०३६ सत्यौजा अग्निः ...{Loading}...
Whitney subject
- Against demons and other enemies.
VH anukramaṇī
सत्यौजा अग्निः।
१-१० चातनः। सत्यौजा अग्निः। अनुष्टुप्, ९ भुरिक्।
Whitney anukramaṇī
[Cātana.—satyāujasam.* āgneyam. ānuṣṭubham: 9. bhurij.]
Whitney
Comment
Not found in Pāipp. Not used individually by Kāuś., but only as one of the cātanāni (8. 25). Our mss. of the Anukr. do not contain the expected definition of the hymn as one of ten stanzas (daśarcam). *⌊The Berlin Anukr. reads sātyāujasam.⌋
Translations
Translated: Ludwig, p. 526; Grill, 3, 136; Griffith, i. 179; Bloomfield, 35, 407; Weber, xviii. 141.
Griffith
A charm against fiends, human enemies, and other pests
०१ तान्त्सत्यौजाः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
तान्त्स॒त्यौजाः॒ प्र द॑हत्व॒ग्निर्वै॑श्वान॒रो वृषा॑।
यो नो॑ दुर॒स्याद्दिप्सा॒च्चाथो॒ यो नो॑ अराति॒यात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तान्त्स॒त्यौजाः॒ प्र द॑हत्व॒ग्निर्वै॑श्वान॒रो वृषा॑।
यो नो॑ दुर॒स्याद्दिप्सा॒च्चाथो॒ यो नो॑ अराति॒यात् ॥
०१ तान्त्सत्यौजाः प्र ...{Loading}...
Whitney
Translation
- Them let him of real force burn forth—Agni Vāiśvānara, the bull;
whoso shall abuse and seek to harm us, likewise whoso shall play the
niggard toward us.
Notes
The comm. paraphrases durasyāt with duṣṭān ivā ”caret: asmāsv
avidyamānaṁ doṣam udbhāvayet. The Prāt. (iii. 18) allows both i and
ī in denominatives like arātiy-, and its comment quotes this word as
example of the former.
Griffith
Endowed with true strength, let the Bull, Agni Vaisvanara, burn them up. Him who would pain and injure us, him who would treat us as a foe.
पदपाठः
तान्। स॒त्यऽओ॑जाः। प्र। द॒ह॒तु॒। अ॒ग्निः। वै॒श्वा॒न॒रः। वृषा॑। यः। नः॒। दु॒र॒स्यात्। दिप्सा॑त्। च॒। अथो॒ इति॑। यः। नः॒। अ॒रा॒ति॒ऽयात्। ३६.१।
अधिमन्त्रम् (VC)
- सत्यौजा अग्निः
- चातनः
- अनुष्टुप्
- सत्यौजा अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सत्यौजाः) सत्य बलवाला, (वैश्वानरः) सब नरों का हित करनेवाला, (वृषा) सुख वर्षानेवाला वा ऐश्वर्यवान् (अग्निः) सर्वव्यापक परमेश्वर (तान्) उन सबको (प्र दहतु) भस्म कर डाले। (यः) जो (नः) हमें (दुरस्यात्) दुष्ट माने, (च) और जो (दिप्सात्) मारना चाहे, (अथो) और भी (यः) जो (नः) हम से (अरातियात्) बैरी सा बर्ताव करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पुरुषार्थी मनुष्य परमेश्वर पर विश्वास करके धर्म के विघ्नकारियों को नष्ट करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(तान्) निर्दिष्टान् (सत्यौजाः) अवितथबलः (प्र) प्रकर्षेण (दहतु) भस्मीकरोतु (अग्निः) सर्वव्यापकः परमेश्वरः (वैश्वानरः) अ० १।१०।४। सर्वनरहितः (वृषा) अ० १।१२।१। सुखवर्षकः। ऐश्वर्यवान् (यः) शत्रुः (नः) अस्मान् (दुरस्यात्) उपमानादाचारे। पा० ३।१।१०। इति दुष्ट-क्यच्। दुरस्युर्द्रविणस्युर्०। पा० ७।४।३६। इति क्यचि दुष्टस्य दुरस् भावः। तदन्ताल्लेटि आडागमः। दुष्टानिवाचरेत् (दिप्सात्) दम्भु दम्भे-सन्। दम्भ इच्च पा०। ७।४।५६। इति इत्वम्। अत्र लोपोऽभ्यासस्य। पा० ७।४।५८। इति अभ्यासलोपः। भष्भावाभावश्छान्दसः। धिप्सेत्। दम्भितुं हिंसितुमिच्छेत् (च) (अथो) अपि च (अरातियात्) पूर्ववत् क्यचि लेट्। अरातिवदाचरेत्। शत्रुवदनुतिष्ठेत् ॥
०२ यो नो
विश्वास-प्रस्तुतिः ...{Loading}...
