००५ लाक्षा ...{Loading}...
Whitney subject
- To a healing plant, lākṣā.
VH anukramaṇī
लाक्षा
१-९ अथर्वा। लाक्षा। अनुष्टुप्।
Whitney anukramaṇī
[Atharvan.—navakam. lākṣikam. ānuṣṭubham.]
Whitney
Comment
Found also in Pāipp. vi. (in the verse-order 1, 2, 4, 5, 3, 7, 6, 8, 9). Not textually quoted by Kāuś., but doubtless intended, as pointed out by the schol., in the lākṣālin̄gās of 28. 14, as employed in a healing rite for flesh-wounds.
Translations
Translated: Zimmer, p. 67; Grill, 10, 142; Griffith, i. 195; Bloomfield, 20, 419; Weber, xviii. 181.
Griffith
A charm to mend a broken bone
०१ रात्री माता
विश्वास-प्रस्तुतिः ...{Loading}...
रात्री॑ मा॒ता नभः॑ पि॒तार्य॒मा ते॑ पिताम॒हः।
सि॑ला॒ची नाम॒ वा अ॑सि॒ सा दे॒वाना॑मसि॒ स्वसा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
रात्री॑ मा॒ता नभः॑ पि॒तार्य॒मा ते॑ पिताम॒हः।
सि॑ला॒ची नाम॒ वा अ॑सि॒ सा दे॒वाना॑मसि॒ स्वसा॑ ॥
०१ रात्री माता ...{Loading}...
Whitney
Translation
- Night [is thy] mother, cloud (nábhas) [thy] father, Aryaman thy
grandfather; silācī́, verily, by name art thou; thou art sister of the
gods.
Notes
Ppp. has for c śilādī nāma vā ’si. The last pāda is found also
below as vi. 100. 3 b; and cf. vii. 46. 1 b.
Griffith
Aryaman is thy grandsire, Night thy mother, and the Cloud thy sire. Thy name is called Silachi. Thou, thyself, art sister of the Gods.
पदपाठः
रात्री॑। मा॒ता। नभः॑। पि॒ता। अ॒र्य॒मा। ते॒। पि॒ता॒म॒हः। सि॒ला॒ची। नाम॑। वै। अ॒सि॒। सा। दे॒वाना॑म्। अ॒सि॒। स्वसा॑। ५.१।
अधिमन्त्रम् (VC)
- लाक्षा
- अथर्वा
- अनुष्टुप्
- लाक्षा
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमात्मन् !] (ते) तेरी (माता) निर्माण शक्ति (रात्री) विश्राम देनेवाली रात्रि समान, (पिता) पालनेवाला गुण (नभः) आकाश वा मेघ के समान, और (पितामहः) हमारे पालनेवाले का पालनेवाला तेरा गुण (अर्यमा) विघ्नों को रोकनेवाले सूर्य के समान है। (सिलाची) सब में मेल रखनेवाली शक्ति (नाम) नाम (वे) अवश्य ही (असि) तू है, (सा) सो तू (देवानाम्) दिव्य गुणों की (स्वसा) अच्छे प्रकार प्रकाश करनेहारी शक्ति (असि) है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ही, जो शक्तिविशेष है, संसार के सब पदार्थों का कर्ता धर्ता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(रात्री) अ० १।१६।१। रा दानादानयोः−त्रिप्, ङीप्। विश्रामदात्री रात्रिर्यथा (माता) अ० १।२।१। माङ् माने−तृच्। मातान्तरिक्षं निर्मीयन्तेऽस्मिन् भूतानि−निरु० २।८। मातरो भासो निर्मात्र्यः−निरु० १२।७। निर्माणशक्तिः (नभः) अ० ४।१५।६। आकाशं मेघो वा यथा (पिता) पालको गुणः (अर्यमा) अ० ३।१४।२। अर्यमादित्योऽरीन्नियच्छतीति−निरु० ११।२३। सूर्यो यथा (ते) तव (पितामहः) पितृव्यमातुलमातामहपितामहाः। पा० ४।२।३६। इति पितृ−डामहच्। पितुः पिता। अस्माकं पालकस्य पालकस्तव धर्मः (सिलाची) षिल श्लेषे−क, अञ्चु गतिपूजनयोः−क्विन्, ङीप्। सिलेन श्लेषेण संसर्गेण गतिशीला। सिलिकमध्यमाः संसृतमध्यमाः शीर्षमध्यमा वा−निरु० ४।१३। (नाम) प्रसिद्धौ (वै) एव (असि) (सा) सा त्वम् (देवानाम्) दिव्यपदार्थानाम् (स्वसा) सावसेर्ऋन्। उ० २।९६। इति सु+अस दीप्तौ−ऋन्। सुष्ठु दीपयित्री शक्तिः ॥
०२ यस्त्वा पिबति
विश्वास-प्रस्तुतिः ...{Loading}...
