०३७ कृमिनाशनम् ...{Loading}...
Whitney subject
- Against various superhuman foes: with an herb.
VH anukramaṇī
कृमिनाशनम्।
१२ बादरायणिः। अजशृङ्गी, १ अप्सरसः, १-२, ६-१० औषधी अजशृङ्गी, ३-५ अप्सरसः, ७-१२ गन्धर्वाप्सरसः। अनुष्टुप्, ३ त्र्यवसाना षट् पदा त्रिष्टुप्, ५ प्रस्तारपङ्क्तिः, ७ परोष्णिक्, ११ षट् पदा जगती, १२ निचृत्।
Whitney anukramaṇī
[Bādarāyaṇi.—dvādaśarcam . ajaśṛn̄gyapsarodevatyam. ānuṣṭubham: 3. 3-av.6-p. triṣṭubh; 5. prastārapan̄kti; 7. paroṣṇih; 11. 6-p. jagatī; 12. nicṛt.]
Whitney
Comment
Found (except vs. 9) in Pāipp. xiii. (in the verse-order 1-4, 7, 6, 5, 12, 8, 10, 11), but in a much defaced condition. Used by Kāuś. with the preceding hymn, as one of the cātanāni (8. 25); but also independently (28. 9) in a remedial rite against possession by evil spirits. And the comm. quotes it from Nakṣ. K. 21 ⌊error for śānti K., says Bloomfield⌋, as employed in a mahāśānti called gāndharvī. ⌊As to Bādarāyaṇi, see introduction to hymn 40.⌋
Translations
Translated: Kuhn, KZ. xiii. 118 (interesting Germanic parallels); Ludwig, p. 352; Griffith, i. 180; Bloomfield, 33, 408; Weber, xviii. 144.
Griffith
A charm against Gandharvas and Apsarases
०१ त्वया पूर्वमथर्वाणो
विश्वास-प्रस्तुतिः ...{Loading}...
त्वया॒ पूर्व॒मथ॑र्वाणो ज॒घ्नू रक्षां॑स्योषधे।
त्वया॑ जघान क॒श्यप॒स्त्वया॒ कण्वो॑ अ॒गस्त्यः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वया॒ पूर्व॒मथ॑र्वाणो ज॒घ्नू रक्षां॑स्योषधे।
त्वया॑ जघान क॒श्यप॒स्त्वया॒ कण्वो॑ अ॒गस्त्यः॑ ॥
०१ त्वया पूर्वमथर्वाणो ...{Loading}...
Whitney
Translation
- By thee of old the Atharvans slew the demons, O herb; by thee did
Kaśyapa slay; by thee Kaṇva, Agastya.
Notes
The comm. explains that one or other of the specified plants, the
sahamānā etc., is here addressed.
Griffith
With thee, O Plant, in olden time Atharvans smote and slew the fiends. Kasyapa smote with thee, with thee did Kanava and Agastya smite.
पदपाठः
त्वया॑। पूर्व॑म्। अथ॑र्वाणः। ज॒घ्नुः। रक्षां॑सि। ओ॒ष॒धे॒। त्वया॑। ज॒घा॒न॒। क॒श्यपः॑। त्वया॑। कण्वः॑। अ॒गस्त्यः॑। ३७.१।
अधिमन्त्रम् (VC)
- अजशृङ्ग्योषधिः
- बादरायणि
- अनुष्टुप्
- कृमिनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
गन्धर्व और अप्सराओं के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ओषधे) हे तापनाशक परमेश्वर ! (त्वया) तेरे सहारे से (पूर्वम्) पहिले (अथर्वाणः) निश्चल स्वभाववाले अथवा मङ्गल के लिये व्यापक महात्माओं ने (रक्षांसि) राक्षसों को (जघ्नुः) मारा था। (त्वया) तेरे साथ ही (कश्यपः) तत्त्वदर्शी पुरुष ने, और (त्वया) तेरे साथ ही (कण्वः) मेधावी, तथा (अगस्त्यः) कुटिलगति, पाप के फेंकने में समर्थ जीव ने (जघान) मारा था ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे पूर्वज ऐतिहासिक जितेन्द्रिय पुरुषों ने जगत् का उपकार किया है, वैसे ही सब मनुष्य ज्ञानपूर्वक दोषों का नाश करके परस्पर उपकार करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(त्वया) (पूर्वम्) अग्रे (अथर्वाणः) अ० ४।१।७। निश्चलस्वभावाः। मङ्गलाय व्यापका महात्मानः (जघ्नुः) हतवन्तः (रक्षांसि) राक्षसान् (ओषधे) अ० १।२३।१। हे तापनाशक परमेश्वर (जघान) हतवान् (कश्यपः) अ० २।३३।७। पश्यकः, तत्त्वदर्शकः पुरुषः (कण्वः) अ० २।३२।३। मेधावी-निघ० ३।१५। (अगस्त्यः) अ० २।३२।३। अगस्य कुटिलगतेः पापस्य असने उत्पाटने समर्थः पुरुषः ॥
०२ त्वया वयमप्सरसो
विश्वास-प्रस्तुतिः ...{Loading}...
त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांश्चा॑तयामहे।
अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न् ग॒न्धेन॑ नाशय ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांश्चा॑तयामहे।
अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न् ग॒न्धेन॑ नाशय ॥
०२ त्वया वयमप्सरसो ...{Loading}...
Whitney
Translation
- By thee do we expel (cat) the Apsarases, the Gandharvas; O
goat-horned one, drive the demon; make all disappear by [thy] smell.
Notes
‘Drive’ (aja) in c is a play upon the name goat (aja-) in
‘goat-horned.’ The comm. declares the epithet to be equivalent to
viṣāṇin (Odina pinnata), and to be given on account of the shape of
the fruit. ⌊Dhanvantari, p. 23, Poona ed., gives meṣaśṛn̄gī and
viṣāṇikā as synonyms of ajaśṛn̄gī.⌋ Ppp. has in b cātayāmasi
instead of -mahe.
Griffith
With thee we scare and drive away Gandharvas and Apsarases. O Ajasringi, chase the fiends. Cause all to vanish with thy smell.