यो नो॑ दि॒प्सददि॑प्सतो॒ दिप्स॑तो॒ यश्च॒ दिप्स॑ति।
वै॑श्वान॒रस्य॒ दंष्ट्र॑योर॒ग्नेरपि॑ दधामि॒ तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो नो॑ दि॒प्सददि॑प्सतो॒ दिप्स॑तो॒ यश्च॒ दिप्स॑ति।
वै॑श्वान॒रस्य॒ दंष्ट्र॑योर॒ग्नेरपि॑ दधामि॒ तम् ॥
०२ यो नो ...{Loading}...
Whitney
Translation
- Whoso shall seek to harm us not seeking to harm, and whoso seeks to
harm us seeking to harm—in the two tusks of Agni Vāiśvānara do I set
him.
Notes
All the mss. read in a dípsat, which is accordingly retained by
SPP.; our edition emends to dípsāt to agree with vs. 1 c; the
comm. also has dipsāt; and it is favored by the śápāt of the
parallel expression in vi. 37. 3. With the second half-verse compare
xvi. 7. 3.
Griffith
Him who, unharmed, would injure us, and him who, harmed, would do us harm, I lay between the doubled fangs of Agni, of Vaisvanara.
पदपाठः
यः। नः॒। दिप्सा॑त्। अदि॑प्सतः। दिप्स॑तः। यः। च॒। दिप्स॑ति। वै॒श्वा॒न॒रस्य॑। दंष्ट्र॑योः। अ॒ग्ने। अपि॑। द॒धा॒मि॒। तम्। ३६.२।
अधिमन्त्रम् (VC)
- सत्यौजा अग्निः
- चातनः
- अनुष्टुप्
- सत्यौजा अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो पुरुष (अदिप्सतः) न सतानेवाले (नः) हमको (दिप्सत्) सताना चाहे, (च) और (यः) जो (दिप्सतः) सतानेवाले [हम] को (दिप्सति) सताना चाहता है, (तम्) उसको (वैश्वानरस्य) सब नरों के हितकारक (अग्नेः) ज्ञानीपुरुष के (दंष्ट्रयोः) दोनों डाढ़ों के बीच जैसे (अपि) अवश्य (दधामि) धरता हूँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य धर्मात्माओं को बिना कारण सतावे, और जो दुष्ट धर्मात्माओं को उनके दण्ड देने पर भी दुष्ट आचरण करे, उन शत्रुओं को राजा परमेश्वर के दिये सामर्थ्य से ऐसे कुचिल डाले जैसे डाढ़ों के बीच अन्न को ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(यः) शत्रुः (नः) अस्मान् (दिप्सत्) लेटि अडागमः। दम्भितुं हिंसितुमिच्छेत् (अदिप्सतः) दम्भितुं हिंसितुमनिच्छतः (दिप्सतः) हिंसितुमिच्छतः (यः च) (दिप्सति) दम्भितुमिच्छति। जिहिंसिषति (वैश्वानरस्य) सर्वनरहितस्य (दंष्ट्रयोः) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। इति दंश दशने-ष्ट्रन्, अजादित्वात्-टाप्। खादनसाधनयोर्दन्तविशेषयोर्मध्ये यथा (अग्नेः) ज्ञानिनः पुरुषस्य (अपि) अवधारणे (दधामि) धरामि (तम्) शत्रुम् ॥
०३ य आगरे
विश्वास-प्रस्तुतिः ...{Loading}...
