०१२ ऋतस्य यज्ञः

०१२ ऋतस्य यज्ञः ...{Loading}...

Whitney subject
  1. Āprī-hymn: to various divinities.
VH anukramaṇī

ऋतस्य यज्ञः।
१-११ अङ्गिराः। जातवेदाः। त्रिष्टुप्, ३ पङ्क्तिः।

Whitney anukramaṇī

[An̄giras.—ekādaśarcam. trāiṣṭubham, jātavedasam. 3. pan̄kti.]

Whitney

Comment

The only variant in this verse is that MS. omits the peculiar and problematic accent of váha in c.

Griffith

An Apri or propitiatory hymn

०१ समिद्धो अद्य

विश्वास-प्रस्तुतिः ...{Loading}...

समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः।
आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥

०१ समिद्धो अद्य ...{Loading}...

Whitney
Translation
  1. Kindled this day in the home of man (mánus), thou, a god, O
    Jātavedas, dost sacrifice to the gods; and do thou bring [them],
    understanding it, O thou of friendly might; thou art a forethoughtful
    messenger, poet.
Notes

The only variant in this verse is that MS. omits the peculiar and
problematic accent of váha in c.

Griffith

Thou in the house of man this day enkindled worshippest Gods as God, O Jatavedas. Observant, bright as Mitra, bring them hither. Thou art a sapient and foreknowing envoy.

पदपाठः

सम्ऽइ॑ध्दः। अ॒द्य। मनु॑षः। दु॒रो॒णे। दे॒वः। दे॒वान्। य॒ज॒सि॒। जा॒त॒ऽवे॒दः॒। आ। च॒। वह॑। मि॒त्र॒ऽम॒हः॒। चि॒कि॒त्वान्। त्वम्। दू॒तः। क॒विः। अ॒सि॒। प्रऽचे॑ताः। १२.१।

अधिमन्त्रम् (VC)
  • जातवेदा अग्निः
  • अङ्गिराः
  • त्रिष्टुप्
  • ऋतयज्ञ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य की उन्नति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (जातवेदः) हे बहुत ज्ञान वा धनवाले पुरुष ! (समिद्धः) प्रकाशयुक्त (देवः) दाता तू (अद्य) इस समय (मनुषः) मनुष्य के (दुरोणे) घर में (देवान्) दिव्य गुणों से (यजसि) संगति रखता है। (मित्रमहः) हे मित्रों के सत्कार करनेहारे ! [उन दिव्य गुणों को] (च) निश्चय करके (आवह) तू ला। (त्वम्) तू (चिकित्वान्) विज्ञानवान्, (दूतः) गमनशील वा दुष्टतापक, (कविः) बुद्धिमान् और (प्रचेताः) उत्तम चेतनावाला (असि) है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - पुरुषार्थी धार्मिक विद्वान् मनुष्य अपने कुल में प्रकाशित होकर संसार का उपकार करे ॥१॥ यह सूक्त कुछ भेद से ऋग्वेद में है−म० १० सू० ११० और यजुर्वेद में भी है−अ० २९ म० २५, २६, २८-३६। ऋषि जमदग्नि हैं। देवता प्रायः दयानन्दकृत यजुर्वेदभाष्य के अनुसार हमने माने हैं। मन्त्र १-१० निरुक्त में भी व्याख्यात हैं−अ० ८ ख० ५, ६, ८−१४, १७ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(समिद्धः) सम्यक् प्रकाशितः (अद्य) इदानीम् (मनुषः) जनेरुसिः। उ० २।१५। इति मन ज्ञाने−उसि। मननशीलस्य मनुष्यस्य (दुरोणे) अ० ५।२६। दुस्तर्प्ये गृहे (देवः) देवो दानाद्वा दीपनाद्वा−निरु० ७।१५। दाता (देवान्) दिव्यगुणान् (यजसि) संगच्छसे (जातवेदः) अ० १।७।२। हे बहुप्रज्ञान। बहुधन (च) अवधारणे (आ वह) आनय (मित्रमहः) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति मह पूजायाम्−असुन्। हे मित्राणां पूजक (चिकित्वान्) कित ज्ञाने−क्वसु। प्रज्ञावान् (त्वम्) (दूतः) अ० १।७।६। गमनशीलः। दुष्टसंतापकः (प्रचेताः) प्रकृष्टं चेतः संज्ञानं यस्य सः ॥

०२ तनूनपात्पथ ऋतस्य

विश्वास-प्रस्तुतिः ...{Loading}...

तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व।
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥

०२ तनूनपात्पथ ऋतस्य ...{Loading}...

Whitney
Translation
  1. O Tanūnapāt (son of thyself?), do thou, anointing with honey
    (mádhu) the roads that go to righteousness (ṛtá), sweeten them, O
    well-tongued one; prospering (ṛdh) with prayers (did) the devotions
    (mánman) and the sacrifice, put (kṛ) thou also among the gods our
    service (adhvará).
Notes

The mss. accent, without assignable reason, svadáyā in b, but the
edition emends to svadayā, in agreement with the other texts.

The three Yajus-texts insert between this verse and the next an
alternative invocation to Narāśaṅsa (RV. vii. 2. 2).

