०३८ वाजिनीवान् ऋषभः ...{Loading}...
Whitney subject
- For luck in gambling: by aid of an Apsaras.
VH anukramaṇī
वाजिनीवान् ऋषभः।
१-७ बादरायणिः। १-४ अप्सरसः, ५-७ ऋषभः। अनुष्टुप्, ३ षट् पदा त्र्यवसाना जगती, ५ भुरिगत्यष्टिः,…. त्रिष्टुप्,७ त्र्यवसाना पञ्चपदानुष्टुब्गर्भा पुरउपरिष्टाज्ज्योतिष्मती जगती।
Whitney anukramaṇī
[Bādarāyaṇi.—dvidevatyam. ānuṣṭubham: 3. 6-p. 3-av. jagatī; 5. bhurigatyaṣṭi; 6. triṣṭubh; 7. 3-av. 5-p. anuṣṭubgarbhā puraupariṣṭājjyotiṣmatī jagatī.]
Whitney
Comment
This and the two following hymns are not found in Pāipp. Kāuś. uses it (doubtless only the first four verses) in a ceremony (41. 13) for success in gambling. Verses 5-7 are called karkīpravādās and used (21. 11) in a rite for the prosperity of kine, and also (66. 13) in the sava sacrifices, with a karkī as sava; and they are reckoned (19. 1, note) to the puṣṭika mantras. The comm. attempts no explanation of the mutual relation of the two apparently unconnected parts of the hymn; ⌊but Weber, in his note to verse 7, suggests a connection⌋. ⌊As to Bādarāyaṇi, see introd. to h. 40.⌋
Translations
Translated: Muir, OST. v. 430 (vss. 1-4); Ludwig, p. 454; Grill, 71 (vss. 1-4), 140; Griffith, i. 183; Bloomfield, 149, 412; Weber, xviii. 147.
Griffith
A charm for success in gambling
०१ उद्भिन्दतीं सञ्जयन्तीमप्सराम्
विश्वास-प्रस्तुतिः ...{Loading}...
उ॑द्भिन्द॒तीं सं॒जय॑न्तीमप्स॒रां सा॑धुदे॒विनी॑म्।
ग्लहे॑ कृ॒तानि॑ कृण्वा॒नाम॑प्स॒रां तामि॒ह हु॑वे ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॑द्भिन्द॒तीं सं॒जय॑न्तीमप्स॒रां सा॑धुदे॒विनी॑म्।
ग्लहे॑ कृ॒तानि॑ कृण्वा॒नाम॑प्स॒रां तामि॒ह हु॑वे ॥
०१ उद्भिन्दतीं सञ्जयन्तीमप्सराम् ...{Loading}...
Whitney
Translation
- The up-shooting, all-conquering, successfully-playing Apsaras, that
wins (kṛ) the winnings in the pool (? gláha)—that Apsaras I call on
here.
Notes
The form apsarā́, instead of apsarás, is used throughout this hymn;
the comm. regards it as a specialized name for the Apsaras in this
character or office: dyūtakriyādhidevatām apsarojātīyam. Udbhindatīm
is paraphrased by paṇabandhena dhanasyo ’dbhedanaṁ kurvatīm, as if it
were the causative participle. The technical terms of the game are only
doubtfully translated, our knowledge of its method being insufficient;
gláha is taken as the receptacle, of whatever kind, in which the
stakes are deposited; the comm. explains it thus: gṛhyate paṇabandhena
kalpyata iti dyūtakriyājeyo (mss. -jayo) ‘rtho glahaḥ.
Griffith
Hither I call the Apsaras, victorious, who plays with skill, Her who comes freely fort to view, who wins the stakes in games of dice.