य आ॑ग॒रे मृ॒गय॑न्ते प्रतिक्रो॒शेऽमा॑वा॒स्ये॑।
क्र॒व्यादो॑ अ॒न्यान्दिप्स॑तः॒ सर्वां॒स्तान्त्सह॑सा सहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
य आ॑ग॒रे मृ॒गय॑न्ते प्रतिक्रो॒शेऽमा॑वा॒स्ये॑।
क्र॒व्यादो॑ अ॒न्यान्दिप्स॑तः॒ सर्वां॒स्तान्त्सह॑सा सहे ॥
०३ य आगरे ...{Loading}...
Whitney
Translation
- They who hunt in assent (? āgará), in counter-clamor (?
pratikrośá), on new-moon [day], the flesh-eating ones, seeking to
harm others—all those I overpower with power.
Notes
The obscure words āgará and pratikrośá are here translated
mechanically, according to their surface etymology. The comm. gets the
former from gṛ or gir ‘swallow,’ and defines it as yuddharan̄ga,
because samantād bhajyate māṅsaśoṇitādikam atra; the latter is
pratikūlāiḥ śatrubhiḥ kṛta ākrośe; while mṛgayante means “desire to
injure us,” and amāvāsye “at midnight of a day of new moon”; he has
no suspicion of any connection with the doings at an eclipse, as half
suggested by Grill. The line is quite unintelligible, and very probably
of corrupt text. Most of the *pada-*mss. have the false accent
prati॰krośè. The comm. reads in c dipsanti for -tas.
Griffith
Those who, what time the moon is dark, hunt with loud cry and answering shout, Flesh-eaters, others who would harm,–all these I overcome with might.
पदपाठः
ये। आ॒ऽग॒रे। मृ॒गय॑न्ते। प्र॒ति॒ऽक्रो॒शे। अ॒मा॒ऽवा॒स्ये᳡। क्र॒व्य॒ऽअदः॑। अ॒न्यान्। दिप्स॑तः। सर्वा॑न्। तान्। सह॑सा। स॒हे॒। ३६.३।
अधिमन्त्रम् (VC)
- सत्यौजा अग्निः
- चातनः
- अनुष्टुप्
- सत्यौजा अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो दुष्ट (आगरे) घर में (प्रतिक्रोशे) गूँजते हुए (अमावास्ये) अमावस के अन्धकार में (मृगयन्ते) खोजते फिरते हैं। (अन्यान्) दूसरों को (दिप्सतः) सतानेवाले (तान् सर्वान्) उन सब (क्रव्यादः) मांसभक्षी सिंह आदिकों को (सहसा) बल से (सहे) मैं जीतता हूँ ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - रात्री के अन्धकार में जो सिंह आदि हिंसक पशु वा मनुष्य सतावें, राजा उनका यथावत् प्रबन्ध करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(ये) शत्रवः (आगरे) ॠदोरप्। पा० ३।३।७७। इति गॄ निगरणे-अप्। आगारे। गृहे (मृगयन्ते) मृग अन्वेषणे। अन्विच्छन्ति (प्रतिक्रोशे) प्रतिध्वनियुक्ते (अमावास्ये) अमा सह वसतश्चन्द्रार्कौ यस्याम्, अमा+वस निवासे-ण्यत्, टाप्। इति अमावास्या कृष्णपक्षान्ततिथिः। अ च। पा० ४।३।३१। इति अमावास्या-अ प्रत्ययः, जात इत्यर्थे। अमावास्यायां जाते कृष्णकाले (क्रव्यादः) अ० २।२५।५। मांसभक्षकान् सिंहादीन् (अन्यान्) इतरान् पुरुषान् (दिप्सतः) हिंसितुमिच्छून्। (सर्वान्) (तान्) (सहसा) बलेन (सहे) अभिभवामि ॥
०४ सहे पिशाचान्त्सहसैषाम्
विश्वास-प्रस्तुतिः ...{Loading}...
सहे॑ पिशा॒चान्त्सह॒सैषां॒ द्रवि॑णं ददे।
सर्वा॑न्दुरस्य॒तो ह॑न्मि॒ सं म॒ आकू॑तिरृध्यताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
सहे॑ पिशा॒चान्त्सह॒सैषां॒ द्रवि॑णं ददे।
सर्वा॑न्दुरस्य॒तो ह॑न्मि॒ सं म॒ आकू॑तिरृध्यताम् ॥
०४ सहे पिशाचान्त्सहसैषाम् ...{Loading}...