पदपाठः
त्वया॑। व॒यम्। अ॒प्स॒रसः॑। ग॒न्ध॒र्वान्। चा॒त॒या॒म॒हे॒। अज॑ऽशृङ्गि। अज॑। रक्षः॑। सर्वा॑न्। ग॒न्धेन॑। ना॒श॒य॒। ३७.२।
अधिमन्त्रम् (VC)
- अजशृङ्ग्योषधिः
- बादरायणिः
- अनुष्टुप्
- कृमिनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
गन्धर्व और अप्सराओं के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अजशृङ्गि) हे जीवात्मा के दुःखनाशक शक्ति परमेश्वर ! (त्वया) तेरे साथ (वयम्) हम लोग (अप्सरसः) आकाश, जल, प्राण और प्रजाओं में व्यापक शक्तियों को और (गन्धर्वान्) विद्या वा पृथिवी धारण करनेवाले गुणों को (चातयामहे) माँगते हैं। (गन्धेन) अपनी व्याप्ति से (सर्वान्) सब (रक्षः) राक्षसों को (अज) हटा दे और (नाशय) नाश करदे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य परमेश्वर पर विश्वास करके पुरुषार्थ करते हैं, वे ही संसार को सुख देते हैं। [अजशृङ्गी एक औषध भी है] ॥२॥ इन मन्त्रों के साथ अ० का० २ सू० २ का मिलान् करो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(त्वया) (वयम्) (अप्सरसः) अ० २।२।३। सरतेरप्पूर्वादसिः। उ० ४।२३७। इति अप्+सृ गतौ-असि। अप्सु आकाशे, जले प्राणेषु प्रजासु च सरणशीलाः शक्तीः (गन्धर्वान्) अ० २।१।२। विद्याधारकान् पृथिवीधारकान् वा गुणान् (चातयामहे) चते याचने, भ्वा०। अत्र चुरादिः। याचामहे (अजशृङ्गि) अजो जीवात्मा-अ० ४।१४।१। शृङ्गम्-अ० २।३२।६। शॄ हिंसायाम्-गन्, स च कित् नुट् च। ङीप्। अजस्य जीवात्मनः शृङ्गं दुःखनाशनं यस्याः सा शक्तिः परमेश्वरः तत्सम्बुद्धौ अजशृङ्गीति ओषधिविशेषोऽप्यस्ति (अज) प्रक्षिप (रक्षः) रक्ष पालने-अपादाने क्विप्। राक्षसान् (सर्वान्) (गन्धेन) गन्ध गतिहिंसायाचनेषु-अच्। स्वव्याप्त्या (नाशय) ॥
०३ नदीं यन्त्वप्सरसोऽपाम्
विश्वास-प्रस्तुतिः ...{Loading}...
न॒दीं य॑न्त्वप्स॒रसो॒ऽपां ता॒रम॑वश्व॒सम्।
गु॑ल्गु॒लूः पीला॑ नल॒द्यौ॒३॒॑क्षग॑न्धिः प्रमन्द॒नी।
तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
मूलम् ...{Loading}...
मूलम् (VS)
न॒दीं य॑न्त्वप्स॒रसो॒ऽपां ता॒रम॑वश्व॒सम्।
गु॑ल्गु॒लूः पीला॑ नल॒द्यौ॒३॒॑क्षग॑न्धिः प्रमन्द॒नी।
तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
०३ नदीं यन्त्वप्सरसोऽपाम् ...{Loading}...
Whitney
Translation
- Let the Apsarases go to the stream, to the loud (?) down-blowing of
the waters: Guggulū, Pīlā, Naladī, Āukṣagandhi, Pramandanī: so go away,
ye Apsarases; ye have been recognized.
Notes
⌊See Weber’s note and reference to Rumpelstilzchen.⌋ Tārá in b is
rendered “crossing”; but as this sense is found nowhere else, it seems
safer to take the word as the adjective, common later; the comm. glosses
it with tārayitāram, a worthless etymological guess. After it, instead
of avaśvasam, the comm. reads iva svasam (= suṣṭhu
nāupreraṇakuśalaṁ yathā), and, strangely enough, Ppp. has the same. As
everywhere else where the word occurs, the mss. vary between gulgulu
and guggulu, and SPP. reads the former and our edition the latter;
here the decided majority, with Ppp. and the comm., give gulg- (our
Bp.H.K. have gugg-). Pādas c and d appear to be made up of
names of Apsarases, all formed upon odor-names: guggulū́ is fem. to
gúggulu ‘bdellium,’ and naladī́ to nálada ’nard’; pramandanī́ is
related with pramanda ‘a certain fragrant plant’; and āukṣágandhi
means something like ‘ox-smell’; but the comm. declares them to be
pañca homadravyāṇi ‘five articles of oblation’; Ppp. reads
prabandhinī in d. Most of our mss. accent apsarásas in e,
but SPP. reports only one of his as doing so; both editions read
apsarasas. The comm. makes a different division of the material,
reckoning the refrain (our e, f) as a verse with our 4 a, b, and
omitting the refrain in 4 (much as it treated 34. 5-7 above); SPP.
follows the Anukr. throughout (see under the next verse). The comm.
reads in f pratibaddhās; prátibuddhā abhūtana is found also as RV.
i. 191. 5 d. Ppp. adds between our d and e yatrā marty apsv
antaḥ: samudre turūṇyarī turvaśī puṇḍarīka (not followed by an
avasāna-sign). The Anukr. definition of the verse ought to read
jagatī instead of triṣṭubh. ⌊in the prior draft, W. notes the
suggestions concerning avaśvasám given by BR. i. 490 and OB. i. 126
and implying ava = ‘away’; but rejects them.⌋
Griffith
Let the Apsarases, puffed away, go to the river, to the ford,– Guggulu, Pila, Naladi, Aukshagandhi, Pramandini. Ye have become attentive since the Apsarases have past away.