Griffith

Tanunapat, fair-tongued! with sweet meath balming the baths and ways of Order, make them pleasant. Bear to the Gods our sacrifice, exalting with holy thoughts our hymns of praise and worship.

पदपाठः

तनू॑ऽनपात्। प॒थः। ऋ॒तस्य॑। याना॑न्। मध्वा॑। स॒म्ऽअ॒ञ्जन्। स्व॒द॒य॒। सु॒ऽजि॒ह्व॒। मन्मा॑नि। धी॒भिः। उ॒त। य॒ज्ञम्। ऋ॒न्धन्। दे॒व॒ऽत्रा। च॒। कृ॒णु॒हि॒। अ॒ध्व॒रम्। नः॒। १२.२।

अधिमन्त्रम् (VC)
  • जातवेदा अग्निः
  • अङ्गिराः
  • त्रिष्टुप्
  • ऋतयज्ञ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य की उन्नति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (तनूनपात्) हे विस्तृत पदार्थों के न गिरानेवाले, (सुजिह्व) हे बड़े जयशील वा मधुरभाषी विद्वान् ! (ऋतस्य) सत्य के (यानान्) चलने योग्य (पथः) मार्गों को (मध्वा) ज्ञान से (समञ्जन्) प्रकट करता हुआ (स्वादय) स्वाद ले (धीभिः) कर्मों के साथ (मन्मानि) ज्ञानों (उत) और (यज्ञम्) पूजनीय व्यवहार को (ऋन्धन्) सिद्ध करता हुआ तू (देवत्रा) विद्वानों के बीच (नः) हमारे लिये (अध्वरम्) सन्मार्ग देनेवाला वा हिंसारहित व्यवहार को (च) अवश्य (कृणुहि) कर ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - आप्त विद्वान् पुरुष ज्ञानकाण्ड और कर्मकाण्ड में निपुण होकर संसार का उपकार करते हैं ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(तनूनपात्) नभ्राण्नपान्नवेदा०। प० ६।३।७५। इति न+पत्लृ अधःपतने, णिच्−क्विप्। नञः प्रकृतिभावश्च। हे तनूनां विस्तृतानां पदार्थानां न पातयितः। तनूनपात् पदनाम−निघ० ५।२। इदं पदं बहुधा व्याख्यातम्−निरु० ८।५। (पथः) मार्गान् (ऋतस्य) सत्यस्य (यानान्) करणाधिकरणयोश्च। पा० ३।३।११७। इति या प्रापणे−ल्यु। यातव्यान् (मध्वा) मन ज्ञाने−उ नस्य धः। ज्ञानेन (समञ्जन्) सम्यक् प्रकटीकुर्वन् (स्वदय) आस्वादय (सुजिह्व) शेवायह्वजिह्वा०। उ० १।१५४। इति जि जये−वन् हुक् च। हे अतिशयेन जयशील मधुरभाषिन् वा (मन्मानि) सर्वधातुभ्यो मनिन्। उ० ४।१४५। मन ज्ञाने−मनिन्। ज्ञानानि (धीभिः) कर्मभिः−निघ० २।१। (उत) अपि च (यज्ञम्) पूजनीयं व्यवहारम् (ऋन्धन्) संसाधयन् (देवत्रा) विद्वत्सु (च) अवश्यम् (कृणुहि) कुरु (अध्वरम्) अ० १।४।१। सन्मार्गदातारं हिंसारहितं वा व्यवहारम् (नः) अस्मभ्यम् ॥

०३ आजुह्वान ईड्यो

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑।
त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥

०३ आजुह्वान ईड्यो ...{Loading}...

Whitney
Translation
  1. Making oblation do thou, O Agni, to be praised and to be greeted,
    come in accord with the Vasus. Thou art invoker (hótṛ) of the gods, O
    youthful one (? yahvá); do thou, sent forth, skilled sacrificer
    (yájīyaṅs), sacrifice to them.
Notes

Ajúhvāna in a is perhaps to be understood as passive (= ā́huta),
‘receiving oblation.’ There are no variants. The Anukr. absurdly calls
this verse a pan̄kti, because, by omitting resolutions of semivowels
etc., it is capable of being read as 40 syllables. The Anukr’s of RV.
and VS. both reckon it as triṣṭubh.

Griffith

Invoked, deserving prayer and adoration, O Agni, come accor dant with the Vasus. Thou art, O youthful Lord, the Gods’ Invoker, so, best of sacri- ficers, bring them quickly.

पदपाठः

आ॒ऽजुह्वा॑नः। ईड्यः॑। वन्द्य॑। च॒। आ। या॒हि॒। अ॒ग्ने॒। वसु॑ऽभिः। स॒ऽजोषाः॑। त्वम्। दे॒वाना॑म्। अ॒सि॒। य॒ह्व॒। होता॑। सः। ए॒ना॒न्। य॒क्षि॒। इ॒षि॒तः। यजी॑यान्। १२.३।

