००३ विजयाय प्रार्थना ...{Loading}...
Whitney subject
- To various gods: for protection and blessings.
VH anukramaṇī
विजयाय प्रार्थना।
१-११ बृहद्दिवोऽथर्वा। १-२ अग्निः, ३-४ देवाः, ५ द्रविणोदाः, ६ देवीः, ७ सोमः, ८,११ इन्द्रः, ९ धाता, विधाता, सविता, आदित्याः. रुद्राः, अश्विनौ, १० आदित्याः, रुद्राः। त्रिष्टुप्, २ भुरिक्, १० विराड्-जगती।
Whitney anukramaṇī
[Bṛhaddiva Atharvan.—ekādaśakam. āgneyam: 1, 2. agnim astāut; 3, 4. devān; 5. draviṇodādiprārthanam; 6, 9, 10. vāiśvadevī; 7. sāumī; 8, 11. āindrī. trāiṣṭubham: 2. bhurij; 10. virāḍjagatī.]
Whitney
Comment
Found also in Pāipp. v. (in the verse-order 1-6, 8, 9, 11, 7, 10). It is a RV. hymn, x. 128 (which has the verse-order 1, 3, 5, 4, 6, 2, 9, 8, 10), with its nine verses changed to eleven by the expansion of vs. 5 into two, and by the addition at the end of a verse which is found also in the RV. mss., but not as an acknowledged part of the text. The RV. verses, including this last, are found in their RV. order, and with unimportant variants, in TS. iv. 7. 141-4.
Griffith
A prayer to Agni, Indra, and other deities for victory and prosperity
०१ ममाग्ने वर्चो
विश्वास-प्रस्तुतिः ...{Loading}...
ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम।
मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम।
मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥
०१ ममाग्ने वर्चो ...{Loading}...
Whitney
Translation
- Be splendor mine, O Agni, in rival invocations (vihavá); may we,
kindling thee, adorn ourselves; let the four directions bow to me; with
thee as overseer may we conquer the fighters.
Notes
The other texts (with MS. i. 4. 1) have no variants in this verse. Ppp.
appears to read prathema for puṣema in b.
Griffith
Let strength be mine while I invoke thee, Agni! enkindling thee may we support our bodies. May the four regions bend and bow before me: with thee for guardian may we win the combat.
पदपाठः
मम॑। अ॒ग्ने॒। वर्चः॑। वि॒ऽह॒वेषु॑। अ॒स्तु॒। व॒यम्। त्वा॒। इन्धा॑नः। त॒न्व᳡म्। पु॒षे॒म॒। मह्य॑म्। न॒म॒न्ता॒म्। प्र॒ऽदिशः॑। चत॑स्रः। त्वया॑। अधि॑ऽअक्षेण। पृत॑नाः। ज॒ये॒म॒। ३.१।
अधिमन्त्रम् (VC)
- अग्निः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- विजयप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के उपाय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे सर्वव्यापक परमात्मन् ! (विहवेषु) संग्रामों में (मम) मेरा (वर्चः) प्रकाश (अस्तु) होवे। (वयम्) हम लोग (त्वा) तुझको (इन्धानाः) प्रकाशित करते हुए (तन्वम्) अपना शरीर (पुषेम) पोषें। (चतस्रः) चारों (प्रदिशः) बड़ी दिशायें (मह्यम्) मेरे लिये (नभन्ताम्) नमें, (त्वया) तुझ (अध्यक्षेण) अध्यक्ष के साथ (पृतनाः) संग्रामों को (जयेम) हम जीतें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर में विश्वास करके अपने सब बाहरी और भीतरी शत्रुओं को जीत कर आनन्द भोगें ॥१॥ इस सूक्त के मन्त्र−१-५, ६ का पूर्वार्ध, ७ का उत्तरार्ध, ८-१० कुछ भेद से ऋग्वेद में हैं−म० १० सू० १२८ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(मम) (अग्ने) हे सर्वव्यापक परमात्मन् (वर्चः) प्रकाशः (विहवेषु) ह्वः सम्प्रसारणं च न्यभ्युपविषु। पा० ३।३।७२। इति वि+ह्वेञ् आह्वाने−अप्। शूराणामाह्वानस्थानेषु संग्रामेषु (अस्तु) (वयम्) (त्वा) त्वाम् (इन्धानाः) इन्धेः−शानच्। दीपयन्तः (तन्वम्) स्वशरीरम् (पुषेम) पोषयेम (मह्यम्) मदर्थम् (नमन्ताम्) प्रह्वीभवन्तु (प्रदिशः) प्रकृष्टा दिशाः। तद्वासिनो जना इत्यर्थः (चतस्रः) (त्वया) (अध्यक्षेण) अधि+अक्षू व्याप्तौ−अच्। ईश्वरेण (पृतनाः) संग्रामान्−निघ०−२।१७। (जयेम) अभिभवेम ॥
०२ अग्ने मन्युम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षां॒ त्वं नो॑ गो॒पाः परि॑ पाहि वि॒श्वतः॑।
अपा॑ञ्चो यन्तु नि॒वता॑ दुर॒स्यवो॒ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षां॒ त्वं नो॑ गो॒पाः परि॑ पाहि वि॒श्वतः॑।
अपा॑ञ्चो यन्तु नि॒वता॑ दुर॒स्यवो॒ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥
०२ अग्ने मन्युम् ...{Loading}...
Whitney
Translation
- O Agni, pushing back the fury of our adversaries, do thou, our keeper
(gopā́), protect us about on all sides; let our abusers (durasyú) go
away downwards; among themselves (amā́) let the intent of them awaking
be lost.