पदपाठः
न॒दीम्। य॒न्तु॒। अ॒प्स॒रसः॑। अ॒पाम्। ता॒रम्। अ॒व॒ऽश्व॒सम्। गु॒ल्गु॒लूः। पीला॑। न॒ल॒दी। औ॒क्षऽग॑न्धिः। प्र॒ऽम॒न्द॒नी। तत्। परा॑। इ॒त॒। अ॒प्स॒र॒सः॒। प्रति॑ऽबुध्दाः। अ॒भू॒त॒न॒। ३७.३।
अधिमन्त्रम् (VC)
- अप्सरासमूहः
- बादरायणिः
- त्र्यवसाना षट्पदा त्रिष्टुप्
- कृमिनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
गन्धर्व और अप्सराओं के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अप्सरसः) आकाश, जल, प्राण, और प्रजाओं में व्यापक शक्तियाँ (अपाम्) जलके (तारम्) तटको (अवश्वसम्) भरती हुई (नदीम्) नदी [नदी के समान पूर्णता] को (यन्तु) प्राप्त हों। [जो प्रत्येक] (गुल्गुलः) रक्षासाधन से रक्षित, (पीला) सबको घेरनेवाली, (नलदी) बन्धन काटनेवाली, (औक्षगन्धिः) बड़ों के योग्य गतिवाली, और (प्रमन्दनी) आनन्द देनेवाली शक्ति है। (तत्) इसलिये (अप्सरसः) हे आकाश, जल, प्राण और प्रजाओं में व्यापक शक्तियो ! (परा) पराक्रम से (इत) प्राप्त हो, तुम (प्रतिबुद्धाः) प्रत्यक्ष जानी हुयी (अभूतन) हो चुकी हो ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर की अनन्त गुणवाली शक्तियाँ संसार में व्याप्त हैं। मनुष्य विज्ञानपूर्वक उनसे उपकार लेकर आनन्द पावें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(नदीम्) अ० १।८।१। नदीत्वम्। नदीवत्पूर्णताम् (यन्तु) प्राप्नुवन्तु (अप्सरसः) म० २। अप्सु आकाशजलप्राणप्रजासु व्यापनशीलाः शक्तयः (अपाम्) व्याप्तिमतां जलानाम् (तारम्) तॄ प्लवनतरणयोः-घञ्। तरणस्थानम्, तीर्थम्, नदीकूलम् (अवश्वसम्) श्वस प्राणने-क्विप्, अन्तर्भावितण्यर्थः। अवश्वासयन्तीम्। सर्वतः पूरयन्तीम् (गुल्गुलूः) अ० २।३६।७। गुड रक्षायाम्-क्विप्+गुड-कु, स्त्रियाम् ऊङ्। डलयोरैक्यम्। गुडा रक्षासाधनेन गुडिता रक्षिता शक्तिः (पीला) पील रोधने-अच्, टाप्। रोधनशीला नियामिका (नलदी) णल बन्धने-अच्+दो अवखण्डने-क, ङीप्। बन्धनच्छेदिका (औक्षगन्धिः) औक्षः, अ० २।३६।७। उक्षाः, महन्नाम-निघ० ३।३। ततः, अण्। सर्वधातुभ्य इन्। उ० ४।११८। इति गन्ध गतिहिंसायाचनेषु-इन्। महतां योग्या गतिर्यस्यः सा (प्रमन्दनी) मदिस्तुतिमोदमदस्वप्नकान्तिगतिषु-ल्युट्, ङीप्। प्रमोदयित्री, हर्षयित्री (तत्) तस्मात् (परा) पराक्रमेण (इत) गच्छत प्राप्नुत (अप्सरसः) हे अप्सरसः। आकाशजलप्राणप्रजासु व्यापनशीलाः शक्तयः। (प्रतिबुद्धाः) प्रत्यक्षज्ञाताः (अभूतन) भू सत्तायाम् लुङ्। तप्तनप्तनथनाश्च। पा० ७।१।४५। इति तकारस्य तन। अभूत। अवर्तिढ्वम् ॥
०४ यत्राश्वत्था न्यग्रोधा
विश्वास-प्रस्तुतिः ...{Loading}...
यत्रा॑श्व॒त्था न्य॒ग्रोधा॑ महावृ॒क्षाः शि॑ख॒ण्डिनः॑।
तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्रा॑श्व॒त्था न्य॒ग्रोधा॑ महावृ॒क्षाः शि॑ख॒ण्डिनः॑।
तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
०४ यत्राश्वत्था न्यग्रोधा ...{Loading}...
Whitney
Translation
- Where [are] the aśvatthás, the nyagródhas, great trees, with
crests: thither go away, ye Apsarases; ye have been recognized.
Notes
The division and numbering in our edition of this verse and the two next
following is faulty, owing to the unclearness of the mss. first used;
the correct division, agreeing with the Anukr., is given by SPP., and
our translation follows it ⌊and makes clear what it is⌋; vss. 3-5 all
end with the refrain tát páre ’tā- etc., and this, with the number 4,
needs to be added in our text after śikhaṇḍínaḥ. In Ppp., the place of
this verse is taken by the addition reported above, under vs. 3. The
comm. takes śikhaṇḍin as meaning “peacocks”; he quotes TS. iii. 4. 84
to the effect that certain trees, including aśvattha and nyagrodha,
are the houses of Gandharvas and Apsarases.
Griffith
Where great trees are, Asvatthas and Nyagrodhas with their leafy crests, There where your swings are green and bright, and lutes and cymbals sound in tune, ‘Ye have become attentive since the Apsarases have past away.
पदपाठः
यत्र॑। अ॒श्व॒त्थाः। न्य॒ग्रोधाः॑। म॒हा॒ऽवृ॒क्षाः। शि॒ख॒ण्डिनः॑। तत्। परा॑। इ॒त॒। अ॒प्स॒र॒सः॒। प्रति॑ऽबुध्दाः। अ॒भू॒त॒न॒। ३७.४।
अधिमन्त्रम् (VC)
- अप्सरासमूहः
- बादरायणिः
- अनुष्टुप्
- कृमिनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
गन्धर्व और अप्सराओं के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्र) जहाँ पर (अश्वत्थाः) वीरों में खड़े होनेवाले, (न्यग्रोधाः) शत्रूओं को रोक देनेवाले, (महावृक्षाः) अत्यन्त स्वीकार करने योग्य, और (शिखण्डिनः) अत्यन्त उद्यमी पुरुष हों। (तत्) वहाँ (अप्सरसः) हे आकाश आदि में व्यापक शक्तियो ! (परा) पराक्रम से (इत) प्राप्त हो, तुम (प्रतिबुद्धाः) प्रत्यक्ष जानी हुई, (अभूतन) हो चुकी हो ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर के गुण कर्म स्वभाव जानकर महापुरुषार्थी होवें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(यत्र) यस्मिन् स्थाने (अश्वत्थाः) अ० ३।६।१। अश्वेषु बलवत्सु स्थितिशीलाः। अश्वत्थामानः। अतिवीरपुरुषाः (न्यग्रोधाः) न्यक्+रुधिर् आवरणे-अच्। शत्रूणां नीचं रोधकाः (महावृक्षाः) वृक्ष वरणे-क। महावरणीयाः। अतिश्रेष्ठाः (शिखण्डिनः) अण्डन् कृसृभृवृञः। उ० १।१२९। इति शिख गतौ-अण्डन्, स च कित् तत इनि। गतिमन्तः। उद्योगिनः। अन्यत् पूर्ववत् म० ३ ॥
०५ यत्र वः
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र॑ वः प्रे॒ङ्खा हरि॑ता॒ अर्जु॑ना उ॒त यत्रा॑घा॒टाः क॑र्क॒र्यः॑ सं॒वद॑न्ति।
तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्र॑ वः प्रे॒ङ्खा हरि॑ता॒ अर्जु॑ना उ॒त यत्रा॑घा॒टाः क॑र्क॒र्यः॑ सं॒वद॑न्ति।
तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
०५ यत्र वः ...{Loading}...
