००६ ब्रह्मविद्या ...{Loading}...
Whitney subject
6.xa0?⌊Disconnected verses.⌋
VH anukramaṇī
ब्रह्मविद्या।
१-१४ अथर्वा। सोमरुद्रौ। १ ब्रह्म, २ कर्माणि, ३-४ रुद्रगणाः, ५-८ सोमारुद्रौ, ९ हेतिः, १०-१४ सर्वात्मा रुद्रः। त्रिष्टुप्, २ अनुष्टुप्, ३ जगती, ४ अनुष्टुबुष्णिक्-त्रिष्टुब्गर्भा पञ्चपदा जगती, ५-७ त्रिपदा विराण्नाम गायत्री, ८ एकावसाना द्विपदार्च्यनुष्टुप्, १० प्रस्तारपङ्क्तिः, ११-१३ पङ्क्तिः, १४ स्वराट्-पङ्क्तिः।
Whitney anukramaṇī
[Atharvan.—caturdaśakam. somārudrīyam: 1. brahmādityam (astāut); 2. karmāṇi; 3, 4. rudragaṇān; 5-7. somārudrāu; 8. tayor eva prārthanam; 9. hetim; 10-13. sarvātmakaṁ rudram. trāiṣṭubham: 2. anuṣṭubh; 3, 4. jagatī (4. anuṣṭubuṣṇiktriṣṭubgarbhā 5-p.); 5-7. 3-p. virāṇnāmagāyatrī; 8. 1-av. 2-p. ”rcyanuṣṭubh; 10. prastārapan̄kti; 11-14. pan̄kti (14. svarāj).]
Whitney
Comment
⌊Verses 9-14 are prose; and so is verse 4, in part.⌋
Found also (except vss. 6, 7) in Pāipp. vi. The first four verses and the eleventh occur together in K. xxxviii. 14. As this hymn has the same first verse with iv. i, the quotation of the pratīka in Kāuś. does not at all show which of the two hymns is intended; but the schol. determine the question by adding the pratīka of vs. 2 also, and even, in a case or two, that of vs. 3; and the comm. to iv. 1 agrees with them. On this evidence, v. 6 appears in a battle-rite (15. 12) to show whether one is going to come out alive; in the citrākarman (18. 25), with i. 5 and 6 etc.; on occasion of going away on a journey (18. 27); in a healing rite (28.15) for the benefit of a child-bearing woman or of an epileptic ⌊see p. xlv. of Bloomfield’s Introduction⌋; and in a ceremony for welfare (51. 7), with xi. 2; it is also reckoned (50. 13, note) to the rāudra gaṇa.
Translations
Translated: Griffith, i. 196; Weber, xviii. 185.—The “hymn” is entitled by Weber “Averruncatio beim Eintritt in den Schaltmonat.”
Griffith
A prayer for protection and prosperity
०१ ब्रह्म जज्ञानम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥
०१ ब्रह्म जज्ञानम् ...{Loading}...
Whitney
Translation
- The bráhman that was first born of old, Vena hath unclosed from the
well-shining edge; he unclosed the fundamental nearest positions of it,
the womb of the existent and of the non-existent.
Notes
The verse occurred above, as iv. 1. 1 ⌊where viṣṭhā́s is rendered
‘shapes’⌋.
Griffith
Eastward at first the prayer was generated: Vena disclosed bright flashes from the summit, Disclosed his deepest nearest revelations, womb of the non- existent and existent.
पदपाठः
ब्रह्म॑। ज॒ज्ञा॒नम्। प्र॒थ॒मम्। पु॒रस्ता॑त्। वि। सी॒म॒तः। सु॒ऽरुचः॑। वे॒नः। आ॒वः॒। सः। बु॒ध्न्याः᳡। उ॒प॒ऽमाः। अ॒स्य॒। वि॒ऽस्थाः। स॒तः। च॒। योनि॑म्। अस॑तः। च॒। वि। वः॒। ६.१।
अधिमन्त्रम् (VC)
- ब्रह्म
- अथर्वा
- त्रिष्टुप्
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वेनः) प्रकाशमान वा मेधावी परमेश्वर ने (पुरस्तात्) पहिले काल में (प्रथमम्) प्रख्यात (जज्ञानम्) उपस्थित रहनेवाले (ब्रह्म) वृद्धि के कारण अन्न को और (सुरुचः) बड़े रुचिर लोकों को (सीमतः) सीमाओं से (वि आवः) फैलाया है। (सः) उसने (बुध्न्याः) अन्तरिक्ष में वर्त्तमान (उपमाः) [परस्पर आकर्षण से] तुलना रखनेवाले (विष्ठाः) विशेष स्थानों, अर्थात् (अस्य) इस (सतः) विद्यमान [स्थूल] के (च) और (असतः) अविद्यमान [सूक्ष्म जगत्] के (योनिम्) घर को (च) निश्चय करके (वि वः) खोला है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जगत् के जननी जनक परमेश्वर ने सृष्टि से पूर्व प्राणियों के लिये अन्न आदि पदार्थ बनाये और मूर्त और अमूर्त जगत् के भण्डार आकाश पृथिव्यादि लोक रचे ॥१॥ यह मन्त्र पहिले आ गया है−अ० ४।१।१। यह मन्त्र यजु० १३।३। और सामवेद पूर्वार्चिक अ० ४ द० ३। म० ९ में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−अयं मन्त्रः पूर्वं व्याख्यातः−अ० ४।१।१। (ब्रह्म) वृद्धिकारणमन्नम् (जज्ञानम्) जायमानम्। दृश्यमानम् (प्रथमम्) प्रख्यातम् (पुरस्तात्) अतीते प्रथमे काले वा। सृष्ट्यादौ (वि) विविधम् (सीमतः) मर्यादातः (सुरुचः) सुष्ठु रोचमानान् लोकान् (वेनः) प्रकाशमानः मेधावी (आवः) वृञ्−लुङ्। विवृतानकरोत् (सः) वेनः (बुध्न्याः) बुध्ने अन्तरिक्षे भवाः सूर्यादयो लोकाः (उपमाः) उपमीयमानाः। मानं प्राप्ताः (अस्य) जगतः (विष्ठाः) विशेषेण स्थिता लोकाः (सतः) मूर्तस्य स्थूलस्य (च) समुच्चये। अवधारणे (योनिम्) गृहम्। आकाशम् (असतः) अविद्यमानस्य सूक्ष्मस्य (वि वः) वृञ्−लुङ्। विवृतमकरोत् ॥
०२ अनाप्ता ये
विश्वास-प्रस्तुतिः ...{Loading}...
अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे।
वी॒रान्नो॒ अत्र॒ मा द॑भ॒न्तद्व॑ ए॒तत्पु॒रो द॑धे ॥
मूलम् ...{Loading}...
मूलम् (VS)
अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे।
वी॒रान्नो॒ अत्र॒ मा द॑भ॒न्तद्व॑ ए॒तत्पु॒रो द॑धे ॥
०२ अनाप्ता ये ...{Loading}...
Whitney
Translation
- Who of you did what first unattained deeds—let them not harm our
heroes here; for that purpose I put you forward.
Notes
This verse too has occurred already, as iv. 7. 7. Ppp. combines ve
’tat in d.
Griffith
None have attained to those of old, those who wrought holy acts for you, Let them not harm our heroes here. Therefore I set before you this.
पदपाठः
अना॑प्ताः। ये। वः॒। प्र॒थ॒माः। यानि॑। कर्मा॑णि। च॒क्रि॒रे। वी॒रान्। नः॒। अत्र॑। मा। द॒भ॒न्। तत्। वः॒। ए॒तत्। पु॒रः। द॒धे॒। ६.२।
अधिमन्त्रम् (VC)
- कर्म
- अथर्वा
- अनुष्टुप्
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जिन (प्रथमाः) प्रधान (अनाप्ताः) अत्यन्त यथार्थज्ञानी पुरुषों ने (वः) तुम्हारे लिये (यानि) पूजनीय (कर्माणि) कर्म (चक्रिरे) किये हैं, वे (नः) हम (वीरान्) वीरों को (अत्र) यहाँ पर (मा दभन्) न मारें, (तत्) सो (एतत्) इस कर्म को (वः) तुम्हारे (पुरः) आगे (दधे) मैं धरता हूँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रयत्नपूर्वक जगत् हितकारी महात्माओं का अनुकरण करें और दुष्ट कर्म छोड़कर श्रेष्ठ कर्मों में प्रवृत्त रहें ॥२॥ यह मन्त्र पहिले आ चुका है−अ० ४।७।७ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−अयं मन्त्रः पूर्वं व्याख्यातः−अ० ४।७।७। (अनाप्ताः) अनुत्तमाः। अतिशयेनाप्ताः (ये) पुरुषाः (वः) युष्मभ्यम् (प्रथमाः) प्रधानाः (यानि) यज−ड। यजनीयानि पूज्यानि (कर्माणि) आचरणानि (चक्रिरे) कृतवन्तः (वीरान्) शूरान् (नः) अस्मान् (अत्र) अस्मिन् संसारे (मा दभन्) मा हिंसन्तु ते शत्रवः (तत्) तस्मात् (वः) युष्माकम् (एतत्) क्रियमाणं कर्म (पुरः) पुरस्तात् (दधे) धारयामि ॥
०३ सहस्रधार एव
विश्वास-प्रस्तुतिः ...{Loading}...
स॒हस्र॑धार ए॒व ते॒ सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑।
तस्य॒ स्पशो॒ न नि॑ मिषन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वे ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒हस्र॑धार ए॒व ते॒ सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑।
तस्य॒ स्पशो॒ न नि॑ मिषन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वे ॥
०३ सहस्रधार एव ...{Loading}...
Whitney
Translation
- In the thousand-streamed one they resounded (svar) together, in the
firmament (nā́ka) of the sky, they the honey-tongued, unhindered. His
zealous (bhū́rṇi) spies wink not; in every place are they with fetters
for tying.
Notes
The verse is RV. ix. 73. 4, and is of mystic and obscure meaning. RV.
reads -dhāré ‘va ⌊p. -re áva (for -dhārāḥ iva?) in a, ásya
at beginning of c, and sétavas at end of d. Ppp. begins with
sahasram abhi te sam.
Griffith
Sweet-tongued, exhaustless, they have sent their voices down together in heaven’s vault that pours a thousand streams. His wildly-restless warders never close an eye: in every place the snarers stand to bind men fast.
