००१ अमृतासुः ...{Loading}...
Whitney subject
- Mystic.
VH anukramaṇī
अमृतासुः।
१-९ बृहद्दिवोऽथर्वा। वरुणः। त्रिष्टुप्, ५ पराबहती त्रिष्टुप्, ७ विराट्, ९त् त्र्यवसाना षट्-पदा अत्यष्टिः।
Whitney anukramaṇī
[Bṛhaddiva Atharvan.—navakam. vāruṇam. trāiṣṭubham: 5. (?) parābṛhatī triṣṭubh; 7. virāj; 9. 3-av. 6-p. atyaṣṭi.]
Whitney
Comment
Found also in Pāipp. vi. Much and variously used by Kāuś., but in situations that have nothing to do with the meaning of the hymn, and cast no light upon its difficulties: thus, it is employed with the following hymn in a battle-rite (15. 1), for victory; and the two hymns together again in a ceremony (22. 1) for welfare, while hymns 1 to 3 (and v. 1. 3 separately) are reckoned ⌊19. 1, note⌋ to the puṣṭika mantras; vs. 1 alone (with vi. 17 and another) appears in a ceremony (35. 12) against abortion; vss. 2-9, in one (35. 13 ff.) for the benefit of a person seized by jambha; vs. 3 is further applied in a charm (21. 12) for good-fortune in regard to clothing, vs. 4, in a women’s rite (34. 20) for winning a husband; vs. 5 (with iii. 30, vi. 64, etc.) in a rite (12. 5) for harmony; vs. 6, in the nuptial ceremonies (76. 21), on marking seven lines to the north of the fire, and again (79. 1), with an offering at the beginning of the fourth-day observances; vs. 7, in a remedial rite (28. 12) for one in misery (amati), giving him a portion, and again, in the ceremony against false accusation (46. 1), with vii. 43; vs. 8 in a rite for prosperity (21. 15), on occasion of the division of an inheritance; and vs. 9, later (21. 17) in the last-mentioned ceremony.
The hymn is intentionally and most successfully obscure, and the translation given is in great part mechanical, not professing any real understanding of the sense. It is very probable that the text is considerably corrupted; and one cannot avoid the impression also that the lines are more or less disconnected, and artificially combined.
Translations
Translated: Ludwig, p. 394; Griffith, i. 187; Weber, xviii. 157.
Griffith
A glorification of Trita and Varuna
०१ ऋधङ्मन्त्रो योनिम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋध॑ङ्मन्त्रो॒ योनिं॒ य आ॑ब॒भूव॒मृता॑सु॒र्वर्ध॑मानः सु॒जन्मा॑।
अद॑ब्धासु॒र्भ्राज॑मा॒नोऽहे॑व त्रि॒तो ध॒र्ता दा॑धार॒ त्रीणि॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ऋध॑ङ्मन्त्रो॒ योनिं॒ य आ॑ब॒भूव॒मृता॑सु॒र्वर्ध॑मानः सु॒जन्मा॑।
अद॑ब्धासु॒र्भ्राज॑मा॒नोऽहे॑व त्रि॒तो ध॒र्ता दा॑धार॒ त्रीणि॑ ॥
०१ ऋधङ्मन्त्रो योनिम् ...{Loading}...
Whitney
Translation
- He who came to (ā-bhū) the womb (yóni) with a special sacred
text (? ṛ́dhan̄mantra), of immortal spirit (-ásu), increasing, of good
birth, of unharmed spirit, shining like the days—Trita the maintainer
maintained three (trí, neuter).
Notes
The Pet. Lexx. render ṛ́dhan̄mantra by “lacking speech”; Ludwig, by “of
distinguished meditation.” Ahe ’va (p. áhā॰iva) is perhaps rather to
be understood as áhaḥ॰iva. Ppp. puts sujanmā in b before
vardhamānas. As elsewhere, part of our mss. (Bp.p.m.P.M.W.) read
tṛtás in d. The last pāda is two syllables short, the Anukr.
taking no notice of the deficiency.
Griffith
He who with special plans and deathless spirit, waxing, well- born, hath come unto his birth-place, As he who shines upholds the days, thus Trita, of pure life, bears the Three as their supporter.
पदपाठः
ऋध॑क्ऽमन्त्रः। योनि॑म्। यः। आ॒ऽब॒भूव॑। अ॒मृत॑ऽअसुः। वर्ध॑मानः। सु॒ऽजन्मा॑। अद॑ब्धऽअसुः। भ्राज॑मानः। अहा॑ऽइव। त्रि॒तः। ध॒र्ता। दा॒धा॒र॒। त्रीणि॑। १.१।
अधिमन्त्रम् (VC)
- वरुणः
- बृहद्दिवोऽथर्वा
- पराबृहती त्रिष्टुप्
- अमृता सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (ऋधङ्मन्त्रः) सत्य मन्त्र वा मननवाला, (अमृतासुः) अमर प्राणवाला, (वर्धमानः) बढ़ता हुआ, (सुजन्मा) अद्भुत जन्मवाला (योनिम्) प्रत्येक घर वा कारण में (आबभूव) व्यापक हुआ है। उस (अदब्धासुः) अचूक बुद्धिवाले, (अहा इव=अहानि इव) दिनों के समान (भ्राजमानः) प्रकाशमान, (धर्ता) सब के धारण करनेवाले, (त्रितः) पालन करनेवाले वा सब से बड़े वा तीनों कालों वा लोकों में फैले हुये त्रित परमात्मा ने (त्रीणि) तीनों [धामों, अर्थात् स्थान, नाम और जन्म वा जाति] को (दाधार) धारण किया था ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब मनुष्य परमात्मा की अनन्त शक्तियों का विचार करके अपना सामर्थ्य बढ़ावें ॥१॥ इस काण्ड पर सायणभाष्य नहीं है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−ऋधङ्मन्त्रः) प्रथेः कित्सम्प्रसारणं च। उ० १।१३७। ईति ऋधु वृद्धौ−अजि। ऋधक् इत्यव्ययं सत्यार्थे। सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। इति मन ज्ञाने−ष्ट्रन्। मन्त्रा मननाद्−निरु० ७।१२। ऋध्नुवन् वर्धमानः सत्यो वा मन्त्रो मननं यस्य सः (योनिम्) अ० १।११।३। गृहम्−निघ० ३।४। कारणम् (यः) त्रितः (आ बभूव) भू सत्तायां प्राप्तौ च लिट्। सम्यक् प्राप्तवान् (अमृतासुः) शॄस्वृस्निहि०। उ० १।१०। इति असु क्षेपणे−उ। असुः प्रज्ञानाम−निघ० ३।९। असुरिति प्राणनामास्तः शरीरे भवति−निरु० ३।९। अनष्टबुद्धिः। अनश्वरप्राणः (वर्धमानः) वृद्धिशीलः (सुजन्मा) अद्भुतोत्पत्तिः (अदब्धासुः) दम्भु दम्भे−क्त। अहिंसित−बुद्धिः (भ्राजमानः) दीप्यमानः (अहा इव) अहानि यथा (त्रितः) पिशेः किच्च। उ० ३।९५। इति त्रैङ् पालने यद्वा तॄ प्लवनतरणयोः, इतन् यद्वा। त्रि+तनु विस्तारे−ड। त्रितस्तीर्णतमो मेधया बभूव−निरु० ४।६। त्रितस्त्रिस्थान इन्द्रः−निरु० ९।२५। त्राता पालयिता। तीर्णो विस्तीर्णः। त्रिषु कालेषु लोकेषु वा विस्तीर्णः (धर्ता) धारयिता (दाधार) धृतवान् (त्रीणि) त्रिसंख्याकानि धामानि। धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति−निरु० ९।२८ ॥
०२ आ यो
विश्वास-प्रस्तुतिः ...{Loading}...