Whitney
Translation
- Where [are] your swings, green and whitish; where cymbals [and]
lutes sound together—thither go away, ye Apsarases; ye have been
recognized.
Notes
⌊Change the number 4 to 5 at the end of the first line of p. 74 of the
edition.⌋ The accent karkaryás as nom. plur. is false, and must be
emended to -ryàs, as read by SPP. with half of his mss., and a part
(O.Op.D.) of ours (our P.M.W. give karkayás). Again nearly all our
mss., with some of SPP’s, accent apsarásas in the refrain. Ppp. is
quite corrupt: yatra vokhsā haritārjunā ghātāṣ karkarī asaṁvadanti.
The first half-verse (13 + 11: 8 + 8) is irregular.
Griffith
Hither hath come this one, the most effectual of herbs and plants.
पदपाठः
यत्र॑। वः॒। प्र॒ऽई॒ङ्खाः। हरि॑ताः। अर्जु॑नाः। उ॒त। यत्र॑। आ॒घा॒टाः। क॒र्क॒र्यः᳡। स॒म्ऽवद॑न्ति। तत्। परा॑। इ॒त॒। अ॒प्स॒र॒सः॒। प्रति॑ऽबुध्दाः। अ॒भू॒त॒न॒। ३७.५।
अधिमन्त्रम् (VC)
- अप्सरासमूहः
- बादरायणिः
- प्रस्तारपङ्क्तिः
- कृमिनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
गन्धर्व और अप्सराओं के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्र) जहाँ (प्रेङ्खाः) उत्तम गतिवाली, (हरिताः) स्वीकार करने योग्य, (अर्जुनाः) उपार्जन करनेवाली, (उत) और (यत्र) जहाँ (आघाटाः) चेष्टा करती हुई (कर्कर्यः) उत्तम कर्म ग्रहण करनेवाली प्रजाएँ (वः) तुम्हारा (संवदन्ति) सम्वाद करती हैं। (तत्) वहाँ (अप्सरसः) हे आकाशादि में व्यापक शक्तियो ! (परा) पराक्रम से (इत) प्राप्त हो, तुम (प्रतिबुद्धाः) प्रत्यक्ष जानी हुई (अभूतन) हो चुकी हो ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उद्योगी पुरुषार्थी पुरुष परमेश्वर की महिमा साक्षात् करके आनन्दित होते हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(यत्र) (वः) युष्माकम् (प्रेङ्खाः) प्र+ईखि गतौ-घञ्, टाप्। प्रकृष्टगतयः (हरिताः) हृश्याभ्यामितन्। उ० ३।९३। इति हृञ् हरणे=स्वीकारे-इतन, टाप् हरणीयाः स्वीकरणीयाः (अर्जुनाः) अर्ज अर्जने प्रतियत्ने च उनन्, टाप्। अर्जनशीलाः। प्रयत्नस्वभावाः (उत) अपि च (आघाटाः) आङ्+घट चेष्टायाम्-घञ्। चेष्टायमाणाः (कर्कर्यः) कृदाधा०। उ० ३।४०। इति डुकृञ् करणे-क, रा दानग्रहणयोः-क, ङीप्। कर्कं रातीति कर्करी। कर्मग्रहीत्र्यः प्रजाः (सम्वदन्ति) सम्वादं कुर्वन्ति। अन्यत् पूर्ववत् म० ३ ॥
०६ एयमगन्नोषधीनां वीरुधाम्
विश्वास-प्रस्तुतिः ...{Loading}...
एयम॑ग॒न्नोष॑धीनां वी॒रुधां॑ वी॒र्या॑वती।
अ॑जशृ॒ङ्ग्य॑राट॒की ती॑क्ष्णशृ॒ङ्गी व्यृ॑षतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
एयम॑ग॒न्नोष॑धीनां वी॒रुधां॑ वी॒र्या॑वती।
अ॑जशृ॒ङ्ग्य॑राट॒की ती॑क्ष्णशृ॒ङ्गी व्यृ॑षतु ॥
०६ एयमगन्नोषधीनां वीरुधाम् ...{Loading}...
Whitney
Translation
- Hither hath come this mighty one (vīryàvant) of the herbs, of the
plants; let the goat-horned arāṭakī́, the sharp-horned, push out.
Notes
⌊Put a simple avasāna-mark in place of the number 5.⌋ Arāṭakī seems
to be used here as specific name of the herb in question; but the comm.
takes it as epithet, deriving it from a-rā ’non-giving’ with a
derivative from aṭ ‘go,’ and meaning hiṅsakān uccāṭayati! Ppp. adds
two more pādas: ape ’te ’to ‘psaraso gandharvā yatra vo gṛhāḥ.
Griffith
Let Ajasringi penetrate, Ara4aki with sharpened horn.