यस्त्वा॒ पिब॑ति॒ जीव॑ति॒ त्राय॑से॒ पुरु॑षं॒ त्वम्।
भ॒र्त्री हि शश्व॑ता॒मसि॒ जना॑नां च॒ न्यञ्च॑नी ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्त्वा॒ पिब॑ति॒ जीव॑ति॒ त्राय॑से॒ पुरु॑षं॒ त्वम्।
भ॒र्त्री हि शश्व॑ता॒मसि॒ जना॑नां च॒ न्यञ्च॑नी ॥
०२ यस्त्वा पिबति ...{Loading}...
Whitney
Translation
- He who drinketh thee liveth; thou rescuest a man (púruṣa); for thou
art a sustainer (bhartrī́) of all, and a hiding-place (? nyáñcanī) of
people.
Notes
‘Of all,’ (śaśvatām, lit. ‘of constant ones,’ i.e. of as many as
constantly come to thee. Ppp. reads dhartrī ca for bhartrī hi in
c, and, for d, śaśvatām bhyatvaṁcanī.
Griffith
Whoever drinketh thee hath life: thou savest and protectest man. As nursing mother of mankind, thou takest all upon thy lap.
पदपाठः
यः। त्वा॒। पिब॑ति। जीव॑ति। त्राय॑से। पुरु॑षम्। त्वम्। म॒र्त्री। हि। शश्व॑ताम्। असि॑। जना॑नाम्। च॒। नि॒ऽअञ्च॑नी। ५.२।
अधिमन्त्रम् (VC)
- लाक्षासूक्तम्
- अथर्वा
- अनुष्टुप्
- लाक्षा
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो पुरुष (त्वा) तेरा (पिबति) पान करता है, वह (जीवति) जीता है। (त्वम्) तू (पुरुषम्) उस पुरुष की (त्रायसे) रक्षा करती है। (शश्वताम्) अनेक (जनानाम्) जनों की (हि) निश्चय करके (भर्त्री) पालन करनेहारी (च) और (न्यञ्चनी) नित्य व्यापक शक्ति (असि) है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की महिमा जान कर सदा उद्योग करे, वही सब व्यापक सब सृष्टि को पालता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(यः) पुरुषः (त्वा) त्वाम् (पिबति) प्रीत्या गृह्णाति (जीवति) प्राणान् धारयति (त्रायसे) रक्षसि (पुरुषम्) प्राणिनम् (त्वम्) (भर्त्री) पालयित्री शक्तिः (हि) निश्चयेन (शश्वताम्) संश्चत्तृपद्वेहत्। उ० २।८५। इति टुओश्वि गतिवृद्ध्योः−अति। स च डित्। निपातनात्साधुः। शश्वत्, बहुनाम−निघ० ३।१। बहूनाम्। अनेकानाम् (असि) भवसि (जनानाम्) जन्यमानानां प्राणिनाम् (च) (न्यञ्चनी) नि+अञ्चु गतिपूजनयोः−ल्युट्, ङीप्। नित्यव्यापिका ॥
०३ वृक्षंवृक्षमा रोहसि
विश्वास-प्रस्तुतिः ...{Loading}...
वृ॒क्षंवृ॑क्ष॒मा रो॑हसि वृष॒ण्यन्ती॑व क॒न्यला॑।
जय॑न्ती प्रत्या॒तिष्ठ॑न्ती॒ स्पर॑णी॒ नाम॒ वा अ॑सि ॥
मूलम् ...{Loading}...
मूलम् (VS)
वृ॒क्षंवृ॑क्ष॒मा रो॑हसि वृष॒ण्यन्ती॑व क॒न्यला॑।
जय॑न्ती प्रत्या॒तिष्ठ॑न्ती॒ स्पर॑णी॒ नाम॒ वा अ॑सि ॥
०३ वृक्षंवृक्षमा रोहसि ...{Loading}...