पदपाठः
उ॒त्ऽभि॒न्द॒तीम्। स॒म्ऽजय॑न्तीम्। अ॒प्स॒राम्। सा॒धु॒ऽदे॒विनी॑म्। ग्लहे॑। कृ॒तानि॑। कृ॒ण्वा॒नाम्। अ॒प्स॒राम्। ताम्। इ॒ह। हु॒वे॒। ३८.१।
अधिमन्त्रम् (VC)
- अप्सराः
- बादरायणिः
- अनुष्टुप्
- वाजिनीवान् ऋषभ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (उद्भिन्दतीम्) [शत्रुओं को] उखाड़नेवाली, (सञ्जयन्तीम्) यथावत् जीतनेवाली, (अप्सराम्) अद्भुतरूपवाली, (साधुदेविनीम्) उचित व्यवहारवाली, (ग्लहे=ग्रहे) [अपने] अनुग्रह में (कृतानि) कर्मों को (कृण्वानाम्) करती हुई (ताम्) उस (अप्सराम्) आकाश, जल, प्राण और प्रजाओं में व्यापक [परमेश्वर] शक्ति को (इह) यहाँ पर (हुवे) मैं बुलाता हूँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर की अद्भुत शक्तियाँ सब व्यवहारों में व्याप्त हैं। मनुष्य उनका खोज लगा कर सदा सुखी रहें ॥१॥ इस सूक्त का मिलान अ० का० २ सू० २ और पिछले सूक्त से करो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(उद्भिन्दतीम्) भिदिर् विदारणे-शतृ, ङीप्। उत्कर्षेण शत्रून् विदारयन्तीम् (संजयन्तीम्) सम्यग् जयं कुर्वतीम् (अप्सराम्) अ० २।२।३। अद्भुतरूपवतीम्। (साधुदेविनीम्) सुप्यजातौ णिनिस्ताच्छील्ये। पा० ३।२।७८। इति साधु+दिवु क्रीडाव्यवहारस्तुत्यादिषु-णिनि। उचितव्यवहारशीलाम् (ग्लहे) अक्षेषु ग्लहः। पा० ३।३।७०। इति ग्लह ग्रहणे-अप्। अनुग्रहे (कृतानि) कर्माणि (कृण्वानाम्) कुर्वाणाम् (अप्सराम्) अ० २।२।३। अप्सु आकाशजलप्राणप्रजासु सरणशीलां परमेश्वरशक्तिम् (ताम्) प्रसिद्धाम् (इह) अस्मिन् वर्त्तमानकर्मणि (हुवे) आह्वयामि ॥
०२ विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम्
विश्वास-प्रस्तुतिः ...{Loading}...
वि॑चिन्व॒तीमा॑कि॒रन्ती॑मप्स॒रां सा॑धुदे॒विनी॑म्।
ग्लहे॑ कृ॒तानि॑ गृह्णा॒नाम॑प्स॒रां तामि॒ह हु॑वे ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॑चिन्व॒तीमा॑कि॒रन्ती॑मप्स॒रां सा॑धुदे॒विनी॑म्।
ग्लहे॑ कृ॒तानि॑ गृह्णा॒नाम॑प्स॒रां तामि॒ह हु॑वे ॥
०२ विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम् ...{Loading}...
Whitney
Translation
- The distributing (vi-ci), on-strewing (ā-kir),
successfully-playing Apsaras, that seizes (grah) the winnings in the
pool—that Apsaras I call on here.
Notes
The comm. explains the first two epithets respectively by “collecting”
(taking vi as intensive) and “scattering.”
Griffith
Hither I call that Apsaras who scatters and who gathers up. The Apsaras who plays with skill and takes her winnings in the game.
पदपाठः
वि॒ऽचि॒न्व॒तीम्। आ॒ऽकि॒रन्ती॑म्। अ॒प्स॒राम्। सा॒धु॒ऽदे॒विनी॑म्। ग्लहे॑। कृ॒तानि॑। गृ॒ह्णा॒नाम्। अ॒प्स॒राम्। ताम्। इ॒ह। हु॒वे॒। ३८.२।
अधिमन्त्रम् (VC)
- अप्सराः
- बादरायणिः
- अनुष्टुप्
- वाजिनीवान् ऋषभ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विचिन्वतीम्) [पदार्थों को] समेटनेवाली, (आकिरन्तीम्) फैलानेवाली, (अप्सराम्) अद्भुत रूपवाली, (साधुदेविनीम्) उचित व्यवहारवाली, (ग्लहे) [अपने] अनुग्रह में (कृतानि) कर्मों को (गृह्णानाम्) ग्रहण करती हुयी (ताम्) उस (अप्सराम्) आकाश आदि में व्यापक शक्ति को (इह) यहाँ पर (हुवे) मैं बुलाता हूँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब मनुष्य परमेश्वर की अनन्त शक्तियों से अपने कार्य सिद्ध करके आनन्द प्राप्त करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(विचिन्वतीम्) चिञ् चयने-शतृ। संघीकुर्वतीम् (आकिरन्तीम्) कॄ विक्षेपे-शतृ। विक्षिपन्तीम् (गृह्णानाम्) ग्रह उपादाने-शानच्। आददानाम्। अन्यत् पूर्ववत् म० २ ॥
०३ यायैः परिनृत्यत्याददाना
विश्वास-प्रस्तुतिः ...{Loading}...