पदपाठः
आ। इ॒यम्। अ॒ग॒न्। ओष॑धीनाम्। वी॒रुधा॑म्। वी॒र्य᳡ऽवती। अ॒ज॒ऽशृ॒ङ्गी। अ॒रा॒ट॒की। ती॒क्ष्ण॒ऽशृ॒ङ्गी। वि। ऋ॒ष॒तु॒। ३७.६।
अधिमन्त्रम् (VC)
- अजशृङ्ग्योषधिः
- बादरायणिः
- अनुष्टुप्
- कृमिनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
गन्धर्व और अप्सराओं के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ओषधीनाम्) तापनाशक (वीरुधाम्) विविध प्रकार से उगनेवाली प्रजाओं के बीच (वीर्यावती) बड़ी सामर्थ्यवाली (इयम्) यह शक्ति (आ अगन्) प्राप्त हुई है। वही (अजशृङ्गी) जीवात्मा का दुःख काटनेवाली, (अराटकी) शीघ्र प्राप्त होनेवाली, (तीक्ष्णशृङ्गी) बड़े तेजवाली शक्ति परमेश्वर (वि ऋषतु) व्याप्त होवे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमपिता परमेश्वर की शक्ति सब पदार्थों में व्यापक है, उसके ज्ञान से हम लोग अपनी उन्नति करें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(इयम्) समीपे वर्तमाना (आ अगन्) गमेर्लुङि छान्दसं रूपम्। आगमत्। आगता (ओषधीनाम्) तापनाशयित्रीणां मध्ये (वीरुधाम्) विरोहणशीलानां प्रजानां मध्ये (वीर्यावती) छान्दसो दीर्घः। अतिशयेन सामर्थ्ययुक्ता (अजशृङ्गी) म० २। अजस्य जीवात्मनो दुःखनाशनी शक्तिः (अराटकी) कृञादिभ्यः संज्ञायां वुन्। उ० ५।३५। इति अर+अट गतौ-वुन्। ङीष्। अरं शीघ्रम् अटति सा। शीघ्रगामिनी (तीक्ष्णशृङ्गी) म० २। शृङ्गाणि ज्वलतोनाम-निघ० १।१७। तीव्रतेजाः (वि ऋषथुः) ऋषी गतौ। व्याप्नोतु ॥
०७ आनृत्यतः शिखण्डिनो
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒नृत्य॑तः शिख॒ण्डिनो॑ गन्ध॒र्वस्या॑प्सराप॒तेः।
भि॒नद्मि॑ मु॒ष्कावपि॑ यामि॒ शेपः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ॒नृत्य॑तः शिख॒ण्डिनो॑ गन्ध॒र्वस्या॑प्सराप॒तेः।
भि॒नद्मि॑ मु॒ष्कावपि॑ यामि॒ शेपः॑ ॥
०७ आनृत्यतः शिखण्डिनो ...{Loading}...
Whitney
Translation
- Of the hither-dancing, crested Gandharva, Apsaras-lord, I split the
testicles, I bind fast (?) the member.
Notes
All the mss. read in c ápi yāmi, which SPP. accordingly retains;
our emendation to dyāmi is unsatisfactory, both as regards the sense
and because dā is not elsewhere used with api (neither is yā); one
might also guess abhí yāmi “attack”; the comm. explains it by
apigataṁ niruddhaṁ karomi, which is worthless. The comm. gives
“peacock” as an alternative equivalent of śikhaṇḍin with an implied
comparison: “dancing like a peacock.” Ppp. begins with īyaṁ vīruc
chikh-. ⌊If the definition of the Anukr. (8 + 8: 12) is right, pāda
c lacks a syllable.⌋
Griffith
From the Gandharva, dancing near, the lord of the Apsarases, Wearing the tuft of hair, I take all manhood and virility.
पदपाठः
आ॒ऽनृत्य॑तः। शि॒ख॒ण्डिनः॑। ग॒न्ध॒र्वस्य॑। अ॒प्स॒रा॒ऽप॒तेः। भि॒नद्मि॑। मु॒ष्कौ। अपि॑। या॒मि॒। शेपः॑। ३७.७।
अधिमन्त्रम् (VC)
- गन्धर्वाप्सरसः
- बादरायणिः
- परोष्णिक्
- कृमिनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
गन्धर्व और अप्सराओं के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आनृत्यतः) सब ओर चेष्टा करनेवाले, (शिखण्डिनः) महा उद्योगी (गन्धर्वस्य) वेदवाणी और पृथिवी आदि को धारण करनेवाले (अप्सरापतेः) आकाश, जल, प्राण और प्रजाओं में व्यापक शक्तियों के रक्षक परमेश्वर का (शेपः) सामर्थ्य (यामि) मैं माँगता हूँ, [जिससे] (मुष्कौ) [कामक्रोधरूप] दो चोरों को (अपि) अवश्य (भिनद्भि) छिन्न-भिन्न करूँ ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वव्यापक सर्वनियामक परमेश्वर के विचार से मनुष्य जितेन्द्रिय होकर कुकाम कुक्रोध आदि दोषों को मिटावें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(आनृत्यतः) नृती गात्रविक्षेपे-शतृ। सम्यक् चेष्टायमानस्य (शिखण्डिनः) म० ४। उद्योगिनः (गन्धर्वस्य) म० २। पृथिव्यादिधारकस्य (अप्सरापतेः) अ० २।२।३। अप्सराणाम् आकाशजलप्राणप्रजासु सरणशीलानां शक्तीनां पालकस्य परमेश्वरस्य (भिनद्मि) विदारयामि (मुष्कौ) सृवृमृषिमुषिभ्यः कक्। उ० ३।४१। इति मुष स्तेये-कक्। कामक्रोधरूपौ तस्करौ (अपि) एव (यामि) याच्ञाकर्मा-निघ० ३।१९। अहं याचे (शेपः) पानीविषिभ्यः पः। उ० ३।२३। इति शीङ् शयने-प। शेपो वैतस इति पुंस्प्रजननस्य। शेपः शपतेः स्पृशतिकर्मणः-निरु० ३।२१। सामर्थ्यम् ॥
०८ भीमा इन्द्रस्य
विश्वास-प्रस्तुतिः ...{Loading}...
भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तं ऋ॒ष्टीर॑य॒स्मयीः॑।
ताभि॑र्हविर॒दान्ग॑न्ध॒र्वान॑वका॒दान्व्यृ॑षतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तं ऋ॒ष्टीर॑य॒स्मयीः॑।
ताभि॑र्हविर॒दान्ग॑न्ध॒र्वान॑वका॒दान्व्यृ॑षतु ॥
०८ भीमा इन्द्रस्य ...{Loading}...
Whitney
Translation
- Terrible are Indra’s missiles (hetí), a hundred spears of iron;
with them let him push out the oblation-eating, ávakā-eating
Gandharvas.