Notes
RV’s version of b, c reads thus: ádabdho gopā́ḥ pári pāhi nas tvám:
pratyáñco yantu nigútaḥ púnas té; and TS. has the same. But TS. also
reads agnís at the beginning, purástāt for páreṣām in a, and
prabúdhā in d. Ppp. has prabudhā for nivátā in c, and, for
d, mamīṣāṁ cittaṁ bahudhā vi naśyatu. The verse is properly
svarāj, b as well as c being jagatī. ⌊Correct gāpā́ḥ to
gopā́ḥ.⌋
Griffith
Baffling the range of our opponents, Agni! guard us as our protector round about us. Down the steep slope go they who hate us, backward, and let their thought who watch at home be ruined.
पदपाठः
अग्ने॑। म॒न्युम्। प्र॒ति॒ऽनु॒दन्। परे॑षाम्। त्वम्। नः॒। गो॒पाः। परि॑। पा॒हि॒। वि॒श्वतः॑। अपा॑ञ्चः। य॒न्तु॒। नि॒ऽवता॑। दू॒र॒स्यवः॑। अ॒मा। ए॒षा॒म्। चि॒त्तम्। प्र॒ऽबुधा॑म्। वि। ने॒श॒त्। ३.२।
अधिमन्त्रम् (VC)
- अग्निः
- बृहद्दिवोऽथर्वा
- भुरिक्त्रिष्टुप्
- विजयप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के उपाय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे सर्वव्यापक परमेश्वर ! (परेषाम्) शत्रुओं के (मन्युम्) क्रोध को (प्रतिनुदन्) हटाता हुआ, (गोपाः) रक्षक, (त्वम्) तू (नः) हम लोगों को (विश्वतः) सब प्रकार से (परिपाहि) बचाले (अपाञ्चः) दूर हटे हुए (दुरस्यवः) अनिष्ट चिन्तक लोग (निवता) नीचे की ओर से (यन्तु) चले जावें और (अमा) अपने घर में (प्रबुधाम्) जागनेवाले (एषाम्) इन लोगों का (चित्तम्) चित्त (विनेशत्) नष्ट हो जावे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रयत्न करें कि शत्रु लोग भाग जावें और अपने घर पर भी दुष्टता का विचार न करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अग्ने) हे सर्वव्यापक परमात्मन् (मन्युम्) क्रोधम् (प्रतिनुदन्) प्रतिमुखं प्रेरयन् (परेषाम्) शत्रूणाम् (त्वम्) (नः) अस्मान् (गोपाः) गुपू रक्षणे−आयप्रत्ययान्तात्−क्विप्। वेरपृक्तलोपात्पूर्वं वति लोपे रूपमेतत्। गोपायिता रक्षकः (परि) सर्वतः (पाहि) रक्ष (विश्वतः) सर्वप्रकारेण (अपाञ्चः) अपगच्छन्तः। निवर्तमानाः (यन्तु) गच्छन्तु (निवता) निम्नदेशेन (दुरस्यवः) दुरस्युर्द्रविणस्युर्वृषण्यति०। पा० ७।४।३६। इति क्यचि दुष्टशब्दस्य दुरस् भावः। क्याच्छन्दसि। पा० ३।२।१७०। इति उ प्रत्ययः। अनिष्टं चिकीर्षवः (अमा) गृहे−निघ० ३।४। (एषाम्) शत्रूणाम् (चित्तम्) ज्ञानसाधनं मनः (प्रबुधाम्) प्रबोद्धृणाम् (वि) विशेषेण (नेशत्) णश अदर्शने। नश्येत् ॥
०३ मम देवा
विश्वास-प्रस्तुतिः ...{Loading}...
मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः।
ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामा॑या॒स्मै ॥
मूलम् ...{Loading}...
मूलम् (VS)
मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः।
ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामा॑या॒स्मै ॥
०३ मम देवा ...{Loading}...
Whitney
Translation
- Let all the gods be at my separate call—the Maruts with Indra,
Vishṇu, Agni; let the broad-spaced atmosphere be mine; let the wind blow
(pū) for me unto this desire.
Notes
RV. reads at the end kā́me asmín, and Ppp. agrees with it, also TS. TS.
has further índrāvantas in b, and in c, strangely enough, urú
gopám, as two separate words.
Griffith
May all the Gods be on my side in battle, the Maruts led by Indra, Vishnu, Agni. Mine be the middle air’s extended region, and may the Wind blow favouring these my wishes.
पदपाठः
मम॑। दे॒वाः। वि॒ऽह॒वे। स॒न्तु॒। सर्वे॑। इन्द्र॑ऽवन्तः। म॒रुतः॑। विष्णुः॑। अ॒ग्निः। मम॑। अ॒न्तरि॑क्षम्। उ॒रुऽलो॑कम्। अ॒स्तु॒। मह्य॑म्। वातः॑। प॒व॒ता॒म्। कामा॑य। अ॒स्मै। ३.३।
अधिमन्त्रम् (VC)
- देवगणः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- विजयप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के उपाय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सर्वे) सब (देवाः) चाहने योग्य गुण (विहवेः) संग्राम में (मम) मेरे (सन्तु) हों, और (इन्द्रवन्तः) ऐश्वर्ययुक्त (मरुतः) शूर देवता गण और (विष्णुः) व्यापक सूर्य और (अग्निः) अग्नि [भी मेरे हों]। (उरुलोकम्) विस्तीर्ण लोकोंवाला (अन्तरिक्षम्) आकाश (मम) मेरा (अस्तु) होवे, (अस्मै कामाय) इस कामना के लिये (वातः) पवन (मह्यम्) मेरे हित (पवताम्) शुद्ध चले ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पुरुषार्थी मनुष्य सब उपकारी लोगों, सूर्य, अग्नि और वायु आदि पदार्थों से उपकार लेकर अपनी उन्नति करता हुआ संसार भर में बढ़ता चले ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(मम) (देवाः) कमनीया गुणाः (विहवे) म० १ संग्रामे (सन्तु) भवन्तु (सर्वे) सकलाः (इन्द्रवन्तः) ऐश्वर्यवन्तः (मरुतः) अ० १।२०।१। शूराः (विष्णुः) व्यापकः सूर्यः (मम) (अन्तरिक्षम्) अ० १।३०।३। आकाशम्। अवकाशः (उरुलोकम्) लोकृ दर्शने−घञ्। विस्तीर्णलोकैर्युक्तम् (अस्तु) (मह्यम्) मदर्थम् (वातः) वायुः (पवताम्) शुद्धो गच्छतु (कामाय) इष्टसिद्धये (अस्मै) निर्दिष्टाय ॥
०४ मह्यं यजन्ताम्
विश्वास-प्रस्तुतिः ...{Loading}...
