०१० आत्मरक्षा ...{Loading}...
Whitney subject
- For defense from all quarters.
VH anukramaṇī
आत्मरक्षा
१-८ ब्रह्म। वास्तोष्पतिः। १-६ यवमध्या त्रिपदा गायत्री, ७ यवमध्या ककुप्, ८ पुरोधृतिद्व्यनुष्टुब्गर्भा पराष्टिस्त्र्यवसाना चतुष्पदातिजगती।
Whitney anukramaṇī
[Brahman.—aṣṭakam. vāstoṣpatyam. 1-6. yavamadhyā 3-p. gāyatrī; 7. yavamadhyā kakubh; 8. purodhṛtidvyanuṣṭubgarbhā parāṣṭi 3-av. 4-p. atijagatī.]
Whitney
Comment
⌊This piece is prose.⌋ This piece, like the preceding, is wanting in Pāipp. Parts of vss. 1-7 are apparently used by Kāuś. in a magic rite (49. 7-9); and certainly those verses are quoted in a ceremony (51. 14) for the welfare of the house with burying ⌊five⌋ stones in its corners ⌊and middle and putting a sixth above it⌋; and the hymn is reckoned (8. 23, note) to the vāstu gaṇa; while vs. 8 appears, with vi. 53 and vii. 67, in the savayajñas (66. 2). In Vāit. (29. 11) the verses are addressed to the stones of enclosure in the agnicayana.
Translations
Translated: Griffith, i. 202; Weber, xviii. 200.
Griffith
A prayer to the presiding deities of the four quarters for protection
०१ अश्मवर्म मेऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ प्राच्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ प्राच्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥
०१ अश्मवर्म मेऽसि ...{Loading}...
Whitney
Translation
- My stone-defense art thou; whoever from the eastern quarter,
malicious, shall assail me, this may he come upon (ṛch).
Notes
Griffith
Thou art my wall of stone against the sinner who fights against me from the eastern quarter. May he encounter it!
पदपाठः
अ॒श्म॒ऽव॒र्म। मे॒। अ॒सि॒। यः। मा॒। प्राच्याः॑। दि॒शः। अ॒घ॒ऽयुः। अ॒भि॒ऽदासा॑त्। ए॒तत्। सः। ऋ॒च्छा॒त्। १०.१।
अधिमन्त्रम् (VC)
- वास्तोष्पतिः
- ब्रह्मा
- यवमध्या त्रिपदा गायत्री
- आत्मा रक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की उत्तमता का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे ब्रह्म !] (मे) मेरे लिये तू (अश्मवर्म) पत्थर के घर [के समान दृढ़] (असि) है। (यः) जो (अघायुः) बुरा चीतनेवाला मनुष्य (प्राच्याः) पूर्व वा सन्मुखवाली (दिशः) दिशा से (मा) मुझ पर (अभिदासात्) चढ़ाई करे, (सः) वह दुष्ट (एतत्) व्यापक दुःख (ऋच्छात्) पावे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वव्यापक ब्रह्म प्रत्येक दिशा में दुष्टों को सर्वत्र दण्ड देकर शिष्टों की रक्षा करता है। इसी प्रकार आगे समझो ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अश्मवर्म) वर्म गृहनाम−निघ० ३।४। अश्मनः पाषाणस्य गृहमिव दृढं ब्रह्म (मे) मह्यम् (असि) भवसि (यः) (मा) माम् (प्राच्याः) अ० ३।२६।१। पूर्वायाः। अभिमुखीभूतायाः (दिशः) दिशायाः (अघायुः) अ० १।२०।३। पापेच्छुः (अभिदासात्) अभिक्षिपेत् (एतत्) एतेस्तुट् च। उ० १।१३३। इति इण् गतौ-अदि, तुट् च। व्यापकं दुःखम् (सः) अघायुः (ऋच्छात्) ऋच्छ गतौ-लेट्। प्राप्नुयात् ॥
०२ अश्मवर्म मेऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ दक्षि॑णाया दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ दक्षि॑णाया दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥
०२ अश्मवर्म मेऽसि ...{Loading}...
Whitney
Translation
- My stone-defense art thou; whoever from the southern quarter etc.
etc.
Notes
Griffith
Thou art my wall of stone against the sinner who fights against me from the southern quarter. May he encounter it!