Notes
Half our mss., and the large majority of SPP’s, read at the end of this
verse ṛṣata; both editions give ṛṣatu, as in the next verse. Avakā
is defined as a certain grass-like marsh-plant, Blyxa octandra, the
same with śāivala or śāivāla; the comm. defines it as jaloparisthāḥ
śāivālaviśeṣāḥ, but attempts no explanation of why the Gandharvas
should be supposed to eat it. He reads in b śatapṛṣṭīs (one feels
tempted to emend rather to śatábhṛṣṭīs), and in c abhihradān
(for haviradān). The Anukr. takes no notice of the redundant syllable
in c (also in 9 c).
Griffith
With those dread hundred iron spears, the darts of Indra, let it pierce. The Blyxa-fed Gandharvas, those who bring no sacrificial gift.
पदपाठः
भी॒माः। इन्द्र॑स्य। हे॒तयः॑। श॒तम्। ऋ॒ष्टीः। अ॒य॒स्मयीः॑। ताभिः॑। ह॒विः॒ऽअ॒दान्। ग॒न्ध॒र्वान्। अ॒व॒का॒ऽअ॒दान्। वि। ऋ॒ष॒तु॒। ३७.८।
अधिमन्त्रम् (VC)
- अजशृङ्ग्योषधिः
- बादरायणिः
- अनुष्टुप्
- कृमिनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
गन्धर्व और अप्सराओं के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रस्य) परमेश्वर की (शतम्) सौ (हेतयः) हनन शक्तियाँ (अयस्मयीः) लोह की बनी हुई (ऋष्टीः) खड्गों के समान (भीमाः) भयानक हैं। (ताभिः) उनके साथ [दुष्ट दमन के लिये] (हविरदान्) ग्राह्य अन्न के भोजन करनेवाले (अवकादान्) हिंसाओं के नाश करनेवाले, (गन्धर्वान्) वेदवाणी और पृथिवी के धारण करनेवाले पुरुषों को [वह परमेश्वर] (वि ऋषतु) व्याप्त होवे ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर दुराचारियों को अनेक प्रकार से दण्ड देकर सत्पुरुषों की रक्षा करता है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(भीमाः) अ० ३।२५।१। भयंकराः (इन्द्रस्य) परमेश्वरस्य (हेतयः) अ० १।१३।३। हननशक्त्यः (शतम्) बहु-निघ० ३।१। (ऋष्टीः) ऋषी गतौ-क्तिच् क्तिन् वा। ऋष्टयः। खड्गा यथा (अयस्मयीः) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति इण् गतौ-असुन्। अयस्मय्यः लौहे निर्मिताः (ताभिः) (हविरदान्) हविः+अद भक्षणे पचाद्यच्। ग्राह्यान्नभोक्तॄन् (गन्धर्वान्) म० २। वेदवाक्यादिधारकान (अवकादान्) कृञादिभ्यः उ० ५।३५। इति अव रक्षणगतिहिंसादिषु−वुन्। टाप्+अद-अच्। हिंसानां भक्षकान् नाशकान् (वि ऋषतु) व्याप्नोतु ॥
०९ भीमा इन्द्रस्य
विश्वास-प्रस्तुतिः ...{Loading}...
भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तं ऋ॒ष्टीर्हि॑र॒ण्ययीः॑।
ताभि॑र्हविर॒दान्ग॑न्ध॒र्वान॑वका॒दान्व्यृ॑षतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तं ऋ॒ष्टीर्हि॑र॒ण्ययीः॑।
ताभि॑र्हविर॒दान्ग॑न्ध॒र्वान॑वका॒दान्व्यृ॑षतु ॥
०९ भीमा इन्द्रस्य ...{Loading}...
Whitney
Translation
- Terrible are Indra’s missiles, a hundred spears of gold; with them
let him push out the oblation-eating, ávakā-eating Gandharvas.
Notes
This very slightly varied repetition of vs. 8 is wanting in Ppp. All the
mss. have ṛṣatu at the end here.
Griffith
With those dread hundred golden spears, the darts of Indra, let it pierce. The Blyxa-fed Gandharvas, those who bring no sacrificial gift.
पदपाठः
भी॒माः। इन्द्र॑स्य। हे॒तयः॑। श॒तम्। ऋ॒ष्टीः। हि॒र॒ण्ययीः॑। ताभिः॑। ह॒विः॒ऽअ॒दान्। ग॒न्ध॒र्वान्। अ॒व॒का॒ऽअ॒दान्। वि। ऋ॒ष॒तु॒। ३७.९।
अधिमन्त्रम् (VC)
- अजशृङ्ग्योषधिः
- बादरायणिः
- अनुष्टुप्
- कृमिनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
गन्धर्व और अप्सराओं के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रस्य) परमेश्वर की (शतम्) सौ (हेतयः) हनन शक्तियाँ (हिरण्ययीः) तेजोमयी (ऋष्टीः) तरवारों के समान (भीमाः) भयानक हैं। (ताभिः) उनके साथ [दुष्ट दमन के लिये] (हविरदान्) ग्राह्य अन्न के भोजन करनेवाले (अवकादान्) हिंसाओं के नाश करनेवाले (गन्धर्वान्) वेदवाणी और पृथिवी के धारण करनेवाले पुरुषों को [वह परमेश्वर] (वि ऋषतु) व्याप्त होवे ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - म० ८ के समान ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(हिरण्ययीः) हिरण्यः=हिरण्यमयः=निरु० १०।२३। हिरण्यमय्यः। तेजोमय्यः। अन्यत् पूर्ववत्-म० ८ ॥
१० अवकादानभिशोचानप्सु ज्योतय
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑वका॒दान॑भिशो॒चान॒प्सु ज्यो॑तय माम॒कान्।
पि॑शा॒चान्त्सर्वा॑नोषधे॒ प्र मृ॑णीहि॒ सह॑स्व च ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑वका॒दान॑भिशो॒चान॒प्सु ज्यो॑तय माम॒कान्।
पि॑शा॒चान्त्सर्वा॑नोषधे॒ प्र मृ॑णीहि॒ सह॑स्व च ॥
१० अवकादानभिशोचानप्सु ज्योतय ...{Loading}...
Whitney
Translation
- The ávakā-eating ones, scorching, making light (?) in the
waters—all the piśācás, O herb, do thou slaughter and overpower.
