०११ संपत्कर्म

०११ संपत्कर्म ...{Loading}...

Whitney subject
  1. ⌊Dialogue between⌋ Varuṇa and Atharvan.
VH anukramaṇī

संपत्कर्म।
१-११ अथर्वा। वरुणः (प्रश्नोत्तरम्)। त्रिष्टुप्, १ भुरिक्, ३ पङ्क्तिः, ६ पञ्चपदा अतिशक्वरी, ११ त्र्यवसाना षट्-पदा अत्यष्टिः।

Whitney anukramaṇī

[Atharvan.—ekādaśakam. vāruṇam. trāiṣṭubham: 1. bhurij; 3. pan̄kti; 6. 5-p. atiśakvarī; 11. 3-av. 6-p. atyaṣṭi.]

Whitney

Comment

Found also in Pāipp. viii. It is used by Kāuś. only once, and in a connection which casts no light upon it, namely at 12. 1, in a rite for general welfare (one eats a dish of milk-rice cooked on a fire of mādānaka-sticks). It is not quoted at all by Vāit. The interpretation in detail is difficult and far from certain.

Griffith

A dialogue between Atharvan and Varuna

०१ कथं महे

विश्वास-प्रस्तुतिः ...{Loading}...

क॒थं म॒हे असु॑रायाब्रवीरि॒ह क॒थं पि॒त्रे हर॑ये त्वे॒षनृ॑म्णः।
पृश्निं॑ वरुण॒ दक्षि॑णां ददा॒वान्पुन॑र्मघ॒ त्वं मन॑साचिकित्सीः ॥

०१ कथं महे ...{Loading}...

Whitney
Translation
  1. How unto the great Asura didst thou speak here? how, with shining
    manliness, unto the yellow (hári) father? having given, O Varuṇa, a
    spotted [cow] as sacrificial fee, thou hast with the mind intended (?
    cikits) re-bestowal (?).
Notes

The second half-verse is probably meant as what was “spoken.” The
translation of d implies Aufrecht’s acute emendation (in Muir) of
the reading to punarmaghatvám. The sense of punarmagha is very
doubtful: Roth “greedy”; Muir (Aufrecht) “to take her back,” and
“revoking “; neither seems to belong properly to the word, which ought
to mean something like ‘bountiful in return’: i.e. Varuṇa is expected to
give back to Atharvan the cow the latter has presented to him (or
another and better one). One might conjecture in c váruṇe ’to
Varuna,’ and understand cikits as ‘impute’ or ’expect.’ Roth regards
the verse as spoken by Varuṇa; Muir, by Atharvan; the former is more
acceptable. Ppp. begins kathā diva asurāya bravāmaḥ kathā, and reads
pṛśniḥ in c. ⌊R. takes hári as ‘wrathful.’⌋

Griffith

How, terrible in might, hast thou here spoken to the great God, how to the gold-hued Father! Thy mind watched, greedy Varuna! to recover the brindled cow thou hadst bestowed as guerdon.

पदपाठः

क॒थम्। म॒हे। असु॑राय। अ॒ब्र॒वीः॒। इ॒ह। क॒थम्। पि॒त्रे। हर॑ये। त्वे॒षऽनृ॑म्णः। पृश्नि॑म्। व॒रु॒ण॒। दक्षि॑णाम्। द॒दा॒वान्। पुनः॑ऽमघ। त्वम्। मन॑सा। अ॒चि॒कि॒त्सीः॒। ११.१।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • भुरिक्त्रिष्टुप्
  • संपत्कर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म विद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (त्वेषनृम्णः) तेजोमय बलवाले तूने (कथम् कथम्) कैसे-कैसे (महे) महान् (असुराय) प्राणदाता वा बुद्धिमान्, (पित्रे) जगत्पिता, (हरये) दुःखनाशक हरि, परमेश्वर [की प्राप्ति] के लिये (इह) यहाँ (अब्रवीः) कथन किया है। (वरुण) हे वरणीय विद्वान्। तूने (पृश्निम्) वेदविद्या और (दक्षिणाम्) प्रतिष्ठा (ददावान्) दान की है (पुनर्मघ) हे वार-वार धन देनेवाले पुरुष ! (त्वम्) तूने (मनसा) मन से (अचिकित्सीः) हमारी चिकित्सा की है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् जन कठिन तपश्चर्या से परमेश्वर की विद्या प्राप्त करके उसके उपदेश से संसार को सुखी करते हैं ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(कथम्) केन प्रकारेण (महे) महते (असुराय) अ० १।१०।१। प्राणदात्रे। प्रज्ञावते परमेश्वराय। तस्य प्राप्तय इत्यर्थः (अब्रवीः) त्वं कथितवान् (इह) अत्र संसारे (कथम्) (पित्रे) पालकाय (हरये) दुःखनाशकाय। परमेश्वरप्राप्तये (त्वेषनृम्णः) अ० ५।२।१। तेजोबलस्त्वम् (पृश्निम्) अ० २।१।१। स्पृश स्पर्शे−नि। स्पृशति योगिनः। वेदविद्याम्। पृश्निः=वेदाः−इति शब्दकल्पद्रुमः (वरुण) हे वरणीय विद्वन् (दक्षिणाम्) अ० ५।७।१। प्रतिष्ठाम् (ददावान्) ददातेः−क्वसु। छान्दसं रूपम्। ददिवान्। दप्तवान् त्वम् (पुनर्मघ) मघमिति धननामधेयं संहतेर्दानकर्मणः−निरु० १।७। पुनर्भूयो भूयो मघं धनं यस्मात् स पुर्नमघः तत्सम्बुद्धौ। हे पुनः पुनर्धनदातः (त्वम्) [मनसा] हृदयेन [अचिकित्सीः] कित रोगापनयने−लुङ्। त्वं चिकित्सां रोगप्रतिकारं कृतवानसि ॥

०२ न कामेन

विश्वास-प्रस्तुतिः ...{Loading}...