यायैः॑ परि॒नृत्य॑त्या॒ददा॑ना कृ॒तं ग्लहा॑त्।
सा नः॑ कृ॒तानि॑ सीष॒ती प्र॒हामा॑प्नोतु मा॒यया॑।
सा नः॒ पय॑स्व॒त्यैतु॒ मा नो॑ जैषुरि॒दं धन॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यायैः॑ परि॒नृत्य॑त्या॒ददा॑ना कृ॒तं ग्लहा॑त्।
सा नः॑ कृ॒तानि॑ सीष॒ती प्र॒हामा॑प्नोतु मा॒यया॑।
सा नः॒ पय॑स्व॒त्यैतु॒ मा नो॑ जैषुरि॒दं धन॑म् ॥
०३ यायैः परिनृत्यत्याददाना ...{Loading}...
Whitney
Translation
- She who dances about with the dice (? áya), taking to herself the
winning from the pool—let her, trying to gain (?) for us the winnings,
obtain the stake (? prahā́) by magic (māyā́); let her come to us rich
in milk; let them not conquer from us this riches.
Notes
The wholly anomalous sīṣatī́ in c is here translated, in accordance
with the current understanding of it, as somehow coming from the root
san or sā ⌊i.e., as if it were for the normal sí-ṣā-s-atī:
considering that the consonant of the root sd happens to coincide with
the sibilant which is characteristic of the desiderative, we might be
tempted to put sīṣánt: sā:: sī́kṣant: sah (Skt. Gram. §1030 a), but
for the accent⌋; the comm. reads instead śéṣantī (= avaśeṣayantī).
The comm. further has in b ādadhānas (explained as = ādadhānā:
so SPP’s K. reads), and in d prahān (= prahantavyān akṣān: a
false etymology and worthless interpretation). He explains ayās as
ekādayaḥ pañcasaṁkhyāntā akṣaviśeṣāḥ. He divides our vss. 3-5 into
four verses of four pādas each, without any regard to the connection of
sense, thus giving the hymn eight verses; among our mss. also (SPP.
reports nothing of the kind from his) there is more or less discordance
in regard to the verse-division, and some of them agree with the comm.
⌊Our sīṣatī́ appears in W’s Index Verborum, p. 382, at the very end
of the “unclassified residuum” of AV. material.⌋
Griffith
Dancing around us with the dice, winning the wager by her play. May she obtain the stake for us and gain the victory with skill. May she approach us full of strength: let them not win this wealth of ours.
पदपाठः
या। अयैः॑। प॒रि॒ऽनृत्य॑ति। आ॒ऽददा॑ना। कृ॒तम्। ग्लहा॑त्। सा। नः॒। कृ॒तानि॑। सी॒ष॒ती। प्र॒ऽहाम्। आ॒प्नो॒तु॒। मा॒यया॑। सा। नः॒। पय॑स्वती। आ। ए॒तु॒। मा। नः॒। जै॒षु॒। इ॒दम्। धन॑म्। ३८.३।
अधिमन्त्रम् (VC)
- अप्सराः
- बादरायणिः
- त्र्यवसाना षट्पदा जगती