पदपाठः
अ॒श्म॒ऽव॒र्म। मे॒। अ॒सि॒। यः। मा॒। दक्षि॑णायाः। दि॒शः। अ॒घ॒ऽयुः। अ॒भि॒ऽदासा॑त्। ए॒तत्। सः। ऋ॒च्छा॒त्। १०.२।
पदपाठः
अ॒श्म॒ऽव॒र्म। मे॒। अ॒सि॒। यः। मा॒। दक्षि॑णायाः। दि॒शः। अ॒घ॒ऽयुः। अ॒भि॒ऽदासा॑त्। ए॒तत्। सः। ऋ॒च्छा॒त्। १०.२।
अधिमन्त्रम् (VC)
- वास्तोष्पतिः
- ब्रह्मा
- यवमध्या त्रिपदा गायत्री
- आत्मा रक्षा सूक्त
०३ अश्मवर्म मेऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ प्र॒तीच्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ प्र॒तीच्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥
०३ अश्मवर्म मेऽसि ...{Loading}...
Whitney
Translation
- My stone-defense art thou; whoever from the western quarter etc.
etc.
Notes
Griffith
Thou art my wall of stone against the sinner who fights against me from the western quarter. May he encounter it!
पदपाठः
अ॒श्म॒ऽव॒र्म। मे॒। अ॒सि॒। यः। मा॒। प्र॒तीच्याः॑। दि॒शः। अ॒घ॒ऽयुः। अ॒भि॒ऽदासा॑त्। ए॒तत्। सः। ऋ॒च्छा॒त्। १०.३।
पदपाठः
अ॒श्म॒ऽव॒र्म। मे॒। अ॒सि॒। यः। मा॒। प्र॒तीच्याः॑। दि॒शः। अ॒घ॒ऽयुः। अ॒भि॒ऽदासा॑त्। ए॒तत्। सः। ऋ॒च्छा॒त्। १०.३।
अधिमन्त्रम् (VC)
- वास्तोष्पतिः
- ब्रह्मा
- यवमध्या त्रिपदा गायत्री
- आत्मा रक्षा सूक्त
०४ अश्मवर्म मेऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ मोदी॑च्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ मोदी॑च्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥
०४ अश्मवर्म मेऽसि ...{Loading}...
Whitney
Translation
- My stone-defense art thou; whoever from the northern quarter etc.
etc.
Notes
Griffith
Thou art my wall of stone against the sinner who fights against me from northern quarter. May he encounter it!
पदपाठः
अ॒श्म॒ऽव॒र्म। मे॒। अ॒सि॒। यः। मा॒। उदी॑च्याः। दि॒शः। अ॒घ॒ऽयुः। अ॒भि॒ऽदासा॑त्। ए॒तत्। सः। ऋ॒च्छा॒त्। १०.४।
पदपाठः
अ॒श्म॒ऽव॒र्म। मे॒। अ॒सि॒। यः। मा॒। उदी॑च्याः। दि॒शः। अ॒घ॒ऽयुः। अ॒भि॒ऽदासा॑त्। ए॒तत्। सः। ऋ॒च्छा॒त्। १०.४।
अधिमन्त्रम् (VC)
- वास्तोष्पतिः
- ब्रह्मा
- यवमध्या त्रिपदा गायत्री
- आत्मा रक्षा सूक्त
०५ अश्मवर्म मेऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑श्मव॒र्म मे॑ऽसि॒ यो मा॑ ध्रु॒वाया॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑च्छात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑श्मव॒र्म मे॑ऽसि॒ यो मा॑ ध्रु॒वाया॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑च्छात् ॥
०५ अश्मवर्म मेऽसि ...{Loading}...
Whitney
Translation
- My stone-defense art thou; whoever from the fixed quarter etc. etc.
Notes
Griffith
Thou art my wall of stone against the sinner who fights against me from the stedfast region. May he encounter it! r 6.Thou art my wall of stone against the sinner who fights against Lme from the lofty region! M iy he encounter it!