Whitney
Translation
- I overpower the piśācás with power; I take to myself their
property; I slay all the abusers; let my design be successful.
Notes
All the mss. read in a-b sáhasāiṣām, p. sáhasā: eṣām, instead of
the obviously correct sáhasāíṣām, p. sáhasā: ā́: eṣām ⌊cf. note to
iii. 14. 3⌋: it is one of the most striking blunders of the traditional
text. The comm. understands the true reading, and it is restored by
emendation in our edition; SPP. abides by the mss. In d, the comm.
has śaṁ nas for sam me. The Anukr., by noting no irregularity of
meter, seems to imply ā́ eṣām in b, but his descriptions are so
little exact that the evidence is really of no value.
Griffith
I conquer the Pisachas with my power, and take their wealth away. All who would injure us I slay. Let mine intention have success.
पदपाठः
सहे॑। पि॒शा॒चान्। सह॑सा। आ। ए॒षा॒म्। द्रवि॑णम्। द॒दे॒। सर्वा॑न्। दु॒र॒स्य॒तः। ह॒न्मि॒। सम्। मे॒। आऽकू॑तिः। ऋ॒ध्य॒ता॒म्। ३६.४।
अधिमन्त्रम् (VC)
- सत्यौजा अग्निः
- चातनः
- अनुष्टुप्
- सत्यौजा अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पिशाचान्) मांसभक्षकों को (सहसा) बल से (सहे) मैं जीतता हूँ, और (एषाम्) इनका (द्रविणम्) धन [सुपात्रों को] (ददे) मैं देता हूँ। (दुरस्यतः) सतानेवाले (सर्वान्) सबों को (हन्मि) मैं मारता हूँ। (मे) मेरा (आकूतिः) शुभ संकल्प (सम् ऋध्यताम्) यथावत् सिद्ध होवे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा दुष्टों का हनन करके उनका धन सेनापति आदि योग्य पुरुषों को पारितोषिक देवे और प्रयत्नपूर्वक अपना शुभ संकल्प सिद्ध करे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(सहे) अभिभवामि (पिशाचान्) अ० १।१६।३। पिशिताशिनो राक्षसान् (सहसा) बलेन (एषाम्) (द्रविणम्) अ० २।२९।३। धनम् (ददे) ददामि पात्रेभ्यः (सर्वान्) (दुरस्यतः) हन्तुमिच्छून् (हन्मि) नाशयामि (मे) मम (आकूतिः) अ० ३।२।३। शुभसंकल्पः (सम् ऋध्यताम्) सम्यक् सिध्यतु ॥
०५ ये देवास्तेन
विश्वास-प्रस्तुतिः ...{Loading}...
ये दे॒वास्तेन॒ हास॑न्ते॒ सूर्ये॑ण मिमते ज॒वम्।
न॒दीषु॒ पर्व॑तेषु॒ ये सं तैः प॒शुभि॑र्विदे ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये दे॒वास्तेन॒ हास॑न्ते॒ सूर्ये॑ण मिमते ज॒वम्।
न॒दीषु॒ पर्व॑तेषु॒ ये सं तैः प॒शुभि॑र्विदे ॥
०५ ये देवास्तेन ...{Loading}...
Whitney
Translation
- The gods that hasten (hās) with him—they measure speed with the
sun—with those cattle (paśú) that are in the streams, in the
mountains, I am in concord.
Notes
Doubtless corrupt in text, and incapable of yielding sense. Grill
regards the verse as interpolated. ⌊As for hās, see Bergaigne, Rel.
Véd. i. 200 n.⌋ The comm. guesses two wholly discordant and equally
worthless explanations; in the first he takes devā́s as (from div
‘play’) “piśācas and the like,” and hāsante as for hāsayanti
‘cause to laugh’ in the second, he understands devās as vocative, and
hāsante as for jihāsante ⌊printed jihsyante⌋ ‘seek to leave.’ One
is tempted to find stenā́s instead of téna in a. The deficiency
(unnoticed by the Anukr.) of a syllable in d is an indication of a
corrupt text.
Griffith
With Gods who flee with him, and match their rapid motion with the Sun, I with those animals who dwell in rivers and on hills am found.