पदपाठः
स॒हस्र॑ऽधारे। ए॒व। ते। सम्। अ॒स्व॒र॒न्। दि॒वः। नाके॑। मधु॑ऽजिह्वाः। अ॒स॒श्चतः॑। तस्य॑। स्पशः॑। न। नि। मि॒ष॒न्ति॒। भूर्ण॑यः। प॒देऽप॑दे। पा॒शिनः॑। स॒न्ति॒। सेत॑वे। ६.३।
अधिमन्त्रम् (VC)
- रुद्रगणः
- अथर्वा
- जगती
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दिवः) प्रकाश के (सहस्रधारे) सहस्र प्रकार से धारण करनेवाले (नाके) दुःखरहित परमात्मा में (एव) (ही) (ते) उन (मधुजिह्वाः) ज्ञान से जीतनेवाले वा मधुरभाषी (असश्चतः) निश्चल स्वभाववाले पुरुषों ने (सम्) यथावत् (अस्वरन्) शब्द किया है। (तस्य) उसके (भूर्णयः) घुड़कनेवाले (स्पशः) बन्धन गुण (न) कभी नहीं (नि मिषन्ति) आँख मींचते हैं, (पाशिनः) फाँस रखनेवाले वे (पदेपदे) पद-पद पर (सेतवे) बाँधने के लिये (सन्ति) रहते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह तेजोमय, आनन्दस्वरूप परमात्मा दुष्टों को सर्वदा सब स्थानों में दण्ड देता है, ऐसा ऋषियों ने निश्चय किया है ॥३॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−म० ९।७३।४ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(सहस्रधारे) सहस्रप्रकारेण धारके (एव) निश्चयेन (ते) प्रसिद्धा ऋषयः (सम्) सम्यक् (अस्वरन्) शब्दं कृतवन्तः (दिवः) प्रकाशस्य (नाके) दुःखरहिते परमात्मनि (मधुजिह्वाः) मन ज्ञाने−उ, नस्य ध−अ० १।४।१। शेवायह्वजिह्वा०। उ० १।१५४। इति जि जये−वन् धातोर्हुक्। मधुना ज्ञानेन जयशीलाः। यद्वा, मधुरभाषिणः (असश्चतः) सश्चति गतिकर्मा−निघ० २।१४। ततः शतृ। निश्चलस्वभावाः (तस्य) नाकस्य परमात्मनः (स्पशः) अ० ४।१६।४। बाधमानाः। बन्धनगुणाः (न) निषेधे (नि मिषन्ति) निमेषं कुर्वन्ति (भूर्णयः) घृणिपृश्निपार्ष्णिभूर्णयः उ० ४।५२। इति भॄ भर्त्सने भरणे च−नि। भर्त्सनशीलाः (पदेपदे) स्थाने स्थाने (पाशिनः) बन्धनयुक्ताः (सन्ति) (सेतवे) तुमर्थे सेसेनसे०। पा० ३।४।९। इति षिञ् बन्धने−तवेन्। बन्धुं दुष्टान् ॥
०४ पर्यु षु
विश्वास-प्रस्तुतिः ...{Loading}...
पर्यु॒ षु प्र ध॑न्वा॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑।
द्वि॒षस्तदध्य॑र्ण॒वेने॑यसे सनिस्र॒सो नामा॑सि त्रयोद॒शो मास॒ इन्द्र॑स्य गृ॒हः ॥
मूलम् ...{Loading}...
मूलम् (VS)
पर्यु॒ षु प्र ध॑न्वा॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑।
द्वि॒षस्तदध्य॑र्ण॒वेने॑यसे सनिस्र॒सो नामा॑सि त्रयोद॒शो मास॒ इन्द्र॑स्य गृ॒हः ॥
०४ पर्यु षु ...{Loading}...
Whitney
Translation
- Round about do thou run forward in order to the winning of booty,
round about overpowering adversaries (vṛtrá, n.); then thou goest over
haters by the sea (arṇavá). Weakling (sanisrasá) by name art thou,
the thirteenth month, Indra’s house.
Notes
The first three pādas of the verse are RV. ix. 110. 1 (repeated, with
īrase for īyase at the end, as SV. i. 428; ii. 714), which reads in
a dhanva (without lengthening of the final), and has for c
dviṣás tarádhyā ṛṇayā́ na īyase; of this our text appears to be a
simple corruption. ⌊In the RV. version, prá dhanva (cf. ix. 109. 1
a) and ṛṇayā́ naḥ seem to be insertions like those in AV. ii. 5.⌋
Ppp. reads sahasraśas instead of sanisrasas in d, and in c
divas tad, which comes nearer to making sense. The verse, with its
prose ending, is most naturally divided as 12 + 8: 12 + 7 + 11 = 50; but
the pada-mss. put the pāda division strangely after trayodaśás.
Griffith
Speed forward, conquering all foes, to win the spoil, Thou comest on thy haters with a surging sea. Thy name is Fragile. The thirteenth month is Indra’s home.
