूँजती हुई, (वाचम्) ध्वनि को (आशृण्वती) सुनती हुई, (घोषबुद्धा) गर्जन से जागी हुई, (नाथिता) अधीन हुई, (वधानाम्) मारू शस्त्रों के (समरे) समर में (भीता) डरी हुई (आमित्री) वैरी की (नारी) नारी (पुत्रम्) पुत्र को (हस्तगृह्य) हाथ में पकड़ कर (धावतु) भाग जावे ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - योधा लोग निमयपूर्वक दुन्दुभि बजावें, जिससे शत्रु लोग हार जावें और उनकी स्त्री आदि भी घर छोड़कर चली जावें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(दुन्दुभेः) बृहड्ढक्कायाः (वाचम्) ध्वनिम् (प्रयताम्) यम उपरमे−क्त। नियमयुक्ताम् (वदन्तीम्) प्रतिध्वनन्तीम् (आशृण्वतीम्) आकर्णयन्तीम् (नाथिता) अ० ४।२३।७। अधीना (घोषबुद्धा) ध्वनिना जागरिता (नारी) भार्या (पुत्रम्) सुतम् (धावतु) वेगेन गच्छतु (हस्तगृह्य) अ० ५।१४।४। हस्ते गृहीत्वा (आमित्री) अमित्र−अण्, ङीप्। शात्रवी (भीता) भययुक्ता (समरे) ऋच्छेररः। उ० ३।१३१। इति सम्+ऋ गतौ−अर, यद्वा ॠ−अप्। युद्धे (वधानाम्) हननायुधानाम् ॥

०६ पूर्वो दुन्दुभे

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्वो॑ दुन्दुभे॒ प्र व॑दासि॒ वाचं॒ भूम्याः॑ पृ॒ष्ठे व॑द॒ रोच॑मानः।
अ॑मित्रसे॒नाम॑भि॒जञ्ज॑भानो द्यु॒मद्व॑द दुन्दुभे सू॒नृता॑वत् ॥

०६ पूर्वो दुन्दुभे ...{Loading}...

Whitney
Translation
  1. Mayest thou first (pū́rva), O drum, speak forth thy voice; on the
    back of earth speak thou, shining (ruc); opening wide the jaws
    (jabh) on the army of our enemies, speak thou clearly, O drum,
    pleasantly (sūnṛ́tāvat).
Notes

That is, ‘what is pleasant to us,’ apparently. Pūrva in a might
also mean ‘in front, in our van.’ Ppp. reads in a, b viṣahasva
śatrūn: vada bahu rocamānah;
and it makes the second half-verse
exchange places with 8 c, d.

Griffith

Thou, first of all, O Drum, thy voice shalt utter: over the ridge of earth speak forth exultant. Crunching with might the army of the foemen, declare thy message pleasantly and clearly.

पदपाठः

पूर्वः॑। दु॒न्दु॒भे॒। प्र। व॒दा॒सि॒। वाच॑म्। भूम्याः॑। पृ॒ष्ठे। व॒द॒। रोच॑मानः। अ॒मि॒त्र॒ऽसे॒नाम्। अ॒भि॒ऽजञ्ज॑भानः। द्यु॒मत्। व॒द॒। दु॒न्दु॒भे॒। सू॒नृता॑ऽवत्। २०.६।

अधिमन्त्रम् (VC)
  • वानस्पत्यो दुन्दुभिः
  • ब्रह्मा
  • त्रिष्टुप्
  • शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (दुन्दुभे) हे ढोल ! (पूर्वः) सब से पहिले तू (वाचम्) ध्वनि (प्रवदासि) ऊँची कर, और (रोचमानः) रुचि करके (भूम्याः) भूमि की (पृष्ठे) पीठ पर (वद) शब्द कर। (दुन्दुभे) हे ढोल ! (अमित्रसेनाम्) वैरियों की सेना को (अभिजञ्जभानः) सर्वथा मेंट डालता हुआ तू (द्युमत्) स्पष्ट-स्पष्ट और (सूनृतावत्) सत्य प्रिय वाणी से (वद) बोल ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सेना के लोग प्रसन्न चित्त से सत्य प्रतिज्ञा करके ढोल आदि बाजे बजा कर शत्रुओं को जीतें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(पूर्वः) सर्वेषां प्रथमः सन् (दुन्दुभे) बृहड्ढक्के (प्र) प्रकर्षेण (वदासि) लेटि रूपम्। कथय (वाचम्) वाणीम् (भूम्याः) पृथिव्याः (पृष्ठे) तले (वद) कथय (रोचमानः) रुचियुक्तः (अमित्रसेनाम्) शत्रुसेनाम् (अभिजञ्जभानः) जभि नाशने−यङ्लुकि, शानच् अभितो भृशं नाशयन् (द्युमत्) अ० २।३५।४। यथा तथा स्पष्टरीत्या (वद) (दुन्दुभे) (सूनृतावत्) अ० ३।१२।२। सत्यप्रियवाग्योगेन ॥