मह्यं॑ यजन्तां॒ मम॒ यानी॒ष्टाकू॑तिः स॒त्या मन॑सो मे अस्तु।
एनो॒ मा नि गां॑ कत॒मच्च॑ना॒हं विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु मे॒ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
मह्यं॑ यजन्तां॒ मम॒ यानी॒ष्टाकू॑तिः स॒त्या मन॑सो मे अस्तु।
एनो॒ मा नि गां॑ कत॒मच्च॑ना॒हं विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु मे॒ह ॥
०४ मह्यं यजन्ताम् ...{Loading}...
Whitney
Translation
- Let what sacrifices I make make sacrifice for me; let my mind’s
design be realized (satyā́); let me not fall into (ni-gā) any sin
soever; let all the gods defend me here.
Notes
RV. and TS. read yajantu and havyā́ (for iṣṭā́) in a, and, for
d, víśve devāso ádhi vocatā naḥ (but TS. me). Ppp. agrees with
our text except for ending with mām iha.
Griffith
For me let them present all mine oblations, and let my mind’s intention be accomplished. May I be guiltless of the least transgression: may all the Gods come hither and protect me.
पदपाठः
मह्य॑म्। य॒ज॒न्ता॒म्। मम॑। यानि॑। इ॒ष्टा। आऽकू॑तिः। स॒त्या। मन॑सः। मे॒। अ॒स्तु॒। एनः॑। मा। नि। गा॒म्। क॒त॒मत्। च॒न। अ॒हम्। विश्वे॑। दे॒वाः। अ॒भि। र॒क्ष॒न्तु॒। मा॒। इ॒ह। ३.४।
अधिमन्त्रम् (VC)
- देवगणः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- विजयप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के उपाय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मम) मेरे (यानि) पाने योग्य (इष्टा=इष्टानि) इष्ट कर्म (मह्यम्) मुझ को (यजन्ताम्) मिलें, (मे) मेरे (मनसः) मनका (आकूतिः) संकल्प (सत्या) सत्य (अस्तु) होवे। (अहम्) मैं (कतमच्चन) किसी भी (एनः) पाप कर्म को (मा नि गाम्) कभी न प्राप्त होऊँ, (विश्वे) सब (देवाः) उत्तम गुण (मा) मेरी (इह) इस विषय में (अभि) सब ओर से (रक्षन्तु) रक्षा करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य शुद्ध अन्तःकरण से विचारपूर्वक शुभ कर्मों को प्रतिज्ञा करके पूरा करें, और छल कपट आदि पाप छोड़ कर सब उत्तम-उत्तम गुण प्राप्त करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(मह्यम्) मदर्थम् (यजन्ताम्) संगच्छन्ताम् (मम) (यानि) या गतौ−ड। प्राप्तव्यानि (इष्टा) इष्टानि कर्माणि (आकूतिः) संकल्पः। मनोरथः (सत्या) यथार्था (मनसः) अन्तःकरणस्य (मे) मम (अस्तु) (एनः) अ० २।१०।८। पापम् (मा गाम्) एतेर्माङि लुङि रूपम्। मा गच्छेयम् (नि) नितराम् (कतमत् चन) किमपि (अहम्) उपासकः (विश्वे) सर्वे (देवाः) उत्तमगुणाः (अभि) सर्वतः (रक्षन्तु) पालयन्तु (मा) माम् (इह) अस्मिन् मनोरथे ॥
०५ मयि देवा
विश्वास-प्रस्तुतिः ...{Loading}...
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः।
दै॒वा होता॑रः सनिषन्न ए॒तदरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः।
दै॒वा होता॑रः सनिषन्न ए॒तदरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ॥
०५ मयि देवा ...{Loading}...
Whitney
Translation
- On me let the gods bestow (ā-yaj) property; with me be blessing
(āśís), with me divine invocation; may the divine invokers (hótar)
win that for us; may we be unharmed with our self (tanū́), rich in
heroes.
Notes
RV. has for c dāivyā́ hótāro vanuṣanta pū́rve; and TS. the same,
except hótārā and vaniṣanta. One or two of our mss. (Bp.H.) read
saniṣam in c. Ppp. begins a with mahyam, and has mama for
mayi both times in b.
Griffith
May the Gods grant me riches, may the blessing and invocation of the Gods assist me. This boon shall the celestial Hotars win us: may we, unwound- ed, have brave heroes round us.