पदपाठः
परि॑। ऊं॒ इति॑। सु। प्र। ध॒न्व॒। वाज॑ऽसातये। परि॑। वृ॒त्राणि॑। स॒क्षणिः॑। द्वि॒षः। तत्। अधि॑। अ॒र्ण॒वेन॑। ई॒य॒से॒। स॒नि॒स्र॒सः। नाम। अ॒सि॒। त्र॒यः॒ऽद॒शः। मासः॑। इन्द्र॑स्य। गृ॒हः। ६.४।
अधिमन्त्रम् (VC)
- रुद्रगणः
- अथर्वा
- पञ्चपदा अनुष्टुबुष्णिक्, त्रिष्टुब्गर्भा जगती
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वृत्राणि) घेरनेवाले राक्षसों को (परि) सब ओर से (सक्षणिः) हरानेवाला (वाजसातये) हमें अन्न देने के लिये (उ) अवश्य ही (सु) अच्छे प्रकार (परि प्र धन्व) सब ओर से प्राप्त हो। (तत्) इसी लिये (अर्णवेन) जल से भरे समुद्र द्वारा (द्विषः) वैरियों पर (अधि) ऐश्वर्य से (ईयसे) तू पहुँचाता है। (सनिस्रसः) शत्रुओं का अतिशय नीचे गिरानेवाला तू (नाम) प्रसिद्ध (त्रयोदशः) दश इन्द्रिय मन और बुद्धि से परे तेरहवाँ परमेश्वर, (मासः) परिमाण करनेवाला (इन्द्रस्य) जीवात्मा का (गृह) घर (असि) है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वव्यापक परमेश्वर के आश्रय से हम समुद्रादि में भी सब विघ्न हटाकर पुरुषार्थ करें ॥४॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−म० ९।११०।१ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(परि) परितः (ड) निश्चयेन (सु) सुष्ठु (प्र) प्रकर्षेण (धन्व) गच्छ। प्राप्नुहि (वाजसातये) अस्मभ्यमन्नदानाय (परि) परितः (वृत्राणि) आवरकाणि रक्षांसि (सक्षणिः) सक्षति गतिकर्मा−निघ० २।१४। अर्तिसृधृ० उ० २।१०२। अनि प्रत्ययः। यद्वा षहः अभिभवे−सनि। अभिभविता (द्विषः) शत्रून् (तत्) तस्मात् कारणात् (अधि) ऐश्वर्येण (अर्णवेन) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति ऋणु गतौ−असुन्। अर्णसो लोपश्च। वा० पा० ५।२।१०९। अर्णस्−व, सस्य लोपः। जलयुक्तेन समुद्रेण (ईयसे) प्राप्नोषि (सनिस्रसः) स्रंसु गतौ−यङन्तात् घञ्, अल्लोपयलोपौ। नीग्वञ्चुस्रंसुध्वंसु० पा० ७।४।८४। इति नीग् आगमः। छान्दसो ह्रस्वः, अन्तर्गतो ण्यर्थः, अतिशयेन अधः पातयिता (नाम) प्रसिद्धौ (असि) (त्रयोदशः) त्रयोदशानां दशेन्द्रियमनोबुद्धीश्वराणां संख्यापूरकः परमेश्वरः (मासः) मसी परिणामे परिमाणे च−घञ्। परिमाणकर्ता (इन्द्रस्य) जीवस्य (गृहः) आश्रयः ॥
०५ न्वेतेनारात्सीरसौ स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
न्वे॒३॒॑तेना॑रात्सीरसौ॒ स्वाहा॑।
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ॥
मूलम् ...{Loading}...
मूलम् (VS)
न्वे॒३॒॑तेना॑रात्सीरसौ॒ स्वाहा॑।
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ॥
०५ न्वेतेनारात्सीरसौ स्वाहा ...{Loading}...
Whitney
Translation
- Now (not?) hast thou succeeded (rādh) by that, thou yonder
(asāú): hail! having sharp weapons, having sharp missiles, very
propitious, O Soma and Rudra, do ye be very gracious to us here.
Notes
For asāu ’thou yonder’ is doubtless to be used the name of the person
addressed in practice: = O so-and-so. Ppp. reads for the first division
of the verse vītenāvāitenāmāitena rātsthīrar asāu svāhā, which seems
intended virtually to contain vss. 5-7; it has in b, c tigmā- and
suśevā ’gnīṣomāv iha; and it puts the verse after our vs. 8. The Pet.
Lex. makes the pertinent suggestion ⌊s.v. anu + rādh⌋ that nú at the
beginning is for ánu; nú is nowhere in AV. found at the beginning of
a pāda or clause—nor in RV. except as prolonged to nū́. Unhappily we
get no help on the subject from the sense. ⌊Whitney’s “(not?)” is not
clear to me, unless it is meant to suggest emendation to nāíténa = ná
eténa. If we read ánu, we must render, ‘Thou hast succeeded by that.’
But does not the Ppp. reading suggest rather ví eténa arātsīs?⌋
Griffith
Through this now hast thou sent thy gifts. All hail! With sharpened arms and missiles, kind and friendly, be gracious unto us, Soma and Rudra!
पदपाठः
नु। ए॒तेन॑। अ॒रा॒त्सीः॒। अ॒सौ॒। स्वाहा॑। ति॒ग्मऽआ॑युधौ। ति॒ग्महे॑ती॒ इति॑ ति॒ग्मऽहे॑ती। सु॒ऽशेवौ॑। सोमा॑रुद्रौ। इ॒ह। सु। मृ॒ड॒त॒म्। नः॒। ६.५।
अधिमन्त्रम् (VC)
- सोमारुद्रौ
- अथर्वा
- त्रिपदा विराटड्गायत्री
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (एतेन) अपनी व्याप्ति से (असौ) उस तूने (नु) शीघ्र [धर्मात्मा को] (अरात्सीः) समृद्ध किया है (स्वाहा) यह सुन्दर वाणी वा स्तुति है (तिग्मायुधौ) हे तेज शस्त्रोंवाले, (तिग्महेती) पैने वज्रोंवाले, (सुशेवौ) बड़े सुखवाले (सोमारुद्रौ) ऐश्वर्य के कारण और ज्ञानदाता, अथवा चन्द्रमा और प्राण के तुल्य, राजा और वैद्य जनो, तुम दोनों (इह) यहाँ पर (सु) अच्छे प्रकार (नः) हमें (मृडतम्) सुखी करो ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर सदैव धर्मात्माओं पर दया करता है। इसी से राजा और वैद्य चन्द्रमा और प्राण के समान उपकार करके संसार में सुख बढ़ावें ॥५॥ (तिग्मायुधौ इत्यादि) ऋग्वेद में है−म० ६ सू० ७४ म० ४ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(नु) क्षिप्रम् (एतेन) हसिमृग्रिण्०। उ० ३।८६। इति इण् गतौ−तन्। स्वव्यापनेन (अरात्सीः) राध संसिद्धौ−लुङ्। राद्धवान् समृद्धं कृतवानसि धर्मात्मानम् (असौ) असौ त्वम् (स्वाहा) अ० २।१६।१। सुवाणी स्तुतिरस्ति (तिग्मायुधौ) तेजस्विशस्त्रोपेतौ (तिग्महेती) तीक्ष्णवज्रयुक्तौ (सुशेवौ) बहुसुखोपेतौ (सोमारुद्रौ) सोम ऐश्वर्यहेतुः−अ० १।६।२। रुद्रः, रुत् ज्ञानम्, रा दाने−क, ज्ञानदाता−अ० २।२७।६। देवताद्वन्द्वे च। पा० ६।३।२६। इति आनङ्। हे ऐश्वर्यहेतुज्ञानदातारौ यद्वा चन्द्रप्राणाविव राजवैद्यौ (इह) अस्मिन्संसारे (सु) सुष्ठु (मृडतम्) सुखयतम् (नः) अस्मान् ॥
०६ अवैतेनारात्सीरसौ स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
अवै॑तेनारात्सीरसौ॒ स्वाहा॑।
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अवै॑तेनारात्सीरसौ॒ स्वाहा॑।
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ॥
०६ अवैतेनारात्सीरसौ स्वाहा ...{Loading}...