०७ अन्तरेमे नभसी

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑न्त॒रेमे नभ॑सी॒ घोषो॑ अस्तु॒ पृथ॑क्ते ध्व॒नयो॑ यन्तु॒ शीभ॑म्।
अ॒भि क्र॑न्द स्त॒नयो॒त्पिपा॑नः श्लोक॒कृन्मि॑त्र॒तूर्या॑य स्व॒र्धी ॥

०७ अन्तरेमे नभसी ...{Loading}...

Whitney
Translation
  1. Let there be noise between these two firmaments (nábhas); severally
    let thy sounds (dhvaní) go swiftly; roar at [them], thunder,
    truculent (?), resounding (ślokakṛ́t) unto the victory of our friends,
    a good partizan.
Notes

Mitra in mitratū́rya has to be taken as subjective instead of
objective genitive. It is only with difficulty (iantu?) that b can
be made metrically complete ⌊unless we read táva for te⌋. Ppp. reads
at the end śraddhī. ⌊Bloomfield discusses utpípāna, AJP. xii. 441.⌋

Griffith

Loud be thy roar between the earth and heaven. Swift let thy sounds go forth in all directions. Neigh at them, thunder, set in opposition, song-maker, good ally that friends may conquer.

पदपाठः

अ॒न्त॒रा। इ॒मे इति॑। नभ॑सी॒ इति॑। घोषः॑। अ॒स्तु॒। पृथ॑क्। ते॒। ध्व॒नयः॑। य॒न्तु॒। शीभ॑म्। अ॒भि। क्र॒न्द॒। स्त॒नय॑। उ॒त्ऽपिपा॑नः। श्लो॒क॒ऽकृत्। मि॒त्र॒ऽतूर्या॑य। सु॒ऽअ॒र्धी। २०.७।

अधिमन्त्रम् (VC)
  • वानस्पत्यो दुन्दुभिः
  • ब्रह्मा
  • त्रिष्टुप्
  • शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इमे) इन (नभसी) सूर्य और पृथिवी के (अन्तरा) बीच (घोषः) तेरा शब्द (अस्तु) होवे, (ते) तेरी (ध्वनयः) ध्वनें (शीभम्) शीघ्र (पृथक्) नाना रूप से (यन्तु) जावें। (उत्पिपानः) ऊपर चढ़ता हुआ, (श्लोककृत्) बड़ाई करनेवाला, (स्वर्धी) बड़ी वृद्धिवाला तू (मित्रतूर्याय) मित्रों के वेग के लिये (अभि) चारों ओर (क्रन्द) शब्द कर और (स्तनय) गड़-गड़ाकर गर्ज ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - योधा पुरुष दुन्दुभि आदि बाजों की ध्वनि से शत्रुओं को जीत कर कीर्ति पावें ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(अन्तरा) मध्ये (इमे) प्रत्यक्षे (नभसी) द्यावापृथिव्यौ−निघ० ३।३०। (घोषः) ध्वनिः (अस्तु) भवतु (पृथक्) नानारूपेण (ते) तव (ध्वनयः) शब्दाः (यन्तु) गच्छन्तु (शीभम्) शीभृ कत्थने−घञ्। क्षिप्रम्−निघ० २।१५। (अभि) (क्रन्द) शब्दं कुरु (स्तनय) बहु गर्ज (उत्पिपानः) पि गतौ−यङि शानचि छान्दसं रूपम्। उत्पेपीयमानः। अत्यर्थमुद्गच्छन् (श्लोककृत्) स्तुतिकर्ता। श्लोको वाङ्नाम−निघ० १।११। (मित्रतूर्याय) मित्र+तूरी गतित्वरणहिंसनयोः−ण्यत्। मित्राणां वेगकरणाय (स्वर्धी) सु+ऋधु वृद्धौ−णिनि। सुष्ठु वृद्धिशीलः ॥

०८ धीभिः कृतः

विश्वास-प्रस्तुतिः ...{Loading}...