न कामे॑न॒ पुन॑र्मघो भवामि॒ सं च॑क्षे॒ कं पृश्नि॑मे॒तामुपा॑जे।
केन॒ नु त्वम॑थर्व॒न्काव्ये॑न॒ केन॑ जा॒तेना॑सि जा॒तवे॑दाः ॥

०२ न कामेन ...{Loading}...

Whitney
Translation
  1. Not at pleasure am I a re-bestower; for examination (?) do I drive
    home this spotted [cow]; by what poesy (kā́vya) now, O Atharvan,
    [art] thou [poet]? by what that is produced (jātá) art thou
    jātávedas?
Notes

The rendering of b implies the necessary and obvious emendation of
sáṁ cakṣe (P.M.W. -kṣve) to saṁcákṣe, infinitive. Kā́mena seems
taken adverbially, = kāmāya, kāmam, kāmāt; the god is not to be moved
to counter-liberality by the mere desire of his worshiper, but
challenges the latter’s claim on him. Jātavedas, lit. ‘having for
possession whatever is produced (or born),’ ‘all-possessor.’ B.P.M.
accent átharvan in c; one might emend to átharvā: ‘in virtue of
what poetic merit art thou Atharvan?’ The verse belongs of course to
Varuṇa. Ppp. reads in b saṁpṛcchi and upājet.

Griffith

Not through desire do I revoke my present: I bring this brind- led cow to contemplate her. Now by what lore, by what inherent nature, knowest thou all things that exist, Atharvan?

पदपाठः

न। कामे॑न। पुनः॑ऽमघः। भ॒वा॒मि॒। सम्। च॒क्षे॒। कम्। पृश्नि॑म्। ए॒ताम्। उप॑। अ॒जे॒। केन॑। नु। त्वम्। अ॒थ॒र्व॒न्। काव्ये॑न। केन॑। जा॒तेन॑। अ॒सि॒। जा॒तऽवे॑दाः। ११.२।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • त्रिष्टुप्
  • संपत्कर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म विद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कामेन) शुभ कामना से (न) अब (पुनर्मघः) अवश्य धन देनेवाला मैं (भवामि) होता हूँ, [क्योंकि] (एताम्) इस (पृश्निम्) वेदविद्या को (कम्) सुख से (सम्) ठीक-ठीक (चक्षे) देखता हूँ और (उप) आदर से (अजे) प्राप्त करता हूँ। (अथर्वन्) हे निश्चल स्वभाववाले पुरुष ! (त्वम्) तू (नु) निश्चय करके (केन) कामना योग्य (काव्येन) स्तुतियोग्य (जातेन) प्रसिद्ध (केन) सुखप्रद प्रजापति परमेश्वर के साथ (जातवेदाः) बहुत धन वा बुद्धिवाला (असि) है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - योगी जन आदर से वेदविद्या प्राप्त करता, और उसके प्रचार से संसार को सुखी करके आप सुखी होता है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(न) सम्प्रत्यर्थे−निरु० ७।३१। (कामेन) शुभकामनया (पुनर्मघः) म० १। पुनर् अवधारणे। अवश्यं धनदाता (भवामि) (सम्) सम्यक् (चक्षे) चक्षिङ् दर्शने कथने च। पश्यामि (कम्) सुखेन (पृश्निम्) म० १। वेदविद्याम् (एताम्) सुप्रसिद्धाम् (उप) आदरेण (अजे) अज गतिक्षेपणयोः। अजामि। प्राप्नोमि (केन) अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति कमेः क्रमेर्वा−ड। यद्वा कं सुखम्−अर्शआद्यच्। कः कमनो वा क्रमणो वा−सुखो वा−निरु० १–०।२२। कमनीयेन, व्यापकेन, सुखप्रदेन वा प्रजापतिना (नु) निश्चयेन (त्वम्) (अर्थवन्) अ० ४।१।७। हे निश्चलस्वभाव पुरुष (काव्येन) अ० ४।१।६। कवृ स्तुतौ−ण्यत्। स्तुत्येन ब्रह्मणा (केन) (जातेन) प्रसिद्धेन सह (असि) (जातवेदाः) जातधनः। जातप्रज्ञः ॥

०३ सत्यमहं गभीरः

विश्वास-प्रस्तुतिः ...{Loading}...

स॒त्यम॒हं ग॑भी॒रः काव्ये॑न स॒त्यं जा॒तेना॑स्मि जा॒तवे॑दाः।
न मे॑ दा॒सो नार्यो॑ महि॒त्वा व्र॒तं मी॑माय॒ यद॒हं ध॑रि॒ष्ये ॥

०३ सत्यमहं गभीरः ...{Loading}...

Whitney
Translation
  1. I verily am profound by poesy; verily by what is produced I am
    jātávedas; not barbarian (dāsá), not Aryan, by his might, damageth
    () the course which I shall maintain.
Notes

Muir ascribes the verse to Atharvan; Roth, better, to Varuṇa; the god
asserts that it is he himself to whom wisdom and possession belong; his
worshiper is comparatively nothing. Ppp. begins with satvasaṁ and
reads mahitvaṁ in c, and haniṣya at the end. The Prāt. (iv. 96)
establishes the long ī of mīmāya as a pada-reading. The Anukr.
absurdly calls the verse a pan̄kti, although it is an evident
triṣṭubh, not less regular than a great proportion of the verses so
called. ⌊The me in c is easier rendered in German than in
English.⌋

Griffith

Truly I am profound in wisdom, truly I know by nature all existing creatures. No Dasa by his greatness, not an Arya, may violate the law that I will stablish.