आ यो धर्मा॑णि प्रथ॒मः स॒साद॒ ततो॒ वपूं॑षि कृणुषे पु॒रूणि॑।
धा॒स्युर्योनिं॑ प्रथ॒म आ वि॑वे॒शा यो वाच॒मनु॑दितां चि॒केत॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ यो धर्मा॑णि प्रथ॒मः स॒साद॒ ततो॒ वपूं॑षि कृणुषे पु॒रूणि॑।
धा॒स्युर्योनिं॑ प्रथ॒म आ वि॑वे॒शा यो वाच॒मनु॑दितां चि॒केत॑ ॥
०२ आ यो ...{Loading}...
Whitney
Translation
- He who first attained to (ā-sad) the ordinances (dhárman) makes
thence many wondrous forms; eager (? dhāsyú) he first entered the womb
(yóni), he who understood (ā-cit) speech unspoken.
Notes
In b the translation follows Ppp., which reads kṛṇute for -uṣe;
Ppp. also has a different c, yaś ca yoniṁ prathamā ”viveśa; and it
ends d with anucitāṁ jigāya.
Griffith
He who, the first, approached the holy statutes makes, after, many beauteous forms and figures. Eager to drink, his birth-place first he entered who understands the word when yet unspoken.
पदपाठः
आ। यः। धर्मा॑णि। प्र॒थ॒मः। स॒साद॑। ततः॑। वपूं॑षि। कृ॒णु॒षे॒। पु॒रूणि॑। धा॒स्युः। योनि॑म्। प्र॒थ॒मः। आ। वि॒वे॒श॒। आ। यः। वाच॑म्। अनु॑दिताम्। चि॒केत॑। १.२।
अधिमन्त्रम् (VC)
- वरुणः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- अमृता सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिस (प्रथमः) प्रख्यात परमेश्वर ने (धर्माणि) धारणयोग्य धर्मों वा व्यवस्थाओं को (आ) यथावत् (ससाद) प्राप्त किया, (ततः) उसी [धर्म] से वह [संसार के] (पुरूणि) अनेक (वपूंषि) रूपों को (कृणुषे=कृणुते) बनाता है। (प्रथमः) उस पहिले (धास्युः) धारण की इच्छा करनेवाले परमेश्वर ने (योनिम्) प्रत्येक कारण में (आ) यथावत् (विवेश) प्रवेश किया, (यः) जिसने (अनुदिताम्) बिना कही हुई (वाचम्) वाणी को (आ) ठीक-ठीक (चिकेत) जाना था ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा ने नियम स्थापन करके सृष्टि रची है, और वह सब का अन्तर्यामी होकर सब के हृदयों को जानता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(आ) समन्तात् (यः) परमेश्वरः (धर्माणि) अ० १।२५।१। धार्यान् नियमान्। व्यवस्थाः (प्रथमः) आदिमः। प्रधानः (ससाद) प्राप (ततः) तस्मात्, धर्मात् (वपूंषि) अर्त्तिपॄवपि०। उ० २।११७। इति टुवप बीजतन्तुसन्ताने−उसि। रूपाणि−निघ० ३।७। रूपाणि (कृणुषे) तकारस्य षकारः। कृणुते। कुरुते (पुरूणि) बहूनि (धास्युः) अ० २।१।४। (योनिम्) कारणम् (प्रथमः) (आ) (विवेश) प्रविष्टवान् (आ) (यः) (वाचम्) वाणीम् (अनुदिताम्) वद वाचि−क्त। यद्वा। उत्+इण्−क्त। अनुक्ताम्। प्राप्तोदयाम् (चिकेत) कित ज्ञाने लिट्, वैदिकः। ज्ञातवान् ॥
०३ यस्ते शोकाय
विश्वास-प्रस्तुतिः ...{Loading}...
यस्ते॒ शोका॑य त॒न्वं॑ रि॒रेच॒ क्षर॒द्धिर॑ण्यं॒ शुच॒योऽनु॒ स्वाः।
अत्रा॑ दधेते अ॒मृता॑नि॒ नामा॒स्मे वस्त्रा॑णि॒ विश॒ एर॑यन्ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्ते॒ शोका॑य त॒न्वं॑ रि॒रेच॒ क्षर॒द्धिर॑ण्यं॒ शुच॒योऽनु॒ स्वाः।
अत्रा॑ दधेते अ॒मृता॑नि॒ नामा॒स्मे वस्त्रा॑णि॒ विश॒ एर॑यन्ताम् ॥
०३ यस्ते शोकाय ...{Loading}...