- वाजिनीवान् ऋषभ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (या) जो शक्ति (अयैः) मङ्गल अनुष्ठानों के साथ (ग्लहात्) [अपने] अनुग्रह से (कृतम्) कर्म (आददाना) स्वीकार करती हुयी (परिनृत्यति) सब ओर चेष्टा करती है। (सा) वही (नः) हमारे (कृतानि) कर्मों को (मायया) बुद्धि के साथ (सीषती) नियमबद्ध चाहती हुयी (प्रहाम्) उत्तम गति (आप्नोतु) प्राप्त करे [अर्थात् प्रसन्न हो] (सा) वही (नः) हमारे लिये (पयस्वती) अन्नवाली होकर (ऐतु) आवे। (नः) हमारे (इदम्) इस (धनम्) धन को [शत्रु लोग] (मा जैषुः) न जीतें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की शक्तियों को जानकर पुष्कल अन्न आदि पदार्थ प्राप्त करके बलवान् हों ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(या) (अयैः) एति सुखमनेन, इण् गतौ-अच्। अयः शुभावहे विधिः-इत्यमरः। ४।२७। शुभावहैर्विधिभिः। मङ्गलानुष्ठानैः (परिनृत्यति) सर्वत्र चेष्टते (आददाना) स्वीकुर्वाणा (कृतम्) कर्म (ग्लहात्) स्वानुग्रहात् (सा) (नः) अस्माकम् (कृतानि) कर्माणि (सीषती) षिञ् बन्धने-सनि, शतरि छान्दसं रूपम्। सिषीषन्ती। बन्धुं नियन्तुम् इच्छन्ती (प्रहाम्) प्र+ओहाङ् गतौ-क, टाप्। प्रकृष्टां गतिम् (आप्नोतु) प्राप्नोतु (मायया) प्रज्ञया-निघ० ३।९। (नः) अस्मभ्यम् (पयस्वती) पयः=अन्नम्-निघ० २।७। अन्नवती (ऐतु) आगच्छतु (नः) अस्माकम् (मा जैषुः) जि जये माङि लुङि रूपम्। न जयन्तु। माप हार्षुः शत्रवः (इदम्) (धनम्) वित्तम् ॥
०४ या अक्षेषु
विश्वास-प्रस्तुतिः ...{Loading}...
या अ॒क्षेषु॑ प्र॒मोद॑न्ते॒ शुचं॒ क्रोधं॑ च॒ बिभ्र॑ती।
आ॑न॒न्दिनीं॑ प्रमो॒दिनी॑मप्स॒रां तामि॒ह हु॑वे ॥
मूलम् ...{Loading}...
मूलम् (VS)
या अ॒क्षेषु॑ प्र॒मोद॑न्ते॒ शुचं॒ क्रोधं॑ च॒ बिभ्र॑ती।
आ॑न॒न्दिनीं॑ प्रमो॒दिनी॑मप्स॒रां तामि॒ह हु॑वे ॥
०४ या अक्षेषु ...{Loading}...
Whitney
Translation
- She who delights (pra-mud) in the dice (akṣá), bringing (bhṛ)
pain and anger—the rejoicing, the dehghting one: that Apsaras I call on
here.
Notes
The translation implies retention of bíbhratī at end of b, read by
all the mss. and by the comm., and retained by SPP., and the emendation
instead in a to yā́ ’kṣéṣu pramódate, which is metrically better,
makes better connection, and has the support of the comm., with one ⌊or
two⌋ of SPP’s authorities. SPP’s note to bíbhratī, “so read except by
K. who follows Sāyaṇa,” is unintelligible, since the latter has also
bíbhratī. ⌊Delete the accent-mark under huve.⌋
Griffith
Hither I call that Apsaras, the joyous, the delightful one– Those nymphs who revel in the dice, who suffer grief and yield to wrath.