पदपाठः

स॒त्यम्। अ॒हम्। ग॒भी॒रः। काव्ये॑न। स॒त्यम्। जा॒तेन॑। अ॒स्मि॒। जा॒तऽवे॑दाः। न। मे॒। दा॒सः। न। आर्यः॑। म॒हि॒ऽत्वा। व्र॒तम्। मी॒मा॒य॒। यत्। अ॒हम्। ध॒रि॒ष्ये। ११.३।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • पङ्क्तिः
  • संपत्कर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म विद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अहम्) मैं (सत्यम् सत्यम्) सत्य-सत्य (काव्येन) स्तुतियोग्य (जातेन) प्रसिद्ध ब्रह्म के साथ (गभीरः) शान्त (जातवेदाः) बड़ी बुद्धिवाला (अस्मि) हूँ। (न आर्यः) अनार्य, अविद्वान् (दासः) दास, शूद्र (मे) मेरे (व्रतम्) व्रत को (न) नहीं (मीमाय) तोड़ सका, (यत्) जिसको (अहम्) मैं (महित्वा) बड़ेपन से (धरिष्ये) धारण करूँगा ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य ब्रह्मविद्या से धीर ज्ञानी होता है और कोई मूर्ख उसके संकल्प में विघ्न नहीं डाल सकता ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(सत्यम्) यथार्थम् (अहम्) जीवः (गभीरः) गभीरगम्भीरौ। उ० ४।३५। इति गम्लृ−ईरन्, मस्य भः। शान्तः (काव्येन) म० १। स्तुत्येन ब्रह्मणा (सत्यम्) (जातेन) प्रसिद्धेन (अस्मि) (जातवेदाः) जातधनः। जातप्रज्ञः (न) निषेधे (मे) मम (दासः) अ० ४।३२।१। शूद्रः (न आर्यः) अ० ४।३२।१। न प्राप्तुं योग्यः। अनार्यः। अविद्वान्। (महित्वा) अ० ४।२।२। महत्त्वेन (व्रतम्) वरणीयं कर्म (मीमाय) मीञ् हिंसायाम्−लिटि छान्दसं रूपम्। हिंसितवान् (यत्) व्रतम् (अहम्) (धरिष्ये) धरिष्यामि ॥

०४ न त्वदन्यः

विश्वास-प्रस्तुतिः ...{Loading}...

न त्वद॒न्यः क॒वित॑रो॒ न मे॒धया॒ धीर॑तरो वरुण स्वधावन्।
त्वं ता विश्वा॒ भुव॑नानि वेत्थ॒ स चि॒न्नु त्वज्जनो॑ मा॒यी बि॑भाय ॥

०४ न त्वदन्यः ...{Loading}...

Whitney
Translation
  1. None else than thou is more poet, nor by wisdom (medhá) more wise
    (dhī́ra), O Varuṇa, self-ruling one (svadhā́vant); thou knowest all
    these beings; even that wily man (jána) now is afraid of thee.
Notes

Ppp. reads in a vedhā anu (for medháyā), and has at end of b
the more antique form svadhāvas; as second half-verse it gives: tvam
an̄ga viśvā janmāni vettha mataṁ na tuj jano māṁ bibhāyaḥ
.

Griffith

None, self-dependent Varuna! existeth wiser than thou or sager by his wisdom. Thou knowest well all these created beings: even the man of wondrous powers fears thee.

पदपाठः

न। त्वत्। अ॒न्यः। क॒विऽत॑रः। न। मे॒धया॑। धीर॑ऽतरः। व॒रु॒ण॒। स्व॒धा॒ऽव॒न्। त्वम्। ता। विश्वा॑। भुव॑नानि। वे॒त्थ॒। सः। चि॒त्। नु। त्वत्। जनः॑। मा॒यी। बि॒भा॒य॒। ११.४।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • त्रिष्टुप्
  • संपत्कर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म विद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (स्वधावन्) हे आत्मधारणवाले, स्वाधीन, (वरुण) श्रेष्ठ पुरुष ! (मेधया) अपनी बुद्धि के कारण (त्वत्) तुझ से (अन्यः) अन्य [मूर्ख] (न) न तो (कवितरः) अधिक सूक्ष्मदर्शी और (न) न (धीरतरः) अधिक बुद्धिमान् है। (त्वम्) तू (ता) उन (विश्वा) सब (भुवनानि) लोकों को (वेत्थ) जानता है। (सः) वह (मायी) मायावी (जनः) जन (त्वत्) तुझ से (चित् नु) अवश्य ही (बिभाय) भयभीत हुआ है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसा आत्मबल और ज्ञान ईश्वरभक्तों में होता है, वैसा नास्तिकों में कभी नहीं होता अर्थात् उनका आत्मा डरपोक होता है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(न) निषेधे (त्वत्) त्वत्तः (अन्यः) भिन्नः। मूर्खः (कवितरः) सूक्ष्मदर्शितरः (न) (मेधया) प्रज्ञया (धीरतरः) बुद्धिमत्तरः (वरुण) हे वरणीय पुरुष (स्वधावन्) अ० २।२९।७। स्व+डुधाञ् धारणपोषणयोः−क्विप्। हे आत्मधारणयुक्त। स्वाधीन। अन्नवन् (त्वम्) (ता) तानि (विश्वा) सर्वाणि (भुवनानि) लोकान् (वेत्थ) वेत्सि। जानासि (सः) (चित्) अपि (नु) निश्चयेन (त्वत्) त्वत्तः (जनः) मनुष्यः (मायी) छली (बिभाय) भयं प्राप ॥

०५ त्वं ह्यङ्ग

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं ह्य१॒॑ङ्ग व॑रुण स्वधाव॒न्विश्वा॒ वेत्थ॒ जनि॑मा सुप्रणीते।
किं रज॑स ए॒ना प॒रो अ॒न्यद॑स्त्ये॒ना किं परे॒णाव॑रममुर ॥

०५ त्वं ह्यङ्ग ...{Loading}...