पदपाठः
मयि॑। दे॒वाः। द्रवि॑णम्। आ। य॒ज॒न्ता॒म्। मयि॑। आ॒ऽशीः। अ॒स्तु॒। मयि॑। दे॒वऽहू॑तिः। दै॒वाः। होता॑रः। स॒नि॒ष॒न्। नः॒। ए॒तत्। अरि॑ष्टाः। स्या॒म॒। त॒न्वा᳡। सु॒ऽवीराः॑। ३.५।
अधिमन्त्रम् (VC)
- द्रविणोदाः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- विजयप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के उपाय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवाः) सब उत्तम गुण (मयि) मुझ में (द्रविणम्) धन (आ यजन्ताम्) लाकर दें। (मयि) मुझ में (आशीः) आशीर्वाद, और (मयि) मुझ में (देवहूतिः) विद्वानों का आवाहन (अस्तु) होवे। (दैवाः) दिव्य गुणवाले (होतारः) दाता पुरुष (नः) हमें (एतत्) यह [दान] (सनिषन्) देवें (तन्वा) अपने शरीर से (अरिष्टाः) निर्दुःखी और (सुवीराः) बड़े-बड़े वीरोंवाले (स्याम) हम होवें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रयत्नपूर्वक शिल्प आदि उत्तम गुणों से धन एकत्र करके विद्वानों में बुलाये जाकर सत्कार पावें और अपने शरीर से हृष्ट-पुष्ट रह कर अपने सन्तान आदि को उत्तम वीर बनावें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(मयि) स्तोतरि (देवाः) शुभगुणाः (द्रविणम्) अ० २।२९।३। धनम् (आ यजन्ताम्) आनीय ददतु (मयि) (आशीः) अ० २।३९।३। आशीर्वादः (अस्तु) (मयि) (देवहूतिः) देवानामाह्वानम् (दैवाः) दिव्यगुणयुक्ताः (होतारः) दातारः (सनिषन्) षणु दाने−लेट्। ददतु (नः) अस्मभ्यम् (एतत्) इदं दानम् (अरिष्टाः) अहिंसिताः (स्याम) भवेम (तन्वा) स्वशरीरेण (सुवीराः) शोभनवीरोपेताः ॥
०६ दैवीः षडुर्वीरुरु
विश्वास-प्रस्तुतिः ...{Loading}...
दैवीः॑ षडुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह मा॑दयध्वम्।
मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद्वृजि॒ना द्वेष्या॒ या ॥
मूलम् ...{Loading}...
मूलम् (VS)
दैवीः॑ षडुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह मा॑दयध्वम्।
मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद्वृजि॒ना द्वेष्या॒ या ॥
०६ दैवीः षडुर्वीरुरु ...{Loading}...
Whitney
Translation
- Ye six divine wide ones, make wide [space] for us; all ye gods,
revel here; let not a portent find us, nor an imprecation; let not the
wrong that is hateful find us.
Notes
Only the first half-verse is RV. material, forming its vs. 5 with our 7
c, d; the latter half-verse we have had already as i. 20. 1 c,
d. RV. and TS. begin with dévīs, and end b with vīrayadhvam;
and TS. oddly combines ṣaḍurvīs as a compound word; RV. reads naḥ
after it, and TS. ṇaḥ; our mss. are divided between the two, but with
a great preponderance for ṇaḥ (only E.I.H. have naḥ), so that it is
more probably to be regarded as the AV. reading. Ppp. gives uru nas
karātha; it has the second half-verse of the other texts. Some of our
mss. accent urvī́s in a (Bp.P.M.K.), and some accent devā́sas in
b (P.M.).
Griffith
Ye six divine Expanses, give us freedom. Here, all ye Gods, acquit yourselves like heroes. Let not calamity or curse o’ertake us, nor deeds of wickedness that merit hatred.
पदपाठः
दैवीः॑। ष॒ट्। उ॒र्वीः॒। उ॒रु। नः॒। कृ॒णो॒त॒। विश्वे॑। दे॒वा॒सः॒। इह। मा॒द॒य॒ध्व॒म्। मा। नः॒। वि॒द॒त्। अ॒भि॒ऽभाः। मो इति॑। अश॑स्तिः। मा। नः॒। वि॒द॒त्। वृ॒जि॒ना। द्वेष्या॑। या। ३.६।
अधिमन्त्रम् (VC)
- वैश्वदेवी
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- विजयप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के उपाय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दैवीः) हे दिव्य गुणवाली (षट्) छह [पूर्वादि चार और ऊँची-नीची दो] (उर्वीः) फैली हुई दिशाओ ! (नः) हमारे लिये (उरु) फैला हुआ स्थान (कृणोत) करो। (विश्वे) सब (देवासः) विद्वान् लोगो ! (इह) इस विषय में [हमें] (मादयध्वम्) आनन्दित करो। (अभिभाः) सन्मुख चमकती हुयी, आपत्ति (नः) हम पर (मा विदत्) न आ पड़े, और (मो=मा उ) न कभी (अशस्तिः) अपकीर्त्ति, और (या) जो (द्वेष्या) द्वेष योग्य (वृजिना) वर्जनीय पाप बुद्धि है, [वह भी] (नः) हम पर (मा विदत्) न आपड़े ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सब दिशाओं में शान्ति रक्खे, जिससे विद्वान् लोग उपकार करते रहें और सब प्रकार की विपत्ति, अपकीर्ति और कुमति से दूर रहें ॥६॥ इस मन्त्र का उत्तरार्ध अ० १।२०।१। में आया है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(दैवीः) दैव्यः। दिव्यगुणोपेताः (षट्) पूर्वादिचतस्र ऊर्ध्वाधो दिशौ च (उर्वीः) उर्व्यः। विस्तीर्णा दिशः (उरु) विस्तीर्णं स्थानम् (नः) अस्मभ्यम् (कृणोत) कृवि हिंसाकरणयोः−लोटि छान्दसं रूपम्। कृणुत। कुरुत (विश्वे) सर्वे (देवासः) देवाः। विद्वांसः (इह) अस्मिन् विषये (मादयध्वम्) अस्मान् हर्षयत। अन्यद् व्याख्यातम्−अ० १।२०।१। इह तु शब्दार्थो दीयते। (नः) (अस्मान्) (मा विदत्) मा प्राप्नोतु (अभिभाः) आपत्तिः (मो) मा−उ। मैव (अशस्तिः) अपकीर्तिः (वृजिना) वर्जनीया पापबुद्धिः (द्वेष्या) द्वेषणीया (या) ॥
०७ तिस्रो देवीर्महि
विश्वास-प्रस्तुतिः ...{Loading}...