पदपाठः
याः। अ॒क्षेषु॑। प्र॒ऽमोद॑न्ते। शुच॑म्। क्रोध॑म्। च॒। बिभ्र॑ती। आ॒ऽन॒न्दिनी॑म्। प्र॒ऽमो॒दिनी॑म्। अ॒प्स॒राम्। ताम्। इ॒ह। हु॒वे॒। ३८.४।
अधिमन्त्रम् (VC)
- अप्सराः
- बादरायणिः
- अनुष्टुप्
- वाजिनीवान् ऋषभ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याः=या) जो शक्ति (शुचम्) शुद्धि (च) और (क्रोधम्) क्रोध (बिभ्रती) धारण करती हुई (अक्षेषु) सब व्यवहारों में (प्रमोदन्ते=०-दते) हर्ष पाती है। (आनन्दिनीम्) आनन्ददायिनी, (प्रमोदिनीम्) हर्षकारिणी (ताम्) उस (अप्सराम्) आकाश आदि में व्यापक शक्ति को (इह) यहाँ पर (हुवे) मैं बुलाता हूँ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - न्यायस्वरूप परमात्मा की महिमा जानकर मनुष्य सब व्यवहारों में आनन्द प्राप्त करें ॥४॥ पण्डित सेवकलाल कृष्णदास की संहिता में (बिभ्रती) के स्थान पर (बिभ्रति) पद है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(याः) एकवचने बहुवचनम्। या। अप्सरा (अक्षेषु) अक्षू व्याप्तौ संघाते च-अच्, घञ् वा। यद्वा। अशेर्देवने। उ० ३।६५। इति अशू व्याप्तौ-स। व्यवहारेषु (प्रमोदन्ते) प्रमोदते। प्रहृष्यति (शुचम्) शुचिर् शौचे-क्विप्। शुद्धिम् (क्रोधम्) कोपम् (च) (बिभ्रती) धारयन्ती (आनन्दिनीम्) सुखवतीम् (प्रमोदिनीम्) प्रहर्षयित्रीम्। अन्यद् यथा म० १ ॥
०५ सूर्यस्य रश्मीननु
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्य॑स्य र॒श्मीननु॒ याः स॒ञ्चर॑न्ति॒ मरी॑चीर्वा॒ या अ॑नुस॒ञ्चर॑न्ति।
यासा॑मृष॒भो दू॑र॒तो वा॒जिनी॑वान्त्स॒द्यः सर्वा॑न्लो॒कान्प॒र्येति॒ रक्ष॑न्।
स न॒ ऐतु॒ होम॑मि॒मं जु॑षाणो॑३ऽन्तरि॑क्षेण स॒ह वा॒जिनी॑वान् ॥
मूलम् ...{Loading}...
मूलम् (VS)
सूर्य॑स्य र॒श्मीननु॒ याः स॒ञ्चर॑न्ति॒ मरी॑चीर्वा॒ या अ॑नुस॒ञ्चर॑न्ति।
यासा॑मृष॒भो दू॑र॒तो वा॒जिनी॑वान्त्स॒द्यः सर्वा॑न्लो॒कान्प॒र्येति॒ रक्ष॑न्।
स न॒ ऐतु॒ होम॑मि॒मं जु॑षाणो॑३ऽन्तरि॑क्षेण स॒ह वा॒जिनी॑वान् ॥
०५ सूर्यस्य रश्मीननु ...{Loading}...
Whitney
Translation
- They who (f.) go about (sam-car) after the rays of the sun, or who
go about after [its] beams (márīci); of whom the mighty (?
vājínīvant) bull from afar moves around (pari-i) at once all the
worlds, defending—let him come unto us, enjoying this libation, together
with the atmosphere, he the mighty one.
Notes
According to the comm., the “they who” and “of whom” in a and c
are the Apsarases, this being apparently to him the tie of connection
between the two divisions of the hymn; and vājinī is the dawn, and
vājinīvant the sun: all of which is very questionable, at least. SPP.
reads in d paryāíti, with, as he states, the majority of his mss.,
but with only two of ours; the comm. has paryeti, and it is also thus
quoted by the comment to Prāt. iv. 81. SPP. further leaves the final n
of sárvān unassimilated before lokān, for the wholly insufficient
reason that nearly all his mss. so read; the point is one that requires
to be regulated by the prescriptions of general grammar and of the
Prāt., without heed to the carelessness of scribes. The passage is even
one of those quoted under Prāt. ii. 35 as an example of assimilation.
The metrical definition of the Anukr. is inaccurate, and perhaps
corrupt; the verse (12 + 11: 12 + 11: 11 + 11 = 68) should be specified
as of 6 pādas and 3 avasānas, like vs. 3; it is not bhurij; and for
atyaṣṭi the ⌊London, not the Berlin ms.⌋ reads jagatyaṣṭi. ⌊One is
tempted to suspect the syllable saṁ- in a. Pronounce yā́sarṣabhó
in C.⌋
Griffith
Who follow in their course the rays of Surya, or as a particle of light attend him. Whose leader from afar, with store of riches, compasses quickly all the worlds and guards them. Pleased, may he come to this our burnt oblation, together with the Air, enriched with treasure.