पदपाठः
ये। दे॒वाः। तेन॑। हास॑न्ते। सूर्ये॑ण। मि॒म॒ते॒। ज॒वम्। न॒दीषु॑। पर्व॑तेषु। ये। सम्। तैः। प॒शुऽभिः॑। वि॒दे॒। ३६.५।
अधिमन्त्रम् (VC)
- सत्यौजा अग्निः
- चातनः
- अनुष्टुप्
- सत्यौजा अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (देवाः) विजयी शूर (तेन) पुण्य के साथ (हासन्ते) चलना चाहते हैं, और (ये) जो (नदीषु पर्वतेषु) नदियों और पर्वतों पर (सूर्येण) सूर्य के साथ (जवम्) अपना वेग (मिमते) करते हैं (तैः) उन (पशुभिः) दृष्टिवाले देवताओं से (सम् विदे) मैं मिलता हूँ ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो महात्मा लोग सूर्य के समान शीघ्रगामी होकर बड़े-बड़े कठिन कामों को सिद्ध करते हैं, उन से मिलकर सब मनुष्य उत्तम गुण प्राप्त करें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(ये) (देवाः) विजिगीषवः शूराः (तेन) तॄ तरणे-ड। पुण्येन-इति शब्दकल्पद्रुमः (हासन्ते) ओहाङ् गतौ-सनि छान्दसं रूपम्। जिहासन्ते। गन्तुमिच्छन्ति (सूर्येण) आदित्येन (मिमते) माङ् माने-लट्। उपमया सादृश्येन कुर्वन्ति (जवम्) स्ववेगम् (नदीषु) (पर्वतेषु) गिरिषु (ये) (तैः) (पशुभिः) अ० २।२६।१। द्रष्टृभिर्देवैः (सम् विदे) संजाने। संगच्छे ॥
०६ तपनो अस्मि
विश्वास-प्रस्तुतिः ...{Loading}...
तप॑नो अस्मि पिशा॒चानां॑ व्या॒घ्रो गोम॑तामिव।
श्वानः॑ सिं॒हमि॑व दृ॒ष्ट्वा ते न वि॑न्दन्ते॒ न्यञ्च॑नम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तप॑नो अस्मि पिशा॒चानां॑ व्या॒घ्रो गोम॑तामिव।
श्वानः॑ सिं॒हमि॑व दृ॒ष्ट्वा ते न वि॑न्दन्ते॒ न्यञ्च॑नम् ॥
०६ तपनो अस्मि ...{Loading}...
Whitney
Translation
- I am a vexer (tápana) of the piśācás, as a tiger of them that
have kine; like dogs on seeing a lion, they do not find a hiding-place
(nyáñcana).
Notes
The comm. reads anu instead of na in d. The meter requires
‘smi in a.
Griffith
I trouble the Pisachas as the tiger plagues men rich in kine. They, even as dogs when they have seen a lion, find no hiding- place.
पदपाठः
तप॑नः। अ॒स्मि॒। पि॒शा॒चाना॑म्। व्या॒घ्रः। गोम॑ताम्ऽइव। श्वानः॑। सिं॒हम्ऽइ॑व। दृ॒ष्ट्वा। ते। न। वि॒न्द॒न्ते॒। नि॒ऽअञ्च॑नम्। ३६.६।
अधिमन्त्रम् (VC)
- सत्यौजा अग्निः
- चातनः
- अनुष्टुप्
- सत्यौजा अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - मैं (पिशाचानाम्) मांसाहारियों का (तपनः) संताप देनेवाला (अस्मि) हूँ, (इव) जैसे (व्याघ्रः) बाघ (गोमताम्) गौवालों का होता है। (ते) वे लोग (न्यञ्चनम्) छिपने का स्थान (न) नहीं (विन्दन्ते) पाते हैं, (इव) जैसे (श्वानः) कुत्ते (सिंहम्) सिंह को (दृष्ट्वा) देखकर [घबड़ा जाते हैं] ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - दण्डवान् प्रतापी पुरुष के सन्मुख हिंसक जीव नहीं ठहरते हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(तपनः) तप-ल्यु। संतापकः (अस्मि) (पिशाचानाम्) मांसभक्षकाणाम् (व्याघ्रः) हिंसकजन्तुविशेषः (गोमताम्) गोस्वामिनाम् (इव) यथा (श्वानः) अ० ४।५।२। श्वाऽऽशुयायी शवतेर्वा स्याद् गतिकर्मणः श्वसितेर्वा-निरु० ३।१८। कुक्कुराः (सिंहम्) अ० ४।८।७। (इव) (दृष्ट्वा) अवलोक्य (ते) पिशाचाः (न) निषेधे (विन्दन्ते) लभन्ते (न्यञ्चनम्) निम्नगमनं रक्षास्थानम् ॥
०७ न पिशाचैः
विश्वास-प्रस्तुतिः ...{Loading}...