Whitney
Translation
- Thou hast failed (ava-rādh) by that, thou yonder: hail! having
sharp etc. etc.
Notes
Griffith
Through this hast thou been left in want. All hail! With sharpened arms and missiles, kind and friendly, be gracious unto us, Soma and Rudra!
पदपाठः
अव॑। ए॒तेन॑। अ॒रा॒त्सीः॒। अ॒सौ॒। स्वाहा॑। ति॒ग्मऽआ॑युधौ। ति॒ग्महे॑ती॒ इति॑ ति॒ग्मऽहे॑ती। सु॒ऽशेवौ॑। सोमा॑रुद्रौ। इ॒ह। सु। मृ॒ड॒त॒म्। नः॒। ६.६।
अधिमन्त्रम् (VC)
- सोमारुद्रौ
- अथर्वा
- त्रिपदा विराड्गायत्री
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर] (एतेन) अपनी व्याप्ति से (असौ) उस तूने अधर्मी को (अव अरात्सीः) निर्धन बनाया है, (स्वाहा) यह सुन्दर वाणी वा स्तुति है। (तिग्मायुधौ) हे तेज शस्त्रोंवाले….. म० ५ ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा अधर्मियों को निर्धनी रखता है, सो राजा और वैद्य धार्मिक होकर प्रजा में सुख बढ़ाते रहें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(अव अरात्सीः) नीचै राद्धवान् निर्धनं कृतवानसि दुरात्मानम्। अन्यद् गतम्। म० ५ ॥
०७ अपैतेनारात्सीरसौ स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
अपै॑तेनारात्सीरसौ॒ स्वाहा॑।
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अपै॑तेनारात्सीरसौ॒ स्वाहा॑।
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ॥
०७ अपैतेनारात्सीरसौ स्वाहा ...{Loading}...
Whitney
Translation
- Thou hast offended (apa-rādh) by that, thou yonder: hail! having
sharp etc. etc.
Notes
These two variations on vs. 5 are not given by Ppp. save so far as they
may be intimated in its beginning of 5.
Griffith
Through this hast thou committed faults. All hail! With sharpened arms and missiles, kind and friendly, be gracious unto us, Soma and Rudra!
पदपाठः
अप॑। एतेन॑। अ॒रा॒त्सीः॒। अ॒सौ॒। स्वाहा॑। ति॒ग्मऽआ॑युधौ। ति॒ग्महे॑ती॒ इति॑ ति॒ग्मऽहे॑ती। सु॒ऽशेवौ॑। सोमा॑रुद्रौ। इ॒ह। सु। मृ॒ड॒त॒म्। नः॒। ६.७।
अधिमन्त्रम् (VC)
- सोमारुद्रौ
- अथर्वा
- त्रिपदा विराड्गायत्री
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (एतेन) अपनी व्याप्ति से (असौ) उस तूने [दुष्ट जनको] (अप अरात्सीः) अपराधी ठहराया है, (स्वाहा) यह सुन्दर वाणी वा स्तुति है। (तिग्मायुधौ) हे तेज शस्त्रोंवाले, (तिग्महेती) पैने वज्रोंवाले, (सुशेवौ) बड़े सुखवाले, (सोमारुद्रौ) ऐश्वर्य के कारण और ज्ञानदाता, अथवा चन्द्रमा और प्राण के तुल्य, राजा और वैद्य जनो, तुम दोनों (इह) यहाँ पर (सु) अच्छे प्रकार (नः) हमें (मृडतम्) सुखी करो ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर पापियों को अपराधी ठहराकर दण्ड देता है। राजा और वैद्य धन और नीरोगता राज्य में बढ़ावें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(अप अरात्सीः) अपराद्धवानसि, दोषयुक्तं कल्पितवानसि दुष्टम्। अन्यत् पूर्ववत्−म० ५ ॥
०८ मुमुक्तमस्मान्दुरितादवद्याज्जुषेथाम्
विश्वास-प्रस्तुतिः ...{Loading}...
मु॑मु॒क्तम॒स्मान्दु॑रि॒ताद॑व॒द्याज्जु॒षेथां॑ य॒ज्ञम॒मृत॑म॒स्मासु॑ धत्तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
मु॑मु॒क्तम॒स्मान्दु॑रि॒ताद॑व॒द्याज्जु॒षेथां॑ य॒ज्ञम॒मृत॑म॒स्मासु॑ धत्तम् ॥
०८ मुमुक्तमस्मान्दुरितादवद्याज्जुषेथाम् ...{Loading}...
Whitney
Translation
- Do ye (two) release us from difficulty, from reproach (avadyá);
enjoy ye the offering; put in us immortality (amṛ́ta).
