०१३ सर्पविषनाशनम् ...{Loading}...
Whitney subject
- Against snakes’ poison.
VH anukramaṇī
सर्पविषनाशनम्।
१-११ गरुत्मान्। तक्षकः। जगती, २ आस्तारपङ्क्तिः, ४,७,८ अनुष्टप्, ५ त्रिष्टुप्, ६ पथ्यापङ्क्तिः. ९ भुरिक्, १०,११ निचृद्गायत्री।
Whitney anukramaṇī
[Garutman.—ekādaśarcam. takṣakadevatyam. jāgatam: 2. āstārapan̄kti; 4, 7, 8. anuṣṭubh; 5. triṣṭubh; 6. pathyāpan̄kti; g. bhurij; 10, 11. nicṛd gāyatrī.]
Whitney
Comment
Found (except vs. 1) also in Pāipp. viii. (in the verse-order 3, 2, 4, 6, 5, 7-11). It is not quoted in Vāit.; but in Kāuś. 29. 1-14 all the verses are brought in in their order, in connection with a ceremony for healing poison-wounds; verse 1 (or the hymn) is also used at 48. 9, in a witchcraft rite. ⌊The London Anukr., in 6 places and for 7 poison-hymns, gives Garutmā (not -mān) as ṛṣi.⌋
Translations
Translated: Griffith, i. 208; Bloomfield, 27, 425; Weber, xviii. 211.
Griffith
A charm against snakes
०१ ददिर्हि मह्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
द॒दिर्हि मह्यं॒ वरु॑णो दि॒वः क॒विर्वचो॑भिरु॒ग्रैर्नि रि॑णामि ते वि॒षम्।
खा॒तमखा॑तमु॒त स॒क्तम॑ग्रभ॒मिरे॑व॒ धन्व॒न्नि ज॑जास ते वि॒षम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
द॒दिर्हि मह्यं॒ वरु॑णो दि॒वः क॒विर्वचो॑भिरु॒ग्रैर्नि रि॑णामि ते वि॒षम्।
खा॒तमखा॑तमु॒त स॒क्तम॑ग्रभ॒मिरे॑व॒ धन्व॒न्नि ज॑जास ते वि॒षम् ॥
०१ ददिर्हि मह्यम् ...{Loading}...
Whitney
Translation
- Since Varuṇa, poet of heaven, hath given [them] to me, with
formidable spells (vácas) do I dissolve thy poison; what is dug,
undug, and attached (saktá) have I seized; like drink (írā) on a
waste hath thy poison been wasted (ni-jas).
Notes
The epithets in c are of obscure application: probably buried in the
flesh by the bite, or unburied but clinging.
Griffith
Varuna, Sage of heaven, hath given me the gift: with spells of mighty power I draw thy poison out. Dug up, not dug, adherent, I have seized it fast: low hath thy venom sunk like water in the sands.
पदपाठः
द॒दिः। हि। मह्य॑म्। वरु॑णः। दि॒वः। क॒विः। वचः॑ऽभिः। उ॒ग्रैः। नि। रि॒णा॒मि॒। ते॒। वि॒षम्। खा॒तम्। अखा॑तम्। उ॒त। स॒क्तम्। अ॒ग्र॒भ॒म्। इरा॑ऽइव। धन्व॑न्। नि। ज॒जा॒स॒। ते॒। वि॒षम्। १३.१।
अधिमन्त्रम् (VC)
- तक्षकः
- गरुत्मान्
- अनुष्टुप्
- सर्पविषनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दोषनिवारण के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दिवः) व्यवहार की (कविः) बुद्धिवाला (वरुणः) श्रेष्ठ परमेश्वर (हि) ही (मह्यम्) मुझको (ददिः) दाता है। (उग्रैः) प्रचण्ड (वचोभिः) वचनों से [हे सर्प] (ते विषम्) तेरे विष को (नि रिणामि) मिटाये देता हूँ। (खातम्) खुदे हुए (अखातम्) बिना खुदे (उत) और (सक्तम्) चिपटे हुए [विष] को (अग्रभम्) मैंने पकड़ लिया है। (ते विषम्) तेरा विष (धन्वन्) रेतीले देश में (इरा इव) जल के समान (नि जजास) नष्ट हो गया है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर के दिये हुए ज्ञान से अपने शारीरिक और आत्मिक दोष मिटावें, जैसे वैद्य सर्प आदि के विष को नाश करता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(ददिः) सर्वधातुभ्य इन्। उ० ४।११८। इति दद दाने−इन्। दाता (हि) अवश्यम् (मह्यम्) मदर्थम् (वरुणः) वरणीयः परमेश्वरः (दिवः) व्यवहारस्य (कविः) मेधावी (वचोभिः) वेदवचनैः (उग्रैः) प्रचण्डैः (नि) नितराम् (रिणामि) री गतिरेषणयोः। नाशयामि (ते) त्वदीयम् (विषम्) आरोग्यनाशकं द्रव्यम् (खातम्) खन्−क्त। विदारितम् (अखातम्) अविदारितम् (उत) अपि (सक्तम्) षञ्ज सङ्गे−क्त। अभिनिविष्टम् (अग्रभम्) अहं गृहीतवान् (इरा) इण् गतौ−रक्। जलम् (इव) यथा (धन्वन्) कनिन् युवृषतक्षि०। उ० १।१५६। इति धन्व गतौ−कनिन्। धन्वनि। मरुदेशे (नि) (जजास) जसु हिंसायां ताडने च। नाशं प्राप (ते) (विषम्) ॥
०२ यत्ते अपोदकम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत्ते॒ अपो॑दकं वि॒षं तत्त॑ ए॒तास्व॑ग्रभम्।
गृ॒ह्णामि॑ ते मध्य॒ममु॑त्त॒मं रस॑मु॒ताव॒मं भि॒यसा॑ नेश॒दादु॑ ते ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्ते॒ अपो॑दकं वि॒षं तत्त॑ ए॒तास्व॑ग्रभम्।
गृ॒ह्णामि॑ ते मध्य॒ममु॑त्त॒मं रस॑मु॒ताव॒मं भि॒यसा॑ नेश॒दादु॑ ते ॥
०२ यत्ते अपोदकम् ...{Loading}...