पदपाठः
अ॒श्म॒ऽव॒र्म। मे॒। अ॒सि॒। यः। मा॒। ध्रु॒वायाः॑। दि॒शः। अ॒घ॒ऽयुः। अ॒भि॒ऽदासा॑त्। ए॒तत्। सः। ऋ॒च्छा॒त्। १०.५।
पदपाठः
अ॒श्म॒ऽव॒र्म। मे॒। अ॒सि॒। यः। मा॒। ध्रु॒वायाः॑। दि॒शः। अ॒घ॒ऽयुः। अ॒भि॒ऽदासा॑त्। ए॒तत्। सः। ऋ॒च्छा॒त्। १०.५।
अधिमन्त्रम् (VC)
- वास्तोष्पतिः
- ब्रह्मा
- यवमध्यात्रिपदागायत्री
- आत्मा रक्षा सूक्त
०६ अश्मवर्म मेऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑श्मव॒र्म मे॑ऽसि॒ यो मो॒र्ध्वाया॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑च्छात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑श्मव॒र्म मे॑ऽसि॒ यो मो॒र्ध्वाया॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑च्छात् ॥
०६ अश्मवर्म मेऽसि ...{Loading}...
Whitney
Translation
- My stone-defense art thou; whoever from the upward quarter etc. etc.
Notes
It is possible to read these verses as 7 + 12 (or 13 ⌊or 14⌋): 5 = 24
(or 25 ⌊or 26, vs. 2⌋).
Griffith
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मो॒र्ध्वाया॒ दि॒शोऽघा॒युर॑भि॒दासा॑त्।
ए॒तत् स ऋ॑च्छात् ॥६॥
पदपाठः
अ॒श्म॒ऽव॒र्म। मे॒। अ॒सि॒। यः। मा॒। ऊ॒र्ध्वायाः॑। दि॒शः। अ॒घ॒ऽयुः। अ॒भि॒ऽदासा॑त्। ए॒तत्। सः। ऋ॒च्छा॒त्। १०.६।
पदपाठः
अ॒श्म॒ऽव॒र्म। मे॒। अ॒सि॒। यः। मा॒। ऊ॒र्ध्वायाः॑। दि॒शः। अ॒घ॒ऽयुः। अ॒भि॒ऽदासा॑त्। ए॒तत्। सः। ऋ॒च्छा॒त्। १०.६।
अधिमन्त्रम् (VC)
- वास्तोष्पतिः
- ब्रह्मा
- यवमध्यात्रिपदागायत्री
- आत्मा रक्षा सूक्त
०७ अश्मवर्म मेऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑श्मव॒र्म मे॑ऽसि॒ यो मा॑ दि॒शाम॑न्तर्दे॒शेभ्यो॑ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑च्छात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑श्मव॒र्म मे॑ऽसि॒ यो मा॑ दि॒शाम॑न्तर्दे॒शेभ्यो॑ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑च्छात् ॥
०७ अश्मवर्म मेऽसि ...{Loading}...
Whitney
Translation
- My stone-defense art thou; whoever from the intermediate quarters of
the quarters etc. etc.
Notes
O. is the only ms. that fills out the paragraphs between 1 and 7; and it
leaves aghāyúr unelided in all the verses. In paragraph 7 of our
edition the accent-mark has dropped out under the va of aśmavarmá.
The Anukr. reads 7 + 16: 5 = 28 syllables.
Griffith
Thou art my wall of stone against the sinner who from points intermediate fights against me. May he encounter it!
पदपाठः
अ॒श्म॒ऽव॒र्म। मे॒। अ॒सि॒। यः। मा॒। दि॒शाम्। अ॒न्तः॒ऽदे॒शेभ्यः॑। अ॒घ॒ऽयुः। अ॒भि॒ऽदासा॑त्। ए॒तत्। सः। ऋ॒च्छा॒त्। १०.७।
अधिमन्त्रम् (VC)
- वास्तोष्पतिः
- ब्रह्मा
- यवमध्याककुप्
- आत्मा रक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की उत्तमता का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे ब्रह्म !] (मे) मेरे लिये तू (अश्मवर्म) पत्थर के घर [के समान दृढ़] (असि) है। (यः) जो (अघायुः) बुरा चीतनेवाला मनुष्य (दिशाम्) दिशाओं के (अन्तर्देशेभ्यः) मध्यदेशों से (मा) मुझ पर (अभिदासात्) चढ़ाई करे, (सः) वह दुष्ट (एतत्) व्यापक दुःख (ऋच्छात्) पावे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १। के समान ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(दिशाम्) दिशानाम् (अन्तर्देशेभ्यः) अन्तरालेभ्यः ॥
०८ बृहता मन
विश्वास-प्रस्तुतिः ...{Loading}...