धी॒भिः कृ॒तः प्र व॑दाति॒ वाच॒मुद्ध॑र्षय॒ सत्व॑ना॒मायु॑धानि।
इन्द्र॑मेदी॒ सत्व॑नो॒ नि ह्व॑यस्व मि॒त्रैर॒मित्राँ॒ अव॑ जङ्घनीहि ॥

०८ धीभिः कृतः ...{Loading}...

Whitney
Translation
  1. Made by devices (dhī́), may it speak forth its voice; excite thou
    the weapons of the warriors; allied with Indra, call in the warriors; by
    friends smite mightily down the enemies.
Notes

‘By devices’: i.e., apparently, with art. Emendation of vadāti to
vadāsi in a is very desirable; Ppp. has the 2d pers. bharasva
instead; and, as noted above, it substitutes our 6 c, d for the
second half-verse. There is a syllable lacking in a.

Griffith

He shall send forth his voice whom art hath fashioned. Make thou the weapons of our warriors bristle. With Indra for ally call out our heroes, and with thy friends scatter and chase the foemen

पदपाठः

धी॒भिः। कृ॒तः। प्र। व॒दा॒ति॒। वाच॑म्। उत्। ह॒र्ष॒य॒। सत्व॑नाम्। आयु॑धानि। इन्द्र॑ऽमेदी। सत्व॑नः। नि। ह्व॒य॒स्व॒। मि॒त्रैः। अ॒मित्रा॑न्। अव॑। ज॒ङ्घ॒नी॒हि॒। २०.८।

अधिमन्त्रम् (VC)
  • वानस्पत्यो दुन्दुभिः
  • ब्रह्मा
  • त्रिष्टुप्
  • शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (धीभिः) शिल्पकर्म से (कृतः) बनाया गया वह (वाचम्) शब्द (प्रवदाति) अच्छे प्रकार बोले। (सत्वनाम्) हमारे वीरों के (आयुधानि) शस्त्रों को (उत् हर्षय) ऊँचा उठा। (इन्द्रमेदी) ऐश्वर्यवान् सेनापति का मित्र तू (सत्वनः) हमारे वीरों को (नि) नियम से (ह्वयस्व) बुला। (मित्रैः) मित्रों के साथ (अमित्रान्) वैरियों को (अव जङ्घनीहि) गिरा कर मार डाल ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सेनादल दुन्दुभि का शब्द सुनकर अपने शस्त्र लेकर शत्रुओं पर धावा करके मारें ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(धीभिः) शिल्पकर्मभिः। धीः कर्मनाम−निघ० २।१। (कृतः) निष्पादितः (प्र) प्रकर्षेण (वदाति) कथयतु (वाचम्) शब्दम् (उत् हर्षय) ऊर्ध्वानि कुरु (सत्वनाम्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति षद्लृ विशरणगत्यवसादनेषु−क्वनिप्, दस्य तः। गतिशीलानां वीराणाम् (आयुधानि) शस्त्राणि (इन्द्रमेदी) ऐश्वर्यवतः सेनापतेः स्नेही (सत्वनः) वीरान् (नि) नियमेन (ह्वयस्व) आह्वय (मित्रैः) सुहृद्भिः (अमित्रान्) शत्रून् (अव) अधः-पातेन (जङ्घनीहि) हन हिंसागत्योः−यङ्लुकि लोटि छान्दसं रूपम्। जङ्घनीहि भृशं मारय ॥

०९ सङ्क्रन्दनः प्रवदो

विश्वास-प्रस्तुतिः ...{Loading}...

सं॒क्रन्द॑नः प्रव॒दो धृ॒ष्णुषे॑णः प्रवेद॒कृद्ब॑हु॒धा ग्रा॑मघो॒षी।
श्रेयो॑ वन्व॒नो व॒युना॑नि वि॒द्वान्की॒र्तिं ब॒हुभ्यो॒ वि ह॑र द्विरा॒जे ॥

०९ सङ्क्रन्दनः प्रवदो ...{Loading}...