Whitney
Translation
- What waterless poison is thine, that of thine have I seized in these;
I seize thy midmost, thine upmost juice (rása); also may thy lowest
then disappear for fright.
Notes
‘These’ in b is fem. (etā́su); doubtless ‘waters’ is to be
supplied. Ppp. reads in a padakam (for apod-), and in b tat
tābhir. Yát ta in a in our edition is a misprint for yát te.
Kāuś. (29. 2) calls the verse grahaṇī. ⌊For neśat, see Skt. Gram.
§847 end, and §854 b.⌋
Griffith
All the non-fluid portion of thy venom, I receive in these. I take thy middlemost, thy highest, lowest juice: may it be spent and lest by reason of thy fear.
पदपाठः
यत्। ते॒। अप॑ऽउदकम्। वि॒षम्। तत्। ते॒। ए॒तासु॑। अ॒ग्र॒भ॒म्। गृ॒ह्णामि॑। ते॒। म॒ध्य॒मम्। उ॒त्ऽत॒मम्। रस॑म्। उ॒त। अ॒व॒मम्। भि॒यसा॑। ने॒श॒त्। आत्। ऊं॒ इति॑। ते॒। १३.२।
अधिमन्त्रम् (VC)
- तक्षकः
- गरुत्मान्
- आस्तारपङ्क्तिः
- सर्पविषनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दोषनिवारण के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो कुछ (ते) तेरा (अपोदकम्) जल [रुधिर] का सुखानेवाला (विषम्) विष है, (ते) तेरे (तत्) उसको (एतासु) इन [नाड़ियों] के भीतर (अग्रभम्) मैंने पकड़ लिया है। (ते) तेरे (मध्यमम्) मध्य के, (उत्तमम्) ऊपर के (उत) और (अवमम्) नीचे के (रसम्) रस को (गृह्णामि) मैं पकड़ता हूँ। (आत्) और (ते) वह तेरा (उ) निश्चय करके (भियसा) भय से (नशत्) नष्ट हो जावे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विषरूपी आत्मदोषों को सर्वथा नष्ट करे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(यत्) यत्किञ्चित् (ते) तव (अपोदकम्) अपगतजलम् (विषम्) (तत्) (ते) तव (एतासु) नाडीषु वर्तमानम् (अग्रभम्) अहं गृहीतवान् (गृह्णामि) आददे (ते) तव (मध्यमम्) मध्यदेशे भवम् (उत्तमम्) उपरिदेशे भवम् (रसम्) विषप्रभावम् (उत) अपि च (अवमम्) अवद्यावमा०। उ० ५।५४। इति अव रक्षणादौ−अम। अधमम् (भियसा) भूरञ्जिभ्यां कित्। उ० ४।२१७। ञिभी−असुन्। भयेन (नेशत्) नश्येत् (आत्) अनन्तरम् (उ) अवश्यम् (ते) तव रसः ॥
०३ वृषा मे
विश्वास-प्रस्तुतिः ...{Loading}...
वृषा॑ मे॒ रवो॒ नभ॑सा॒ न त॑न्य॒तुरु॒ग्रेण॑ ते॒ वच॑सा बाध॒ आदु॑ ते।
अ॒हं तम॑स्य॒ नृभि॑रग्रभं॒ रसं॒ तम॑स इव॒ ज्योति॒रुदे॑तु॒ सूर्यः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वृषा॑ मे॒ रवो॒ नभ॑सा॒ न त॑न्य॒तुरु॒ग्रेण॑ ते॒ वच॑सा बाध॒ आदु॑ ते।
अ॒हं तम॑स्य॒ नृभि॑रग्रभं॒ रसं॒ तम॑स इव॒ ज्योति॒रुदे॑तु॒ सूर्यः॑ ॥
०३ वृषा मे ...{Loading}...
Whitney
Translation
- A bull [is] my cry, like thunder through the cloud (nábhas); with
thy formidable spell do I then drive it off (bādh) for thee; I have
seized that juice of his with men ⌊?⌋; like light out of darkness let
the sun arise.
Notes
One is tempted to emend nábhasā in a to -sas or -sām, ’the
thunder of the clouds.’ Ppp. reads tam (which is better) vacasā
bādhāitu te in b, grabhis for the strange nṛbhis ⌊Weber,
‘kräftig’⌋ in c, and jyotiṣe ’va tamaso ’dayatu sāryaḥ in d.
The i of iva is uncounted in the meter of d. Kāuś. calls the
verse prasarjanī.