Whitney
Translation
  1. Since thou verily, O self-ruling Varuṇa, knowest all births, O
    well-conducting one—is there anything else beyond the welkin (rájas)?
    is there anything below what is beyond, O unerring one (? amura)?
Notes

The version given implies that kím is interrog. particle in c, d,
as best suits the answer in the next verse: else, ‘what other is beyond’
etc. Amura in b is understood as amūra, as required by the
meter: cf. v. 1. 9. Ppp. again reads svadhāvas in a; and, in b
and further, janmā śraddhadanī te kiṁ menā rajasaṣ paro ‘sit kim
avareṇa avaram asūra
. The majority of mss. (B.P.M.H.s.m.O. etc.; only
E.I.H.p.m.K. have asti) accent ásti at end of c. ⌊For the
combination enā́ parás = ‘beyond,’ in 3d pāda, see BR. iv. 494. I
suggest for d, ‘Is there (kím) (anything behind, ávaram, i.e.)
anything beyond that (enā́, substantive pronoun) which is beyond
(páreṇa)?’⌋

Griffith

O self-dependent Varuna, wise director, thou knowest verily all generations. What is, unerring one! beyond this region? What more remote than that which is most distant?

पदपाठः

त्वम्। हि। अ॒ङ्ग। व॒रु॒ण॒। स्व॒धा॒ऽव॒न्। विश्वा॑। वेत्थ॑। जनि॑म। सु॒ऽप्र॒नी॒ते॒। किम्। रज॑सः। ए॒ना। प॒रः। अ॒न्यत्। अ॒स्ति॒। ए॒ना। किम्। परे॑ण। अव॑रम्। अ॒मु॒र॒। ११.५।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • त्रिष्टुप्
  • संपत्कर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म विद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अङ्ग) हे (स्वधावन्) आत्मधारणवाले, स्वाधीन (सुप्रणीते) हे उत्तम नीतिवाले (वरुण) श्रेष्ठ पुरुष ! (त्वम्) तू (हि) ही (विश्वा) सब (जनिमा) उत्पन्न लोकों को (वेत्थ) जानता है (किम्) क्या (एना) इस (रजसः) लोक से (परः) परे (अन्यत्) और कुछ (अस्ति) है। (अमुर) हे गतिशील ! (किम्) क्या (एना) इस (परेण) पर की अपेक्षा (अवरम्) कुछ पीछे [अधिक दूर] रहनेवाला ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य योगी ब्रह्मज्ञानियों से वार्तालाप करने अपनी ब्रह्मविद्या बढ़ावें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(त्वम्) (हि) निश्चयेन (अङ्ग) सम्बोधने। हे (वरुण) हे श्रेष्ठ (स्वधावन्) हे आत्मधारणयुक्त (विश्वा) सर्वाणि (वेत्थ) जानासि (जनिमा) जन्मानि। भुवनानि (सुप्रणीते) हे शोभननीतियुक्त, हे सुनायक (किम्) (रजसः) लोकात् (एना) विभक्तेरेकारः। अस्मात्। दृश्यमानात् (परः) परस्तात्। दूरदेशे (अन्यत्) भिन्नम् (अस्ति) वर्तते (एना) अनेन (किम्) (परेण) दूरदेशेन (अवरम्) पश्चाद्वर्तमानं दूरगतम् (अमुर) असेरुरन्। उ० १।४२। इति अम गतौ−उरन्। हे गतिशील ! उद्योगिन् ॥

०६ एकं रजस

विश्वास-प्रस्तुतिः ...{Loading}...

एकं॒ रज॑स ए॒ना प॒रो अ॒न्यदस्त्ये॒ना प॒र एके॑न दु॒र्णशं॑ चिद॒र्वाक्।
तत्ते॑ वि॒द्वान्व॑रुण॒ प्र ब्र॑वीम्य॒धोव॑चसः प॒णयो॑ भवन्तु नी॒चैर्दा॒सा उप॑ सर्पन्तु॒ भूमि॑म् ॥

०६ एकं रजस ...{Loading}...

Whitney
Translation
  1. There is one other thing beyond the welkin; there is something, hard
    to attain, hitherward from what is beyond: this I Varuṇa, knowing it,
    proclaim to thee. Be the paṇi’s of degraded speech; let the barbarians
    creep (sṛp) downward to the earth.
Notes

The translation implies emendation of varuṇa to váruṇaḥ in c,
which seems necessary, as the verse evidently belongs in Varuṇa’s mouth;
both Roth and Muir so understand it. In d is implied adhóvacasas,
which all the mss. read; alteration to -varcasas might be welcome, but
is hardly called for. Ppp. is considerably different; it reads: ya ekam
enā rajasaṣ paro ‘sti pare ’kena dūḍāhyaṁ tyajan yat: tat tve
acchovacasaṣ dāsā yā upa sarpantu riprā
. The meter of a would be
rectified by omitting the superfluous end; that of b, by a like
omission (which the Pāipp. text also favors), or, so far as the meaning
is concerned, better by reading enā́ páreṇa dur- etc. The description
of the verse by the Anukr. as an atiśakvari (though it still lacks one
syllable of sixty) helps to authenticate the text as the mss. present
it.