Whitney
Translation
- Tree after tree thou climbest, like a lustful girl; conquering,
standing by (? pratyā-sthā), winner (spáraṇī) verily by name art
thou.
Notes
Ppp. reads, for d, saṁjayā nāma vā ’si.
Griffith
Thou clingest close to every tree, as a fond damsel clasps her love. Thy name is called The Conqueror, She who Stands Fast, The Rescuer.
पदपाठः
वृ॒क्षम्ऽवृ॑क्षम्। आ। रो॒ह॒सि॒। वृ॒ष॒ण्यन्ती॑ऽइव। क॒न्यला॑। जय॑न्ती। प्र॒ति॒ऽआ॒तिष्ठ॑न्ती। स्पर॑णी। नाम॑। वै। अ॒सि॒। ५.३।
अधिमन्त्रम् (VC)
- लाक्षासूक्तम्
- अथर्वा
- अनुष्टुप्
- लाक्षा
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वृक्षंवृक्षम्) प्रत्येक स्वीकारयोग्य पदार्थ में (आ) सब प्रकार (रोहसि) तू प्रकट है, (वृषण्यन्ती इव) जैसे ऐश्वर्यवान् सूर्य को चाहनेवाली (कन्यला) प्रकाश पानेहारी उषा [सूर्य में] है। (जयन्ती) जप करनेहारी (प्रत्यातिष्ठन्ती) प्रत्यक्ष स्थिर रहनेहारी और (स्परणी) प्रीति करनेवाली शक्ति (नाम) नाम (वै) अवश्य (असि) तू है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह सर्वशक्तिमान् सर्वान्तर्यामी प्रत्येक वस्तु में ऐसा प्रीति से रम रहा है, जैसे उषा सूर्य्य में ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(वृक्षंवृक्षम्) वृक्ष स्वीकारे−पचाद्यच्। प्रत्येकं वरणीयं पदार्थम् (आ)। समन्तात् (रोहसि) रुह बीजजन्मनि प्रादुर्भावे च। प्रकटोऽसि (वृषण्यन्ती) वृषन्−अ० १।१२।१। सुप आत्मनः क्यच्। पा० ३।१।८। इति क्यच्−शतृ। वृषाणं सूर्यमिच्छन्ती (इव) यथा (कन्यला) अघ्न्यादयश्च। उ० ४।११२। इति कनी दीप्तिकान्तिगतिषु−यक्, ला आदाने−क टाप्। प्रकाशाग्निहोत्री। उषाः (जयन्ती) तॄभूवहिवसि०। उ०। ३।१२८। इति जि जये−झच्, ङीष्। विजया (प्रत्यातिष्ठन्ती) ष्ठा−शतृ। प्रत्यक्षेण स्थात्री (स्परणी) स्पृ प्रीतिपालनयोः−ल्युट्, ङीप्। प्रीणयित्री (नाम) (वै) (असि) ॥
०४ यद्दण्डेन यदिष्वा
विश्वास-प्रस्तुतिः ...{Loading}...
यद्द॒ण्डेन॒ यदिष्वा॒ यद्वारु॒र्हर॑सा कृ॒तम्।
तस्य॒ त्वम॑सि॒ निष्कृ॑तिः॒ सेमं निष्कृ॑धि॒ पूरु॑षम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यद्द॒ण्डेन॒ यदिष्वा॒ यद्वारु॒र्हर॑सा कृ॒तम्।
तस्य॒ त्वम॑सि॒ निष्कृ॑तिः॒ सेमं निष्कृ॑धि॒ पूरु॑षम् ॥
०४ यद्दण्डेन यदिष्वा ...{Loading}...
Whitney
Translation
- If (yát) by a staff, if by an arrow, or if by flame (? háras) a
sore is made, of that thou art relief; relieve thou this man.
Notes
The two examples of niṣ before k are quoted under Prāt. ii. 65. Ppp.
reads in c, d: asi bhīṣajī niṣkṛtir nāma vā ’si: cf. 6 d
below.
Griffith
Whatever wound the arrow, or the staff, or violence inflicts, Thereof thou art the remedy: as such restore this man to health.