Whitney
Translation
- He who left (ric) [his] body to thy heat (śóka), flows the
gold; his [men] are bright (śúci) after; there they (two) assume
(dhā) immortal names; let the clans (víś) send garments for us.
Notes
The first pāda might equally mean “he who left thy body (self) to the
heat.” In b, kṣárat might equally be pres. pple. qualifying
híraṇyam. In d the translation assumes the reading asmé instead
of asmāí; nearly all the mss. have the former (p. asmé íti; P.M.W.
have asmāí, but doubtless only by the not infrequent error of
substituting āi for e), and our understanding of the sense is too
defective to justify emendations; Ppp., however, has asmi. In c,
Ppp. reads atra dadhṛṣe ‘mṛt-. The Kāuś. use of the verse appears to
be derived only from the occurrence of vástrāṇi in d.
Griffith
He who–the fluid gold, with radiant kinsmen–to fervent glow delivered up thy body, On him both set names, that shall live for ever: to him the regions shall send robes to clothe him,
पदपाठः
यः। ते॒। शोका॑य। त॒न्व᳡म्। रि॒रेच॑। क्षर॑त्। हिर॑ण्यम्। शुच॑यः। अनु॑। स्वाः। अत्र॑। द॒धे॒ते॒ इति॑। अ॒मृता॑नि। नाम॑। अ॒स्मे इति॑। वस्त्रा॑णि। विशः॑। आ। ई॒र॒य॒न्ता॒म्। १.३।
अधिमन्त्रम् (VC)
- वरुणः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- अमृता सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमात्मन् !] (यः) जिस पुरुष ने (ते) तेरा (शोकाय) प्रकाश पाने के लिये (तन्वम्) अपना शरीर (रिरेच) जोड़ दिया है, [क्योंकि] (शुचयः) शुद्धस्वभाव (स्वाः) बन्धुलोग (क्षरत्) चलते हुए (हिरण्यम्) कमनीय ज्योतिःस्वरूप परमात्मा के (अनु) पीछे-पीछे वर्तमान रहते हैं। (अत्र) इस पुरुष में ही (अमृतानि) अमर (नाम=नामानि) नामों को (दधेते) वे दोनों [सूर्य पृथ्वी लोक] धरते हैं। (विशः) सब प्रजायें (अस्मे) हमारे लिये (वस्त्राणि) ओढ़ने वा निवासस्थान आदि (आ ईरयन्ताम्) लावें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो पुरुष प्रकाशमय परमात्मा के स्वरूप जानने में अपना सामर्थ्य लगाते हैं, वे संसार के सब पदार्थों से उपकार लेकर यश पाते और सुख भोगते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यः) पुरुषः (ते) तव (शोकाय) अ० ४।१४।१। प्रकाशप्राप्तये (तन्वम्) अ० १।१।१। स्वशरीरम् (रिरेच) रिच वियोजनसम्पर्चनयोः−लिट्, चुरा०। संपृक्तवान्। संयोजितवान् (क्षरत्) संचलत्। (हिरण्यम्) अ० १।९।२। कमनीयं तेजःस्वरूपं परमात्मानम् (शुचयः) अ० १।३३।१। शुद्धस्वभावाः (अनु) अनुसृत्य वर्तन्ते (स्वाः) अ० १।१९।३। स्वमज्ञातिधनाख्यायाम्। पा० १।१।३५। ज्ञातयः। बन्धवः (अत्र) अस्मिन् पुरुषे (दधेते) धरतः−उभे द्यावापृथिव्यौ (अमृतानि) अमराणि। अनश्वराणि (नाम) अ० १।२४।३। नामानि यशांसि (अस्मे) अस्मभ्यम् (वस्त्राणि) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। इति वस आच्छादने वा वस निवासे−ष्ट्रन्। वस्त्रं वस्तेः−निरु० ४।२४। वसनानि। निवासस्थानादीनि वा (विशः) मनुष्याः−निघ० २।३। प्रजाः (आ ईरयन्ताम्) आगमयन्तु ॥
०४ प्र यदेते
विश्वास-प्रस्तुतिः ...{Loading}...
प्र यदे॒ते प्र॑त॒रं पू॒र्व्यं गुः सदः॑सद आ॒तिष्ठ॑न्तो अजु॒र्यम्।
क॒विः शु॒षस्य॑ मा॒तरा॑ रिहा॒णे जा॒म्यै धुर्यं॒ पति॑मेरयेथाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र यदे॒ते प्र॑त॒रं पू॒र्व्यं गुः सदः॑सद आ॒तिष्ठ॑न्तो अजु॒र्यम्।
क॒विः शु॒षस्य॑ मा॒तरा॑ रिहा॒णे जा॒म्यै धुर्यं॒ पति॑मेरयेथाम् ॥
०४ प्र यदेते ...{Loading}...
Whitney
Translation
- When these formerly went further forth, approaching each unfading
seat—the poet of the dry (? śuṣá), the two licking mothers—do ye (two)
send for the sister (jāmí) a capable (dhúrya) spouse.
Notes
The translation is, of course, simple nonsense. None of ⌊our⌋ mss.
accent gus in a; P.M. accent pūrvyàm before it; one (T.)
combines -nto ‘juryám in b.
Griffith
As these have gone to their primeval station, each gaining an imperishable dwelling, May kissing mothers of the bards’ beloved bring the pole-draw- ing husband to the sister.