बृ॑ह॒ता मन॒ उप॑ ह्वये मात॒रिश्व॑ना प्राणापा॒नौ।
सूर्या॒च्चक्षु॑र॒न्तरि॑क्षा॒च्छ्रोत्रं॑ पृथि॒व्याः शरी॑रम्।
सर॑स्वत्या॒ वाच॒मुप॑ ह्वयामहे मनो॒युजा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृ॑ह॒ता मन॒ उप॑ ह्वये मात॒रिश्व॑ना प्राणापा॒नौ।
सूर्या॒च्चक्षु॑र॒न्तरि॑क्षा॒च्छ्रोत्रं॑ पृथि॒व्याः शरी॑रम्।
सर॑स्वत्या॒ वाच॒मुप॑ ह्वयामहे मनो॒युजा॑ ॥
०८ बृहता मन ...{Loading}...
Whitney
Translation
- By the great one (bṛhát) I call unto mind; by Mātariśvan, unto
breath and expiration; from the sun [I call] sight, from the
atmosphere hearing, from the earth body; by Sarasvatī, mind-yoked, we
call unto speech.
Notes
The verse divides most naturally as 9 + 9: 16: 16 = 50; the metrical
definition of the Anukr. fits it very ill. ⌊For c, cf. v. 7. 5.⌋
The second anuvāka ends here, and contains 5 hymns and 49 verses; the
old Anukr. says ādyāt para ekādaśahīnaṣaṣṭiḥ.
Griffith
With Brihat I invoke the mind, with Matarisvan both the breaths, The eye from Surya, and the ear from Air, the body from the Earth. We, with Sarasvati who suits the mind, call Speech to come to us.
पदपाठः
बृ॒ह॒ता। मनः॑। उप॑। ह्व॒ये॒। मा॒त॒रिश्व॑ना। प्रा॒णा॒पा॒नौ। सूर्या॑त्। चक्षुः॑। अ॒न्तरि॑क्षात्। श्रोत्र॑म्। पृ॒थि॒व्याः। शरी॑रम्। सर॑स्वत्याः। वाच॑म्। उप॑। ह्व॒या॒म॒हे॒। म॒नः॒ऽयुजा॑। १०.८।
अधिमन्त्रम् (VC)
- वास्तोष्पतिः
- ब्रह्मा
- पुरोधृत्यनुष्टुब्गर्भा पराष्टित्र्यवसाना चतुष्पदातिजगती
- आत्मा रक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म की उत्तमता का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (बृहता) बढ़े हुए ज्ञान के साथ (मनः) मन को, (मातरिश्वना) आकाशगामी वायु के साथ (प्राणापानौ) भीतर और बाहिर जानेवाले श्वास को, (सूर्यात्) सूर्य से (चक्षुः) दृष्टि, (अन्तरिक्षात्) आकाश से (श्रोत्रम्) श्रवणशक्ति, और (पृथिव्याः) पृथिवी से (शरीरम्) शरीर को (उप ह्वये) मैं आदर से माँगता हूँ। (मनोयुजा) मन से जुड़ी हुई (सरस्वत्या) विज्ञानवाली विद्या के साथ (वाचम्) वाणी को (उप) आदर से (ह्वयामहे) हम माँगते हैं ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य वेदविज्ञान द्वारा वायु, सूर्य, आकाश, और पृथिवी से उत्तम गुणों की प्राप्ति करके शारीरिक और मानसिक बल बढ़ावें ॥८॥ इति द्वितीयोऽनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(बृहता) प्रवृद्धेन ज्ञानेन (मनः) चित्तम् (उप) आदरेण (ह्वये) याचे (मातरिश्वना) श्वन्नुक्षन्पूषन्०। उ० १।१५९। इति मातरि+टुओश्वि गतिवृद्ध्योः−कनिन्। मातरिश्वा वायुर्मातर्यन्तरिक्षे श्वसिति मातर्याश्वनितीति वा−निरु० ७।२६। मातरि मानकर्तरि आकाशे गमनशीलेन वायुना (प्राणापानौ) श्वासप्रश्वासौ (सूर्यात्) आदित्यात् (चक्षुः) दृष्टिम् (अन्तरिक्षात्) आकाशात् (श्रोत्रम्) श्रवणम् (पृथिव्याः) भूमेः (शरीरम्) देहम् (सरस्वत्या) ज्ञानवत्या विद्यया (वाचम्) वाणीम् (उप) (ह्वयामहे) याचामहे (मनोयुजा) मू० ७।५। मनसा युक्त्या ॥