पदपाठः
यत्। द॒ण्डेन॑। यत्। इष्वा॑। यत्। वा॒। अरुः॑। हर॑सा। कृ॒तम्। तस्य॑। त्वम्। अ॒सि॒। निःऽकृ॑तिः। सा। इ॒मम्। निः। कृ॒धि॒। पुरु॑षम्। ५.४।
अधिमन्त्रम् (VC)
- लाक्षासूक्तम्
- अथर्वा
- अनुष्टुप्
- लाक्षा
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो कुछ (दण्डेन) दण्डे से, (यत्) जो कुछ (इष्वा) तीर से, (वा) अथवा (यत्) जो कुछ (अरुः) घाव (हरसा) बल से (कृतम्) किया गया है। (तस्य) उस की (त्वम्) तू (निष्कृतिः) चंगा करनेवाली शक्ति (असि) है, (सा) सो तू (इमम्) इस (पुरुषम्) पुरुष को (निष्कृधि) चंगा कर दे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने प्रत्येक रोग के लिये औषधि उत्पन्न की है, मनुष्य उसके प्रयोग से यथावत् सुख प्राप्त करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(यत्) किञ्चित् (दण्डेन) ञमन्ताड् डः। उ० १।११४। इति दमु उपशमे−ड। लगुडेन (यत्) (इष्वा) शरेण (अरुः) अर्तिपॄवपि०। उ० २।११७। इति ऋ गतौ हिंसायां च−उसि। क्षतम् (हरसा) बलेन (कृतम्) निष्पादितम् (तस्य) अरुषः (त्वम्) (असि) (निष्कृतिः) बहिष्करणशक्तिः (सा) सा त्वाम् (इमम्) दृश्यमानम् (निष्कृधि) नीरोगं कुरु। उद्धर (पुरुषम्) जीवम् ॥
०५ भद्रात्प्लक्षान्निस्तिष्ठस्यश्वत्थात्खदिराद्धवात्
विश्वास-प्रस्तुतिः ...{Loading}...
भ॒द्रात्प्ल॒क्षान्निस्ति॑ष्ठस्यश्व॒त्थात्ख॑दि॒राद्ध॒वात्।
भ॒द्रान्न्य॒ग्रोधा॑त्प॒र्णात्सा न॒ एह्य॑रुन्धति ॥
मूलम् ...{Loading}...
मूलम् (VS)
भ॒द्रात्प्ल॒क्षान्निस्ति॑ष्ठस्यश्व॒त्थात्ख॑दि॒राद्ध॒वात्।
भ॒द्रान्न्य॒ग्रोधा॑त्प॒र्णात्सा न॒ एह्य॑रुन्धति ॥
०५ भद्रात्प्लक्षान्निस्तिष्ठस्यश्वत्थात्खदिराद्धवात् ...{Loading}...
Whitney
Translation
- Out of the excellent plakṣá thou arisest, out of the aśvatthá,
the khadirá, the dhavá, the excellent banyan (nyagródha), the
parṇá; do thou come to us, O arundhatī́.
Notes
These are names of various trees. Ppp. combines ne ’hi in d.
Griffith
Thou springest from blest Plaxa, or Asvattha, Dhava, Khadira, Parna, or blest Nyagrodha, so come thou to use, Arundhati!
पदपाठः
भ॒द्रात्। प्ल॒क्षात्। निः। ति॒ष्ठ॒सि॒। अ॒श्व॒त्थात्। ख॒दि॒रात्। ध॒वात्। भ॒द्रात्। न्य॒ग्रोधा॑त्। प॒र्णात्। सा। नः॒। आ। इ॒हि॒। अ॒रु॒न्ध॒ति॒। ५.५।
अधिमन्त्रम् (VC)
- लाक्षासूक्तम्
- अथर्वा
- अनुष्टुप्
- लाक्षा
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्लक्षात्) परिपूर्ण, (अश्वत्थात्) वीरों में रहनेवाले, (खदिरात्) स्थिर, (धवात्) शुद्ध (भद्रात्) कल्याण से, और (न्यग्रोधात्) शत्रुओं को नीचे रोकनेवाले (पर्णात्) पालन करनेवाले (भद्रात्) आनन्द से (निः) निश्चय करके (तिष्ठसि) तू ठहरी है। (सा) सो तू, (अरुन्धति) हे रोक न डालनेवाली शक्ति ! (नः) हम में (आ इहि) तू आ ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर अपने उत्तम गुणों से सब स्थान में वर्तमान है, पुरुषार्थी मनुष्य उसका आश्रय लेकर अपने विघ्न हटावें ॥५॥ लोक में (भद्र) मोथा, (प्लक्ष) पाकर (अश्वत्थ) पीपल, (खदिर) खैर (धव) धव, (न्यग्रोध) गूलर, और (पर्ण) पलाश वा ढाक के पेड़ को भी कहते हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(भद्रात्) मङ्गलात् (प्लक्षात्) प्लुषेरच्चोपधायाः। उ० ३।६३। इति प्लुष दाहे स्नेहनसेवनपूरणेषु च−स। परिपूर्णात् (निः) निश्चयेन (तिष्ठसि) वर्तसे (अश्वत्थात्) अ० ३।६।१। अश्वेषु बलवत्सु स्थितात् (खदिरात्) अ० ३।६।१। स्थिरात् (धवात्) धावु गतिशुद्ध्योः−पचाद्यच्। पृषोदरादित्वाद्ध्रस्वः। धव इति मनुष्यनाम−निरु० ३।१५। शुद्धात् (भद्रात्) आनन्दात् (न्यग्रोधात्) अ० ४।३७।४। शत्रूणां नीचं रोधकात्। (पर्णात्) अ० ३।५।१। पॄ पालनपूरणयोः−न। पालकात् (सा) सा त्वम् (नः) अस्मान् (एहि) आगच्छ (अरुन्धति) अ० ४।१२।१। हे अरोधनशीले अवारयित्रि शक्ते ॥
०६ हिरण्यवर्णे सुभगे
विश्वास-प्रस्तुतिः ...{Loading}...
हिर॑ण्यवर्णे॒ सुभ॑गे॒ सूर्य॑वर्णे॒ वपु॑ष्टमे।
रु॒तं ग॑च्छासि निष्कृते॒ निष्कृ॑ति॒र्नाम॒ वा अ॑सि ॥
मूलम् ...{Loading}...
मूलम् (VS)
हिर॑ण्यवर्णे॒ सुभ॑गे॒ सूर्य॑वर्णे॒ वपु॑ष्टमे।
रु॒तं ग॑च्छासि निष्कृते॒ निष्कृ॑ति॒र्नाम॒ वा अ॑सि ॥
०६ हिरण्यवर्णे सुभगे ...{Loading}...
Whitney
Translation
- Thou gold-colored, fortunate, sun-colored one, of most wondrous
forms; mayest thou go to the hurt (? rutá), O relief; relief, verily,
by name art thou.
Notes
Vapuṣṭame (p. vapuḥ-tame) is quoted as an example under Prāt. ii.
83. In c, P. reads ruttám, and H. (and Bp.?) ṛtám; it might be
from root ru ‘cry out’: ‘come to our call.’ Ppp. reads at the
beginning hiraṇyabāhū, and, for d, se ’maṁ niṣkṛdhi pāuruṣam
(thus exchanging 4 d and 6 d).
Griffith
Gold-coloured, bringing happy fate, most lovely, brilliant as the Sun, Mayst thou, O Healing! come unto the fracture: Healing is thy name.
पदपाठः
हिर॑ण्यऽवर्णे। सुऽभ॑गे। सूर्य॑ऽवर्णे। वपुः॑ऽतमे। रु॒तम्। ग॒च्छा॒सि॒। निः॒ऽकृ॒ते॒। निःऽकृ॑तिः। नाम॑। वै। अ॒सि॒। ५.६।
अधिमन्त्रम् (VC)
- लाक्षासूक्तम्
- अथर्वा
- अनुष्टुप्
- लाक्षा
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हिरण्यवर्णे) हे सुवर्ण के रूपवाली ! (सुभगे) हे बड़े ऐश्वर्यवाली ! (सूर्यवर्णे) हे सूर्यसमान वर्णवाली ! (वपुष्टमे) हे अतिशय उत्तम रूपवाली ! (निष्कृते) हे उद्धारशक्ति ! (रुतम्) हमारे दुःख में (गच्छासि) तू पहुँच। (निष्कृतिः) उद्धारशक्ति (नाम वै) अवश्य ही (असि) है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर के उपकार विचारके निर्धनता, रोग आदि क्लेशों को प्रयत्नपूर्वक हटावें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(हिरण्यवर्णे) हे सुवर्णरूपे (सुभगे) शोभनैश्वर्ययुक्ते (सूर्यवर्णे) आदित्यवर्णे (वपुष्टमे) वपुः=रूपम्−निघ० ३।७। मतुपो लोपः। वपुष्मत्तमे। अतिशयप्रशस्तरूपे (रुतम्) रुङ् गतिहिंसयोः−क्त। दुःखम् (गच्छासि) लेट्। प्राप्नुयाः (निष्कृते) म० ४। रोगस्य बहिष्करणशक्ते (निष्कृतिः) निर्मुक्तिः। उद्धारशक्तिः (नाम) अवश्यम् (वै) एव (असि) ॥
०७ हिरण्यवर्णे सुभगे
विश्वास-प्रस्तुतिः ...{Loading}...