⌊Whitney, on the revision, would doubtless have made clear his views as
to b. Both sense and meter indicate that the enā́ in a and the
enā́ in b are intrusions; they have blundered in from 5 c.
Omitting them, I render: ‘There is one other thing beyond the welkin;
[and,] beyond [that] one thing, [is] something hard to get at
(durṇáśaṁ cit) [if you start] from this side [of them].’⌋ ⌊I
understand tat tve acchovacasaṣ to mean merely that Ppp. reads tve
for te and acchovacasaṣ for adhovacasaḥ—not that it omits the rest
from te to nīcāir.⌋

Griffith

One thing there is beyond this air, and something beyond that one, most hard to reach, remotest. I, Varuna, who know, to thee declare it. Let churls be mighty in the lower regions. Let Dasas sink into the earth beneath them.

पदपाठः

एक॑म्। रज॑सः। ए॒ना। प॒रः। अ॒न्यत्। अस्ति॑। ए॒ना। प॒रः। एके॑न। दुः॒ऽनश॑म्। चि॒त्। अ॒वाक्। तत्। ते॒। वि॒द्वान्। व॒रु॒ण॒। प्र। ब्र॒वी॒मि॒। अ॒धःऽव॑चसः। प॒णयः॑। भ॒व॒न्तु॒। नी॒चैः। दा॒साः। उप॑। स॒र्प॒न्तु॒। भूमि॑म्। ११.६।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • पञ्चपदातिशक्वरी
  • संपत्कर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म विद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (एना) इस (रजसः) लोक से (परः) परे (अन्यत्) और कुछ (एकम्) अकेला [ब्रह्म] (अस्ति) है। (एना) इस (एकेन) अकेले ब्रह्म की अपेक्षा (परः) परे (दुर्णशम्) दुष्प्राप्य और (अर्वाक्) पीछे वर्तमान् (चित्) भी [वही है]। (वरुण) हे श्रेष्ठ पुरुष ! (विद्वान्) विद्वान् मैं (ते) तुझको (तत्) वह बात (प्र) अच्छे प्रकार (ब्रवीमि) कहता हूँ। (पणयः) कुव्यवहारी लोग (अधोवचसः) तुच्छ वचनवाले [असत्यवादी] (भवन्तु) होवें। (दासाः) दास अर्थात् शूद्र (नीचैः) नीचे की ओर (भूमिम्) भूमि पर (उप) हीन हो कर (सर्पन्तु) रेंग जावें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वह अकेला अद्भुतमूर्ति परब्रह्म हमारे गोचर और अगोचर पदार्थों से भिन्न है, यह बात बुद्धिमान् लोग जानते हैं, और कुबुद्धि नास्तिक सदा नीचा देखते हैं ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(एकम्) अद्वितीयं ब्रह्म (रजसः) लोकात् (एना) अस्मात् (परः) दूरदेशे (अन्यत्) (अस्ति) (एना) अनेन (परः) दूरदेशे (एकेन) अद्वितीयेन ब्रह्मणा (दुर्णशम्) नशत् व्याप्तिकर्मा−निघ० २।१८। दुष्प्राप्यम् (चित्) अपि (अर्वाक्) अवरदेशभवम्। पश्चाद्वर्तमानम् (तत्) ब्रह्मज्ञानम् (ते) तुभ्यम् (विद्वान्) प्राप्तविद्यः (वरुण) श्रेष्ठ (प्र) प्रकर्षेण (ब्रवीमि) कथयामि (अधोवचसः) अधोगतानि वचांसि येषां ते। असत्यवचनाः (पणयः) कुव्यवहारिणः (भवन्तु) (नीचैः) अधोदेशे (दासाः) शूद्राः। अविद्वांसः (उप) हीने (सर्पन्तु) सर्पणेन गच्छन्तु (भूमिम्) भूतलम् ॥

०७ त्वं ह्यङ्ग

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं ह्य१॒॑ङ्ग व॑रुण॒ ब्रवी॑षि॒ पुन॑र्मघेष्वव॒द्यानि॒ भूरि॑।
मो षु प॒णीँर॑भ्ये॒३॒॑ताव॑तो भू॒न्मा त्वा॑ वोचन्नरा॒धसं॒ जना॑सः ॥

०७ त्वं ह्यङ्ग ...{Loading}...

Whitney
Translation
  1. Since thou verily, O Varuṇa, speakest many reproachful things among
    (as to?) re-bestowers, do not thou, I pray, belong to (abhi-bhū) such
    paṇís; let not people call thee ungenerous (arādhás).
Notes

The rendering implies emendation of bhūt to bhūs at end of c,
which is made also by Roth and Muir. The pāda is corrupt in Pāipp.

Griffith

Many reproaches, Varuna, dost thou utter against the misers. who revoke their presents. Be not thou added to that crowd of niggards: let not men call thee an illiberal giver.