Griffith
Strong is my cry like thunder with the rainy cloud: with power- ful incantation let thy strength be stayed. I, with the men to aid, have seized that juice of his; as light from out the gloom, let Surya rise on high
पदपाठः
वृषा॑। मे॒। रवः॑। नभ॑सा। न। त॒न्य॒तुः। उ॒ग्रेण॑। ते॒। वच॑सा। बा॒धे॒। आत्। ऊं॒ इति॑। ते॒। अ॒हम्। तम्। अ॒स्य॒। नृऽभिः॑। अ॒ग्र॒भ॒म्। रस॑म्। तम॑सःऽइव। ज्योतिः॑। उत्। ए॒तु॒। सूर्यः॑। १३.३।
अधिमन्त्रम् (VC)
- तक्षकः
- गरुत्मान्
- जगती
- सर्पविषनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दोषनिवारण के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरा (रवः) शब्द (नभसा) मेघ के साथ (तन्यतुः न) गर्जन के समान (वृषा) शक्तिवाला है। (आत् उ) और भी (वचसा) अपने वचन से (ते) तेरे, (ते) तेरे [रस को] (बाधे) हटाता हूँ। (अहम्) मैंने (नृभिः) मनुष्यों के साथ (अस्य) इसके (तम् रसम्) उस रस को (तमसः) अन्धकार से (ज्योतिः इव) ज्योति के समान (अग्रभम्) मैंने पकड़ लिया है। [अव] (सूर्यः) सूर्य (उदेतु) उदय होवे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य आत्मबल बढ़ाकर विषरूपी अज्ञान का नाश करके विद्यारूपी सूर्य का प्रकाश करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(वृषा) अ० १।१२।१। वृषु ऐश्वर्ये−कनिन्। ऐश्वर्यवान् (मे) मम (रवः) शब्दः (नभसा) मेघेन (न) इव (तन्यतुः) ऋतन्यञ्जि०। उ० ४।२। इति तनु विस्तारे−यतुच्। मेघनादः−विद्युत् (उग्रेण) तीव्रेण (ते) तव रसम् (वचसा) वचनेन (बाधे) निवारयामि (आत्) अनन्तरम् (उ) अवश्यम् (ते) तव (अहम्) जीवः (तम्) प्रसिद्धम् (अस्य) पुरोवर्तिनः (नृभिः) मनुष्यैः (अग्रभम्) अहं गृहीतवान् (रसम्) प्रभावम् (तमसः) अन्धकारात् (इव) यथा (ज्योतिः) प्रकाशम् (उदेतु) उद्गच्छतु (सूर्यः) रविः ॥
०४ चक्षुषा ते
विश्वास-प्रस्तुतिः ...{Loading}...
चक्षु॑षा ते॒ चक्षु॑र्हन्मि वि॒षेण॑ हन्मि ते वि॒षम्।
अहे॑ म्रि॒यस्व॒ मा जी॑वीः प्र॒त्यग॒भ्ये॑तु त्वा वि॒षम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
चक्षु॑षा ते॒ चक्षु॑र्हन्मि वि॒षेण॑ हन्मि ते वि॒षम्।
अहे॑ म्रि॒यस्व॒ मा जी॑वीः प्र॒त्यग॒भ्ये॑तु त्वा वि॒षम् ॥
०४ चक्षुषा ते ...{Loading}...
Whitney
Translation
- With sight I smite thy sight; with poison I smite thy poison; die, O
snake, do not live; let thy poison go back against thee.
Notes
All the mss. ⌊including SPP’s⌋ read áhes at beginning of c, but
our edition makes the necessary emendation to áhe. Ppp. has for a
balena te balaṁ hanmi; its b is wholly corrupt; for c etc. it
reads ṛṣaṇa hanmi te vidam ahe mariṣṭā mā jīvī praty anveta vā viṣaṁ.
⌊As for d—the later Hindus thought that snake poison did not hurt a
snake; cf. Indische Sprüche, 3001. But see the interesting experiments
of Sir Joseph Fayrer, in his Thanatophidia of India,² London, 1874, p.
74-5. My colleague. Dr. Theobald Smith, Professor of Comparative
Pathology, has most kindly examined for me the recent literature
concerning the auto-toxic action of snake-venoms. The evidence is not
conclusive as yet, but points to the immunity of snakes to
snake-poison.—Cf. vii. 88, below.⌋
Griffith
I with this eye destroy thine eye, and with this poison conquer thine. Live not, O Snake, but die the death: back go thy venom on thyself.
पदपाठः
चक्षु॑षा। ते॒। चक्षुः॑। ह॒न्मि॒। वि॒षेण॑। ह॒न्मि॒। ते॒। वि॒षम्। अहे॑। म्रि॒यस्व॑। मा। जी॒वीः॒। प्र॒त्यक्। अ॒भि। ए॒तु॒। त्वा॒। वि॒षम्। १३.४।
अधिमन्त्रम् (VC)
- तक्षकः
- गरुत्मान्
- अनुष्टुप्
- सर्पविषनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दोषनिवारण के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (चक्षुषा) इस नेत्र से (ते) तेरे (चक्षुः) नेत्र को (हन्मि) नाश करता हूँ। (विषेण) इस विष से (ते) तेरे (विषम्) विष को (हन्मि) नाश करता हूँ। (अहे) हे बड़े हननशील, सर्प (म्रियस्व) तू मर जा, (मा जीवीः) मत जीता रह। (विषम्) विष (त्वा) तुझको (प्रत्यक्) प्रतिकूल गति से (अभि) सब ओर (एतु) प्राप्त हो ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सर्परूपी कुव्यवहारों को खोज-खोज कर हठ के साथ नाश करें, जैसे वैद्य एक विष से दूसरे विष को नाश करता है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(चक्षुषा) अनेन नेत्रेण (ते) तव (चक्षुः) नेत्रम् (हन्मि) नाशयामि (विषेण) (ते) तव (विषम्) (अहे) अ० २।५।५। आङ्+हन हिंसागत्योः इण्, डित्। हे आहननशील। सर्प (म्रियस्व) प्राणान् त्यज (मा जीवीः) जीवितो मा भूः (प्रत्यक्) प्रतिकूलगति। प्रतिमुखम् (अभि) अभितः (एतु) प्राप्नोतु (त्वा) त्वाम् (विषम्) ॥
०५ कैरात पृश्न
विश्वास-प्रस्तुतिः ...{Loading}...