तिस्रो॑ देवी॒र्महि॑ नः॒ शर्म॑ यच्छत प्र॒जायै॑ नस्त॒न्वे॒३॒॑ यच्च॑ पु॒ष्टम्।
मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तिस्रो॑ देवी॒र्महि॑ नः॒ शर्म॑ यच्छत प्र॒जायै॑ नस्त॒न्वे॒३॒॑ यच्च॑ पु॒ष्टम्।
मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥
०७ तिस्रो देवीर्महि ...{Loading}...
Whitney
Translation
- Ye three goddesses, grant (yam) us great protection, what is
prosperous (puṣṭá) for our progeny and for ourselves (tanū́); let us
not be deserted (hā) by progeny nor selves; let us not be made subject
to the hater, O king Soma.
Notes
All the mss. accent at the beginning tisrás; our text emends to
tísras. The second half-verse, as above noted, goes with our 6 a,
b to make one verse in RV. and TS.; and also in Ppp., which has the
variant dhanena for tanūbhis in c. For the present verse, Ppp.
agrees in the first half with our text, only reading me for nas; for
second half it has: māṁ viṣas saṁmanaso juṣantāṁ pitryaṁ kṣatraṁ pṛta
jānātv asmāt. The Anukr. ignores the extra syllable in a.
Griffith
Do ye three Goddesses give ample shelter and all success to us ourselves and children. Let us not lose our children or our bodies: let us not benefit the foe, King Soma!
पदपाठः
तिस्रः॑। दे॒वीः॒। महि॑। नः॒। शर्म॑। य॒च्छ॒त॒। प्र॒ऽजायै॑। नः॒। त॒न्वे᳡। यत्। च॒। पु॒ष्टम्। मा। हा॒स्म॒हि॒। प्र॒ऽजया॑। मा। त॒नूभिः॑। मा। र॒धा॒म॒। द्वि॒ष॒ते। सो॒म॒। रा॒ज॒न्। ३.७।
अधिमन्त्रम् (VC)
- सोमः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- विजयप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के उपाय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तिस्रः देवीः) हे तीनों कमनीय गुणवाली शक्तियो ! (नः) हमें (महि) बड़ी (शर्म) शरण वा सुख, (च) और (नः) हमारी (प्रजायै) प्रजा के लिये और (तन्वे) शरीर के लिये (यत्) जो कुछ (पुष्टम्) पोषण है [वह भी] (यच्छत) दान करो। (प्रजया) प्रजा से (मा हास्महि) हम न छूटें और (मा) न (तनूभिः) अपने शरीरों से, (सोम) हे ऐश्वर्यवाले (राजन्) राजन् परमेश्वर ! (द्विषते) वैरी के लिये (मा रधाम) हम न दुःखी होवें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य तीन उत्तम शक्तियों अर्थात् उत्तम विद्या, संग्रह शक्ति और पृथिवी पालन से अपनी और प्रजा की उन्नति करें ॥७॥ तीनों उत्तम शक्तियों का वर्णन य० २७।१९। में इस प्रकार है। ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑द॒न्त्विडा॒ सर॑स्वती॒ भारती। म॒ही गृणा॒ना ॥ (तिस्रः देवीः) तीन उत्तम शक्तियाँ, अर्थात् (मही) बड़ी पूजनीय और (गृणाना) उपदेश करनेवाली (इडा) स्तुति योग्य भूमि, (सरस्वती) प्रशस्त विज्ञानवाली विद्या और (भारती) धारण पोषण शक्ति (इदम् बर्हिः) इस वृद्धि कर्म में (आ सदन्तु) आवें ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(तिस्रः) त्रिसंख्याकाः (देवीः) देव्यः। हे कमनीयाः शक्तयः, इडासरस्वतीभारत्यः−य० २७।१९। (महि) महत् (नः) अस्मभ्यम् (शर्म) शरणम्। सुखम्−निघ० ३।६। (यच्छत) दत्त (प्रजायै) प्रजाहिताय (नः) अस्माकम् (तन्वे) शरीराय (यत्) किंचित् (च) समुच्चये (पुष्टम्) पोषणम् (मा हास्महि) ओहाक् त्यागे कर्मणि लुङ्। वयं मा परित्यजेमहि (प्रजया) सन्तानादिना (मा) निषेधे (तनूभिः) स्वशरीरैः (मा रधाम) रध हिंसासंराद्ध्योः−माङि लुङि रूपम्। हिंसिता मा भूम (द्विषते) द्विष−शतृ। अप्रीतिं कुर्वते (सोम) हे ऐश्वर्यवन् (राजन्) स्वामिन् परमात्मन् ॥
०८ उरुव्यचा नो
विश्वास-प्रस्तुतिः ...{Loading}...