Notes
Some of the mss. (Bp.²O.) read asmā́t instead of asmā́n. Ppp. has
asmāt, and after it gṛbhīthāt.
Griffith
Free us from trouble, free us from dishonour, accept our wor- ship, give us life immortal.
पदपाठः
मु॒मु॒क्तम्। अ॒स्मान्। दुः॒ऽइ॒तात्। अ॒व॒द्यात्। जु॒षेथा॑म्। य॒ज्ञम्। अ॒मृत॑म्। अ॒स्मासु॑। ध॒त्त॒म्। ६.८।
अधिमन्त्रम् (VC)
- सोमारुद्रौ
- अथर्वा
- एकावसाना द्विपदार्च्यनुष्टुप्
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे ऐश्वर्य के कारण और ज्ञानदाता तुम दोनों !] (अस्मान्) हमें (दुरितात्) दुर्गति और (अवद्यात्) अकथनीय निन्दनीय कर्म से (मुमुक्तम्) छुड़ावो, (यज्ञम्) देवपूजन को (जुषेथाम्) स्वीकार करो, (अमृतम्) अमरण अर्थात् पुरुषार्थ अथवा अमरपन अर्थात् कीर्त्तिमत्ता (अस्मासु) हम में (धत्तम्) धारण करो ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा और वैद्य के सुकर्मों से सब लोग आत्मिक और शारीरिक रोग छोड़कर धर्म में प्रवृत्त होकर अमर अर्थात् पुरुषार्थी और यशस्वी होवें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(मुमुक्तम्) मोचयतम्। हे सोमारुद्रौ युवाम् (अस्मान्) धार्मिकान् (दुरितात्) अ० २।१०।६। दुर्गतेः (अवद्यात्) अ० २।१०।६। अकथनीयात्। गर्ह्यात् कर्मणः (जुषेथाम्) सेवेथाम्। स्वीकुरुतम् (यज्ञम्) देवपूजनम् (अमृतम्) अमरणं पुरुषार्थम्। अमरत्वं कीर्तिमत्त्वम् (अस्मासु) धर्मात्मसु (धत्तम्) धारयतम् ॥
०९ चक्षुषो हेते
विश्वास-प्रस्तुतिः ...{Loading}...
चक्षु॑षो हेते॒ मन॑सो हेते॒ ब्रह्म॑णो हेते॒ तप॑सश्च हेते।
मे॒न्या मे॒निर॑स्यमे॒नय॒स्ते स॑न्तु॒ ये॒३॒॑स्माँ अ॑भ्यघा॒यन्ति॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
चक्षु॑षो हेते॒ मन॑सो हेते॒ ब्रह्म॑णो हेते॒ तप॑सश्च हेते।
मे॒न्या मे॒निर॑स्यमे॒नय॒स्ते स॑न्तु॒ ये॒३॒॑स्माँ अ॑भ्यघा॒यन्ति॑ ॥
०९ चक्षुषो हेते ...{Loading}...
Whitney
Translation
- O missile (hetí) of sight, missile of mind, missile of incantation
(bráhman), and missile of penance! weapon’s weapon (mení) art thou;
weaponless be they who show malice against us.
Notes
With this verse and the next is to be compared TB. ii. 4. 2¹: c. h. m.
h. vā́co hete bráhmaṇo hete: yó ma ’ghāyúr abhidā́sati tám agne menyā́
’meníṁ kṛṇu, etc. ⌊Cf. Geldner, Festgruss an Böhtlingk, p. 32.⌋ The
Anukr. omits any metrical definition of the verse. ⌊It seems rather to
regard it as included under the general definition “trāiṣṭubham."⌋
Griffith
O missile of the eye, missile of spirit, thou missile of devotion and of fervour! Thou art the weapon shot against the weapon. Let those be weaponless who sin against us.
पदपाठः
चक्षु॑षः। हे॒ते॒। मन॑सः। हे॒ते॒। ब्रह्म॑णः। हे॒ते॒। तप॑सः। च॒। हे॒ते॒। मे॒न्याः। मे॒निः। अ॒सि॒। अ॒मे॒नयः॑। ते। स॒न्तु॒। ये। अ॒स्मान्। अ॒भि॒ऽअ॒घा॒यन्ति॑। ६.९।
अधिमन्त्रम् (VC)
- हेतिः
- अथर्वा
- प्रस्तारपङ्क्तिः
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे अग्ने परमात्मन् !] (चक्षुषः) [शत्रुओं की] आँख की (हेते) बरछी ! (मनसः) हे मन की (हेते) बरछी ! (ब्रह्मणः) हे अन्न की (हेते) बरछी ! (च) और (तपसः) सामर्थ्य की (हेते) बरछी ! तू (मेन्याः) वज्र का (मेनिः) वज्र (असि) है। (ते) वे लोग (अमेनयः) वे वज्र (सन्तु) होवें (ये) जो (अस्मान्) हमें (अभ्यघायन्ति) सताना चाहते हैं ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार चोर आदि दुष्टों को दण्ड देकर असमर्थ कर देते हैं, इसी प्रकार मनुष्य परमेश्वर का आश्रय लेकर अपने दोषों को निर्बल करदें ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(चक्षुषः) शत्रूणां नेत्रस्य (हेते) अ० १।१३।३। हननशक्ते। वज्र, वज्ररूप (मनसः) अन्तःकरणस्य (हेते) (ब्रह्मणः) अन्नस्य−निघ० २।७। (हेते) (तपसः) सामर्थ्यस्य (च) समुच्चये (हेते) (मेन्याः) अ० २।११।१। वज्रस्य (मेनिः) वज्रः (असि) भवसि (अमेनयः) अवज्राः (ते) शत्रवः (सन्तु) (ये) (अस्मान्) धार्मिकान् (अभ्यघायन्ति) छन्दसि परेच्छायामपि वक्तव्यम्। वा० पा० ३।१।८। अश्वाघस्यात्। पा० ७।४।३७। इति आत्वम्। अभितः परस्याघमिच्छन्ति ॥
१० योस्मांश्चक्षुषा मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
यो॒३॒॑स्मांश्चक्षु॑षा॒ मन॑सा॒ चित्त्याकू॑त्या च॒ यो अ॑घा॒युर॑भि॒दासा॑त्।
त्वं तान॑ग्ने मे॒न्यामे॒नीन्कृ॑णु॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो॒३॒॑स्मांश्चक्षु॑षा॒ मन॑सा॒ चित्त्याकू॑त्या च॒ यो अ॑घा॒युर॑भि॒दासा॑त्।
त्वं तान॑ग्ने मे॒न्यामे॒नीन्कृ॑णु॒ स्वाहा॑ ॥
१० योस्मांश्चक्षुषा मनसा ...{Loading}...