Notes
All our pada—mss. read in b jyotaya॰māmakā́n as a compound, and
it seems very strange that SPP. gives in both forms of text jyotaya
māmakā́n, as two independent words, and reports nothing different as
found in any of his authorities; it is perhaps an oversight on his part.
Either reading being plainly untranslatable, the rendering given implies
emendation to jyotayamānakā́n, as the simplest and most probable
alteration; several cases of such expansions of a participle in māna
by an added -ka occur ⌊Skt. Gram. §1222 g, f; cf. Bloomfield’s
note⌋, one of them (pravartamānaká) even in RV. Ppp. reads as follows:
avakāśaṁ abhiśāco bicchi dyātayamānakāṁ: gandharvān sarvān oṣadhe kṛṇu
tasvaparāyaṇaḥ; this supports the proposed reading in its most
essential feature, -māna- for -māma-, and further favors the version
of the comm., dyot- for jyot-. R., in the Festgruss an Böhtlingk
(p. 97), had ingeniously conjectured the word as a name for the
will-o’-the-wisp, deriving it from jyotaya mām ‘give me light,’ by an
added suffix -aka. The comm. paraphrases by matsambandhino gandharvān
udakeṣu prakāśaya. ⌊Cf. Whitney, Festgruss an Roth, p. 91; also note
to ii. 3. 1.⌋
Griffith
O Plant, be thou victorious, crush the Pisachas, one and all, Blyxa-fed, shining in the floods, illumining the selfish ones.
पदपाठः
अ॒व॒का॒ऽअ॒दान्। अ॒भि॒ऽशो॒चान्। अ॒प्ऽसु। ज्यो॒त॒य॒। मा॒म॒कान्। पि॒शा॒चान्। सर्वा॑न्। ओ॒ष॒धे॒। प्र। मृ॒णी॒हि॒। सह॑स्व। च॒। ३७.१०।
अधिमन्त्रम् (VC)
- अजशृङ्ग्योषधिः
- बादरायणिः
- अनुष्टुप्
- कृमिनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
गन्धर्व और अप्सराओं के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अवकादान्) हिंसाओं के नाश करनेवाले, (अभिशोचान्) सब ओर प्रकाशमान (मामकान्) मेरे पुरुषों को (अप्सु) व्याप्यमान प्रजाओं के बीच (ज्योतय) ज्योतिवाला कर। (ओषधे) हे औषधसमान तापनाशक परमेश्वर (सर्वान्) सब (पिशाचान्) मांसभक्षक रोग वा जीवों को (प्र मृणीहि) मार डाल (च) और (सहस्व) हरा दे ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर की प्रार्थनापूर्वक धर्मात्मा पुरुष दुष्ट स्वभावों, रोग और दुष्ट जीवों का नाश करें ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(अवकादान्) म० ८। हिंसानां भक्षकान् नाशकान् (अभिशोचान्) अभितः शोचमानान् दीप्यमानान् (अप्सु) व्याप्यमानासु प्रजासु (ज्योतय) ज्योततेर्ज्वलतिकर्मा-निघ० १।१६। णिचि रूपम्। द्योतय प्रकाशय (मामकान्) मत्सम्बन्धिनः पुरुषान् (पिशाचान्) मांसभक्षकान् रोगादीन् (सर्वान्) (ओषधे) हे ओषधिवत् तापनाशक परमेश्वर (प्र) (मृणीहि) मृण। नाशय (सहस्व) अभिभव (च) समुच्चये ॥
११ श्वेवैकः कपिरिवैकः
विश्वास-प्रस्तुतिः ...{Loading}...
श्वेवैकः॑ क॒पिरि॒वैकः॑ कुमा॒रः स॑र्वकेश॒कः।
प्रि॒यो दृ॒श इ॑व भू॒त्वा ग॑न्ध॒र्वः स॑चते॒ स्त्रिय॑स्तमि॒तो ना॑शयामसि॒ ब्रह्म॑णा वी॒र्या॑वता ॥
मूलम् ...{Loading}...
मूलम् (VS)
श्वेवैकः॑ क॒पिरि॒वैकः॑ कुमा॒रः स॑र्वकेश॒कः।
प्रि॒यो दृ॒श इ॑व भू॒त्वा ग॑न्ध॒र्वः स॑चते॒ स्त्रिय॑स्तमि॒तो ना॑शयामसि॒ ब्रह्म॑णा वी॒र्या॑वता ॥
११ श्वेवैकः कपिरिवैकः ...{Loading}...
Whitney
Translation
- One as it were a dog, one as it were an ape, a boy all hairy—having
become as it were dear to see, the Gandharva fastens upon (sac) women;
him we make disappear from here by [our] mighty (vīryàvant)
incantation (bráhman).
Notes
In our edition, stríyam at the end of d is a misprint for
stríyas, which all the mss. have, with no avasāna-mark following,
though distinctly called for by the sense, and therefore supplied by us;
Ppp., however, reads striyam, with sajate before it; and it omits
the last pāda, f: which omission would furnish an excuse for the
absence of interpunction after stríyas.
Griffith
Youthful, completely decked with hair, one monkey-like, one like a dog,– So the Gandharva, putting on a lovely look, pursues a dame. Him with an efficacious charm we scare and cause to vanish hence.