अधिमन्त्रम् (VC)
  • जातवेदा अग्निः
  • अङ्गिराः
  • पङ्क्ति
  • ऋतयज्ञ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य की उन्नति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे अग्निसमान तेजस्वी विद्वान् ! (आजुह्वामः) ललकारनेवाला, (ईड्यः) स्तुतियोग्य (च) और (वन्द्यः) वन्दनायोग्य तू (वसुभिः) निवास के हेतु श्रेष्ठों के साथ (सजोषाः) समान प्रीति निवाहनेवाला हो कर (आयाहि) आ। (यह्व) हे पूजनीय ! (त्वम्) तू (देवानाम्) दिव्य गुणों का (होता) दाता (असि) है। (सः) सो तू (इषितः) इष्ट और (यजीयान्) अत्यन्त दाता होकर (एनान्) इन [उत्तम गुणों] का (यक्षि) दान कर ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य विद्वानों में प्रशंसनीय होकर संसार में सर्वहितकारी होवे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(आजुह्वानः) ह्वयतेः शपः श्लुः−शानच्। ह्वः सम्प्रसारणम्। पा० ६।१।३२। इत्यभ्यासस्य सम्प्रसारणम्। समन्तात् स्पर्धमानः (ईड्यः) स्तुत्यः (वन्द्यः) नमस्कार्यः (च) (आ याहि) आगच्छ (अग्ने) हे अग्नितेजस्विन् विद्वान् (वसुभिः) निवासहेतुभिः श्रेष्ठैः पुरुषैः (सजोषाः) अ० ३।२२।१। समानप्रीतिः (त्वम्) विद्वान् (देवानाम्) (असि) (यह्व) शेवाह्वजिह्वा०। उ० १।१५४। इति यजतेर्वन्, जस्य हः। हे पूजनीय महन्−निघ० ३।३। (होता) दाता (सः) स त्वम् (एनान्) दिव्यगुणान् (यक्षि) शपो लुकि लोटि छान्दसं रूपम्। यज। देहि (इषितः) इष्टः। प्रियः (यजीयान्) यष्टृ−ईयसुन्। तुरिष्ठेमेयःसु। पा० ६।४।१५४। इति तृचो लोपः। अधिकतरो यष्टा दाता संगन्ता वा ॥

०४ प्राचीनं बर्हिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म्।
व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥

०४ प्राचीनं बर्हिः ...{Loading}...

Whitney
Translation
  1. The forward barhís, through the fore-region of the earth, is
    wreathed on this dawn (vástu), at the beginning (ágra) of the days;
    it spreads out abroad more widely, pleasant to the gods, to Aditi.
Notes

‘Forward’ and ‘fore-region,’ i.e. ’eastward’ and ’east.’ All our mss.
read vṛjyase in b, but the edition makes the necessary emendation
to -te, in accordance with the four other texts, and the translation
given implies -te.

Griffith

By rule the Sacred Grass is scattered eastward, a robe to clothe this earth when dawns are breaking. Widely it spreads around and far extended, fair for the Gods and bringing peace and freedom,

पदपाठः

प्रा॒चीन॑म्। ब॒र्हिः। प्र॒ऽदिशा॑। पृ॒थि॒व्याः। वस्तोः॑। अ॒स्याः। वृ॒ज्य॒ते॒। अग्रे॑। अह्ना॑म्। वि। ऊं॒ इति॑। प्र॒थ॒ते॒। वि॒ऽत॒रम्। वरी॑यः। दे॒वेभ्यः॑। अदि॑तये। स्यो॒नम्। १२.४।

अधिमन्त्रम् (VC)
  • जातवेदा अग्निः
  • अङ्गिराः
  • त्रिष्टुप्
  • ऋतयज्ञ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य की उन्नति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अह्नाम्) दिनों के (अग्रे) पहिले [वर्तमान] (प्राचीनम्) प्राचीन (बर्हिः) प्रवृद्ध ब्रह्म (प्रदिशा) अपने निर्देश वा शासन से (अस्याः) इस (पृथिव्याः) पृथिवी के (वस्तोः) ढक लेने के लिये (वृज्यते) छोड़ा जाता है [वर्तमान रहता है]। (वितरम्) विशेष कर तारनेवाला, (देवेभ्यः) प्रकाशमान सूर्य आदि लोकों से (वरीयः) अधिक विस्तारवाला, (स्योनम्) सुखदायक ब्रह्म (अदितये) अखण्ड मोक्ष सुख [देने] के लिये (वि उ) विशेष करके ही (प्रथते) फैलता है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वह परब्रह्म अपनी अनन्त सामर्थ्य से पृथिवी और सूर्य आदि लोकों को परस्पर आकर्षण में रखता और पुरुषार्थी विद्वानों को मुक्ति देता है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(प्राचीनम्) प्राक्तनम् (बर्हिः) प्रवृद्धं ब्रह्म (प्रदिशा) निर्देशेन। शासनेन (पृथिव्याः) भूमेः (वस्तोः) ईश्वरे तोसुन्कसुनौ। प० ३।४।११३। इति वस अच्छादने−तोसुन्। वसितुम्। आच्छादनं कर्तुम् (वृज्यते) त्यज्यते स्वातन्त्र्येण विचरतीत्यर्थः (अग्रे) पूर्ववर्तमानम् (अह्नाम्) दिनानां कालविभागानाम् (वि) विशेषेण (उ) एव (प्रथते) विस्तीर्यते (वितरम्) विशेषेण संतारकम् (वरीयः) अ० १।२।२। उरुतरम्। विस्तीर्णतरम् (देवेभ्यः) प्रकाशमानेभ्यः सूर्यादिलोकेभ्यः सकाशात् (अदितये) अ० २।२८।४। अखण्डनीयायै मुक्तये शान्तये (स्योनम्) अ० १।३३।१। सुखकरम् ॥

०५ व्यचस्वतीरुर्विया वि

विश्वास-प्रस्तुतिः ...{Loading}...