Whitney
Translation
- Whoever with sight, with mind, with intention, and whoever with
design, malicious, shall attack us—do thou, O Agni, with weapon make
them weaponless: hail!
Notes
TB. (as above) reads: yó mā cákṣuṣā yó mánasā yó vācā́ bráhmaṇā ’ghāyúr
abhidā́sati: táyā ’gne tvaṁ menyā ’múm ameníṁ kṛṇu. Ppp. has in the last
clause tvam agne tvaṁ menyā ’meniṁ k-. The metrical definition of this
prose “verse” is unaccountably wrong.
Griffith
Make with thy weapon weaponless, O Agni, all wicked men who deal with us as foemen with eye, with thought, with spirit, or intention.
पदपाठः
यः। अ॒स्मान्। चक्षु॑षा। मन॑सा। चित्त्या॑। आऽकू॑त्या। च॒। यः। अ॒घ॒ऽयुः। अ॒भि॒ऽदासा॑त्। त्वम्। तान्। अ॒ग्ने॒। मे॒न्या। अ॒मे॒नीन्। कृ॒णु॒। स्वाहा॑। ६.१०।
अधिमन्त्रम् (VC)
- अग्निः
- अथर्वा
- स्वराट्पङ्क्तिः
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (यः) घबड़ा देनेवाला (अघायुः) बुरा चीतनेवाला (अस्मान्) हमें (चक्षुषा) आँख से, (मनसा) मन से, (चित्या) बुद्धि से (च) और (आकूत्या) संकल्प से (अभिदासात्) सतावे। (अग्ने) हे सर्वव्यापक परमेश्वर ! (त्वम्) तू (तान्) उन्हें (मेन्या) वज्र से (अमेनीन्) वज्ररहित (कृणु) कर, (स्वाहा) यह सुवाणी वा नम्र प्रार्थना है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर में विश्वास करके प्रयत्नपूर्वक अपने दोषों का नाश करके बलवान् होवें ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(यः) अधर्मी (अस्मान्) धार्मिकान् (चक्षुषा) नेत्रेण (मनसा) हृदयेन (चित्त्या) (आकूत्या) सङ्कल्पेन (च) समुच्चये (यः) युप विमोहने−ड। विमोहकः (अघायुः) अ० १।२०।२। पापेच्छुः (अभिदासात्) दास वधे−लेट्, वैदिको धातुः। अभितो दास्नुयात्। हिंस्यात् (त्वम्) (तान्) अघायून् (अग्ने) हे सर्वव्यापक परमेश्वर (मेन्या) वज्रेण (अमेनीन्) अवज्रान् (कृणु) कुरु (स्वाहा) इयं सुवाणी प्रार्थनास्ति ॥
११ इन्द्रस्य गृहोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्य गृ॒होऽसि॑।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑स्य गृ॒होऽसि॑।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥
११ इन्द्रस्य गृहोऽसि ...{Loading}...
Whitney
Translation
- Indra’s house art thou; to thee there I go forth; thee there I
enter, with all my kine, with all my men, with all my soul, with all my
body, with that which is mine.
Notes
Ppp. reads sarvapāuruṣaḥ.
Griffith
Thou art the house of Indra. I betake me to thee, I enter thee with all my cattle, With all my people and with all my body, with all my soul, with mine entire possessions.
पदपाठः
इन्द्र॑स्य। गृ॒हः। अ॒सि॒। तम्। त्वा॒। प्र। प॒द्ये॒। तम्। त्वा॒। वि॒शा॒मि॒। सर्व॑ऽगुः। सर्व॑ऽपुरुषः। सर्व॑ऽआत्मा। सर्व॑ऽतनूः। स॒ह। यत्। मे॒। अस्ति॑। तेन॑। ६.११।
अधिमन्त्रम् (VC)
- सर्वात्मा रुद्रः
- अथर्वा
- पङ्क्तिः
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमात्मन् !] तू (इन्द्रस्य) जीवात्मा का (गृहः) आश्रय (असि) है। (सर्वगुः) सब गौ आदि पशुओं सहित, (सर्वपुरुषः) सब पुरुषों सहित, (सर्वात्मा) पूरे आत्मबल सहित, (सर्वतनूः) सब शरीरसहित मैं (तम् त्वा) उस तुझ को (प्र पद्ये) प्राप्त होता हूँ, (तम् त्वा) उस तुझ में (प्रविशामि) प्रवेश करता हूँ। और (यत्) जो कुछ (मे) मेरा (अस्ति) है (तेन सह) उसके साथ भी ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सब प्रकार से आत्मसमर्पण करके परमेश्वर की आज्ञापालन में सदा प्रसन्नचित्त रहे ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(इन्द्रस्य) जीवात्मनः (गृहः) आश्रयः (असि) (तम्) तादृशम् (त्वाम्) परमात्मानम् (प्रपद्ये) प्राप्नोमि (तम्) (त्वा) त्वाम् (प्रविशामि) प्रविष्टो भवामि (सर्वगुः) गोस्त्रियोरुपसर्जनस्य। पा० १।२।४८। इति गोशब्दस्य ह्रस्वः। सर्वपशुभिर्युक्तः (सर्वपुरुषः) सर्वजनसहितः (सर्वात्मा) पूर्णात्मबलसहितः (सर्वतनूः) कृषिचमितनि०। उ० १।८०। इति तनु विस्तारे−ऊ प्रत्ययः। सर्वशरीरः (सह) सहितः (यत्) यत्किंचिद्वस्तु (मे) मम (अस्ति) भवति (तेन) वस्तुना ॥
१२ इन्द्रस्य शर्मासि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्य शर्मासि।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑स्य शर्मासि।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥
१२ इन्द्रस्य शर्मासि ...{Loading}...