न पि॑शा॒चैः सं श॑क्नोमि॒ न स्ते॒नैर्न व॑न॒र्गुभिः॑।
पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ यम॒हं ग्राम॑मावि॒शे ॥
मूलम् ...{Loading}...
मूलम् (VS)
न पि॑शा॒चैः सं श॑क्नोमि॒ न स्ते॒नैर्न व॑न॒र्गुभिः॑।
पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ यम॒हं ग्राम॑मावि॒शे ॥
०७ न पिशाचैः ...{Loading}...
Whitney
Translation
- I cannot [bear] with piśācás, nor with thieves, nor with savages
(? vanargú); the piśācás disappear from that village which I enter.
Notes
Our P.M.W. read -viveśá for -viśé the end. The comm. has naśyantu
in c. He paraphrases saṁ śaknomi by saṁśakto ‘nupraviṣṭo
bhavāmi, or by saṁgato bhavāmi; and vanargu by vanagāmin.
Griffith
Naught with Pisachas can I do, with thieves, with roamers of the wood. Pisachas flee and vanish from each village as I enter it.
पदपाठः
न। पि॒शा॒चैः। सम्। श॒क्नो॒मि॒। न। स्ते॒नैः। न। व॒न॒र्गुऽभिः॑। पि॒शा॒चाः। तस्मा॑त्। न॒श्य॒न्ति॒। यम्। अ॒हम्। ग्राम॑म्। आ॒ऽवि॒शे। ३६.७।
अधिमन्त्रम् (VC)
- सत्यौजा अग्निः
- चातनः
- अनुष्टुप्
- सत्यौजा अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (न) न तो (पिशाचैः) पिशाचों के साथ, (न) न (स्तेनैः) चोरों के साथ, और (न) न (वनर्गुभिः) वनचर डाकुओं के साथ (सम् शक्नोमि) रह सकता हूँ। (यम्) जिस (ग्रामम्) ग्राम में (अहम्) मैं (आविशे) घुसता हूँ, (पिशाचाः) पिशाच लोग (तस्मात्) उस स्थान से (नश्यन्ति) भाग जाते हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा प्रबन्ध करे कि बस्तियों में हिंसक चोर आदि लूट-खसोट न करें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(न) निषेधे (पिशाचैः) पिशिताशिभिः (सम्) संवस्तुम् (शक्नोमि) शक्तो भवामि (स्तेनैः) चौरैः (वनर्गुभिः) मृगय्वादयश्च। उ० १।३७। इति वन+गम्लृ गतौ-डु रुडागमः। स्तेननाम-निघ० ३।२४। वनर्गू वनगामिनौ-निरु० ३।१४। वनचरैः। दस्युभिः (पिशाचाः) पिशिताशनाः (तस्मात्) ग्रामात् (नश्यन्ति) अदृष्टा भवन्ति पलायन्ते (यम्) (अहम्) (ग्रामम्) अ० ४।७।५। वसतिम् (आविशे) प्रविशामि ॥
०८ यं ग्राममाविशत
विश्वास-प्रस्तुतिः ...{Loading}...
यं ग्राम॑मावि॒शत॑ इ॒दमु॒ग्रं सहो॒ मम॑।
पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ न पा॒पमुप॑ जानते ॥
मूलम् ...{Loading}...
मूलम् (VS)
यं ग्राम॑मावि॒शत॑ इ॒दमु॒ग्रं सहो॒ मम॑।
पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ न पा॒पमुप॑ जानते ॥
०८ यं ग्राममाविशत ...{Loading}...
Whitney
Translation
- Whatever village this formidable power of mine enters, from that the
piśācás disappear; [there] they devise not evil.
Notes
The first pāda lacks a syllable, unless we resolve grā́- into two
syllables ⌊or read yáṁ-yaṁ⌋.