पदपाठः
प्र। यत्। ए॒ते। प्रऽत॒रम्। पू॒र्व्यम्। गुः। सदः॑ऽसदः। आ॒ऽतिष्ठ॑न्तः। अ॒जु॒र्यम्। क॒विः। शु॒षस्य॑। मा॒तरा॑। रि॒हा॒णे इति॑। जा॒म्यै। धुर्य॑म्। पति॑म्। आ। ई॒र॒ये॒था॒म्। १.४।
अधिमन्त्रम् (VC)
- वरुणः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- अमृता सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जिस कारण से कि (एते) इन [शुद्धस्वभाव बन्धुओं] ने (अजुर्यम्) जरारहित (सदःसदः) पाने योग्य पदार्थों में पाने योग्य मोक्ष पद पर (आतिष्ठन्तः) चढ़ कर (प्रतरम्) अति उत्तम (पूर्व्यम्) सब के हितकारक परमात्मा को (प्र गुः) प्राप्त किया है। (कविः=कवेः) बुद्धिमान् (शुषस्य) बलवान् पुरुष के (मातरा=०−रौ) माताओ, (धुर्यम्) धुरन्धर (पतिम्) जगत्पति परमात्मा की (रिहाणे) स्तुति करती हुई तुम दोनों [सूर्य और पृथिवी लोक] (जाम्यै) भगिनी के समान हितकारक प्रजा के लिये (आ ईरयेथाम्) प्राप्त कराओ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार से पूर्वज महाशय अक्षय मोक्ष पद पाकर परमात्मा को प्राप्त हुए हैं, उसी प्रकार हम भी सूर्य पृथिवी आदि सब लोकों का ज्ञान प्राप्त करके परमात्मा से मिलें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(प्र) प्रकर्षेण (यत्) यस्मात्कारणात् (एते) शुचयः स्वाः−म० ३। (प्रतरम्) प्रकृष्टतरम् (पूर्व्यम्) अ० ४।१।६। पूर्व-यत्। पूर्वाय समस्ताय जगते हितं परमात्मानम् (गुः) अगुः। प्रापुः (सदःसदः) सदसां सदनीयानां सदः सदनीयम्। प्राप्तव्यानां मध्ये प्राप्तव्यं मोक्षपदम्। (आतिष्ठन्तः) आरुहन्तः (अजुर्यम्) अघ्न्यादयश्च। उ० ४।११२। इति जूरी हिंसावयोहान्योः−यक्। नञ्सुभ्याम्। पा० ६।२।१७२। इति उत्तरपदस्यान्तोदात्तत्वं बहुव्रीहौ। अजरं दृढं सर्वकार्यशक्तम् (कविः) सुपां सुलुक्० पा० ७।१।३९। इति षष्ठ्याः सुः। कवेः मेधाविनः (शुषस्य) शुष शोषणे−क। शुष्णम्, शुष्मम्−बलनाम−निघ० २।९। बलवतः पुरुषस्य (मातरा) मातरौ मातृवदुपकारिके द्यावापृथिव्यौ (रिहाणे) रिह कत्थने−शानच्। रेहति, अर्चति-कर्मा−निघ० ३।१४। अर्चन्त्यौ। स्तुवाने (जाम्यै) अ० १।४।१। भगिनीवत्सहायभूतायै प्रजायै (धुर्यम्) धुरं वहतीति। धुरो यड्ढकौ। पा० ४।४।७७। इति धुर्−यत्। धुरन्धरम्। श्रेष्ठम् (पतिम्) पालकं परमात्मानम्। मोक्षपदं वा (आ ईरयेथाम्) अवगमयतं युवाम् ॥
०५ तदू षु
विश्वास-प्रस्तुतिः ...{Loading}...
तदू॒ षु ते॑ म॒हत्पृ॑थुज्म॒न्नमः॑ क॒विः काव्ये॑ना कृणोमि।
यत्स॒म्यञ्चा॑वभि॒यन्ता॑व॒भि क्षामत्रा॑ म॒ही रोध॑चक्रे वावृ॒धेते॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
तदू॒ षु ते॑ म॒हत्पृ॑थुज्म॒न्नमः॑ क॒विः काव्ये॑ना कृणोमि।
यत्स॒म्यञ्चा॑वभि॒यन्ता॑व॒भि क्षामत्रा॑ म॒ही रोध॑चक्रे वावृ॒धेते॑ ॥
०५ तदू षु ...{Loading}...
Whitney
Translation
- This great homage, verily, to thee, O broad-going one, do I a poet
make with poesy (kā́vya); when the two (m.), going united (samyáñc)
against the earth (kṣā́), [then] increase here the (two) great
bank-wheeled (? ródhacakra) ones (f.).
Notes
“Bank-wheeled,” i.e. rolling on between their banks. Tát in our text
(beginning of c) is a misprint for yát. Prāt. iii. 4 determines
ū; ii. 97 determines ṣú; vāvṛdhéte (p. vav-) is by iii. 13. The
Kāuś. use of the verse seems suggested simply by samyáñcāu. The
irregular verse (9 + 11: 11 + 12 = 43) is very imperfectly defined by
the Anukr. ⌊The London ms. of the Anukr. is here in disorder: and
perhaps we ought to read puro-bṛhatī for parā-.⌋
Griffith
By holy wisdom I a sage, Far-Strider! offer to thee this lofty adoration. This worship both the mighty eddying rivers, coming together to this station, heighten.