उ॑रु॒व्यचा॑ नो महि॒षः शर्म॑ यच्छत्व॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षु।
स नः॑ प्र॒जायै॑ हर्यश्व मृ॒डेन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॑रु॒व्यचा॑ नो महि॒षः शर्म॑ यच्छत्व॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षु।
स नः॑ प्र॒जायै॑ हर्यश्व मृ॒डेन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥
०८ उरुव्यचा नो ...{Loading}...
Whitney
Translation
- Let the bull (mahiṣá) of wide expanse grant us protection, having
much food (-kṣú), [he] the much-invoked in this invocation; do thou
be gracious unto our progeny, O thou of the bay horses; O Indra, harm us
not, do not abandon us.
Notes
RV. and TS. read yaṁsad at end of a, and mṛḍaya at end of c
(also our O.); at end of b, RV. and Ppp. have -kṣúḥ, while TS.
agrees with our text. In d the pada-text has ririṣaḥ, by Prāt.
iv. 86. The Anukr. takes no notice of the two redundant syllables in
a.
Griffith
Foodful and much-invoked, at this our calling may the far- reaching Bull grant us wide shelter. Lord of bay coursers, Indra, bless our children: harm us not, give us not as prey to others.
पदपाठः
उ॒रु॒ऽव्यचाः॑। नः॒। म॒हि॒षः। शर्म॑। य॒च्छ॒तु॒। अ॒स्मिन्। हवे॑। पु॒रु॒ऽहू॒तः पु॒रु॒ऽक्षु। सः। नः॒। प्र॒ऽजायै॑। ह॒रि॒ऽअ॒श्व॒। मृ॒ड॒। इन्द्र॑। मा। नः॒। रि॒रि॒षः॒। मा। परा॑। दाः॒। ३.८।
अधिमन्त्रम् (VC)
- सोमः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- विजयप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के उपाय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (उरुव्यचाः) बड़ी व्याप्तिवाला, (महिषः) पूज्य, (पुरुहूतः) अत्यन्त करके पुकारा गया परमेश्वर (अस्मिन् हवे) इस आवाहन में (नः) हमें (पुरुक्षु) बहुत अन्नों से युक्त (शर्म) घर (यच्छतु) देवे। (सः) सो तू (हर्यश्व) हे आकर्षण विकर्षण से व्यापक (इन्द्र) परमेश्वर ! (नः) हमारी (प्रजायै) प्रजा के लिये (मृड) सुखी हो, (नः) हमें (मा रिरिषः) मत दुःख दे और (मा परा दाः) मत त्याग कर ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की उपासना करके प्रयत्नपूर्वक अन्न आदि पदार्थों का संग्रह करें, जिससे प्रजा लोग सदा प्रसन्न रहें और कभी दुःख न पावें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(उरुव्यचाः) अञ्चु गतौ−असुन्। विस्तीर्णव्यापनः (नः) अस्मभ्यम् (महिषः) अ० २।३५।४। पूजनीयः। महान् (शर्म) गृहम्−निघ० ३।४। (यच्छतु) ददातु (अस्मिन्) (हवे) आह्वाने (पुरुहूतः) बहुप्रकारेणाहूतः (पुरुक्षु) आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। इति टुक्षु शब्दे, यद्वा क्षि निवासगत्योः−कु, स च डित्। क्षु=अन्नम्−निघ० २।७। बह्वन्नयुक्तम् (सः) सः त्वम् (नः) अस्माकम् (प्रजायै) प्रजाहिताय (हर्यश्व) हृपिषिरुहि० उ० ४।११९। इति हृञ् हरणे−इन्। हरणं प्रापणं स्वीकारः स्तेयं नाशनं च। अशूप्रुषिलटि०। उ० १।१५१। इति अशू व्याप्तौ−क्वन्। हरी इन्द्रस्य निघ० २।१५। [उपयोजनानि साहचर्यज्ञानस्य−निरु० २।२८] हे हरिभ्यामाकर्षणविकर्षणाभ्यां व्यापनशील (मृड) सुखी भव (इन्द्र) परमेश्वर (नः) अस्मान् (मा रीरिषः) रिष हिंसायां लुङि छान्दसं रूपम्। मा हिंसीः (मा परा दाः) डुदाञ् दाने−लुङ्। परादानं परित्यागः। मा परित्याक्षीः ॥
०९ धाता विधाता
विश्वास-प्रस्तुतिः ...{Loading}...
धा॒ता वि॑धा॒ता भुव॑नस्य॒ यस्पति॑र्दे॒वः स॑वि॒ताभि॑मातिषा॒हः।
आ॑दि॒त्या रु॒द्रा अ॒श्विनो॒भा दे॒वाः पा॑न्तु॒ यज॑मानं निरृ॒थात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
धा॒ता वि॑धा॒ता भुव॑नस्य॒ यस्पति॑र्दे॒वः स॑वि॒ताभि॑मातिषा॒हः।
आ॑दि॒त्या रु॒द्रा अ॒श्विनो॒भा दे॒वाः पा॑न्तु॒ यज॑मानं निरृ॒थात् ॥
०९ धाता विधाता ...{Loading}...
Whitney
Translation
- The Creator (dhātár), the disposer (vidhātár), he who is lord of
being, god Savitar, overpowerer of hostile plotters, the Ādityas, the
Rudras, both the Aśvins—let the gods protect the sacrificer from
perdition (nirṛthá).