व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः।
देवी॑र्द्वारो बृह॒तीर्वि॑श्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥

०५ व्यचस्वतीरुर्विया वि ...{Loading}...

Whitney
Translation
  1. Expansive let them open (vi-śri) widely, like wives adorned for
    their husbands; ye great, divine, all-furthering doors, be ye favorable
    to the advance of the gods.
Notes

Our pada-text divides the last word as su-prāyanā́ḥ, while the RV.
pada has supra-ayanā́ḥ; the meter appears to indicate that
suprayāṇā́ḥ is the true original reading.

Griffith

Let the expansive Doors be widely opened, like wives who deck their beauty for their husbands. Lofty, celestial, all-impelling Portals, admit the Gods and give them easy entrance!

पदपाठः

व्यच॑स्वतीः। उ॒र्वि॒या। वि। श्र॒य॒न्ता॒म्। पति॑ऽभ्यः। न। जन॑यः। शुम्भ॑मानाः। देवीः॑। द्वा॒रः॒। बृ॒ह॒तीः॒। वि॒श्व॒म्ऽइ॒न्वाः॒। दे॒वेभ्यः॑। भ॒व॒त॒। सु॒ऽप्रा॒य॒नाः। १२.५।

अधिमन्त्रम् (VC)
  • जातवेदा अग्निः
  • अङ्गिराः
  • त्रिष्टुप्
  • ऋतयज्ञ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य की उन्नति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (व्यचस्वतीः) व्याप्तिवाली प्रजायें (उर्व्या) विस्तीर्ण कर्म को (वि) विशेष करके (श्रयन्ताम्) सेवन करें, (न) जैसे (शुम्भमानाः) शोभायमान (जनयः) स्त्रियाँ (पतिभ्यः) अपने पतियों के लिये। (देवीः) प्रकाशमान (बृहतीः) बड़ी (विश्वमिन्वाः) सब व्यवहार में व्याप्ति रखनेवाली प्रजाओ ! तुम (देवेभ्यः) उत्तम गुणों के लिये (सुप्रायणाः) बड़े उत्तम घरवाले (द्वारः) द्वारों के समान (भवत) हो जावो ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैस गुणवती स्त्रियाँ अपने-२ पतियों का हित करती रहती हैं, और जैसे अच्छे घरवाले द्वारों से आना-जाना सुगम होता है, इसी प्रकार सब स्त्री-पुरुष उत्तम गुण ग्रहण करें और संसार में फैलावें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(व्यचस्वतीः) वि+अञ्चु गतौ−असुन्। व्यञ्चनवत्यः प्रजाः (उर्व्या) इयाडियाजीकाराणामुपसंख्यानम्। वा० पा० ७।१।३९। इति विभक्तेरियाच्। उरु विस्तीर्णं कर्म (वि) विशेषेण (श्रयन्ताम्) सेवन्ताम् (पतिभ्यः) स्वस्वामिभ्यः (न) इव (जनयः) जायाः। स्त्रियः (शुम्भमानाः) शोभायमानाः (देवीः) देव्यः। देदीप्यमानाः (द्वारः) द्वृ आच्छादने−विच्। गृहादिगमननिर्गमनस्थानानि (बृहतीः) महत्यः। (विश्वमिन्वाः) इवि व्याप्तौ−पचाद्यच्, वा खल्। सर्वव्यवहारव्यापिन्यः (देवेभ्यः) दिव्यगुणेभ्यः (भवत) (सुप्रायणाः) सुष्ठु प्रकृष्टमयनं गृहं यासु ता द्वारः ॥

०६ आ सुष्वयन्ती

विश्वास-प्रस्तुतिः ...{Loading}...

आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑।
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥

०६ आ सुष्वयन्ती ...{Loading}...

Whitney
Translation
  1. Let Dawn and Night, dripping (? suṣvay-), worshipful, close, sit
    down here in the lair (yóni)—the two heavenly, great, well-shining
    women, putting on beauty (śrī́) with bright adornment.
Notes

The other texts differ from ours only by accenting úpāke. ⌊The comment
to Prāt, ii. 91 cites suṣvay as a case of reduplication; and BR. vii.
1142 connect it with su ‘impel.’ But see Weber.—He renders ā́ by
‘Heran.’⌋

Griffith

Pouring sweet dews let holy Night and Morning, each close to each, be seated at their station,– Lofty, celestial Dames with gold to deck them, assuming all their fair and radiant beauty.