Whitney
Translation
  1. A vociferating herald (? pravadá), with bold army, making proclaim
    in many places, sounding through the villages, winning advantage,
    knowing the ways, do thou distribute (vi-hṛ) fame to many in the
    [battle] of two kings.
Notes

The verse seems to relate to the proclamation of victory and of the
desert of those to whom it is due: see Roth, Festgruss an Böhtlingk,
p. 99. Ppp. reads prasraveṇo for pravadó in a, and bhaja for
hara in d. ⌊For vayúna, Pischel, Ved. Stud. i. 297.⌋

Griffith

Resonant, roaring, with thy powerful weapons, warning, and heard by troops in many places, Knowing all rules and winning us advantage, deal fame to many where two kings are fighting.

पदपाठः

स॒म्ऽक्रन्द॑नः। प्र॒ऽव॒दः। धृ॒ष्णुऽसे॑नः। प्र॒वे॒द॒ऽकृत्। ब॒हु॒ऽधा। ग्रा॒म॒ऽघो॒षी। श्रेयः॑। व॒न्वा॒नः। व॒युना॑नि। वि॒द्वान्। की॒र्तिम्। ब॒हुऽभ्यः॑। वि। ह॒र॒। द्वि॒ऽरा॒जे। २०.९।

अधिमन्त्रम् (VC)
  • वानस्पत्यो दुन्दुभिः
  • ब्रह्मा
  • त्रिष्टुप्
  • शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (संक्रन्दनः) शब्द करनेवाला, (प्रवदः) गर्जनेवाला, (धृष्णुषेणः) निडर सेनावाला, (प्रवेदकृत्) चेतना करनेवाला, (बहुधा) अनेक प्रकार से (ग्रामघोषी) सेनादलों में शब्द करनेवाला, (श्रेयः) हमारे आनन्द का (वन्वानः) उद्योग करनेवाला, (वयुनानि) धर्मों को (विद्वान्) जाननेवाला तू (द्विराजे) दो राजाओं के युद्ध में (बहुभ्यः) बहुतों को (कीर्तिम्) कीर्ति (वि) विविध प्रकार से (हर) प्राप्त करा ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - शूर सेनादल सिंहध्वनि के साथ वैरियों को जीतकर कीर्ति पावें ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(संक्रन्दनः) सम्यक् शब्दायमानः (प्रवदः) बहुगर्जनशीलः (धृष्णुषेणः) प्रगल्भसेनायुक्तः (प्रवेदकृत्) प्रज्ञानकर्ता (बहुधा) बहुप्रकारेण (ग्रामघोषी) सेनादलेषु घोषशीलः (श्रेयः) प्रशस्य−ईयसुन्। प्रशस्यतरं कल्याणम् (वन्वानः) वन सम्भक्तौ उपकारे−च−शानच्। उपकुर्वन् (वयुनानि) ज्ञानानि। नियमान् (विद्वान्) जानन् (कीर्तिम्) हृपिषिरुहि०। उ० ४।११९। इति कॄत संशब्दने−इन्। यशः (बहुभ्यः) बहुवीरेभ्यः (व) विविधम् (हर) प्रापय (द्विराजे) राजाहःसखिभ्यष्टच्। पा० ५।४।९१। इति द्वि+राजन्−टच्। द्वाभ्यां राजभ्यां कृते युद्धे ॥

१० श्रेयःकेतो वसुजित्सहीयान्त्सङ्ग्रामजित्संशितो

विश्वास-प्रस्तुतिः ...{Loading}...

श्रेयः॑केतो वसु॒जित्सही॑यान्त्संग्राम॒जित्संशि॑तो॒ ब्रह्म॑णासि।
अं॒शूनि॑व॒ ग्रावा॑धि॒षव॑णे॒ अद्रि॑र्ग॒व्यन्दु॑न्दु॒भेऽधि॑ नृत्य॒ वेदः॑ ॥

१० श्रेयःकेतो वसुजित्सहीयान्त्सङ्ग्रामजित्संशितो ...{Loading}...