पदपाठः
तत्। ऊं॒ इति॑। सु। ते॒। म॒हत्। पृ॒थु॒ऽज्म॒न्। नमः॑। क॒विः। काव्ये॑न। कृ॒णो॒मि। यत्। स॒म्यञ्चौ॑। अ॒भि॒ऽयन्तौ॑। अ॒भि। क्षाम्। अत्र॑। म॒ही इति॑। रोध॑चक्रे॒ इति॒ रोध॑ऽचक्रे। व॒वृ॒धेते॒ इति॑। १.५।
अधिमन्त्रम् (VC)
- वरुणः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- अमृता सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तत्) उस कारण से (पृथुज्मन्) हे विस्तृत गतिवाले परमात्मन् ! (ते) तेरे लिये (उ)। ही (कविः) मैं बुद्धिमान् पुरुष (काव्येन) बुद्धिमत्ता के साथ (सु) सुन्दर रीति से (महत्) बहुत-बहुत (नमः) नमस्कार (कृणोमि) करता हूँ। (यत्) जिससे (सम्यञ्चौ) आपस में मिले हुए (अभियन्तौ) सब ओर गतिवाले [दोनों लोक अर्थात्] (मही) विशाल (रोधचक्रे) [प्राणियों को] रोकने के कर्मवाले [सूर्य पृथिवी अर्थात् ऊँचे-नीचे लोक] (क्षाम् अभि) हमारे निवास, उद्योग, वा ऐश्वर्य के लिये (अत्र) यहाँ पर (वावृधेते) बढ़ते हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विज्ञानपूर्वक परम पिता जगदीश्वर का धन्यवाद करें, उसने हमारे ऐश्वर्य के लिये संसार में अनेक पदार्थ रचे हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(तत्) तस्मात्कारणात् (उ) निश्चयेन (सु) सुन्दररीत्या (ते) तुभ्यम् (महत्) बृहत् (पृथुज्मन्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति पृथु+अज गतिक्षेपणयोः−मनिन्, अकारलोपः। हे परिज्मन् विस्तीर्णगते परमात्मन् (नमः) नमस्कारम् (कविः) अहं मेधावी (काव्येन) अ० ४।१।६। स्तुत्यकर्मणा। यद्वा। गुणवचनब्राह्मणादिभ्यः कर्मणि च। पा० ४।१।१२४। इति कवि−ष्यञ्। कविकर्मणा। बुद्धिमत्तया। (कृणोमि) करोमि (यत्) यस्मात्कारणात् सम्यञ्चौ संगच्छमानौ (अभियन्तौ) सर्वतो गच्छन्तौ द्वौ लोकौ (अभि) प्रति (क्षाम्) अन्येष्वपि दृश्यते पा० ३।२।१०१। इति क्षि निवासगत्योः, ऐश्वर्ये च−ड, टाप्। क्षा पृथिवीनाम−निघ० १।१। निवासं गतिम् ऐश्वर्यं वा। (अत्र) अस्मिन् लोके (मही) महत्यौ (रोधचक्रे) भावे। पा० ३।३।१८। रुधिर् आवरणे−घञ्। घञर्थे कविधानम्। वा० पा० ३।३।५८। इति डुकृञ् करणे−क। द्वित्वम्। चक्रं करणम्। रोधचक्राः, नदीनाम−निघ० १,१३। रोधस्य प्राणिनिरोधस्य चक्रं करणं कृतिर्ययोस्ते द्यावापृथिव्यौ (ववृधेते) वृधु वृद्धौ लटि छान्दसं रूपम्। वर्धेते ॥
०६ सप्त मर्यादाः
विश्वास-प्रस्तुतिः ...{Loading}...
स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मिदेका॑म॒भ्यं॑हु॒रो गा॑त्।
आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒डे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मिदेका॑म॒भ्यं॑हु॒रो गा॑त्।
आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒डे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥
०६ सप्त मर्यादाः ...{Loading}...
Whitney
Translation
- Seven bourns (maryā́dā) did the poets fashion; unto one of these
verily went one distressed; in the nest of the nearest (upamá)
community (? āyú) stood the pillar (skambhá), at the release
(visargá) of the roads, in the supports (dharúṇa).
Notes
The verse is a RV. one, from a mystic and obscure hymn (x. 5. 6); RV.
puts íd after ékām in b, and in c accents upamásya nīḍé,
which alone is acceptable; all our mss. give úpamasya, which our
edition follows; and all save one (D.) read nīḍe without accent, which
we emended to nīḍé. Ppp. gives in b tāsām anekām, and omits,
probably by an oversight, the second half-verse. “The life of mankind is
compared to a racetrack, on which the gods have marked many (seven)
stations; each generation (yuga) reaches only one such goal, getting
as far as the place where the next begins; there its road terminates.”
R.
Griffith
Seven are the pathways which the wise have fashioned: to one of these may come the troubled mortal. On sure ground where the ways are parted standeth Life’s Pillar in the dwelling of the Highest.
पदपाठः
स॒प्त। म॒र्यादाः॑। क॒वयः॑। त॒त॒क्षुः॒। तासा॑म्। इत्। एका॑म्। अ॒भि। अं॒हु॒रः। गा॒त्। आ॒योः। ह॒। स्क॒म्भः। उ॒प॒मस्य॑। नी॒डे। प॒थाम्। वि॒ऽस॒र्गे। ध॒रुणे॑षु। त॒स्थौ॒। १.६।
अधिमन्त्रम् (VC)
- वरुणः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- अमृता सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कवयः) ऋषि लोगों ने (सप्त) सात (मर्यादाः) मर्यादायें [कुमर्यादायें] (ततक्षुः) ठहरायी हैं, (तासाम्) उनमें से (एकाम्) एक पर (इत्) भी (अभि गात्) चलता हुआ पुरुष (अंहुरः) पापवान् [होता है] [क्योंकि] (आयोः) मार्ग [सुमार्ग] का (स्कम्भः) थाँभनेवाला पुरुष (ह) ही (पथाम्) उन मार्गों (कुमार्गों) के (विसर्गे) त्याग पर (उपमस्य) समीपवर्ती वा सब के निर्माता परमेश्वर के (नीडे) धाम के भीतर (धरुणेषु) धारण सामर्थ्यों में (तस्थौ) स्थित हुआ है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य निषिद्ध कर्मों से पापी होकर दुःख, और विहित कर्मों के करने से सुकर्मी होकर परमेश्वर की व्यवस्था से सुख पाते हैं ॥६॥ इस मन्त्र के पूर्वार्ध की व्याख्या भगवान् यास्क ने−निरु० ६।