हिर॑ण्यवर्णे॒ सुभ॑गे॒ शुष्मे॒ लोम॑शवक्षणे।
अ॒पाम॑सि॒ स्वसा॑ लाक्षे॒ वातो॑ हा॒त्मा ब॑भूव ते ॥
मूलम् ...{Loading}...
मूलम् (VS)
हिर॑ण्यवर्णे॒ सुभ॑गे॒ शुष्मे॒ लोम॑शवक्षणे।
अ॒पाम॑सि॒ स्वसा॑ लाक्षे॒ वातो॑ हा॒त्मा ब॑भूव ते ॥
०७ हिरण्यवर्णे सुभगे ...{Loading}...
Whitney
Translation
- Thou gold-colored, fortunate, vehement (? śúṣmā), hairy-bellied
one—sister of the waters art thou, O lākṣā; the wind was thy soul.
Notes
Lākṣā is not elsewhere met with as name or epithet of a plant: the
Anukr. takes it as the principal name: pūrveṇa [sūktena] lākṣām
astāut. Ppp. reads yuvate for subhage in a. ⌊Cf. Pischel, Ved.
Stud. i. 178; Bloomfield, ZDMG. xlviii. 574.⌋
Griffith
Gold-coloured, bringing happy fate, odorous, hairy-bodied one, The sister of the Waters art thou, Laksha! and thy soul is Wind.
पदपाठः
हिर॑ण्यऽवर्णे। सुऽभ॑गे। शुष्मे॑। लोम॑शऽवक्षणे। अ॒पाम्। अ॒सि॒। स्वसा॑। ला॒क्षे॒। वातः॑। ह॒। आ॒त्मा। ब॒भू॒व॒। ते॒। ५.७।
अधिमन्त्रम् (VC)
- लाक्षासूक्तम्
- अथर्वा
- अनुष्टुप्
- लाक्षा
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हिरण्यवर्णे) हे तेजःस्वरूपिणी ! (सुभगे) हे बड़े ऐश्वर्यवाली ! (शुष्मे) हे महाबलवाली ! (लोमशवक्षणे) हे छेदनशीलों पर रोषवाली ! (लाक्षे) हे दर्शनीयशक्ति परमात्मन् ! तू (अपाम्) व्यापक प्रजाओं की (स्वसा) अच्छे प्रकार प्रकाश करनेहारी (असि) है। (ते) तेरा (आत्मा) आत्मा (ह) निश्चय करके (वातः) व्यापक (बभूव) हुआ है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - महाधनी सर्वशक्तिमान् सर्वजनक परमेश्वर दुष्टों पर क्रोध करता है, इस से हम सदा उत्तम कर्म करते रहें ॥७॥ लोक में (लाक्षासूक्तम्) लाख वा लाह को भी कहते हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(हिरण्यवर्णे) हे तेजःस्वरूपे (सुभगे) हे शोभनैश्वर्ययुक्ते (शुष्मे) शुष्मं बलम्−२।९। अर्शआद्यच्। हे बलवति (लोमशवक्षणे) नामन्सीमन्व्योमन्लोमन्०। उ० ४।१५१। इति लूञ् छेदने−मनिन्। लोमादिपामादिपिच्छादिभ्यः शनेलचः। पा० ५।२।१००। इति लोम−श, मत्वर्थे। वक्ष रोषे−ल्युट्। हे लोमशेषु छेदनस्वभावेषु रोषशीले (अपाम्) व्याप्तानां प्रजानाम् (असि) (स्वसा) म० १। सुष्ठु दीपयित्री, (लाक्षे) गुरोश्च हलः। पा० ३।३।१०३। इति लक्ष दर्शनाङ्कनयोरालोचने च−अ, टाप्, पृषोदरादित्वाद्वृद्धिः। हे दर्शनीये शक्ते परमात्मन् (वातः) व्यापकः (ह) निश्चयेन (आत्मा) स्वरूपम् (बभूव) (ते) तव ॥
०८ सिलाची नाम
विश्वास-प्रस्तुतिः ...{Loading}...