कैरा॑त॒ पृश्न॒ उप॑तृण्य॒ बभ्र॒ आ मे॑ शृणु॒तासि॑ता॒ अली॑काः।
मा मे॒ सख्युः॑ स्ता॒मान॒मपि॑ ष्ठाताश्रा॒वय॑न्तो॒ नि वि॒षे र॑मध्वम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
कैरा॑त॒ पृश्न॒ उप॑तृण्य॒ बभ्र॒ आ मे॑ शृणु॒तासि॑ता॒ अली॑काः।
मा मे॒ सख्युः॑ स्ता॒मान॒मपि॑ ष्ठाताश्रा॒वय॑न्तो॒ नि वि॒षे र॑मध्वम् ॥
०५ कैरात पृश्न ...{Loading}...
Whitney
Translation
- O Kirātan, O spotted one, O grass-haunter (?), O brown one! listen
ye to me, O black serpents, offensive ones! stand ye not upon the track
(? stāmán) of my comrade; calling out (ā-śrāvay), rest quiet in
poison.
Notes
It is hardly possible to avoid emending stāmā́nam in c to
sthā́mānam ⌊‘station’⌋ or srāmāṇam ⌊‘course,’ from sṛ ‘run’—but not
quotable⌋; Ppp. is very corrupt in c, d, but seems to intend no
variants. It reads upatarṇi babhrav in a; our babhra is by Prāt.
i. 81, and this passage is quoted in the comment on that rule. It
further mutilates to asitalīkā in b. The accents in our text ⌊and
SPP’s⌋ on ásitās and álikās are against all rule, and doubtless to
be regarded as misreadings; the translation implies their absence. In
c correct to sákhyuḥ (accent-sign lost over u). A number of
⌊our⌋ mss. (P.M.H.I.O.) ⌊and five of SPP’s⌋ read miṣé for viṣé in
d (and nimiṣe ‘at a wink’ would be an acceptable emendation); M.W.
end with rabhadhvam. ⌊Griffith identifies kāirāta with karait, the
Hindūstānī name (now well known in the Occident) of an awfully venomous
little serpent. This would be most interesting, if certain; but friend
Grierson writes me that it is improbable on phonetic grounds. We should
expect in Hind. kērā.⌋
Griffith
Listen to me, Black Snakes and hateful creatures, Lurker-in- Grass, Karait, and Brown, and Spotty, Approach not near the house my friend inhabits: give warning, and rest quiet with your poison.
पदपाठः
कैरा॑त। पृश्ने॑। उप॑ऽतृण्य। बभ्रो॒ इति॑। आ। मे॒। शृ॒ण॒त॒। असि॑ताः। अली॑काः। मा। मे॒। सख्युः॑। स्ता॒मान॑म्। अपि॑। स्था॒त॒। आ॒ऽश्रा॒वय॑न्तः। नि। वि॒षे। र॒म॒ध्व॒म्। १३.५।
अधिमन्त्रम् (VC)
- तक्षकः
- गरुत्मान्
- त्रिष्टुप्
- सर्पविषनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दोषनिवारण के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कैरात) हे किरात अर्थात् शूकरादि के फिरने के स्थान में रहनेवाले ! (पृश्ने) हे चिपटनेवाले ! (उपतृण्य) हे बागड़ [घासस्थान] में दबक जानेवाले ! (बभ्रो) हे भूरे रंगवाले ! (असिताः) हे काले वर्णवालो ! (अलीकाः) हे तुच्छ जीवो ! तुम (मे) मेरी (आ) भले प्रकार (शृणुत) सुनो। (मे) मेरे (सख्युः) मित्र के (स्तामानम्) घर के (अपि=अभि) पास (मा स्थात) मत ठहरो। (आश्रावयन्तः) अच्छे प्रकार सुनते हुए तुम (विषे) इस विष में (नि रमध्वम्) चुपचाप ठहरे रहो ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सर्पसमान दुःखदायी कुविचारों को नाश करके सदा शान्तस्वभाव रहें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(कैरात) इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति कॄ−विक्षेपे−क। किराः शूकरादयोऽतन्ति यत्र। अत−अण्। किरातः शूकरादिगमनदेशः। तत्र जातः। पा० ४।३।२५। इति किरात−अण्। शूकरादिगमनदेशोत्पन्न, सर्प ! (पृश्ने) स्पृश−नि। हे स्पर्शनशील (उपतृण्य) उपतृण−यत्। उपगततृणदेशे भव (बभ्रो) डुभृञ्−कु। हे पिङ्गलवर्ण (आ) समन्तात् (मे) मम वचनम् (शृणुत) आकर्णयत (असिताः) कृष्णवर्णाः (अलीकाः) अलीकादयश्च। उ० ४।२५। इति अल वारणे−कीकन्। हे निवारणीयाः। हे घृणिता जीवाः (मा) निषेधे (मे) मम (सख्युः) मित्रस्य (स्तामानम्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति ष्टै वेष्टने−मनिन्। वेष्टनशीलं गृहम् (अपि स्थात) माङि लुङि अडभावः। अभितिष्ठत प्राप्नुत (आश्रावयन्तः) स्वार्थे (णिच्) समन्तात् शृण्वन्तः (विषे) (नि रमध्वम्) निवर्तध्वम्। शान्ता भवत ॥