पदपाठः

आ। सु॒स्वय॑न्ती॒ इति॑। य॒ज॒ते इति॑। उ॒पाके॒ इति॑। उ॒षसा॒नक्ता॑। स॒द॒ता॒म्। नि। योनौ॑। दि॒व्ये इति॑। योष॑ण॒ इति॑। बृ॒ह॒ती इति॑। सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे। अधि॑। श्रिय॑म्। शु॒क्र॒ऽपिश॑म्। दधा॑ने॒ इति॑। १२.६।

अधिमन्त्रम् (VC)
  • जातवेदा अग्निः
  • अङ्गिराः
  • त्रिष्टुप्
  • ऋतयज्ञ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य की उन्नति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सुष्वयन्ती=सुसुअयन्त्यौ) अति सुन्दरता से चलती हुयी, (यञ्जते) संगति योग्य, (उपाके) पास पास रहनेवाली, (दिव्ये) दिव्य गुणवाली, (योपणे) सेवा योग्य, (बृहती) वृद्धि करनेवाली, (सुरुक्मे) सुन्दर शोभावाली, (शुक्रपिशम्) शुद्ध रूप युक्त (श्रियम्) सेवनीय श्री को (अधि) अधिक (दधाने) धारण करनेवाली (उषासानक्ता) रात और प्रभात वेलायें [दिन और रात] (योनौ) हमारे घर में (नि) नित्य (आ सदताम्) आवें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य रात-दिन पुरुषार्थ करके विद्यारूपी और धनरूपी लक्ष्मी को अपने घरों में बढ़ावें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(सुष्वयन्ती) सु+सु+अय गतौ−शतृ, ङीप्। अत्यन्तं सुष्ठु अयन्त्यौ। आसुष्वयन्ती… सेष्मीयमाणे इति वा सुष्वापयन्त्याविति वा−निरु० ८।११। (यजते) यज−अतच्। यष्टव्ये। संगतव्ये (उपाके) उप+अक गतौ−पचाद्यच्। सन्निहिते−अन्तिकनाम−निघ० २।१६। (उषासानक्ता) उषः किच्च। उ० ४।२३४। इति उष दाहे−असि, यद्वा उच्छी विवासे वा वश कान्तौ−असि। उषाः कस्मादुच्छतीति सत्या रात्रेरपरः कालः−निरु० २।१८। नज व्रीडायाम् क्तः। नक्तं रात्रिः। उषाश्च नक्तं च द्वन्द्वे। उषासोषसः। पा० ६।३।३१। इति उषासादेशः। द्विवचनस्याकारः। अहोरात्रे (आसदताम्) आ सीदताम्। आगच्छताम् (नि) नित्यम् (योनौ) गृहे−निघ० ३।४। (दिव्ये) दिव्यस्वरूपे (योषणे) युष सेवने−ल्यु। सेव्ये (बृहती) महत्यौ (सुरुक्मे) सुरोचने (अधि) अधिकम् (श्रियम्) शोभां लक्ष्मीं वा (शुक्रपिशम्) पिश अवयवे−क्विप्। शुक्रपिशम्… शुक्रपेशसम्… शुक्रं शोचतेर्ज्वलतिकर्मणः। पेश इति रूपनाम पिंशतेर्विपिशितं भवति−निरु० ८।११। शुद्धरूपयुक्ताम् (दधाने) धारयन्त्यौ ॥

०७ दैव्या होतारा

विश्वास-प्रस्तुतिः ...{Loading}...

दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै।
प्र॑चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ॥

०७ दैव्या होतारा ...{Loading}...

Whitney
Translation
  1. The (two) invokers of the gods, first, well-voiced, shaping ()
    the sacrifice for man (mánus) to sacrifice, urging forward at the
    councils (vidátha) the (two) singers (kārú), pointing out forward
    light through the fore-region.
Notes

There are no variants. ⌊Griffith, after Mahīdhara, takes the “light” as
the āhavanīya fire.⌋

Griffith

Come the first two celestial sweet-voiced Hotars, arranging sacrifice for man to worship, As singers who inspire us in assemblies, showing the eastern light with their direction!

पदपाठः

दैव्या॑। होता॑रा। प्र॒थ॒मा। सु॒ऽवाचा॑। मिमा॑ना। य॒ज्ञम्। मनु॑षः। यज॑ध्यै। प्र॒ऽचो॒दय॑न्ता। वि॒दथे॑षु। का॒रू इति॑। प्रा॒चीन॑म्। ज्योतिः॑। प्र॒ऽदिशा॑। दि॒शन्ता॑। १२.७।