Whitney
Translation
  1. Aiming at advantage, conquering good things, very powerful,
    conquering a host, thou art sharpened by bráhman; as the
    pressing-stone on the [soma-] stalks in the press, do thou, O drum,
    dance on [their] possession, seeking booty (gavyán).
Notes

The translation implies emendation of gavyám (read by all our mss.) in
d to gavyán as made in our edited text; but gavyám védas might
perhaps mean ’their possession in kine.’ Prāt. ii. 62 prescribes
śreyaḥketas (not -yask-). Bp. alone reads ádhriḥ in c, which
Pet. Lexx. prefer; adris is, to be sure, superfluous beside grā́vā,
and can hardly be translated. Ppp. has, for b, mitraṁ dadhānas
tviṣito vipaścit;
and it reads adhi (not ‘dhi) in d. The first
pāda is defective, unless we make the violent resolution śr-e- at the
beginning; in the third we have to read ’va ⌊or ‘driḥ⌋.

Griffith

Bent on advantage, mightier, gaining treasures, victor in war, the spell hath made thee keener. As, in the press, the stone to stalks of Soma, thus, Drum! go dancing to our foes’ possessions.

पदपाठः

श्रेयः॑ऽकेतः। व॒सु॒ऽजित्। सही॑यान्। सं॒ग्रा॒म॒ऽजित्। सम्ऽशि॑तः। ब्रह्म॑णा। अ॒सि॒। अं॒शून्ऽइ॑व। ग्रावा॑। अ॒धि॒ऽसव॑ने। अद्रिः॑। ग॒व्यन्। दु॒न्दु॒भे॒। अधि॑। नृ॒त्य॒। वेदः॑। २०.१०।

अधिमन्त्रम् (VC)
  • वानस्पत्यो दुन्दुभिः
  • ब्रह्मा
  • त्रिष्टुप्
  • शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (श्रेयःकेतः) कल्याण का ज्ञान देनेवाला, (वसुजित्) धन जीतनेवाला, (सहीयान्) अधिक बलवाला, (संग्रामजित्) संग्रामों का जीतनेवाला, और (ब्रह्मणा) वेद द्वारा (संशितः) तीक्ष्ण किया हुआ (असि) तू है। (अद्रिः) निश्चल स्वभाव, (ग्रावा इव) जैसे सूक्ष्मदर्शी पण्डित (अधिषवणे) तत्त्व मन्थन में (अशूंन्) सूक्ष्म अंशों को [वश में करता है, वैसे ही], (दुन्दुभे) हे दुन्दुभि ! (गव्यन्) भूमि चाहता हुआ तू (वेदः) शत्रु का धन (अधि=अधिकृत्य) वश में करके (नृत्य) नृत्य कर ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे संग्राम में दुन्दुभि उत्साह बढ़ाता है और जैसे तत्त्ववेत्ता पुरुष तत्त्वों को जीत कर आनन्द भोगता है, वैसे ही प्रत्येक मनुष्य विज्ञान प्राप्त करके सदा सुखी रहे ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(श्रेयःकेतः) हसिमृग्रिण्०। उ० ३।८६। इति कि ज्ञाने−तन्। यद्वा, चायः की। उ० १।७४। इति निर्देशात्, चायृ पूजानिशामनयोः−तन्प्रत्यये धातोः किरादेशो गुणश्च। केतः प्रज्ञानाम−निघ० ३।९। श्रेयसः कल्याणस्य प्रज्ञा यस्मात् सः (वसुजित्) धनस्य जेता (सहीयान्) अ० ४।३२।४। बलवत्तरः (संग्रामजित्) संग्रामाणां जेता (संशितः) तीक्ष्णीकृतः (ब्रह्मणा) वेदद्वारा (असि) (अंशून्) अंश विभाजने−कु। सूक्ष्मांशान् (इव) यथा (ग्रावा) अ० ३।१०।४। गॄ विज्ञापने−क्वनिप्। शास्त्रविज्ञापकः पण्डितः (अधिषवणे) सुयुरुवृञो युच्। उ० २।७४। इति षुञ् अभिषवे−युच्। तत्त्वानामधिकमन्थने (अद्रिः) अधिशदिभूशुभिभ्यः क्रिन्। उ० ४।६५। इति अद भक्षणे−क्रिन्। यद्वा नञ्+दॄ विदारणे−रिन्, टिलोपः। अविदारणीयः। निश्चलस्वभावः (गव्यन्) म० ३। भूमिमिच्छन् (दुन्दुभे) (अधि) अधिकृत्य (नृत्य) चेष्टां कुरु (वेदः) शत्रुधनम् ॥

११ शत्रूषाण्नीषाडभिमातिषाहो गवेषणः

विश्वास-प्रस्तुतिः ...{Loading}...