Whitney
Translation
- Indra’s refuge art thou; to thee etc. etc.
Notes
Griffith
Thou art the guard of Indra. I betake me to thee, etc.
पदपाठः
इन्द्र॑स्य। शर्म॑। अ॒सि॒। तम्। त्वा॒। प्र। प॒द्ये॒। तम्। त्वा॒। वि॒शा॒मि॒। सर्व॑ऽगुः। सर्व॑ऽपुरुषः। सर्व॑ऽआत्मा। सर्व॑ऽतनूः। स॒ह। यत्। मे॒। अस्ति॑। तेन॑। ६.१२।
अधिमन्त्रम् (VC)
- सर्वात्मा रुद्रः
- अथर्वा
- पङ्क्तिः
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमात्मन् !] तू (इन्द्रस्य) जीवात्मा का (शर्म) शरण (असि) है…. म० ११ ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र ११ के समान है ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(शर्म) शरणम्। अन्यत् पूर्ववत् म० १० ॥
१३ इन्द्रस्य वर्मासि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्य॒ वर्मा॑सि।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑स्य॒ वर्मा॑सि।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥
१३ इन्द्रस्य वर्मासि ...{Loading}...
Whitney
Translation
- Indra’s defense art thou; to thee etc. etc.
Notes
Griffith
Thou art the shield of Indra. I betake me to thee, etc.
पदपाठः
इन्द्र॑स्य। वर्म॑। अ॒सि॒। तम्। त्वा॒। प्र। प॒द्ये॒। तम्। त्वा॒। वि॒शा॒मि॒। सर्व॑ऽगुः। सर्व॑ऽपुरुषः। सर्व॑ऽआत्मा। सर्व॑ऽतनूः। स॒ह। यत्। मे॒। अस्ति॑। तेन॑। ६.१३।
अधिमन्त्रम् (VC)
- सर्वात्मा रुद्रः
- अथर्वा
- पङ्क्तिः
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमात्मन् !] तू (इन्द्रस्य) जीवात्मा का (वर्म) कवच (असि) है…. म० ११ ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र ११ के समान है ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(वर्म) वृञ् वरणे−मनिन्। तनुत्राणम्। अन्यत्−म० १० ॥
१४ इन्द्रस्य वरूथमसि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्य॒ वरू॑थमसि।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑स्य॒ वरू॑थमसि।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥
१४ इन्द्रस्य वरूथमसि ...{Loading}...
Whitney
Translation
- Indra’s guard (várūtha) art thou; to thee etc. etc.
Notes
The accent-mark which belongs under tvā in 12 and 13 is omitted in our
text, and in 14 it has slipped out of place and stands under taṁ. The
metrical definition is worthless, though each of the four verses
contains not far from 40 syllables.
Griffith
Indra’s protection art thou. I betake me to thee, I enter thee with all my cattle. With all my people and with all my body, with all my soul, with mine entire possessions.
पदपाठः
इन्द्र॑स्य। वरू॑थम्। अ॒सि॒। तम्। त्वा॒। प्र। प॒द्ये॒। तम्। त्वा॒। वि॒शा॒मि॒। सर्व॑ऽगुः। सर्व॑ऽपुरुषः। सर्व॑ऽआत्मा। सर्व॑ऽतनूः। स॒ह॒। यत्। मे॒। अस्ति॑। तेन॑। ६.१४।
अधिमन्त्रम् (VC)
- सर्वात्मा रुद्रः
- अथर्वा
- पङ्क्तिः
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सुख प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमात्मन् !] तू (इन्द्रस्य) जीवात्मा का (वरूथम्) ढाल (असि) है। (सर्वगुः) सब गौ आदि पशुओं सहित, (सर्वपुरुषः) सब पुरुषों सहित, (सर्वात्मा) पूरे आत्मबलसहित, (सर्वतनूः) सब शरीर सहित मैं (तम् त्वा) उस तुझ को (प्र पद्ये) प्राप्त होता हूँ, (तम् त्वा) उस तुझ में (प्र विशामि) प्रवेश करता हूँ। और (यत्) जो कुछ (मे) मेरा (अस्ति) है (तेन सह) उसके साथ भी ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सब प्रकार से परमेश्वर की आज्ञापालन करके सदा प्रसन्नचित्त रहे ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(वरूथम्) जृवृञ्भ्यामूथन्। उ० २।६। इति वृञ्−ऊथन्। शरीरावरकं शस्त्रम्। चर्म। फलकम्। अन्यत् पूर्ववत् म० ११ ॥