सि॑ला॒ची नाम॑ कानी॒नोऽज॑बभ्रु पि॒ता तव॑।
अश्वो॑ य॒मस्य॒ यः श्या॒वस्तस्य॑ हा॒स्नास्यु॑क्षि॒ता ॥
मूलम् ...{Loading}...
मूलम् (VS)
सि॑ला॒ची नाम॑ कानी॒नोऽज॑बभ्रु पि॒ता तव॑।
अश्वो॑ य॒मस्य॒ यः श्या॒वस्तस्य॑ हा॒स्नास्यु॑क्षि॒ता ॥
०८ सिलाची नाम ...{Loading}...
Whitney
Translation
- Silācī́ by name—thy father, O goat-brown one, is a maid’s son;
Yama’s horse that is dark brown (śyāvá)—with its mouth (? blood?) art
thou sprinkled.
Notes
The first line is translated in accordance with the text as it stands;
Grill emends to kānīnā́ ’jábabhruḥ ⌊accent, Gram. §1268: ájababhru
could only be vocative⌋. The pada-text reads āsnā́ in d ⌊SPP.
asnā́⌋, but asnáḥ in 9 a; the translation implies ās- in both;
Grill understands as- both times. Ppp. has for a, b ghṛtācī nāma
kānīno ’ta babhrū pitā tava.
Griffith
Silachi is thy name: thy sire, O goat-brown! is a damsel’s son. Thou hast been sprinkled by the mouth of Yama’s tawny- coloured horse.
पदपाठः
सि॒ला॒ची। नाम॑। का॒नी॒नः। अज॑ऽबभ्रु। पि॒ता। तव॑। अश्वः॑। य॒मस्य॑। यः। श्या॒वः। तस्य॑। ह॒। अ॒स्ना। अ॒सि॒। उ॒क्षि॒ता। ५.८।
अधिमन्त्रम् (VC)
- लाक्षासूक्तम्
- अथर्वा
- अनुष्टुप्
- लाक्षा
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सिलाची) सब में मेल रखनेवाली शक्ति (नाम) तू प्रसिद्ध है। (तव) तेरा (पिता) पालनेवाला गुण (कानीनः) कन्या अर्थात् कमनीय शक्ति [परमेश्वर] से आया हुआ, (अजबभ्रु) जीवात्माओं का पोषक है। (यमस्य) सर्वनियामक परमेश्वर का (यः) जो (श्यावः) गतिशील (अश्वः) व्यापक गुण है, (तस्य) उसके (अस्ना) प्रकाश से (ह) निश्चय करके तू (उक्षिता) सींची हुई (असि) है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर के सर्वरक्षक आदि गुणों को विचार कर मनुष्य सदा उन्नति करें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(सिलाची) म० १। सिलेन श्लेषेण संसर्गेण गतिशीला (नाम) प्रसिद्धौ (कानीनः) अघ्न्यादयश्च। उ० ४।११२। इति कनी दीप्तिकान्तिगतिषु−यक्, टाप्। इति कन्या कमनीया। कन्यायाः कनीन च। पा० ४।१।११६। इति कन्या−अण्, कनीन आदेशः। कन्यायाः कमनीयायाः शक्तेः परमेश्वराज्जाता (अजबभ्रु) अजः−अ० ४।१५।१। अजन्मा गतिशीलो वा जीवात्मा। कुर्भ्रश्च। उ० १।२२। इति डुभृञ् धारणपोषणयोः−कु, द्वित्वं च। विभक्तेर्लुक्। अजानां जीवात्मनां बभ्रुर्भर्ता पोषकः (पिता) रक्षको गुणः (तव) (अश्वः) व्यापको गुणः (यमस्य) अ० १।१४।२। नियामकस्य परमेश्वरस्य (यः) (श्यावः) कॄगॄशॄदृभ्यो वः। उ० १।१५५। इति श्यैङ् गतौ−व। गतिशीलः (तस्य) अश्वस्य (ह) निश्चयेन (अस्ना) असु क्षेपणे, यद्वा अस दीप्तौ−ऋजि। पद्दन्नोमास्। पा० ६।१।६३। इति असृज् शब्दस्य असन् टाविभक्तिः। प्रकाशेन (असि) (उक्षिता) सिञ्चिता प्रवर्धिता ॥
०९ अश्वस्यास्नः सम्पतिता
विश्वास-प्रस्तुतिः ...{Loading}...