शत्रू॑षाण्नी॒षाड॑भिमातिषा॒हो ग॒वेष॑णः॒ सह॑मान उ॒द्भित्।
वा॒ग्वीव॒ मन्त्रं॒ प्र भ॑रस्व॒ वाचं सांग्रा॑मजित्या॒येष॒मुद्व॑दे॒ह ॥

११ शत्रूषाण्नीषाडभिमातिषाहो गवेषणः ...{Loading}...

Whitney
Translation
  1. Overpowering foes, overpowering and putting down, overpowering
    hostile plotters, seeking kine, overpowering, up-shooting, bring forth
    thy voice as a speaker (vāgvín) his discourse (mántra); speak up
    force (? íṣ) here in order to the conquering of the host.
Notes

Sā́ṁgram- in our text is a misprint for sā́ṁgrām-. Ppp. offers no
variants. The words śatrūṣā́ṭ and nīṣā́ṭ (both unchanged in
pada-text) fall under Prāt. ii. 82; iii. 1; iv. 70. Gavéṣaṇa (p.
go॰éṣaṇaḥ) is by Prāt. ii. 23. The second pāda is defective by one
syllable.

Griffith

Foe-conqueror, victor, vanquishing opponents, seeker of booty, mastering, destroying. Speak out as a skilled speaker tells his counsel, speak strength to us that we may win the battle.

पदपाठः

श॒त्रू॒षाट्। नी॒षाट्। अ॒भि॒मा॒ति॒ऽस॒हः। गो॒ऽएष॑णः। सह॑मानः। उ॒त्ऽभित्। वा॒ग्वीऽइ॑व। मन्त्र॑म्। प्र। भ॒र॒स्व॒। वाच॑म्। संग्रा॑मऽजित्याय। इष॑म्। उत्। व॒द॒। इह॒। २०.११।

अधिमन्त्रम् (VC)
  • वानस्पत्यो दुन्दुभिः
  • ब्रह्मा
  • त्रिष्टुप्
  • शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (शत्रूषाट्) वैरियों को हरानेवाला, (नीषाट्) नित्य जीतनेवाला, (अभिमातिषाहः) अभिमानियों को वश में करनेवाला, (गवेषणः) भूमि वा विद्या का ढूँढ़नेवाला, (सहमानः) शासन करनेवाला, (उद्भित्) बहुत तोड़-फोड़ करनेवाला तू (वाचम्) वाणी को (प्र भरस्व) अच्छे प्रकार भरदे, (इव) जैसे (वाग्वी) उत्तम बोलनेवाला पुरुष (मन्त्रम्) अपने मनन वा उपदेश को। और (संग्रामजित्याय) संग्राम जीतने के लिये (इह) यहाँ पर (इषम्) अन्न का (उत्) अच्छे प्रकार (वद) कथन कर ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - पराक्रमी शूर पुरुष दुन्दुभि की ध्वनि से उत्साहित होकर शत्रुओं को जीतकर अन्न आदि पदार्थ प्राप्त करें ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(शत्रूषाट्) छन्दसि सहः। पा० ३।२।६३। इति शत्रु+षह अभिभवे−ण्वि। शत्रूणामभिभविता (नीषाट्) नि+सह−ण्वि। नित्यजयशीलः (अभिमातिषाहः) अभिमानिनां दमनशीलः (गवेषणः) गो+इषु इच्छायाम्−ल्युट्। गोर्भूमेर्वाण्या विद्याया वा अन्वेष्टा (सहमानः) शासनं कुर्वन् (उद्भित्) उत्कर्षेण भेदकः (वाग्वी) वाच−विनि। वाग्मी पुरुषः (इव) यथा (मन्त्रम्) मन्त्रा मननात् (निरु० ५।१२। शुभविचारम् (प्र) प्रकर्षेण (भरस्व) भर। उच्चारयेत्यर्थः (वाचम्) वाणीम् (संग्रामजित्याय) जि−क्यप् तुक् च। युद्धजयाय (इषम्) अ० ३।१०।७। अन्नम्−निघ० २।७। (उत्) उत्कर्षेण (वद) ब्रूहि (इह) अस्यां दशायाम् ॥

१२ अच्युतच्युत्समदो गमिष्ठो

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑च्युत॒च्युत्स॒मदो॒ गमि॑ष्ठो॒ मृधो॒ जेता॑ पुरए॒तायो॒ध्यः।
इन्द्रे॑ण गु॒प्तो वि॒दथा॑ निचिक्यद्धृ॒द्द्योत॑नो द्विष॒तां या॑हि॒ शीभ॑म् ॥

१२ अच्युतच्युत्समदो गमिष्ठो ...{Loading}...