०६ असितस्य तैमातस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑सि॒तस्य॑ तैमा॒तस्य॑ ब॒भ्रोरपो॑दकस्य च।
सा॑त्रासा॒हस्या॒हं म॒न्योरव॒ ज्यामि॑व॒ धन्व॑नो॒ वि मु॑ञ्चामि॒ रथाँ॑ इव ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑सि॒तस्य॑ तैमा॒तस्य॑ ब॒भ्रोरपो॑दकस्य च।
सा॑त्रासा॒हस्या॒हं म॒न्योरव॒ ज्यामि॑व॒ धन्व॑नो॒ वि मु॑ञ्चामि॒ रथाँ॑ इव ॥
०६ असितस्य तैमातस्य ...{Loading}...
Whitney
Translation
- Of the Timātan (?) black serpent, of the brown, and of the waterless,
of the altogether powerful (?), I relax the fury, as the bow-string of a
bow; I release as it were chariots.
Notes
The translation is as if the reading at end of c were manyúm.*
The pada-reading in c is sātrā-sahásya, according to Prāt. iii.
23. Ppp. has tayimātasya in a, and in c upodakasya
‘water-haunting,’ which is better. ⌊Whitney would doubtless have revised
this carefully. The divergences of the translators reflect the
uncertainties of the exegesis. ‘I slacken as it were the cars of the
wrath of’ etc.—Griffith. ‘I release (thee) from the fury of’
etc.—Bloomfield. ‘Des Asita…des Manyu Streitwagen gleichsam spanne
⌊ich⌋ mir ab’ or ‘die Streitwagen des Grimmes des Asita’ etc.—Weber. For
d, ‘as the string from off (áva) the bow.’⌋ *⌊Ppp. reads
manyum.⌋
Griffith
Even as the cord that strings the bow, I slacken, as it were, the cars. Of the All-conquering serpent’s wrath, of the fierce rage of Black, and Brown, Taimata, and Apodaka.
पदपाठः
अ॒सि॒तस्य॑। तै॒मा॒तस्य॑। ब॒भ्रोः। अप॑ऽउदकस्य। च॒। सा॒त्रा॒ऽस॒हस्य॑। अ॒हम्। म॒न्योः। अव॑। ज्याम्ऽइ॑व। धन्व॑नः। वि। मु॒ञ्चा॒मि॒। रथा॑न्ऽइव। १३.६।
अधिमन्त्रम् (VC)
- तक्षकः
- गरुत्मान्
- पथ्यापङ्क्तिः
- सर्पविषनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दोषनिवारण के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (असितस्य) काले वर्णवाले, (तैमातस्य) ओदे स्थान में रहनेवाले, (बभ्रोः) भूरे वर्णवाले, (अपोदकस्य) जल से बाहर रहनेवाले, (च) और (सात्रासहस्य) मिलकर रहनेवाली प्रजाओं के हरानेवाले [सर्प] के (मन्योः) क्रोध के (रथान् इव) रथों को जैसे, (धन्वनः) धनुष की (ज्याम् इव) डोरी को जैसे (अहम्) मैं (अव) अलग (वि मुञ्चामि) ढीला करता हूँ ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सर्परूप भयंकर दुष्ट स्वभावों को ढीला कर दें, जैसे चाप की डोरी को ढीला करके रखते हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(असितस्य) शुक्लविरुद्धस्य कृष्णवर्णस्य (तैमातस्य) तिम क्लेदने−क+अत सातत्यगमने−अण्। इति तिमातः। ततो भवे अण्। तिमाते क्लेदने स्थाने भवस्य सर्पस्य (बभ्रो) पिङ्गलवर्णस्य (अपोदकस्य) अपगत उदकात् अपोदकः, तस्य। अपगतजलस्य (च) (सात्रासहस्य) सत्र सम्बन्धे सन्ततौ च−घञ्। सत्रं यज्ञः, अण्, टाप्। षह अभिभवे−पचाद्यच्। सात्रासां सम्बन्धे भवानां सहस्य अभिभावकस्य सर्पस्य (अहम्) (मन्योः) क्रोधस्य (अव) पृथग्भावे (ज्याम्) अ० १।१।३। ज्या जयतेर्वा जिनातेर्वा−निरु० ९।१७। जयशीलां मौर्वीम् (इव) यथा (धन्वनः) चापस्य (विमुञ्चामि) विमोचयामि। शिथिलीकरोमि (रथान् इव) रथान् यथा ॥
०७ आलिगी च
विश्वास-प्रस्तुतिः ...{Loading}...