Notes
RV. and TS. read dhātṝṇā́m for vidhātā́ in a, and nyarthā́t at
the end, and have for c imáṁ yajñám aśvíno ’bhā́ bṛ́haspátir; in
b, RV. has deváṁ trātā́ram, and TS. d. savitā́ram, followed by
abhimātiṣā́ham ⌊RV. -hám. Ppp. has vidhartā in a, savitā devo
‘bhim- in b, and bṛhaspatir indrāgnī aśvinobhā for c. The
combination yás pátir in a is by Prāt. ii. 70. The pada-text
reads abhimāti-saháḥ in b. The verse (12 + 11: 9 + 11 = 43) is
much too irregular to be passed simply as a triṣṭubh.
Griffith
Lord of the world, Creator and Disposer, may the God Savitar who quells assailants, May the Adityas, Rudras, both the Asvins, Gods, guard the sacrificer from destruction.
पदपाठः
धा॒ता। वि॒ऽधा॒ता। भुव॑नस्य। यः। पतिः॑। दे॒वः। स॒वि॒ता। अ॒भि॒मा॒ति॒ऽस॒हः। आ॒दि॒त्याः। रु॒द्राः। अ॒श्विना॑। उ॒भा। दे॒वाः। पा॒न्तु॒। यज॑मानम्। निः॒ऽऋ॒थात्। ३.९।
अधिमन्त्रम् (VC)
- इन्द्रः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- विजयप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के उपाय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (धाता) धारण करनेवाला, (विधाता) सृष्टि करनेवाला (देवः) प्रकाशमान, (सविता) सबका चलानेवाला, (अभिमातिषाहः) अभिमानियों का जीतनेवाला परमेश्वर, (यः) जो (भुवनस्य) संसार का (पतिः) पति है, और (आदित्याः) प्रकाशमान, (रुद्राः) दुःख नाश करनेवाले विद्वान् शूर पुरुष, (उभा) दोनों (अश्विना) सूर्य और पृथिवी लोक, और (देवाः) सब दिव्य पदार्थ (यजमानम्) यजमान को (निर्ऋथात्) विनाश से (पान्तु) बचावें ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की महिमा जानकर विद्वानों के सत्सङ्ग और सब पदार्थों से उपकार लेकर आनन्द भोगें ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(धाता) धर्ता (विधाता) स्रष्टा (भुवनस्य) संसारस्य (यः) (पतिः) पालयिता (देवः) प्रकाशमानः (सविता) प्रेरयिता (अभिमातिसहः) अ० ४।३२।४। अभिमातीनां अभिमानिनां पराजेता (आदित्याः) अ० १।९।१। आङ्+दीपी दीप्तौ−यक्। प्रकाशमानाः। (रुद्राः) अ० २।२७।६। दुःखनाशकाः पुरुषाः (अश्विना) अ० २।२९।६। अश्विनौ। द्यावापृथिव्यौ (उभा) उभौ (देवाः) दिव्यपदार्थाः (पान्तु) रक्षन्तु (यजमानम्) यज्ञकर्तारम् (निर्ऋथात्) अर्तेर्निरि। उ० २।८। इति निर्+ऋ हिंसायाम्−थक्। परिहिंसनात्। विनाशात् ॥
१० ये नः
विश्वास-प्रस्तुतिः ...{Loading}...
ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामह एनान्।
आ॑दि॒त्या रु॒द्रा उ॑परि॒स्पृशो॑ नो उ॒ग्रं चे॒त्तार॑मधिरा॒जम॑क्रत ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामह एनान्।
आ॑दि॒त्या रु॒द्रा उ॑परि॒स्पृशो॑ नो उ॒ग्रं चे॒त्तार॑मधिरा॒जम॑क्रत ॥
१० ये नः ...{Loading}...
Whitney
Translation
- They that are our rivals—away be they; with Indra and Agni do we
beat (bādh) them down; the Ādityas, the Rudras, sky-reaching (?
uparispṛ́ś), have made our over-king a stern corrector.
Notes
The other texts have tā́n for enān at end of b, and akran at
end of d, and, for c, vásavo rudrā́ ādityā́ uparispṛ́śam mā,
which makes better sense; they also accent céttāram in d. And VS.,
which also has the verse (xxxiv. 46), agrees with them throughout. Ppp.
presents instead a verse which is mostly found at TB. ii. 4. 3², next
before the verse corresponding to our 11: ihā ’rvāñcam ati hvaya indraṁ
jāitrāya jetave: asmākam astu varṇaṁ yataṣ kṛṇotu vīryam (instead of
c, d, TB. has one pāda: asmā́kam astu kévalaḥ). ⌊Our 10 occurs at
the end of the hymn in Ppp., which reads in a ye naś śapanty upa
te, in b apa bādhāma yonim, in c mām for naḥ, and ends
with akran.⌋
Griffith
Let those who are our foemen stay afar from us: with Indra and with Agni we will drive them off. The Adityas and the Rudras, over us on high, have made me strong, a thinker, and a sovran lord.