अधिमन्त्रम् (VC)
  • जातवेदा अग्निः
  • अङ्गिराः
  • त्रिष्टुप्
  • ऋतयज्ञ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य की उन्नति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (प्रथमा) प्रख्यात, (सुवाचा) सुन्दर वाणीवाले, (दैव्या) दिव्य गुणवाले, (होतारा) दोनों दाता [अग्नि और वायु] (मनुषः) मनुष्य के (यज्ञम्) पूजनीय कर्म को (यजध्यै) पूरा करने के लिये (मिमाना) निर्माण करते हुए (विदथेषु) विज्ञानों में (प्रचोदयन्ता) प्रेरणा करते हुए, (कारू) दो शिल्पी रूप, (प्राचीनम्) प्राचीन (ज्योतिः) ज्योति (प्रदिशा) अपने अनुशासन से (दिशन्ता) देते हुए [आवें−म० ६] ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य अग्नि और वायु से उपकार लेकर स्वस्थ रहकर अनेक प्रकार के शिल्प आदि सिद्ध करके सुखी रहें ॥७॥ [दैव्या होतारा दैव्यौ होतारा वयं चाग्निरसौ च मध्यमः] निरु० ८।११। इस वचन के अनुसार (होतारा) का अर्थ अग्नि और वायु लिया गया है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(दैव्या) देव−यञ्। दिव्यगुणवन्तौ (होतारा) दैव्यौ होतारावयं चाग्निरसौ च मध्यमः−निरु० ८।११। दातारौ। अग्निवायू (प्रथमा) प्रख्यातौ (सुवाचा) सुवाचौ। सुवाण्या हेतू (मिमाना) विदधतौ (यज्ञम्) पूजनीयं व्यवहारम् (मनुषः) म० १। मनुष्यस्य (यजध्यै) तुमर्थे सेसेनसे। पा० ३।४।९। इति यज−शध्यैन्। यष्टुम्। यागसिद्धये (प्रचोदयन्ता) प्रेरयन्तौ (विदथेषु) विज्ञानेषु (कारू) कृवापा०। उ० १।१। इति करोतेः−उण् शिल्पिनौ यथा (प्राचीनम्) प्राक्तनम् (ज्योतिः) प्रकाशम् (प्रदिशा) प्रदेशेन स्वशासनेन (दिशन्ता) प्रददतौ [आ सदताम्] इति पूर्वेणान्वयः ॥

०८ आ नो

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती।
ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वतीः॒ स्वप॑सः सदन्ताम् ॥

०८ आ नो ...{Loading}...

Whitney
Translation
  1. Unto our sacrifice let Bhāratī come quickly, let Iḍā, taking note
    here in human fashion; let the three goddesses, well-working, sit upon
    this pleasant barhís—[also] Sarasvatī.
Notes

The translation implies in d the reading sárasvatī, given by
RV.VS.MS.; TB. ⌊both ed’s, Bibl. Ind. and Poona⌋ supports AV. in reading
-tīḥ, which, however, can hardly be anything but a blunder. The four
other texts have at the end sadantu. All our mss. have manuṣyát in
b ⌊and so have all SPP’s authorities⌋, and this form is
authenticated by Prāt. iv. 65, the comment explaining how it is derived
from manuṣyavat. As being, therefore, the indubitable AV. reading, it
should not have been altered in our edition to -ṣvát, to conform with
the four other texts, even though doubtless a corruption of -ṣvát.
⌊SPP. also alters it.⌋ ⌊In c, correct davī́r to devī́r.⌋

Griffith

Let Bharati come quickly to our worship and Ila showing like a human being. So let Sarasvati and both her fellows, deft Goddesses, on this fair grass be seated.

पदपाठः

आ। नः॒। य॒ज्ञम्। भार॑ती। तूय॑म्। ए॒तु॒। इडा॑। म॒नु॒ष्वत्। इ॒ह। चे॒तय॑न्ती। ति॒स्रः। दे॒वीः। ब॒र्हिः। आ। इ॒दम्। स्यो॒नम्। सर॑स्वतीः। सु॒ऽअप॑सः। स॒द॒न्ता॒म्। १२.८।

अधिमन्त्रम् (VC)
  • जातवेदा अग्निः
  • अङ्गिराः
  • त्रिष्टुप्
  • ऋतयज्ञ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य की उन्नति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (चेतयन्ती) चेतानेवाली (भारती) पोषण करनेवाली विद्या (नः) हमारे (यज्ञम्) पूजनीय, (मनुष्वत्) मनुष्यों से युक्त (तूयम्) वृद्धि करनेवाले कर्म में (इह) यहाँ पर (आ एतु) आवे, (इडा) स्तुति योग्य नीति, और (सरस्वतीः=सरस्वती) विज्ञानवाली बुद्धि [भी आवे]। (तिस्रः) तीनों (देवीः) देवियाँ (इदम्) इस (स्योनम्) सुखकारी (बर्हिः) बढ़े हुए काम में (स्वपसः) उत्तम कर्मोंवाले पुरुषों को (आ सदन्ताम्) आकर प्राप्त होवें ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - पुरुषार्थी मनुष्य उत्तम विद्या, उत्तम नीति और उत्तम बुद्धि प्राप्त करके परस्पर उन्नति करें ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(नः) अस्माकम् (यज्ञम्) पूजनीयम् (भारती) भृमृदृशि०। उ० ३।११०। इति डुभृञ् धारणपोषणयोः−अतच्। प्रज्ञादिभ्यश्च। पा० ५।४।३८। इति स्वार्थे अण्, ङीप्। भारती वाङ्नाम−निघ० १।११। भारती… भरत आदित्यस्तस्य भाः−निरु० ८।१३। पोषयित्री विद्या (तूयम्) अघ्न्यादयश्च। उ० ४।११२। इति तु वृद्धौ−यक्। तविषीति बलनाम तवतेर्वृद्धिकर्मणः−निरु० ९।२५। वृद्धिकरं कर्म (आ एतु) आगच्छतु (इडा) अ० ३।१०।६। इगुपधज्ञा०। पा० ३।१।१३५। इति इल क्षेपणे, यद्वा, ईड स्तुतौ, यद्वा, ञिइन्धी दीप्तौ=क। ईड ईट्टेः स्तुतिकर्मण इन्धतेर्वा−निरु० ८।७। इडा वाङ्नाम−निघ० १।११। स्तुत्या नीतिः। (मनुष्वत्) मनुष्−मतुप्। मनुष्ययुक्तम् (इह) अस्मिन् कर्मणि (चेतयन्ती) प्रज्ञापयन्ती (तिस्रः) (देवीः) दीप्यमानाः (बर्हिः) प्रवृद्धकर्म (इदम्) (स्योनम्) सुखम् (सरस्वतीः) बहुवचनं छान्दसम्। ऋग्यजुर्वेदनिरुक्तेषु [सरस्वती] इति पाठो दृश्यते। वाङ्नाम−निघ० १।११। विज्ञानवती प्रज्ञा (स्वपसः) अपः कर्मनाम−निघ० २।१। शुभकर्मणः पुरुषान् (आसदन्ताम्) आसीदन्ताम्। आगच्छन्तु ॥