२७। में इस प्रकार की है−[सप्तैव] सात ही [मर्यादाः] मर्यादायें [कवयः] ऋषियों ने [चक्रुः] बनायी हैं, [तासाम्] उनमें से [एकामपि] एकपर भी [अभि गात्] चलता हुआ [अंहस्वान् भवति] पापी होता है। [स्तेयम्] चोरी (तल्पारोहणम्) व्यभिचार, [ब्रह्महत्याम्] ब्रह्महत्या, [भ्रूणहत्याम्] गर्भहत्या [सुरापानम्] सुरापान, [दुष्कृतस्य कर्मणः पुनः पुनः सेवाम्] दुष्ट कर्मों का बार-बार सेवन, और [पातकेऽनुतोद्यम्] पातक लगाने में झूँठ बोलना [इति] यह सात मर्यादा बताई हैं ॥ यह मन्त्र ऋग्वेद में है−म० १० सू० ५। म० ६ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(सप्त) सप्तसंख्याकाः (मर्यादाः) मर्य+आ-दा ग्रहणे−अच् यद्वा। परि+आ−दा−अङ् पस्य मः, टाप्। मर्यादा मर्यैरादीयते, मर्यादा=मर्या दिनोर्विभागः−निरु० ४।२। कुमर्यादाः−इत्यर्थः (कवयः) ऋषयः (ततक्षुः) तक्षतिः करोतिकर्मा−निरु० ४।१९। कृतवन्तः (तासाम्) मर्यादानां मध्ये (इत्) अपि (एकाम्) मर्यादाम् (अंहुरः) भृमृशीङ्०। उ० १।७। इति अम रोगे पीडने−उ, हुक्च, रो मत्वर्थीयः। अंहस्वान्−निरु० ६।२७। पापवान् भवति (अभि गात्) अभि गच्छन्−निरु० ६।७। (आयोः) छन्दसीणः। उ० १।२। इति इण् गतौ−उण्। आयुः, अन्ननाम−निघ० २।७। आयोरयनस्य मनुष्यस्य ज्योतिषो वोदकस्य वा−निरु० १०।४१। अयनस्य सुमार्गस्य (ह) एव (स्कम्भः) स्कम्भु स्तम्भे रोधन इत्यर्थः−पचाद्यच्। स्कम्भयिता आलम्बकः। धारकः (उपमस्य) अन्वेष्वपि दृश्यते। पा० ३।२।१०१। इति उप+माङ् माने−ड। उपमे, अन्तिकनाम−निघ० २।१६। समीपश्रुतस्य सर्वनिर्मातुर्वा परमेश्वरस्य (नीडे) नितरामीड्यते स्तूयते स नीडः। नि+ईड स्तुतौ−घञ्। गृहे−निघ० ३।४। धाम्नि (पथाम्) कुमार्गाणामित्यर्थः (विसर्गे) त्यागे (धरुणेषु) आ० ३।१२। धारयितृषु सामर्थ्येषु (तस्थौ) स्थितवान् ॥
०७ उतामृतासुर्व्रत एमि
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒तामृता॑सु॒र्व्रत॑ एमि कृ॒ण्वन्नसु॑रा॒त्मा त॒न्व१॒॑स्तत्सु॒मद्गुः॑।
उ॒त वा॑ श॒क्रो रत्नं॒ दधा॑त्यू॒र्जया॑ वा॒ यत्सच॑ते हवि॒र्दाः ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒तामृता॑सु॒र्व्रत॑ एमि कृ॒ण्वन्नसु॑रा॒त्मा त॒न्व१॒॑स्तत्सु॒मद्गुः॑।
उ॒त वा॑ श॒क्रो रत्नं॒ दधा॑त्यू॒र्जया॑ वा॒ यत्सच॑ते हवि॒र्दाः ॥
०७ उतामृतासुर्व्रत एमि ...{Loading}...
Whitney
Translation
- Also, of immortal spirit, vowed (? vráta), I go performing; spirit,
soul, of the body then (? tát) with kine (? sumádgu); and either the
mighty one (śakrá) assigns treasure, or as the oblation-giver pursues
(? sac) with refreshment.
Notes
This verse and vs. 5 ⌊4?⌋ are the most utterly hopeless of the hymn;
even the conjectures of the comm. respecting them would be welcome.
Ludwig renders sumádgu by “erfreut gegangen.” For b, Ppp. reads
asurāṣ pūtas svadhayā samadgu; in c, vā jyeṣṭho ratnā. Vā́ in
c in our text is a misprint for vā. The verse lacks only one
syllable of being a full triṣṭubh, and that deficiency might be made
up by reading either śakrás or rátnam as trisyllabic. ⌊A barytone
vráta is unknown elsewhere.⌋
Griffith
Working, I go my way with deathless spirit: life, spirit, bodies have gone gladly thither. Aye, Sakra also gives his gift of treasure as when the sacrificer meets with power.
पदपाठः
उ॒त। अ॒मृत॑ऽअसुः। व्रतः॑। ए॒मि॒। कृ॒ण्वन्। असुः॑। आ॒त्मा। त॒न्वः᳡। तत्। सु॒मत्ऽगुः॑। उ॒त। वा॒। श॒क्रः। रत्न॑म्। दधा॑ति। ऊ॒र्जया॑। वा॒। यत्। सच॑ते। ह॒विः॒ऽदाः। १.७।
अधिमन्त्रम् (VC)
- वरुणः
- बृहद्दिवोऽथर्वा
- विराड्जगती
- अमृता सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अमृतासुः) अमर बुद्धि वा प्राणवाला, (व्रतः) उत्तम कर्मवाला मैं (कृण्वन्) कर्म करता हुआ (उत) ही (एमि) चलता हूँ, (तत्) तव (असुः) मेरी बुद्धि (आत्मा) आत्मा और (तन्वः=तनूः) देह (सुमद्गुः), उत्तम मननशील वा तृप्तिकारक विद्यायुक्त [होता है] (उत) और (वा) अवश्य (शक्रः) शक्तिमान् परमेश्वर (रत्नम्) रत्न (दधाति) देता है, (यत्) जब (हविर्दाः) भक्ति का देनेवाला पुरुष (ऊर्जया) बल के साथ (वा) निश्चय करके [उसको] (सचते) सेवता है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पुरुषार्थी मनुष्य सब प्रकार सावधान होकर परमेश्वर की भक्ति से संसार में अनेक सुख प्राप्त करते हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(उत) अपि (अमृतासुः) म० १। अनष्टबुद्धिः। अनश्वरप्राणः (व्रतः) व्रतं कर्मनाम−निघ०−२।१। अर्शआद्यच्। प्रशस्तकर्मवान् (एमि) प्राप्नोमि (कृण्वन्) कर्मणि कुर्वन् (असुः) म० १। प्राणः। प्रज्ञा (आत्मा) अ० १।१८।३। जीवः (तन्वः) एकवचनस्य बहुवचनम्। तनूः, देहः (तत्) तदा (सुमद्गुः) सु+मन ज्ञाने−क्विप्, यद्वा मद तर्पणे−क्विप्। गौः, वाङ्नाम−निघ० १।११। सुमत् प्रशस्तमनना तर्पिका वा गौर्वाग् यस्य सः (वा) अवधारणे (शक्रः) अ० २।५।४। इन्द्रः परमात्मा (रत्नम्) रमणीयं धनम् (दधाति) ददाति (ऊर्जया) अ० ४।२५।४। पराक्रमेण (यत्) यदा (सचते) सेवते (हविर्दाः) हविषो भक्तेर्दाता ॥
०८ उत पुत्रः
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒त पु॒त्रः पि॒तरं॑ क्ष॒त्रमी॑डे ज्ये॒ष्ठं म॒र्याद॑मह्वयन्त्स्व॒स्तये॑।
दर्श॒न्नु ता व॑रुण॒ यास्ते॑ वि॒ष्ठा आ॒वर्व्र॑ततः कृणवो॒ वपूं॑षि ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒त पु॒त्रः पि॒तरं॑ क्ष॒त्रमी॑डे ज्ये॒ष्ठं म॒र्याद॑मह्वयन्त्स्व॒स्तये॑।
दर्श॒न्नु ता व॑रुण॒ यास्ते॑ वि॒ष्ठा आ॒वर्व्र॑ततः कृणवो॒ वपूं॑षि ॥
०८ उत पुत्रः ...{Loading}...