पदपाठः
श्वाऽइ॑व। एकः॑। क॒पिःऽइ॑व। एकः॑। कु॒मा॒रः। स॒र्व॒ऽके॒श॒कः। प्रि॒यः। दृ॒शेऽइ॑व। भू॒त्वा। ग॒न्ध॒र्वः। स॒च॒ते॒। स्त्रियः॑। तम्। इ॒तः। ना॒श॒या॒म॒सि॒। ब्रह्म॑णा। वी॒र्य᳡वता। ३७.११।
अधिमन्त्रम् (VC)
- अजशृङ्ग्योषधिः
- बादरायणिः
- षट्पदा जगती
- कृमिनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
गन्धर्व और अप्सराओं के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एकः एव) एक ही परमेश्वर (श्वा) गतिशील वा वृद्धिशील है, (एकः इव) एक ही (कपिः) कंपानेवाला वा क्रोधशील, (कुमारः) कामनायोग्य, (सर्वकेशकः) सर्वप्रकाशक है। (प्रियः इव) प्रिय ही परमेश्वर (गन्धर्वः) वेदवाणी वा पृथिवी का धारण करनेवाला (भूत्वा) होकर (दृशे) सबके देखने के लिये (स्त्रियः) आपस में संगति रखनेवाले समूहों में (सचते) मिला रहता है। (वीर्यावता) उस सामर्थ्यवाले (ब्रह्मणा) परब्रह्म के साथ (तम्) चोट करनेवालो चोर को (इतः) यहाँ से (नाशयामसि) हम नाश करते हैं ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा को सर्वद्रष्टा आदि गुणविशिष्ट जानकर मनुष्य ज्ञानपूर्वक अपने दुष्कर्मों का नाश करें ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(श्वा) श्वन्नुक्षन्०। उ० १।१५९। इति टुओश्वि गतिवृद्ध्योः कनिन्। श्वाऽऽशुयायी शवतेर्वास्याद् गतिकर्मणः श्वसितेर्वा-निरु० ३।१८। गतिशीलः। वृद्धिशीलः (इव) अवधारणे (एकः) अद्वितीयः (कपिः) कुण्ठिकम्योर्नलोपश्च। ४।१४४। इति कपि चलने-ह। कम्पते क्रुध्यतिकर्मा-निघ० २।१२। कम्पयिता। क्रोधशीलः (कुमारः) कमेः किदुच्चोपधायाः। उ० ३।१३८। इति कमु कान्तौ−आरन्। कमनीयः (सर्वकेशकः) काशृ दीप्तौ-वुन्। अकारस्य एकारः। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद् वा प्रकाशनाद्वा, निरु० १२।२५। सर्वप्रकाशकः (प्रियः) प्रीतिकरः (दृशे) अ० १।६।३। द्रष्टुम्। सर्वदर्शनाय (भूत्वा) (गन्धर्वः) पृथिव्यादिधारकः परमेश्वरः (स्त्रियः) अ० १।८।१। स्त्यै संघाते ड्रट्, ङीप्। सर्वाः संहतीः। समूहान् (तम्) तन आघाते-ड। तानयतीति तः। आहन्तारं चोरम् (इतः) अस्मात् स्थानात् (नाशयामसि) नाशयामः (ब्रह्मणा) परमेश्वरेण सह (वीर्यावता) अतिशयसामर्थ्ययुक्तेन ॥
१२ जाया इद्वो
विश्वास-प्रस्तुतिः ...{Loading}...
जा॒या इद्वो॑ अप्स॒रसो॒ गन्ध॑र्वाः॒ पत॑यो यू॒यम्।
अप॑ धावतामर्त्या॒ मर्त्या॒न्मा स॑चध्वम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
जा॒या इद्वो॑ अप्स॒रसो॒ गन्ध॑र्वाः॒ पत॑यो यू॒यम्।
अप॑ धावतामर्त्या॒ मर्त्या॒न्मा स॑चध्वम् ॥
१२ जाया इद्वो ...{Loading}...
Whitney
Translation
- Your wives, verily, are the Apsarases; O Gandharvas, ye are
[their] husbands; run away, O immortal ones; fasten not on mortals.
Notes
All the pada-mss. commit in c the palpable error of dividing
dhāvatāmartyā(ḥ) into dhāvata: martyāḥ, as if the ā which
follows dhāvat- were one of the common prolongations of a final vowel
in saṁhitā; the comm., however, understands amartyāḥ, and SPP.
admits this by emendation into his pada-text. Ppp. has for c
apakrāmat puruṣād amartyā, which supports amartyās in our text.
Griffith
Your wives are the Apsarases, and ye, Gandharvas, are their lords. Run ye, immortal ones, away: forbear to interfere with men!
पदपाठः
जा॒याः। इत्। वः॒। अ॒प्स॒रसः॑। गन्ध॑र्वाः। पत॑यः। यू॒यम्। अप॑। धा॒व॒त॒। अ॒म॒र्त्याः॒। मर्त्या॑न्। मा। स॒च॒ध्व॒म्। ३७.१२।
अधिमन्त्रम् (VC)
- अजशृङ्ग्योषधिः
- बादरायणिः
- निचृदनुष्टुप्
- कृमिनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
गन्धर्व और अप्सराओं के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (गन्धर्वाः) हे वेदवाणी वा पृथिवी के धारण करनेवाले पुरुषो ! (अप्सरसः) आकाश आदि में व्यापक शक्तियाँ (वः) तुम्हारे लिये (इत्) ही (जायाः) सुख उत्पन्न करनेवाली हैं (यूयम्) तुम [उनके] (पतयः) रक्षक [बनो]। (अप) आनन्द से (धावत) धावो और (अमर्त्याः) हे अमर [नित्य उत्साही] पुरुषो ! (मर्त्यान्) मरते हुए [निरुत्साही] मनुष्यों के हित करनेवाले पुरुषों को (मा=मया) लक्ष्मी के साथ (सचध्वम्) सदा मिले ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर की अनन्त अद्भुत शक्तियाँ संसार में उपस्थित हैं, उत्साही पुरुष उनसे उपकार लेकर सदा परस्पर उन्नति करें ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(जायाः) जनेर्यक्। उ० ४।१११। इति जन जनने-यक्, टाप्। ये विभाषा। पा० ६।४।४३। इति आत्वम्। सुखस्य जनयित्र्यः (इत्) एव (वः) युष्मभ्यम् (अप्सरसः) म० २। आकाशादिषु सरणशीलाः शक्त्यः (गन्धर्वाः) म० २। हे विद्यायाः पृथिव्या वा धारकाः पुरुषाः (पतयः) रक्षकाः (यूयम्) (अप) आनन्देन। यथा-अपचितिः पूजा (धावत) शीघ्रं गच्छत (अमर्त्या) अघ्न्यादयश्च। उ० ४।११२। इति मृङ् प्राणत्यागे-यक्, तुक् च, निपातनात्साधुः। अमराः। नित्योत्साहिनः (मर्त्यान्) हसिमृग्रिण्०। उ० ३।८६। इति मृङ् प्राणत्यागे-तन्। तस्मै हितम्। पा० ५।१।५। इति मर्त-यत्। मर्तेभ्यो मनुष्येभ्यो हितान् पुरुषान् (मा) माङ् माने-क्विप्। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेर्लुक्। मया लक्ष्म्या। इन्दिरा लोकमाता मा-इत्यमरः। १।२९। (सचध्वम्) समवेत ॥