पदपाठः
सूर्य॑स्य। र॒श्मीन्। अनु॑। याः। स॒म्ऽचर॑न्ति। मरी॑चीः। वा॒। याः। अ॒नु॒ऽसं॒चर॑न्ति। यासा॑म्। ऋ॒ष॒भः। दू॒र॒तः। वा॒जिनी॑ऽवान्। स॒द्यः। सर्वा॑न्। लो॒कान्। प॒रि॒ऽएति॑। रक्ष॑न्। सः। नः॒। आ। ए॒तु॒। होम॑म्। इ॒मम्। जु॒षा॒णः। अ॒न्तरि॑क्षेण। स॒ह। वा॒जिनी॑ऽवान्। ३८.५।
अधिमन्त्रम् (VC)
- वाजिनीवान् ऋषभः
- बादरायणिः
- भुरिगत्यष्टिः
- वाजिनीवान् ऋषभ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याः) जो [शक्तियाँ] (सूर्यस्य) सूर्य की (रश्मीन् अनु) व्यापक किरणों के साथ-साथ (संचरन्ति) चलती रहती हैं, (वा) और (याः) जो (मरीचीः) सब प्रकाशों के (अनुसंचरन्ति) साथ-साथ फिरती हैं। (यासाम्=तासाम्) उनका (ऋषभः) दर्शक परमेश्वर (वाजीनीवान्) अन्नवती क्रिया धारण करता हुआ (दूरतः) दूर से (सद्यः) तुरन्त ही (सर्वान् लोकान्) सब लोकों को (रक्षन्) पालता हुआ (पर्यैति) घेरकर आता है। (अन्तरिक्षेण सह) सब में दृश्यमान सामर्थ्य के साथ (वाजिनीवान्) बलवती क्रियावाला (सः) वह परमेश्वर (नः) हमारे (इमम्) इस (होमम्) आत्मदान को (जुषाणः) स्वीकार करता हुआ (ऐतु) आवे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर अपनी शक्ति से सब दूर और निकट के पदार्थों में व्यापक होकर रक्षा करता है। मनुष्य उसमें पूर्ण श्रद्धा करके पुरुषार्थपूर्वक अपनी उन्नति करें ॥५॥ पं० सेवकलाल कृष्णदास की संहिता में (पर्यैति) के स्थान पर [पर्येति] और पदपाठ में [परि-एति] पद है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(सूर्यस्य) आदित्यस्य (रश्मीन्) अ० २।३२।१। व्यापकान् किरणान् (अनु) अनुसृत्य (याः) अप्सराः। ईश्वरशक्त्यः। (संचरन्ति) सम्यग् गच्छन्ति (मरीचीः) म्रियन्ते तमांसि यया। मृकणिभ्यामीचिः। उ० ४।७०। इति मृङ्-ईचि। दीप्तीः। प्रकाशान् (वा) वेति विचारणार्थे…. अथापि समुच्चयार्थे भवति-निरु० १।४। (अनुसंचरन्ति) अनुलक्ष्य व्याप्नुवन्ति (यासाम्)=तासाम् अप्सराणाम् (ऋषभः) अ० ३।६।४। द्रष्टा सर्वश्रेष्ठः परमेश्वरः (दूरतः) दूरदेशात्। अगम्यस्थानात् (वाजिनीवान्) अन्नवतीक्रियावान् (सद्यः) अ० २।१।४। तत्क्षणम् (सर्वान्) (लोकान्) दृश्यमानानि भुवनानि (पर्यैति) परित आ-गच्छति (रक्षन्) पालयन् (सः) (नः) अस्माकम् (ऐतु) आगच्छतु (होमम्) अर्त्तिस्तुसुहु०। उ० १।१४०। इति हु दानादानादनेषु-मन्। आत्मदानम् (इमम्) (जुषाणः) सेवमानः (अन्तरिक्षेण) सर्वमध्यदृश्यमानेन सामर्थ्येन (सह) (वाजिनीनाम्) बलवतीक्रियायुक्तः ॥
०६ अन्तरिक्षेण सह
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्।
इ॒मे ते॑ स्तो॒का ब॑हु॒ला एह्य॒र्वाङि॒यं ते॑ क॒र्कीह ते॒ मनो॑ऽस्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्।
इ॒मे ते॑ स्तो॒का ब॑हु॒ला एह्य॒र्वाङि॒यं ते॑ क॒र्कीह ते॒ मनो॑ऽस्तु ॥
०६ अन्तरिक्षेण सह ...{Loading}...
Whitney
Translation
- Together with the atmosphere, O mighty one; defend thou here the
karkī́ calf, O vigorous one (vājín); here are abundant drops
(stoká) for thee; come hitherward; this is thy karkī́; here be thy
mind.