Whitney
Translation
- Also son prays (? īḍ) father for dominion; they called for
well-being him of the chief bourn (?); may they see now, O Varuṇa, those
that are thy shapes (viṣṭhā́); mayest thou make wondrous forms of the
one much rolling hither.
Notes
The translation implies emendation in b to the compound
jyeṣṭhámaryādam,* i.e. ‘him who has received the best domain.’ In
d our āvárvṛtatas is for the -rvrat- of all the mss.; it can
hardly be that the text of this pāda is not further corrupt. The verbs
in c, d are augmentless forms, and may, of course, be rendered
indicatively. Ppp- begins the verse with putro vā yat pit-, and ends
b with svasti. The Kāuś. use of this verse and the next is
apparently founded on the occurrence in them of “son” and “father” and
“half.” The second pāda is properly jagatī. *⌊No ms. has -dām.⌋
Griffith
Yea, the son asks dominion of his father: this they declared the noblest path to welfare. Varuna, let them see thy revelations: display the wondrous shapes of times to follow.
पदपाठः
उ॒त। पु॒त्रः। पि॒तर॑म्। क्ष॒त्रम्। ई॒डे॒। ज्ये॒ष्ठम्। म॒र्याद॑म्। अ॒ह्व॒य॒न्। स्व॒स्तये॑। दर्श॑न्। नु। ताः। व॒रु॒ण॒। याः। ते॒। वि॒ऽस्थाः। आ॒ऽवर्व्र॑ततः। कृ॒ण॒वः॒। वपूं॑षि। १.८।
अधिमन्त्रम् (VC)
- वरुणः
- बृहद्दिवोऽथर्वा
- त्रिष्टुप्
- अमृता सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पुत्रः) मैं पुत्र (पितरम्) पालनकर्ता पिता परमेश्वर से (उत) ही (क्षत्रम्) धन (ईडे) माँगता हूँ। (ज्येष्ठम्) अत्यन्त वृद्ध (मर्यादम्) मर्यादावाले परमात्मा को (स्वस्तये) आनन्द के लिये (अह्वयन्) [ऋषियों ने] आवाहन किया है। (वरुण) हे वरणीय परमेश्वर ! (याः) जो (ते) तेरी (विष्ठाः) व्यवस्थायें हैं (ताः) उन्हें (नु) शीघ्र (दर्शन्) वे लोग देखें, (आवर्व्रततः) यथावत् अनेक प्रकार घूमनेवाले [संसार] के (वपूंषि) रूपों को (कृणवः) तू प्रकट कर ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे मनुष्य पिता से मर्यादापूर्वक पैतृक धन प्राप्त करके प्रसन्न होते हैं, वैसे ही सब लोग परमात्मा के रचे पदार्थों से उपकार लेकर आनन्द पावें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(उत) निश्चयेन (पुत्रः) अ० १।११।५। कुलशोधकः सुतः (पितरम्) पातारम्। जनकम् (क्षत्रम्) अ० २।१५।४। धनम्−निघ० २।१०। (ईडे) याचामि−निरु० ७।१५। याचे (ज्येष्ठम्) प्रवृद्धतमम् (मर्यादम्) मर्यादा−अर्शआद्यच्। मर्यादावन्तम्। परमेश्वरम् (अह्वयन्) ह्वेञ्−लङ्। आहूतवन्तः कवयः (स्वस्तये) अ० १।३०।२। आनन्दाय (दर्शन्) पश्यन्तु (नु) क्षिप्रम् [ताः] (वरुण) हे वरणीय परमात्मन् (याः) (ते) तव (विष्ठाः) अ० ४।१।१। व्यवस्थाः (आवर्व्रततः) आङ्+वृतु वर्तने। यङ्लुगन्तात्−शतृ, छान्दसं रूपम्। आवर्वृततः। समन्ताद् बहुवर्तनशीलस्य संसारस्य (कृणवः) कृवि हिंसाकरणयोः गतौ च−लेटि मध्यमपुरुषः लेटोऽडाटौ। पा० ३।४।९४। इति अट्। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इति इकारलोपः। त्वम् आविष्कुर्याः (वपूंषि) म० २। रूपाणि ॥
०९ अर्धमर्धेन पयसा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒र्धम॒र्धेन॒ पय॑सा पृणक्ष्य॒र्धेन॑ शुष्म वर्धसे अमुर।
अविं॑ वृधाम श॒ग्मियं॒ सखा॑यं॒ वरु॑णं पु॒त्रमदि॑त्या इषि॒रम्।
क॑विश॒स्तान्य॑स्मै॒ वपूं॑ष्यवोचाम॒ रोद॑सी सत्य॒वाचा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒र्धम॒र्धेन॒ पय॑सा पृणक्ष्य॒र्धेन॑ शुष्म वर्धसे अमुर।
अविं॑ वृधाम श॒ग्मियं॒ सखा॑यं॒ वरु॑णं पु॒त्रमदि॑त्या इषि॒रम्।
क॑विश॒स्तान्य॑स्मै॒ वपूं॑ष्यवोचाम॒ रोद॑सी सत्य॒वाचा॑ ॥
०९ अर्धमर्धेन पयसा ...{Loading}...