पदपाठः

त्वम्। हि। अ॒ङ्ग। व॒रु॒ण॒। ब्रवी॑षि। पुनः॑ऽमघेषु। अ॒व॒द्यानि॑। भूरि॑। मो इति॑। सु। प॒णीन्। अ॒भि। ए॒ताव॑तः। भू॒त्। मा। त्वा॒। वो॒च॒न्। अ॒रा॒धस॑म्। जना॑सः। ११.७।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • त्रिष्टुप्
  • संपत्कर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म विद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अङ्ग) हे (वरुण) वरुण श्रेष्ठ पुरुष ! (त्वम्) तू (हि) ही (पुनर्मघेषु) बार-बार धन देनेवालों के बीच [वर्तमान होकर] (भूरि) बहुत से (अवद्यानि) अनिन्दनीय अर्थात् प्रशंसनीय वचनों को (ब्रवीषि) बोलता है। (एतावतः) इतने (पणीन् अभि) कुव्यवहारी पुरुषों की ओर (सु) अनायास [सहज स्वभाव से] (मो भूत्) कभी मत हो, [जिस से] (जनासः) लोग (त्वा) तुझ को (अराधसम्) अदानी (मा वोचन्) न कहें ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सत्पुरुषों में उत्तम शिक्षाओं का प्रचार करें, क्योंकि दुष्ट पुरुषों और दुष्ट कर्मों में पड़कर अच्छा मनुष्य भी दोषी हो जाता है ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(त्वम्) (हि) अवश्यम् (अङ्ग) हे वरुण श्रेष्ठ पुरुष (ब्रवीषि) कथयसि (पुनर्मघेषु) म० १। भूयो भूयो धनदातृषु वर्तमानः सन् (अवद्यानि) अव हीने यथा, अवमानम् =अपमानम्। द्यै तिरस्कारे−क। अवगतानि अपगतानि द्यानि तिरस्कारा येषां तानि। अनिन्द्यानि प्रशंसनीयानि वचनानि (भूरि) भूरीणि बहूनि (मो भूत्) मध्यमपुरुषस्य प्रथमपुरुषः। मैव भूः (सु) सुन्दररीत्या (पणीन्) कुव्यवहारिणः पुरुषान् (अभि) अभिलक्ष्य। व्याप्य (एतावतः) एतत्परिमाणान्। पुरोवर्तिनः (मा वोचन्) न कथयन्तु (त्वा) त्वाम् (अराधसम्) नास्ति राधो धनं यस्मात् सोऽराधास्तम्। अधनदातारम्। कृषणम् (जनासः) जनाः ॥

०८ मा मा

विश्वास-प्रस्तुतिः ...{Loading}...

मा मा॑ वोचन्नरा॒धसं॒ जना॑सः॒ पुन॑स्ते॒ पृश्निं॑ जरितर्ददामि।
स्तो॒त्रं मे॒ विश्व॒मा या॑हि॒ शची॑भिर॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु ॥

०८ मा मा ...{Loading}...

Whitney
Translation
  1. Let not people call me ungenerous; I give thee back the spotted
    [cow], O singer; come thou mightily (śácībhis) to every song of
    praise (stotrá) of mine, among all human regions (díś).
Notes

Roth’s suggested emendation of dikṣú at the end to vikṣú ‘settlers,
tribes,’ accepted by Muir, is unquestionably an improvement of the text;
Ppp. has unfortunately a different reading: ā yāhi janeṣu antar deveṣu
mānuṣeṣu riprā
. Dikṣu is read in Prāt. iv. 34 c.

Griffith

Let not men call me an illiberal giver. I give thee back the brindled cow, O singer. Attend in every place where men inhabit, with all thy powers, the hymn that tells my praises.

पदपाठः

मा। मा॒। वो॒च॒न्। अ॒रा॒धस॑म्। जना॑सः। पुनः॑। ते॒। पृश्नि॑म्। ज॒रि॒तः॒। द॒दा॒मि॒। स्तो॒त्रम्। मे॒। विश्व॑म्। आ। या॒हि॒। शची॑भिः। अ॒न्तः। विश्वा॑सु। मानु॑षीषु। दि॒क्षु। ११.८।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • त्रिष्टुप्
  • संपत्कर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म विद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (जनासः) मनुष्य (मा) मुझको (अराधसम्) अदाता (मा वोचन्) न कहें। (जरितः) हे स्तुति करनेवाले पुरुष ! (पुनः) अवश्य (ते) तुझे (पृश्निम्) वेदविद्या (ददामि) देता हूँ। (विश्वासु) सब (मानुषीषु) मनुष्यसम्बन्धिनी (दिक्षु अन्तः) दिशाओं के भीतर (शचीभिः) बुद्धियों के साथ (मे) मेरे (विश्वम्) सब (स्तोत्रम्) स्तुतियोग्य कर्म की (आयाहि) प्राप्त हो ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् पुरुष उदारचित्त होकर वेदविद्या संसार में फैलावे और सब लोग विवेकपूर्वक उसके उत्तम कर्म का अनुकरण करें ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(मा वोचन्) न कथयन्तु (मा) माम् (अराधसम्) अदातारम् (जनासाः) जनाः (पुनः) अवधारणे (ते) तुभ्यम् (पृश्निम्) म० १। वेदविद्याम् (जरितः) जरिता गरिता−निरु० १।७। हे स्तोतः (ददामि) प्रयच्छामि (स्तोत्रम्) स्तुत्यं कर्म (मे) मम (विश्वम्) सर्वम् (आयाहि) आगच्छ। प्राप्नुहि (शचीभिः) सर्वधातुभ्य इन्। उ० ४।११८। इति शच व्यक्तायां वाचि−इन्। कृदिकारादक्तिनः। वा० पा० ४।१।४५। इति ङीष्। शची=वाक्−निघ०। १।११। प्रज्ञा−३।९। प्रज्ञाभिः (अन्तः) मध्ये (मानुषीषु) अ० ४।३२।२। मनुष्−अण्, ङीष्। मनुष्यसम्बन्धिनीषु (दिक्षु) दिशासु ॥

०९ आ ते

विश्वास-प्रस्तुतिः ...{Loading}...

आ ते॑ स्तो॒त्राण्युद्य॑तानि यन्त्व॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु।
दे॒हि नु मे॒ यन्मे॒ अद॑त्तो॒ असि॒ युज्यो॑ मे स॒प्तप॑दः॒ सखा॑सि ॥

०९ आ ते ...{Loading}...