Notes
The comm. reads in a vājinīvān, as in 5 f; in b he has
karkīn vatsān (and one of SPP’s mss. gives karkī́n); and, in d,
namas instead of manas, and SPP. reports three of his four
pada-mss. as also having námas. The comm. explains karkī as
karkavarṇa or śubhra. The minor Pet. Lex. suggests the emendation of
vatsā́m to vaśā́m in this verse and the next. Three of SPP’s mss. and
one of ours (O.) separate karkī́ ihá in saṁhitā in d. The Anukr.
ignores the deficiency of a syllable in b.
Griffith
Together with the Air, O rich in treasure, guard here the white cow and the calf, O mighty! Here are abundant drops for thee, come hither! Here is thy white calf, let thy mind be with us.
पदपाठः
अ॒न्तरि॑क्षेण। स॒ह। वा॒जि॒नी॒ऽव॒न्। क॒र्कीम्। व॒त्साम्। इ॒ह। र॒क्ष॒। वा॒जि॒न्। इ॒मे। ते॒। स्तो॒काः। ब॒हु॒लाः। आ। इ॒हि॒। अ॒र्वाङ्। इ॒यम्। ते॒। क॒र्की। इ॒ह। ते॒। मनः॑। अ॒स्तु॒। ३८.६।
अधिमन्त्रम् (VC)
- वाजिनीवान् ऋषभः
- बादरायणिः
- त्रिष्टुप्
- वाजिनीवान् ऋषभ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अन्तरिक्षेण सह) सब में दृश्यमान सामर्थ्य के साथ (वाजिनीवन्) हे अन्नवती वा बलवती क्रियावाले, (वाजिन्) हे बलवान् परमेश्वर ! (इह) यहाँ पर (कर्कीम्) अपनी बनानेवाली और (वत्साम्) निवास देनेवाली शक्ति की (रक्ष) रक्षा कर। (इमे) यह सब (ते) तेरे (स्तोकाः) अनुग्रह (बहुलाः) बहुत पदार्थ देनेवाले हैं। (अर्वाङ्) सन्मुख (एहि) तू आ। (इयम्) यह (ते) तेरी (कर्की) रचना शक्ति है। (इहि) इसमें (ते) तेरा (मनः) मनन (अस्तु) होवे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने अपनी व्यापकता और कृपा से सब संसार हमारे लिये रचा है। हम उसका मनन करके सदा सुखी रहें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(अन्तरिक्षेण) सर्वमध्यदृश्यमानेन सामर्थ्येन (सह) (वाजिनीवन्) वाजिनी अन्नवती बलवती वा क्रिया तया तद्वन् (कर्कीम्) कृदाधा०। उ० ३।४०। इति डुकृञ्-क, ङीप्। कर्त्त्रीं शक्तिम् (वत्साम्) वृतॄवदिवचिवसि०। उ० ३।६२। इति वस निवासे-स। निवासयित्रीम् (इह) अस्मिन् शरीरे (रक्ष) पालय (वाजिन्) हे बलवन् (इमे) दृश्यमानाः (ते) तव (स्तोकाः) ष्टुच प्रसादे-घञ्। प्रसादाः। अनुग्रहाः। यद्वा। आद्यन्तविपर्ययो भवति, स्तोकाः-निरु० २।१। इति श्चुतिर् क्षरणे-घञ्। विन्दवः (बहुलाः) अ० ३।१४।६। वृद्धिशीलाः। बहुदातारः (एहि) आगच्छ (अर्वाङ्) अभिमुखः (इयम्) (ते) (कर्की) कर्त्री शक्तिः (इह) (ते) (मनः) मननम्। विज्ञानम् (अस्तु) भवतु ॥
०७ अन्तरिक्षेण सह
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्।
अ॒यं घा॒सो अ॒यं व्र॒ज इ॒ह व॒त्सां नि ब॑ध्नीमः।
य॑थाना॒म व॑ ईश्महे॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्।
अ॒यं घा॒सो अ॒यं व्र॒ज इ॒ह व॒त्सां नि ब॑ध्नीमः।
य॑थाना॒म व॑ ईश्महे॒ स्वाहा॑ ॥
०७ अन्तरिक्षेण सह ...{Loading}...