Griffith
Into whatever village this mine awful power penetrates, Thence the Pisachas flee away, and plot no further mischief there.
पदपाठः
यम्। ग्राम॑म्। आ॒ऽवि॒शते॑। इ॒दम्। उ॒ग्रम्। सहः॑। मम॑। पि॒शा॒चाः। तस्मा॑त्। न॒श्य॒न्ति॒। न। पा॒पम्। उप॑। जा॒न॒ते॒। ३६.८।
अधिमन्त्रम् (VC)
- सत्यौजा अग्निः
- चातनः
- अनुष्टुप्
- सत्यौजा अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यम् ग्रामम्) जिस ग्राम में (इदम्) यह (उग्रम्) उग्र (मम) मेरा (सहः) बल (आ विशते) प्रवेश करता है। (पिशाचाः) पिशाच लोग (तस्मात्) उस स्थान से (नश्यन्ति) भाग जाते हैं और (पापम्) पाप को (न) नहीं (उप जानते) जानते हैं ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रतापी नीतिनिपुण राजा के शासन में दुष्ट लोग उपद्रव नहीं मचाते हैं ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(यम्) (ग्रामम्) वसतिम् (आविशते) प्रविशति (इदम्) (उग्रम्) तीक्ष्णम् (सहः) बलम् (मम) मदीयम् (पिशाचाः, तस्मात्, नश्यन्ति) म० ७। (न) निषेधे (पापम्) पाति यस्मात् तत्। अनिष्टम् (उप जानते) अवबुध्यन्ते ॥
०९ ये मा
विश्वास-प्रस्तुतिः ...{Loading}...
ये मा॑ क्रो॒धय॑न्ति लपि॒ता ह॒स्तिनं॑ म॒शका॑ इव।
तान॒हं म॑न्ये॒ दुर्हि॑ता॒ञ्जने॒ अल्प॑शयूनिव ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये मा॑ क्रो॒धय॑न्ति लपि॒ता ह॒स्तिनं॑ म॒शका॑ इव।
तान॒हं म॑न्ये॒ दुर्हि॑ता॒ञ्जने॒ अल्प॑शयूनिव ॥
०९ ये मा ...{Loading}...
Whitney
Translation
- They who anger me, making a noise, as flies an elephant—them I think
ill off, like mites (?) on a man (jána).
Notes
The comm. (followed by a couple of SPP’s authorities) has lipitās (=
upadigdhāḥ saṁkrāntāḥ) at end of a; the pada-mss. read lapitā́,
which SPP. in his pada-text emends to -tā́ḥ; but, as the participle
in ta from such a root can hardly have an active sense, lapitvā́
would doubtless be a better alteration; the redundancy of a syllable, to
be sure, would suggest deeper changes. Álpaśayūn in d, literally
‘petty liers,’ is conjecturally rendered, in accordance with the comm.
(parimāṇato ‘lpakāyāḥ śayanasvabhāvāḥ saṁcārākṣamāḥ kīṭāḥ). SPP. reads
dúrhitān j- (instead of -tāṅ or -tāñ ⌊see note to i. 19. 4⌋),
against the great majority of his mss. as well as all of ours; instead
of it the comm. has durhatān.
Griffith
Those who enrage me with their prate, as flies torment an elephant, I deem unhappy creatures, like small insects troublesome to man.