Whitney
Translation
  1. Let uplifted (ud-yam) songs of praise of thee come, among all human
    regions. Give now to me what thou hast not given me; thou art my
    suitable comrade of seven steps;—
Notes

That is, apparently, ready to go seven steps (or any indefinite
distance) with me. Roth suggests as an improved reading ā́dattas ‘hast
taken from me’ in c, and Muir so renders. Both words are alike, and
equally, wrong grammatically, using the passive pple in the sense of an
active; ádattam ásti would be correct, and at this Ppp. perhaps
points: dehi taṁ mahyaṁ yadi tatvam asti yadyo nas saptapadaḥ sakhā
’saḥ
. Ppp. also begins with yā te stotrāṇi bandhanāni yāni, and
apparently has dikṣu in b.

Griffith

Let hymns of praise ascend to thee, uplifted in every place of human habitation. But give me now the gift thou hast not given. Thou art my friend for ever firm and faithful.

पदपाठः

आ। ते॒। स्तो॒त्राणि॑। उत्ऽय॑तानि। य॒न्तु॒। अ॒न्तः। विश्वा॑सु। मानु॑षीषु। दि॒क्षु। दे॒हि। नु। मे॒। यत्। मे॒। अद॑त्तः। असि॑। युज्य॑। मे॒। स॒प्तऽप॑दः। सखा॑। अ॒सि॒। ११.९।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • त्रिष्टुप्
  • संपत्कर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म विद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे विद्वन्] (विश्वासु) सब (मानुषीषु) मनुष्यसम्बन्धिनी (दिक्षु अन्तः) दिशाओं के भीतर (ते) तेरे (उद्यतानि) प्रवृत्त किये हुए (स्तोत्राणि) स्तुतियोग्य कर्म (आ यन्तु) प्राप्त हों। (मे) मुझे (नु) निश्चय करके वह (देहि) दे (यत्) जो कुछ (मे) मुझको (अदत्तः असि) तूने नहीं दिया है। (मे) मेरा (युज्यः) योग्य (सप्तपदः) अधिकार पाये हुए (सखा) सखा (असि) तू है ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् पुरुष सब मनुष्यों में उत्तम कर्मों का प्रचार करे और विचारपूर्वक सब लोग उससे गुण प्राप्त करें ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(आ यन्तु) आगच्छन्तु (ते) तव (स्तोत्राणि) स्तुत्यानि कर्माणि (उद्यतानि) उद्+यम−क्त। ऊर्ध्वीकृतानि। प्रस्तुतानि (अन्तः) मध्ये (विश्वासु) सर्वासु (मानुषीषु) म० ८। मनुष्यसम्बन्धिनीषु (दिक्षु) दिशासु (देहि) प्रयच्छ (नु) अवश्यम् (मे) मह्यम् (यत्) दानम् (मे) मह्यम् (अदत्तः) नास्ति दत्तं दानं यस्य सः। अदत्तवान् (असि) (युज्यः) युज−क्यप्। योज्यः। अनुरूपः (मे) मम (सप्तपदः) षप समवाये−क्त। सप्तं समवेतं प्राप्तं पदं स्थानं येन सः। प्राप्ताधिकारः। सुदृढः (सखा) मित्रम् (असि) भवसि ॥

१० समा नौ

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मा नौ॒ बन्धु॑र्वरुण स॒मा जा वेदा॒हं तद्यन्ना॑वे॒षा स॒मा जा।
ददा॑मि॒ तद्यत्ते॒ अद॑त्तो॒ अस्मि॒ युज्य॑स्ते स॒प्तप॑दः॒ सखा॑स्मि ॥

१० समा नौ ...{Loading}...

Whitney
Translation
  1. Of us two, O Varuṇa, [there is] the same connection, the same
    birth (jā́).
Notes

I know that which is of us two this same birth; I give that which I have
not given thee; I am thy suitable comrade of seven steps;—

It seems necessary to divide this verse between the two speakers, and
doubtless Roth’s assignment of only the first pāda to Atharvan is better
than Muir’s of the first half-verse. With Roth’s division the nāu is
called for in a as in b, and Roth’s emendation to samānó
bándhus
, though it is read by Ppp. (whose testimony on such a point is
of little value), is hardly acceptable; better samó nāu. Ppp. reads
also, for b, vada vāitad vadaṁ samā jāḥ; and, for c, dadāmi
tubhyaṁ yadi tatvam asti;
and it omits d. ⌊The translation implies
ádattam ásti as in 9.⌋

Griffith

One origin, Varuna! one bond unites us I know the nature of that common kinship. I give thee now the gift that I retracted. I am thy friend for ever firm and faithful.

पदपाठः

स॒मा। नौ॒। बन्धुः॑। व॒रु॒ण॒। स॒मा। जा। वेद॑। अ॒हम्। तत्। यत्। नौ॒। ए॒षा। स॒मा। जा। ददा॑मि। तत्। यत्। ते॒। अद॑त्तः। अस्मि॑। युज्यः॑। ते॒। स॒प्तऽप॑दः। सखा॑। अ॒स्मि॒। ११.१०।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • त्रिष्टुप्
  • संपत्कर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म विद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वरुण) हे श्रेष्ठ पुरुष ! (नौ) हम दोनों की (बन्धुः) बन्धुता (समा) एक ही है और (जा) जाति भी (समा) एक ही है। (अहम्) मैं (तत्) वह (वेद) जानता हूँ (यत्) जिससे (नौ) हम दोनों की (एषा) यह (जा) उत्पत्ति (समा) एक है। (तत्) वह (ददामि) देता हूँ (यत्) जो (ते) तुझे (अदत्तः) बिना दिये हुए [अस्मि] हूँ। (ते) तेरा (युज्यः) योग्य (सप्तपदः) अधिकार पाये हुए (सखा) सखा (अस्मि) हूँ ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् पुरुष सब मनुष्यों और प्राणियों का अपने समान जानकर प्रीतिपूर्वक उनका हित करें ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(समा) समाना (नौ) आवयोः (बन्धुः) बन्धुता। स्नेहः (वरुण) हे श्रेष्ठ पुरुष (समा) (जा) जनी−ड टाप्। जातिः। जन्म (वेद) वेद्मि (अहम्) उपासकः (तत्) (यत्) येन (नौ) आवयोः (एषा) (समा) (जा) उत्पत्तिः (ददामि) प्रयच्छामि (तत्) ज्ञानम् (यत्) (ते) तुभ्यम् (अदत्तः) अदत्तवान् (अस्मि) (युज्यः) योग्य (सप्तपदः) म० ९। प्राप्ताधिकारः (सखा) सुहृत् (अस्मि) ॥