Whitney
Translation
  1. Stirring (cyu) the unstirred, going oftenest into contests,
    conquering scorners, going in front, unsubduable, made safe by Indra,
    noting counsels (? vidátha), burning the hearts of our adversaries, go
    thou quickly.
Notes

The abbreviated combination hṛdyo- for hṛddyo- has led here, as at
i. 22. 1, to the pada-reading hṛ॰dyótanaḥ in d. The defective
meter of a (which is not to be honestly removed by resolving cy
into ci) makes the reading suspicious (perhaps samádane?). Ppp. has
pṛtanāṣāt for puraetā in b, and kḷptas for guptas in c.
Vidáthā in c, perhaps ’the gatherings of our enemies’; ⌊see
Geldner, ZDMG. lii. 746⌋.

Griffith

Shaker of things unshaken, readiest corner to battles; conquer- ing foes, resistless leader, Guarded by Indra, watching our assemblies, go quickly, breaker of their hearts who hate us.

पदपाठः

अ॒च्यु॒त॒ऽच्युत्। स॒ऽमदः॑। गमि॑ष्ठः। मृधः॑। जेता॑। पु॒रः॒ऽए॒ता। अ॒यो॒ध्यः। इन्द्रे॑ण। गु॒प्तः। वि॒दथा॑। नि॒ऽचिक्य॑त। हृ॒त्ऽद्योत॑नः। द्वि॒ष॒ताम्। या॒हि॒। शीभ॑म्। २०.१२।

अधिमन्त्रम् (VC)
  • वानस्पत्यो दुन्दुभिः
  • ब्रह्मा
  • त्रिष्टुप्
  • शत्रुसेनात्रासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अच्युतच्युत्) न गिरे हुओं [शत्रुओं] को गिरानेवाला, (समदः) हर्षसहित (गमिष्ठः) अतिशय गतिवाला, (मृधः) संग्रामों को (जेता) जीतनेवाला, (पुरएता) आगे-आगे चलनेवाला, (अयोध्यः) न रुकने योग्य, (इन्द्रेण) ऐश्वर्यवान् सेनापति से (गुप्तः) रक्षा किया गया, (विदथा=०−थानि) जानने योग्य कर्मों को (निचिक्यत्) जानता हुआ, (द्विषताम्) वैरियों के (हृद्द्योतनः) निश्चय करके हृदयों को जलानेवाला तू (शीभम्) शीघ्र (याहि) प्राप्त हो ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सेनापति की आज्ञा से दुन्दुभि बजते ही समस्त सेना दल शत्रुओं पर टूट पड़े ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १२−(अच्युतच्युत्) च्युङ् गतौ−क्त+च्युङ्−क्विप्, तुक् च। अनधःपतितानां शत्रूणामधः पातयिता (समदः) सहर्षः (गमिष्ठः) गन्तृ−इष्ठन्। अतिशयेन गतिवान् (मृधः) मृध हिंसायाम्−क्विप्, संग्रामान्−निघ० २।१७। (जेता) जयशीलः (पुरएता) अग्रगामी (अयोध्यः) केनापि योद्धुमशक्यः। अबाध्यः (इन्द्रेण) ऐश्वर्यवता सेनापतिना (गुप्तः) रक्षितः (विदथा) अ० १।१३।४। शेर्लोपः। वेदितव्यानि कर्माणि (निचिक्यत्) कि ज्ञाने जुहो०−शतृ। निश्चयेन जानन् (हृद्द्योतनः) द्युत−दीप्तौ−ल्युट्। द्योतते ज्वलतिकर्मा−निघ० १।१६। हृदयानां तापकः (द्विषताम्) द्वेषं कुर्वताम् (याहि) गच्छ (शीभम्) म० ७। शीघ्रम् ॥