०९ य इमे

विश्वास-प्रस्तुतिः ...{Loading}...

य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑।
तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥

०९ य इमे ...{Loading}...

Whitney
Translation
  1. To him, god Tvashṭar, who adorned (piś) with forms these two
    generatresses, heaven-and-earth, [and] all existences, do thou today,
    O invoker, sent forth, skilled sacrificer, sacrifice here, understanding
    it.
Notes

There are no variants.

Griffith

Hotar more skilled in sacrifice, bring hither with speed to-day God Tvashar, thou who knowest, Even him who formed these two, the Earth and Heaven, the Parents, with their forms, and every creature.

पदपाठः

यः। इ॒मे इति॑। द्यावा॑पृथि॒वी इति॑। जनि॑त्री॒ इति॑। रू॒पैः। अपि॑शत्। भुव॑नानि। विश्वा॑। तम्। अ॒द्य। हो॒तः॒। इ॒षि॒तः। यजी॑यान्। दे॒वम्। त्वष्टा॑रम्। इ॒ह। य॒क्षि॒। वि॒द्वान्। १२.९।

अधिमन्त्रम् (VC)
  • जातवेदा अग्निः
  • अङ्गिराः
  • त्रिष्टुप्
  • ऋतयज्ञ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य की उन्नति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जिस [परमेश्वर] ने (इमे) इन दोनों (जनित्री) उत्पन्न करनेवाली (द्यावापृथिवी) सूर्य और पृथिवी को और (विश्वा) सब (भुवनानि) लोकों को (रूपैः) अनेक रूपों से (अपिंशत्) अवयववाला बनाया है। (होतः) हे दानशील पुरुष ! (यजीयान्) अधिक संगति करनेवाला, (इषितः) प्रेरणा किया गया (विद्वान्) विद्वान् तू (अद्य) आज (इह) यहाँ पर (तम्) उस (देवम्) प्रकाशमय (त्वष्टारम्) विश्वकर्मा को (यक्षि) पूज ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य जगत्पालक परमात्मा की अनेक रचनाओं को विचार कर अपनी उपकारशक्ति बढ़ावें ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(यः) त्वष्टा (इमे) प्रत्यक्षे (द्यावापृथिवी) सूर्यभूलोकौ (जनित्री) जनयित्र्यौ (रूपैः) नानाकारैः (अपिंशत्) पिश अवयवे−लङ्। अवयवैः सृष्टवान् (भुवनानि) लोकान् (विश्वा) सर्वाणि (तम्) (अद्य) अस्मिन्दिने (होतः) हे दानशील ! (इषितः) प्रेरितः (यजीयान्) म० ३। अतिशयेन संगन्ता (देवम्) प्रकाशमानम् (त्वष्टारम्) अ० २।५।६। त्वक्षू तनूकरणे−तृन्। विश्वकर्माणं परमेश्वरम् (इह) अस्मिन् संसारे (यक्षि) म० ३। यज पूजय (विद्वान्) प्राप्तविद्यः ॥

१० उपावसृज त्मन्या

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑।
वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥

१० उपावसृज त्मन्या ...{Loading}...

Whitney
Translation
  1. In thy way (? tmányā) anointing them, pour thou down upon
    (upa-ava-sṛj) the track of the gods the oblations in due season; let
    the forest-tree, the queller (śamitár), god Agni, relish (svad) the
    oblation with honey, with ghee.
Notes

‘Forest-tree,’ doubtless a big name for the sacrificial post. That the
‘queller’ is a separate personage is shown by the plural number of the
following verb. ⌊E. Sieg discusses pā́thas, Gurupūjakaumudī, 97 ff.;
later, Oldenberg, ZDMG. liv. 602.⌋

Griffith

Bring thou to our oblations which thou balmest the companies of Gods in ordered season. Agni, Vanaspati, the Immolator sweeten our offered gifts with meath and butter!