११ देवो देवाय

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वो दे॒वाय॑ गृण॒ते व॑यो॒धा विप्रो॒ विप्रा॑य स्तुव॒ते सु॑मे॒धाः।
अजी॑जनो॒ हि व॑रुण स्वधाव॒न्नथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुम्।
तस्मा॑ उ॒ राधः॑ कृणुहि सुप्रश॒स्तं सखा॑ नो असि पर॒मं च॒ बन्धुः॑ ॥

११ देवो देवाय ...{Loading}...

Whitney
Translation
  1. A god, bestower of vigor on a singing god; a sage (vípra), of good
    wisdom for a praising sage.
Notes

Since thou, O self-ruling Varuṇa, hast generated father Atharvan,
connection of the gods, for him do thou make well-extolled generosity;
our comrade art thou, and highest connection.

The first line is here (with Muir, and Zimmer, p. 205) taken as
belonging to Varuṇa’s reply given in the preceding verse. We must emend
at the end either to paramáś ca or to bándhu. All the mss. leave
stuvate in b unaccented, as if it were a verb-form. Ppp. reads
svadhāvaṁ in c, viśvadevam at end of d, urvāyuṣ kṛṇuhi
praś-
in e, and, for f, sakhā no ‘sti varuṇaś ca bandhuḥ. The
Anukr. makes no account of the extra syllable in e. In b, the
vertical over su- is gone. ⌊Pādas c-f are not part of the
dialogue.⌋

Griffith

God, giving life unto the god who lauds me, Sage strengthener of the sage who sings my praises. Thou, self-dependent Varuna! hast begotten the kinsman of the Gods, our sire Atharvan. On him bestow most highly-lauded riches. Thou art our friend, high over all, our kinsman.

पदपाठः

दे॒वः। दे॒वाय॑। गृ॒ण॒ते। व॒यः॒ऽधाः। विप्रः॑। विप्रा॑य। स्तु॒व॒ते। सु॒ऽमे॒धाः। अजी॑जनः। हि। व॒रु॒ण॒। स्व॒धा॒ऽव॒न्। अथ॑र्वाणम्। पि॒तर॑म्। दे॒वऽब॑न्धुम्। तस्मै॑। ऊं॒ इति॑। राधः॑। कृ॒णु॒हि॒। सु॒ऽप्र॒श॒स्तम्। सखा॑। नः॒। अ॒सि॒। प॒र॒मम्। च॒। बन्धुः॑। ११.११।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • त्र्यवसाना षट्पदात्यष्टिः
  • संपत्कर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म विद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (स्वधावन्) हे आत्मधारणवाले, स्वाधीन (वरुण) श्रेष्ठ ! तू (गृणते) तेरी स्तुति करनेवाले (देवाय) विद्वान् पुरुष को (वयोधाः) बल वा अन्न धारण करनेवाला (देवः) तू देव है। और (स्तुवते) तेरी स्तुति करनेवाले (विप्राय) पण्डित के लिये (सुमेधाः) उत्तम बुद्धिवाला (विप्रः) पण्डित है। तूने (हि) ही (पितरम्) हमारे पालनकर्ता (देवबन्धुम्) विद्वानों के बन्धु (अथर्वाणम्) निश्चलस्वभाव पुरुष को (अजीजनः) उत्पन्न किया है। (तस्मै) उसके लिये (उ) ही (सुप्रशस्तम्) अति उत्तम (राधः) धन (कृणुहि) कर, तू (नः) हमारा (सखा) सखा (च) और (परमम्) अतिशय करके (बन्धुः) बन्धु (असि) है ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् जन विद्वान् जन का सदा सत्कार करें, इसलिये कि विद्वानों से विद्वान् उत्पन्न होकर जगत् का उपकार करते हैं ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(देवः) प्रकाशमानः (देवाय) विदुषे (गृणते) त्वां स्तुवते (वयोधाः) बलस्य अन्नस्य वा दाता (विप्रः) मेधावी (विप्राय) मेधाविने (स्तुवते) त्वां प्रशंसते पुरुषाय (सुमेधाः) नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। इति सु+मेधा−असिच्। सुबुद्धियुक्तः (अजीजनः) त्वमुत्पादितवानसि (हि) निश्चयेन (वरुण) हे वरणीय पुरुष (स्वधावन्) म० ४। हे आत्मधारणयुक्त (अथर्वाणम्) म० २। निश्चलस्वभावम् (पितरम्) पालकं पितृवन्मान्यम् (देवबन्धुम्) विदुषां हितम् (तस्मै) अथर्वणे (उ) अवश्यम् (राधः) धनम् (कृणुहि) कुरु। देहि (सुप्रशस्तम्) अतिशयेन श्रेष्ठम् (सखा) मित्रम् (नः) अस्माकम् (असि) भवसि (परमम्) अतिशयेन (च) अवधारणे (बन्धुः) हितकरः ॥