Whitney
Translation
- Together with the atmosphere, O mighty one; defend thou here the
karkī́ calf, O vigorous one; this is fodder; this is the pen; here we
bind (ni-bandh) the calf; according to name we master you: hail!
Notes
The comm., with one of SPP’s oral authorities, has again vatsān in
b, and also vatsān in d (this time, with our P.M.W.E.). Kāuś.
(21. 11) quotes c and d, with the direction to do “as directed
in the text”; the comm. ⌊Keśava⌋ explains that a rope is to be prepared
with twelve ties (dāman); and that with c fodder is to be offered
to the kine, and with d the calves are to be tied to the rope. If
this is correct, the reading would seem to be properly vatsān in all
cases, and perhaps karkyā̀(ḥ) vatsā́n in 6 b and 7 b (thus
filling out the meter). The mss. add (as directed by the Anukr.) a
second *avasāna-*sign after badhnīmaḥ, and SPP. retains it. The verse
(11 + 10: 8 + 8: 10 = 47) falls short of a full jagatī by the amount
of the deficiency in b. ⌊I think karkyā̀s, as a genitive sing.
fem., ought to be oxytone (JAOS. x. 385); but karkyàs, pronounced
karkío, might be better.⌋
Griffith
Together with the Air, O rich in treasure, keep the white calf in safety here, O mighty! Here is the grass, here is the stall, here do we bind the calf. We are your masters, name by name. All Hail!
पदपाठः
अ॒न्तरि॑क्षेण। स॒ह। वा॒जि॒नी॒ऽव॒न्। क॒र्कीम्। व॒त्साम्। इ॒ह। र॒क्ष॒। वा॒जि॒न्। अ॒यम्। घा॒सः। अ॒यम्। व्र॒जः। इ॒ह। व॒त्साम्। नि। ब॒ध्नी॒मः॒। य॒था॒ऽना॒म्। वः॒। ई॒श्म॒हे॒। स्वाहा॑। ३८.७।
अधिमन्त्रम् (VC)
- वाजिनीवान् ऋषभः
- बादरायणिः
- त्र्यवसाना पञ्चपदानुष्टुब्गर्भा पुरउपरिष्टाज्ज्योतिष्मती जगती
- वाजिनीवान् ऋषभ सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अन्तरिक्षेण सह) सब में दृश्यमान सामर्थ्य के साथ (वाजिनीवन्) हे अन्नवती वा बलवती क्रियावाले, (वाजिन्) हे बलवान् परमेश्वर (इह) यहाँ पर (कर्कीम्) अपनी बनानेवाली और (वत्साम्) निवास देनेवाली शक्ति की (रक्ष) रक्षा कर। (अयम्) यह (घासः) भोजन है, (अयम्) यह (व्रजः) आने-जाने का स्थान है, (इह) यहाँ पर [हृदय में] (वत्साम्) तेरी निवास देनेवाली शक्ति को (नि) निरन्तर (बध्नीमः) हम बाँधते हैं। (वः) तुम्हारा (यथानाम) जैसा नाम है, [वैसे ही] (ईश्महे) हम ऐश्वर्यवान् होवें। (स्वाहा) यह आशीर्वाद हो ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने अपने अनन्त सामर्थ्य से अन्न, शरीर, घर आदि पदार्थ हमें दिये हैं, हम उनका यथावत् उपयोग करके सदा ऐश्वर्यवान् होवें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(अन्तरिक्षेणेत्यादि) पूर्वोऽर्धर्चः पूर्ववद् योज्यः (अयम्) उपस्थितः (घासः) घञपोश्च। पा० २।४।३८। इति अदो घस्लृ आदेशो घञि। अदनीयः पदार्थः (अयम्) (व्रजः) गोचरसंचरवहव्रज०। पा० ३।३।११९। इति व्रज गतौ घ। गमनप्रदेशः (इह) अस्मिन् विषये (वत्साम्) म० ६। निवासयित्रीं शक्तिम् (नि) नितराम् (बध्नीमः) हृदये धारयामः (यथानाम) यादृशगुणविशिष्टं नामास्ति तथैव। (वः) आदरे बहुवचनम्। तव (ईश्महे) ऐश्वर्यवन्तो भवामः (स्वाहा) अ० २।१६।१। सुवाणी। आशीर्वादः। सुदानम् ॥