आलि॑गी च॒ विलि॑गी च पि॒ता च॑ म॒ता च॑।
वि॒द्म वः॑ स॒र्वतो॒ बन्ध्वर॑साः॒ किं क॑रिष्यथ ॥
मूलम् ...{Loading}...
मूलम् (VS)
आलि॑गी च॒ विलि॑गी च पि॒ता च॑ म॒ता च॑।
वि॒द्म वः॑ स॒र्वतो॒ बन्ध्वर॑साः॒ किं क॑रिष्यथ ॥
०७ आलिगी च ...{Loading}...
Whitney
Translation
- Both ā́ligī and víligī, both father and mother—we know your
connection (bándhu) completely; sapless ones, what will ye do?
Notes
The wholly obscure words in a (p. ā́-ligī, ví-ligī) might also be
nom. m. of stems in -in; but their accent is against it. Ppp. reads,
for a, b, ālakā ca vyaca luptvā yas te mātā. The Anukr. makes no
account in b of the two syllables that are lacking to make an
anuṣṭubh pāda.
Griffith
And Aligi and Viligi, their father and the mother too,– What will ye do? Your venomed sap, we know, is utterly powerless.
पदपाठः
आऽलि॑गी। च॒। विऽलि॑गी। च॒। पि॒ता। च॒। मा॒ता। च॒। वि॒द्म। वः॒। स॒र्वतः॑। बन्धु॑। अर॑साः। किम्। क॒रि॒ष्य॒थ॒। १३.७।
अधिमन्त्रम् (VC)
- तक्षकः
- गरुत्मान्
- अनुष्टुप्
- सर्पविषनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दोषनिवारण के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (च) और (आलिगी) चारों ओर घूमनेवाली (च) और (विलिगी) टेढ़ी-टेढ़ी चलनेवाली [साँपिनी] (च) और (पिता) उसका पिता [साँप] (च) और (माता) उसकी माता [साँपिनी] तुम सब, (वः) तुम्हारे (बन्धु) बन्धुपन को (सर्वतः) सब प्रकार से (विद्म) हम जानते हैं। (अरसाः) निर्वीर्य तुम (किम्) क्या (करिष्यथ) करोगे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य कुवासनाओं का और उनके कारणों का इस प्रकार नाश करें, जैसे साँप और उनके माता पिता आदि का नाश करते हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(आलिगी) लिगि गतौ−पचाद्यच्, गौरादित्वात् नलोपः, ङीष्, समन्ताद् गमनशीला (च) (विलिगी) पूर्ववत्सिद्धिः। विरुद्धगतिशीला (च) (पिता) जनकः सर्पः (माता) जननी सर्पिणी (च) (विद्म) जानीमः (वः) युष्माकम् (सर्वतः) सर्वप्रकारेण (बन्धु) बन्धुत्वम् (अरसाः) निर्वीर्याः (किम्) तिरस्कारे (करिष्यथ) ॥
०८ उरुगूलाया दुहिता
विश्वास-प्रस्तुतिः ...{Loading}...
उ॑रु॒गूला॑या दुहि॒ता जा॒ता दा॒स्यसि॑क्न्या।
प्र॒तङ्कं॑ द॒द्रुषी॑णां॒ सर्वा॑सामर॒सं वि॒षम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॑रु॒गूला॑या दुहि॒ता जा॒ता दा॒स्यसि॑क्न्या।
प्र॒तङ्कं॑ द॒द्रुषी॑णां॒ सर्वा॑सामर॒सं वि॒षम् ॥
०८ उरुगूलाया दुहिता ...{Loading}...
Whitney
Translation
- Daughter of the broad-knobbed one (?), born of the black barbarian
(f.)—of all them (f.) that have pierced defiantly (?) the poison [is]
sapless.
Notes
The translation conjectures in a a relationship of -gūla to gūḍa
and gola, and implies for b emendation to dāsyā́ ásiknyāḥ—since
something had to be done to make the line translatable. ⌊One of SPP’s
authorities has ásiknyāḥ.⌋ Ppp. begins with udakūlāyā ‘of the
water-bank’; the rest of its version is “without meaning.” The first
word is quoted by the commentary to Prāt. iii. 72 in the form
urū-gūlāyāḥ (so the ms.) ⌊urŭ-?⌋. ⌊W’s version ‘pierced’ implies
reference to root dṛ (not drā ‘run,’ as in Index). For
pratán̄kam, both here and at iv. 16. 2, he first wrote ‘rapidly,’ and
then interlined ‘defiantly.’ Why? BR. take it as gerund, ‘of all that
have run gliding’: i.e., I suppose, ’that dart along on their bellies’?⌋
Griffith
Daughter of Urugula, she-fiend whom the black, skinned mother bare– All female serpents poison who crept swiftly near is impotent.