पदपाठः
ये। मा॒। क्रो॒धय॑न्ति। ल॒पि॒ताः। ह॒स्तिन॑म्। म॒शकाः॑ऽइव। तान्। अ॒हम्। म॒न्ये॒। दुःऽहि॑तान्। जने॑। अल्प॑शयून्ऽइव। ३६.९।
अधिमन्त्रम् (VC)
- सत्यौजा अग्निः
- चातनः
- भुरिगनुष्टुप्
- सत्यौजा अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (लपिताः) बकवादी लोग (आ) मुझे (क्रोधयन्ति) क्रोध करते हैं, (मशकाः इव) जैसे मच्छड़ (हस्तिनम्) हाथी को। (तान्) उन (दुर्हितान्) दुष्कर्मियों को (जने) मनुष्यों के बीच (अल्पशयून् इव) थोड़े सोनेवाले कीट पतंगों के समान (अहम्) मैं (मन्ये) मानता हूँ ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बतबने दुराचारियों को दण्ड देकर राजा सदा दुर्बल रक्खे ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(ये) दुष्टः (मा) माम् (क्रोधयन्ति) कोपयन्ति (लपिताः) लप कथने-क्त। लपितं कथनमस्यास्तीति, अर्शआद्यच्। बहुवचनयुक्ताः। वाचालाः (हस्तिनम्) गजम् (मशकाः) कृञादिभ्यः संज्ञायां वुन्। उ० ५।३५। इति मश ध्वनौ−वुन्। दंशकाः (इव) यथा) तान् (अहम्) (मन्ये) जानामि (दुर्हितान्) दुष्कर्मिणः (जने) जनसमूहे (अल्पशयून्) भृमृशीङ्०। उ० १।७। इति अल्प+शीङ् स्वप्ने-उ। अल्पशयनस्वभावान् क्षुद्रजन्तून् ॥
१० अभि तम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भि तं निरृ॑तिर्धत्ता॒मश्व॑मिवाश्वाभि॒धान्या॑।
म॒ल्वो यो मह्यं॒ क्रुध्य॑ति॒ स उ॒ पाशा॒न्न मु॑च्यते ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒भि तं निरृ॑तिर्धत्ता॒मश्व॑मिवाश्वाभि॒धान्या॑।
म॒ल्वो यो मह्यं॒ क्रुध्य॑ति॒ स उ॒ पाशा॒न्न मु॑च्यते ॥
१० अभि तम् ...{Loading}...
Whitney
Translation
- Let perdition halter him, as a horse with a horse-halter
(-abhi-dhā́nī); the fool (malvá) that is angry at me, he is not
loosed from the fetter.
Notes
The comm. (with one of SPP’s mss.) has at the end mucyase, but
explains it as a 3d sing. impv.: mukto na bhavatu; an imperative would
be welcome, if honestly come by. Malva he glosses with śatru. ⌊As to
abhi-dhā, cf. iii. 11. 8 and note.⌋
Griffith
Destruction seize upon the man, as with a cord they hold a horse, The fool who is enraged with me! He is not rescued from the noose.
पदपाठः
अ॒भि। तम्। निःऽऋ॑तिः। ध॒त्ता॒म्। अश्व॑म्ऽइव। अ॒श्व॒ऽअ॒भि॒धान्या॑। म॒ल्वः। यः। मह्य॑म्। क्रुध्य॑ति। सः। ऊं॒ इति॑। पाशा॑त्। न। मु॒च्य॒ते॒। ३६.१०।
अधिमन्त्रम् (VC)
- सत्यौजा अग्निः
- चातनः
- अनुष्टुप्
- सत्यौजा अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तम्) उस को (निर्ऋतिः) अलक्ष्मी (अभि धत्ताम्) बांध लेवे (अश्वम् इव) जैसे घोड़े को (अश्वाभिधान्या) घोड़ा बाँधने की रसरी से। (यः मल्वः) जो मलिन पुरुष (मह्यम्) मुझ पर (क्रुध्यति) क्रोध करता है, (सः) वह (पाशात्) फाँसी से (उ न) कभी नहीं (मुच्यते) छुटता है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा कुकर्मी दुष्टों को यथावत् दण्ड देकर सत्पुरुषों की रक्षा करे ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(अभि धत्ताम्) बध्नातु (तम्) दुष्टम् (निर्ऋतिः) अ० ३।११।२। कृच्छ्रापत्तिः-निरु० २।७। अलक्ष्मीः (अश्वम् इव) यथा तुरङ्गम् (अश्वाभिधान्या) अश्वमभिदधाति बध्नात्यनया सा अश्वाभिधानी। करणे-ल्युट् टित्त्वाद् ङीप्। अश्वबन्धनरज्ज्वा (मल्वः) कॄगॄशॄदॄभ्यो वः। उ० १।१५५। इति मल धारणे-व। मलिनः। क्रूरः (यः) (मह्यम्) क्रुधद्रुहेर्ष्या०। पा० १।४।३७। इति चतुर्थी (क्रुध्यति) कुप्यति (सः) (उ) एव (पाशात्) बन्धनात् (न) (मुच्यते) वियुज्यते ॥