पदपाठः
ये। नः॒। स॒ऽपत्नाः॑। अप॑। ते। भ॒व॒न्तु॒। इ॒न्द्रा॒ग्निऽभ्या॑म्। अव॑। बा॒धा॒म॒हे॒। ए॒ना॒न्। आ॒दि॒त्याः। रु॒द्राः। उ॒प॒रि॒ऽस्पृशः॑। नः॒। उ॒ग्रम्। चे॒त्तार॑म्। अ॒धि॒ऽरा॒जम्। अ॒क्र॒त॒। ३.१०।
अधिमन्त्रम् (VC)
- धाता, विधाता, सविता, आदित्यगणः, रुद्रगणः, अश्विनीकुमारः
- बृहद्दिवोऽथर्वा
- विराड्जगती
- विजयप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के उपाय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (नः) हमारे (सपत्नाः) शत्रु हैं (ते) वे (अपभवन्तु) दूर हो जावें, (इन्द्राग्निभ्याम्) वायु और अग्नि [प्राण और पराक्रम] द्वारा (एनान्) इनको (अव बाधामहे) हम हटाते हैं (आदित्याः) प्रकाशमान, (रुद्राः) दुःखनाशक, (उपरिस्पृशः) उच्च पद धारण करनेवाले पुरुषों ने (चेत्तारम्) सर्वज्ञ, (उग्रम्) तेजस्वी परमात्मा को (नः) हमारा [अधिराजम्] राजाधिराज (अक्रत) बनाया है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा को ऋषि मुनि महात्माओं ने सब संसार का स्वामी साक्षात् किया है, उसी परमात्मा के आश्रय से हम अपने शत्रुओं को जीतें ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(ये) (नः) अस्माकम् (सपत्नाः) अ० १।९।२। सहपतनशीलाः। शत्रवः (ते) शत्रवः (अप भवन्तु) अपगताः प्रच्युताः सन्तु (इन्द्राग्नीभ्याम्) वाय्वग्निभ्यां प्राणपराक्रमाभ्यां सह (अवबाधामहे) अव रुन्ध्मः (एनान्) शत्रून् (आदित्याः) म० ९। प्रकाशमानाः (रुद्राः) म० ९। दुःखनाशकाः पुरुषाः (उपरिस्पृशः) उन्नतपदस्य स्प्रष्टारो धर्तारः (नः) अस्माकम् (उग्रम्) तेजस्विनं परमेश्वरम् (चेत्तारम्) इडभावः। चेतितारं सर्वस्य ज्ञातारम् (अधिराजम्) अधीश्वरम् (अक्रत) लुङि छान्दसं रूपम्। अकुर्वत। कृतवन्तः ॥
११ अर्वाञ्चमिन्द्रममुतो हवामहे
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः।
इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे शृ॑णोत्व॒स्माक॑मभूर्हर्यश्व मे॒दी ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः।
इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे शृ॑णोत्व॒स्माक॑मभूर्हर्यश्व मे॒दी ॥
११ अर्वाञ्चमिन्द्रममुतो हवामहे ...{Loading}...
Whitney
Translation
- Hitherward do we call Indra from yonder, who is kine-conquering,
riches-conquering, who is horse-conquering; let him hear this sacrifice
of ours at our separate call; of us, O thou of the bay horses, hast thou
been the ally (medín).
Notes
The verse is found in TS., and in TB. (as above), and is the first of a
long addition to RV. x. 128. All these read alike in c, d: vihavé
juṣasvā ’syá kurmo (RV. kulmo) harivo medínaṁ tvā; Ppp. nearly
agrees, reading instead v. j. ’smākaṁ kṛṇvo h. m. tva. The Anukr.
apparently balances the redundancy of a against the deficiency of
b.
Griffith
Yea, we call Indra hitherward, the winner of wealth in battle and of kine and horses. May he mark this our worship when we call him, Lord of bay steeds, thou art our friend and comrade.
पदपाठः
अ॒र्वाञ्च॑म्। इन्द्र॑म्। अ॒मुतः। ह॒वा॒म॒हे॒। यः। गो॒ऽजित्। ध॒न॒ऽजित्। अ॒श्व॒ऽजित्। यः। इ॒मम्। नः॒। य॒ज्ञम्। वि॒ऽह॒वे। शृ॒णो॒तु॒। अ॒स्माक॑म्। अ॒भूः॒। ह॒रि॒ऽअ॒श्व॒। मे॒दी। ३.११।
अधिमन्त्रम् (VC)
- आदित्यगणः, रुद्रगणः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- विजयप्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा के उपाय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अमुतः) वहाँ से (अर्वाञ्चम्) सन्मुख विराजमान (इन्द्रम्) इन्द्र परमेश्वर को (हवामहे) हम पुकारते हैं, (यः) जो (गोजित्) पृथिवी जीतनेवाला, (धनजित्) धन जीतनेवाला और (यः) जो (अश्वजित्) घोड़ों का जीतनेवाला है, वह (नः) हमारे (इमम्) इस (यज्ञम्) देवपूजन को (विहवे) संग्राम में (शृणोतु) सुने। (हर्यश्व) हे आकर्षण और विकर्षण शक्ति से व्यापक इन्द्र ! (अस्माकम्) हमारा (मेदी) स्नेही (अभूः) तू रहा है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो अन्तर्यामी परमात्मा संसार के सब पदार्थों में उत्कृष्ट है, उसका सदा स्मरण करके मनुष्य अपनी उन्नति करें ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(अर्वाञ्चम्) अ० ३।२।३। अभिमुखम् (इन्द्रम्) परमेश्वरम् (अमुतः) तस्माद् देशात् (हवामहे) आह्वयामः (यः) इन्द्रः (गोजित्) गोः पृथिव्या जेता (धनजित्) धनानां जेता (अश्वजित्) अश्वानां जेता (यः) (इमम्) उपस्थितम् (नः) अस्माकम् (यज्ञम्) देवपूजनम् (विहवे) म० १। संग्रामे (शृणोतु) आकर्णयतु (अस्माकम्) (अभूः) भू−लुङ्। अभवः (हर्यश्व) म० ८। हे हरिभ्यामाकर्षणविकर्षणाभ्यां व्यापनशील (मेदी) अ० ३।६।२। स्नेही ॥