पदपाठः
उ॒रु॒ऽगूला॑याः। दु॒हि॒ता। जा॒ता। दा॒सी। असि॑क्न्या। प्र॒ऽतङ्क॑म्। द॒द्रुषी॑णाम्। सर्वा॑साम्। अ॒र॒सम्। वि॒षम्। १३.८।
अधिमन्त्रम् (VC)
- तक्षकः
- गरुत्मान्
- अनुष्टुप्
- सर्पविषनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दोषनिवारण के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (उरुगूलायाः) बहुत डसनेवाली [साँपिनी] की (दुहिता) पुत्री, (असिक्न्या) उस काली [नागिनी] से (जाता) उत्पन्न हुई (दासी) डसनेवाली [साँपिनी] है। (सर्वासाम्) सब (दद्रुषीणाम्) दद्रु अर्थात् दुर्गति वा खुजली देनेवाली [साँपिनों] (प्रतङ्कम्) जीवन को कष्ट देनेवाला (विषम्) विष (अरसम्) निर्बल है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे सद्वैद्य की ओषधि से सर्प आदि का विष निष्फल होता है, वैसे ही मनुष्य सद्ज्ञान से कुवासनाओं की कुचालें मिटावें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(उरुगूलायाः) उरु+गूरी हिंसागत्योः−क, टाप्। रस्य लः। बहुहिंसिकायाः सर्पिण्याः (दुहिता) पुत्री (जाता) उत्पन्ना (दासी) दास हिंसायाम्−घञ्, ङीप्। हिंस्रा (असिक्न्या) अ० १।२३।१। असितवर्णया कृष्ण्या सर्पिण्या (प्रतङ्कम्) प्र+तकि कृच्छ्रजीवने−घञ्। कृच्छ्रजीवनकरम् (दद्रुषीणाम्) मृगय्वादयश्च। उ० १।३७। इति दरिद्रा दुर्गतौ−कु, रि आ इत्येतयोर्लोपः। यद्वा। कुर्भ्रश्च। उ० १।२२। इति दॄ विदारणे−कु। अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति षणु दाने−ड, गौरादित्वात् ङीष्। दद्रूणां दुर्गतीनां विदारणानां वा दात्रीणां सर्पिणीनाम् (सर्वासाम्) सकलानाम् (अरसम्) असमर्थम् (विषम्) हलाहलः ॥
०९ कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका
विश्वास-प्रस्तुतिः ...{Loading}...
क॒र्णा श्वा॒वित्तद॑ब्रवीद्गि॒रेर॑वचरन्ति॒का।
याः काश्चे॒माः ख॑नि॒त्रिमा॒स्तासा॑मर॒सत॑मं वि॒षम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
क॒र्णा श्वा॒वित्तद॑ब्रवीद्गि॒रेर॑वचरन्ति॒का।
याः काश्चे॒माः ख॑नि॒त्रिमा॒स्तासा॑मर॒सत॑मं वि॒षम् ॥
०९ कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका ...{Loading}...
Whitney
Translation
- The eared hedgehog said this, coming down from the mountain:
whichsoever of these (f.) are produced by digging, of them the poison is
most sapless.
Notes
This verse, which is rather out of place here, seems like a variation of
RV. i. 191. 16: kuṣumbhakás tád abravīd giréḥ pravartamānakáḥ:
vṛ́ścikasyā ’rasáṁ viṣám. Ppp. begins with kaṇvā. ⌊For the diminutive,
cf. iv. 37. 10 and xiv. 2. 63.⌋
Griffith
Dwelling beside the mountain’s slope, the quick-eared porcupine exclaimed: Of all these she-snakes homed in earth the poison is most powerless.
पदपाठः
क॒र्णा। श्वा॒वित्। तत्। अ॒ब्र॒वी॒त्। गि॒रेः। अ॒व॒ऽच॒र॒न्ति॒का। याः। काः। च॒। इ॒माः। ख॒नि॒त्रिमाः॑। तासा॑म्। अ॒र॒सऽत॑मम्। वि॒षम्। १३.९।
अधिमन्त्रम् (VC)
- तक्षकः
- गरुत्मान्
- भुरिग्जगती
- सर्पविषनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दोषनिवारण के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (गिरेः) पहाड़ के (अवचरन्तिका) नीचे घूमनेवाली (कर्णा) कानवाली (श्वावित्) साही (तत्) यह (अब्रवीत्) बोली, (याः काः) जो कोई (च) (इमाः) यह सब (खनित्रिमाः) खनती में रहनेवाली [साँपिनी] हैं, (तासाम्) उनका (विषम्) विष (अरसतमम्) अत्यन्त निर्बल होवे ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य अपने हृदय की कुवासनाओं को नष्ट करे, जैसे बनैले जन्तुओं के विष को ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(कर्णा) कर्ण−पचाद्यच्। कर्णयुक्ता (श्वावित्) शुना आविध्यते श्वन्+आ−व्यध ताडने−क्विप्। शल्यकी (तत्) (अब्रवीत्) अकथयत् (गिरेः) शैलस्य (अवचरन्तिका) चर−शतृ, ङीप्, स्वार्थे कन्, टाप्। अधोभागे चरणशीला (याः) (काः) (च) पादपूरणे (इमाः) (खनित्रिमाः) राशदिभ्यां त्रिप्। उ० ४।६७। इति खनु विदारणे−त्रिप्, इडागमः। खनित्रिं मायते। माङ् माने−क। खनित्रौ गर्ते मानशीला निवासशीलाः। सर्पिण्यः (तासाम्) सर्पिणीनाम् (अरसतमम्) अतिशयेन निर्बलम् (विषम्) सरलम् ॥
१० ताबुवं न
विश्वास-प्रस्तुतिः ...{Loading}...
ता॒बुवं॒ न ता॒बुवं॒ न घेत्त्वम॑सि ता॒बुव॑म्।
ता॒बुवे॑नार॒सं वि॒षम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ता॒बुवं॒ न ता॒बुवं॒ न घेत्त्वम॑सि ता॒बुव॑म्।
ता॒बुवे॑नार॒सं वि॒षम् ॥
१० ताबुवं न ...{Loading}...