पदपाठः

उ॒प॒ऽअव॑सृज। त्मन्या॑। स॒म्ऽअ॒ञ्जन्। दे॒वाना॑म्। पाथः॑। ऋ॒तु॒ऽथा। ह॒वींषि॑। वन॒स्पतिः॑। श॒मि॒ता। दे॒वः। अ॒ग्निः। स्वद॑न्तु। ह॒व्यम्। मधु॑ना। घृ॒तेन॑। १२.१०।

अधिमन्त्रम् (VC)
  • जातवेदा अग्निः
  • अङ्गिराः
  • त्रिष्टुप्
  • ऋतयज्ञ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य की उन्नति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे विद्वान् पुरुष तू] (त्मन्या) आत्मबल से (समञ्जन्) यथावत् प्रकट करता हुआ (देवानाम्) विद्वानों के (पाथः) रक्षासाधन अन्न और (हवींषि) देने-लेने योग्य पदार्थों को (ऋतुथा) ऋतु-ऋतु में (उप-अव-सृज) आदरपूर्वक दिया कर। (वनस्पतिः) किरणों का स्वामी सूर्य, (शमिता) शान्तिकर्ता (देवः) दानशील मेघ और (अग्निः) अग्नि (हव्यम्) अन्न को (मधुना) मीठे रसवाले (घृतेन) जल के साथ (स्वदन्तु) स्वादु बनावें ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य आत्मबल से अन्न आदि पदार्थ प्राप्त करके सुपात्रों को सदा दान करें और सूर्य, जल, अग्नि द्वारा पदार्थों को उत्तम बनावें ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(उपावसृज) सत्कारेण देहि (त्मन्या) आत्मन्−टा इति स्थिते। मन्त्रेष्वाङ्यादेरात्मनः। पा० ६।४।१४१। इति टाविभक्तौ, आकारलोपः। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेर्या इत्यादेशः। आत्मना। आत्मबलेन (समञ्जन्) सम्यक् प्रकटयन् (देवानाम्) विदुषाम् (पाथः) अ० २।३४।२। रक्षासाधनम्। अन्नम् (ऋतुथा) ऋतावृतौ काले काले−निरु० ८।१७। (हवींषि) देयग्राह्यपदार्थान् (वनस्पतिः) किरणानां पालकः सूर्यः (शमिता) शमु शान्तीकरणे−तृन्। शान्तीकरः। सुखयिता (देवः) दानशीलो मेघः (अग्निः) पावकः (स्वदन्तु) स्वादयन्तु। स्वादु कुर्वन्तु (हव्यम्) अदनीयमन्नम् (मधुना) मधुररसयुक्तेन (घृतेन) उदकेन−निघ० १।१२ ॥

११ सद्यो जातो

विश्वास-प्रस्तुतिः ...{Loading}...

स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः।
अ॒स्य होतुः॑ प्र॒शिष्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥

११ सद्यो जातो ...{Loading}...

Whitney

स॒द्यो जा॒तो व्यऽमिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत् पुरो॒गाः ।
अ॒स्य होतुः॑ प्र॒शिष्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥११॥

Griffith

Agni as soon as he was born made ready the sacrifice and was the Gods’ preceder. May the Gods eat our offering consecrated according to this true Priest’s voice and guidance.

पदपाठः

स॒द्यः। जा॒तः। वि। अ॒मि॒मी॒त॒। य॒ज्ञम्। अ॒ग्निः। दे॒वाना॑म्। अ॒भ॒व॒त्। पु॒रः॒ऽगाः। अ॒स्य। होतुः॑। प्र॒ऽशिषि॑। ऋ॒तस्य॑। वा॒चि। स्वाहा॑ऽकृतम्। ह॒विः। अ॒द॒न्तु॒। दे॒वाः। १२.११।

अधिमन्त्रम् (VC)
  • जातवेदा अग्निः
  • अङ्गिराः
  • त्रिष्टुप्
  • ऋतयज्ञ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य की उन्नति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सद्यः) शीघ्र (जातः) प्रसिद्ध होकर (अग्निः) विद्वान् पुरुष ने (यज्ञम्) पूजनीय व्यवहार को (वि) विशेष करके (अमिमीत) निर्माण किया, और (देवानाम्) विद्वान् लोगों का (पुरोगाः) अगुआ (अभवत्) हुआ। (अस्य) इस (होतुः) दानशील, (ऋतस्य) सत्यशील पुरुष के (प्रशिषि) अनुशासन और (वाचि) वाणी में (देवाः) विद्वान् लोग (स्वाहाकृतम्) सुन्दर वाणी से सिद्ध किया हुआ (हविः) खाने योग्य अन्न आदि (अदन्तु) खावें ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - पुरुषार्थी मनुष्य उत्तम कर्म करने से विद्वानों का अग्रगामी होता है और उसीके शासन और वचन में चलकर विद्वान् लोग आनन्द भोगते हैं ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(सद्यः) शीघ्रम् (जातः) प्रकटः सन् (वि) विशेषेण (अमिमीत) माङ् माने शब्दे च, जुहोत्यादिः−लङ्। निर्मितवान् (यज्ञम्) पूजनीयं व्यवहारम् (अग्निः) ज्ञानवान् पुरुषः (देवानाम्) विदुषाम् (अभवत्) (पुरोगाः) गमेर्विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इति मस्याकारः। अग्रगामी (अस्य) विदुषः (होतुः) दातुः (प्रशिषि) प्रशासने (ऋतस्य) सत्यस्वभावस्य (वाचि) वाण्याम् (स्वाहाकृतम्) सुवाण्या निष्पादितम् (हविः) आद्यमन्नम् (अदन्तु) भुञ्जताम् (देवाः) विद्वांसः ॥