अश्व॑स्या॒स्नः संप॑तिता॒ सा वृ॒क्षाँ अ॒भि सि॑ष्यदे।
स॒रा प॑तत्रिणी भू॒त्वा सा न॒ एह्य॑रुन्धति ॥
मूलम् ...{Loading}...
मूलम् (VS)
अश्व॑स्या॒स्नः संप॑तिता॒ सा वृ॒क्षाँ अ॒भि सि॑ष्यदे।
स॒रा प॑तत्रिणी भू॒त्वा सा न॒ एह्य॑रुन्धति ॥
०९ अश्वस्यास्नः सम्पतिता ...{Loading}...
Whitney
Translation
- Fallen from the horse’s mouth, she invaded the trees; having become a
winged brook (? sarā́), do thou come to us, O arundhatī́.
Notes
BR. ⌊iv. 40J⌋ take a to mean ‘coagulated from the horse’s blood,’
understanding asnás, with the pada-text. With c compare RV. x.
97. 9 (VS. xii. 83) strā́ḥ patatríṇīḥ sihana (TS. iv. 2. 6² and MS. ii.
7. 13 read sarā́ḥ instead). The word siṣyade (p. sisyade) comes
under Prāt. ii. 91, 103; iv. 82, 124. In the printed text, sápatitā is
a misprint for sámp-. ⌊Ppp. has for b sā parṇam abhiśuṣyataḥ and
combines ne ’hi in d.⌋
The first anuvāka, 5 hymns and 48 verses, ends here. The quoted Anukr.
says dviṣaḍbhir ādyaḥ (i.e. twice six short of 60 verses).
Griffith
Issuing from the horse’s blood away she glided to the trees. Become a winged water-brook, and come to us, Arundhati!
पदपाठः
अश्व॑स्य। अ॒स्नः। सम्ऽप॑तिता। सा। वृ॒क्षान्। अ॒भि। सि॒स्य॒दे॒। स॒रा। प॒त॒त्रिणी॑। भू॒त्वा। सा। नः॒। आ। इ॒हि॒। अ॒रु॒न्ध॒ति॒। ५.९।
अधिमन्त्रम् (VC)
- लाक्षासूक्तम्
- अथर्वा
- अनुष्टुप्
- लाक्षा
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अश्वस्य) उस व्यापक गुण के (अस्नः) प्रकाश से (संपतिता) अच्छे प्रकार प्राप्त हुई (सा) उस [शक्ति] ने (वृक्षान्) सब स्वीकार करने योग्य पदार्थों को (अभि) भले प्रकार से (सिष्यदे) सींचा है। (सा) वह तू, (अरुन्धति) हे रोक न डालनेवाली शक्ति ! (पतत्रिणी) नीचे गिरनेवाले (सरा) झरने के समान (भूत्वा) होकर (नः) हमें (एहि) प्राप्त हो ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की शक्ति द्वारा उत्पन्न हुए उत्तम पदार्थों से उन्नति करके सदा सुखी रहें ॥९॥ इति प्रथमोऽनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(अश्वस्य) व्यापकस्य गुणस्य (अस्नः) म० ८। असृज् ङसि। प्रकाशात् (संपतिता) सम्यक् प्राप्ता (सा) (वृक्षान्) म० १। स्वीकरणीयान् पदार्थान् (अभि) अभितः (सिष्यदे) स्यन्दू प्रस्रवणे सेचने च। लिटि छान्दसं रूपम्। सस्यन्दे। सिक्तवती (सरा) सृ गतौ−अच् टाप्। निर्भररूपा (पतत्रिणी) अमिनक्षियजिपतिभ्योऽत्रन्। उ० ३।१०५। इति पत्लृ गतौ−अत्रन्। इति पतत्रम्, तत इनि। अधःपतनशीला। अतिशीघ्रगामिनी (भूत्वा) वृत्त्वा (सा) सा त्वम् (नः) अस्मान् (एहि) आगच्छ (अरुन्धति) म० ५। हे अरोधनशीले। अवारयित्रि शक्ते ॥