Whitney
Translation
- Tābúva, not tābúva; verily thou art not tābúva; by tābúva
[is] the poison sapless.
Notes
Ppp. has instead tāvucaṁ na tāvucaṁn aher asiktaṁ tāvucenā ’rasaṁ
viṣam. With this verse, according to Kāuś. (29. 13), one sips water
from a gourd.
Griffith
Tabuva or not Tabuva, thou verily art not Tabuva: poison is killed by Tabuva. Tastuva or not Tastuva, thou verily art not Tastuva: poison is killed by Tastuva.
पदपाठः
ता॒बुव॑म्। न। ता॒बुव॑म्। न। घ॒। इत्। त्वम्। अ॒सि॒। ता॒बुव॑म्। ता॒बुवे॑न। अ॒र॒सम्। वि॒षम्। १३.१०।
अधिमन्त्रम् (VC)
- तक्षकः
- गरुत्मान्
- निचृद्गायत्री
- सर्पविषनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दोषनिवारण के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ताबुवम्) वृद्धि करनेवाली वस्तु (ताबुवम्) पीड़ा देनेवाली वस्तु (न) नहीं होती, (त्वम्) तू [सर्प] (घ इत्) अवश्य ही (ताबुवम्) दुःखनाशक वस्तु (न) नहीं (असि) है। (ताबुवेन) हमारी वृद्धि करनेवाले कर्म से (विषम्) तेरा विष (अरसम्) निर्बल हो जावे ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य पुरुषार्थपूर्वक अपने दुष्ट भावों को नष्ट करे ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(ताबुवम्) कृवापा०। उ० १।१। इति तु गतिवृद्धिहिंसासु−उण्+वा गतिगन्धनयोः−क। वृद्धिप्रापकं वस्तु (न) निषेधे (ताबुवम्) तु हिंसायाम्−उण्+वा गतौ−क। पीडाप्रापकं वस्तु (न) (घ) अवधारणे (इत्) एव (त्वम्) सर्पः (असि) (ताबुवम्) तु हिंसायाम्−उण्+वा गन्धने−क। दुःखनाशकं वस्तु (ताबुवेन) दुःखनाशकेन कर्मणा (अरसम्) निर्बलम् (विषम्) सरलम् ॥
११ तस्तुवं न
विश्वास-प्रस्तुतिः ...{Loading}...
त॒स्तुवं॒ न त॒स्तुवं॒ न घेत्त्वम॑सि त॒स्तुव॑म्।
त॒स्तुवे॑नार॒सं वि॒षम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त॒स्तुवं॒ न त॒स्तुवं॒ न घेत्त्वम॑सि त॒स्तुव॑म्।
त॒स्तुवे॑नार॒सं वि॒षम् ॥
११ तस्तुवं न ...{Loading}...
Whitney
Translation
- Tastúva, not tastúva; verily thou art not tastúva; by
tastúva [is] the poison sapless.
Notes
Ppp. has for a, b, tastuvaṁ na harisiktaṁ tastuvaṁ. But for the
⌊unlingualized⌋ n of tastúvena, the word in our mss. might be
equally read tasrúva ⌊SPP. reports this reading⌋. With this verse,
according to Kāuś. (29. 14), one “binds the navel.” ⌊Weber, Sb. 1896, p.
681 (see also p. 873), gives an elaborate discussion of these two
verses. He deems tābuva a misread tāthuva (root stu = sthā),
‘stopping, bannend.’ But see Barth, Revue de l’histoire des religions,
xxxix. 26.⌋
Griffith
त॒स्तुवं॒ न त॒स्तुवं॒ न घेत् त्वम॑सि त॒स्तुव॑म्।
त॒स्तुवे॑नार॒सं वि॒षम्॥११॥
पदपाठः
त॒स्तुव॑म्। न। त॒स्तुव॑म्। न। घ॒। इत्। त्वम्। अ॒सि॒। त॒स्तुव॑म्। त॒स्तुवे॑न। अ॒र॒सम्। वि॒षम्। १३.११।
अधिमन्त्रम् (VC)
- तक्षकः
- गरुत्मान्
- निचृद्गायत्री
- सर्पविषनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दोषनिवारण के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्तुवं न) निन्दानाशक वस्तु के समान (तस्तुवम्) निन्दाप्रापक (न) नहीं है, (त्वम्) तू (घ इत्) अवश्य ही (तस्तुवम्) निन्दाप्रापक वस्तु (असि) है। (तस्तुवेन) निन्दानाशक कर्म से (विषम्) तेरा विष (अरसम्) शक्तिहीन होवे ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रशंसनीय कर्म करके दुष्ट कर्मों को छोड़ें ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(तस्तुवम्) सितनिगमि०। उ० १।९९। इति तसु उपक्षये−तुन्। उपक्षयो निन्दा। वा गन्धने−क। निन्दानाशकं वस्तु (न) इव (तस्तुवम्) तस्तु+वा गतौ−क। निन्दाप्रापकं वस्तु (न) निषेधे (घ इत्) अवश्यमेव (त्वम् असि) (अरसम्) (विषम्) (तस्तुवम्) निन्दाप्रापकं वस्तु (तस्तुवेन) निन्दानाशकेन कर्मणा ॥