Whitney
Translation
- Half with half milk thou mixest (? pṛś); with half, O Asura (?),
thou increasest [thy] vehemence (?). We have increased the helpful
(śagmíya) companion, Varuṇa, lively (iṣirá) son of Aditi;
poet-praised wondrous forms have we spoken for him—the (two) firmaments
(ródasī) of true speech.
Notes
This translation implies several emendations (or, at least,
alterations): in b, śúṣmam, which Ppp. has, instead of the
vocative śuṣma, and asura, again with Ppp. (perhaps better amūra*
’not foolish’? cf. 11. 5, below); in c, ávīvṛdhāma, which also
Ppp. gives, while one or two of our mss. offer ávi॰vṛdhāma (D.) and
avivṛdhāma (Kp.). In f ought to be accented ávocāma; the
pada-mss., as elsewhere in such cases, mark the pāda-division after
the word, thus reckoning it to e, which is obviously wrong. Some of
our mss. (O.D.K.) accent in a pṛṇákṣi, which is the better
reading, the case being one of antithetical accent. Ppp. further has
śavasā for payasā in a, vardhayase ‘sura in b, aditer in
d, and -vācāu at the end. The verse (11 + 11: 11 + 11: 10 (9?) +
11 = 65 [64?]) is more nearly an aṣṭi than an atyaṣṭi. *⌊This is
given by some of SPP’s authorities.⌋
Griffith
Halt with the milk, its other half, thou minglest and with that half, strong! unbeguiled! increasest. Let us exalt the gracious friend, the mighty, Varuna son of- Aditi, strength-giver. We have told him the marvels sung by poets. The utterance of Heaven and Earth is truthful.
पदपाठः
अ॒र्धम्। अ॒र्धेन॑। पय॑सा। पृ॒ण॒क्षि॒। अ॒र्धेन॑। शु॒ष्म॒। व॒र्ध॒से॒। अ॒मु॒र॒। अवि॑म्। वृ॒धा॒म॒। श॒ग्मिय॑म्। सखा॑यम्। वरु॑णम्। पु॒त्रम्। अदि॑त्याः। इ॒षि॒रन्। क॒वि॒ऽश॒स्तानि॑। अ॒स्मै॒। वपूं॑षि। अ॒वो॒चा॒म॒। रोद॑सी॒ इति॑। स॒त्य॒ऽवाचा॑। १.९।
अधिमन्त्रम् (VC)
- वरुणः
- बृहद्दिवोऽथर्वा
- त्र्यवसाना षट्पदात्यष्टिः
- अमृता सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शुष्म) हे बलवान् ! (अमुर) हे किसी से न घेरे गये परमेश्वर ! (अर्धम्) बढ़े हुए संसार को (अर्धेन) बढ़े हुए (पयसा) अपने व्यापकपन से (पृणक्षि) तू संयुक्त करता है और उस (अर्धेन) बढ़े हुए [व्यापकपन] से (वर्धसे) तू बढ़ता है। (अविम्) रक्षक, (शग्मियम्) सुखवान्, (सखायम्) सब के मित्र, (वरुणम्) सब में श्रेष्ठ, (पुत्रम्) सब के शुद्ध करने हारे, और (अदित्याः) अखण्ड प्रकृति के (इषिरम्) चलाने वा देखनेवाले परमेश्वर को (वृधाम) हम बड़ा मानें। (कविशस्तानि) बुद्धिमानों से बड़े माने गये (वपूंषि) रूपों को (अस्मै) इस [परमेश्वर] के लिये (अवोचाम) हम ने कथन किया है, (रोदसी) सूर्य और पृथिवी दोनों (सत्यवाचा) सत्य बोलनेवाले हैं ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर सब संसार में सर्वथा भरपूर है, वही महाबली प्रत्येक परमाणु में संयोग वियोग शक्ति देकर संसार को रचता है। उसकी महिमा सब बुद्धिमान् लोग गाते हैं, जो सूर्य और पृथिवी अर्थात् ऊँचे-नीचे और प्रकाशमान अप्रकाशमान लोकों से प्रकट है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(अर्धम्) ऋधु वृद्धौ−घञ्। अर्धो हरतेर्विपरीताद्धारयतेर्वा स्यादुद्धृतं भवत्यृध्नोतेर्वा स्यादृद्धतमो विभागः−निरु० ३।२०। प्रवृद्धं संसारम् (अर्धेन) प्रवृद्धेन (पयसा) पय गतौ−असुन्। स्वगमनेन स्वव्याप्त्या (पृणक्षि) पृची सम्पर्चने। संयोजयसि (अर्धेन) प्रवृद्धेन व्यापकत्वेन (शुष्म) अ० १।१२।३। शुष्मम्=बलम्−निघ० २।३। ततोऽच्। हे बलवन् (वर्धसे) प्रवृद्धो भवसि (अमुर) मुर संवेष्टने−क। हे अवेष्टित। हे अहिंसित (अविम्) ३।१७।३। रक्षकम् (वृधाम) वर्धयाम प्रशंसाम। (शग्मियम्) युजिरुचितिजां कुश्च। उ० १।१४६। इति शकेर्मक्, कस्य गः। शग्मं सुखम्−निरु० ३।६। ततो घः। सुखवन्तम् (सखायम्) मित्रम् (वरुणम्) वरणीयम् (पुत्रम्) अ० १।११।५। शोधकम् (अदित्याः) अ० २।२८।४। अखण्डायाः प्रकृतेः (इषिरम्) इषिमदिमुदि०। उ० १।५१। इति इषु इच्छायाम्−किरच्। यद्वा ईष गतौ, दर्शने च−किरच्। ह्रस्वश्च। इषिरेण ईषणेन वैषणेन वार्षणेन वा−निरु० ४।७। गमयितारम्। दर्शकं परमात्मानाम् (कविशस्तानि) मेधाविभिः स्तुतानि (अस्मै) परमेश्वराय (वपूंषि) रूपाणि, स्वभावान् (अवोचाम) वच वा ब्रूञ्−लुङ्। वयमुक्तवन्तः (रोदसी) अ० ४।१।४। भूतानां रोधनशीले द्यावापृथिव्यौ (सत्यवाचा) सत्यवाचौ सत्यकथनशीले स्तः ॥