०३४ ब्रह्मौदनम् ...{Loading}...
Whitney subject
- Extolling a certain rice-mess offering.
VH anukramaṇī
ब्रह्मौदनम्। १-८ अथर्वा। ब्रह्मौदनं। त्रिष्टुप्, ४ उत्तमा भुरिक्, ५ व्यवसाना सप्तपदा …………,
Whitney anukramaṇī
[Atharvan.—aṣṭarcam. brahmāsyāudanam. trāiṣṭubham: 4. bhurij; 5. 3-av. 7-p. kṛti; 6. 5-p. atiśakvarī; 7. bhurikśakvarī; 8. jagatī.]
Whitney
Comment
Found in Pāipp. vi. Used in Kāuś. (66. 6), in the sava sacrifices, with the brahmāsyāudana sava, to accompany the making of pools and channels in the rice-mess, filling them with juices (rasa), and setting on the ground, with surā and water, knob-bearing plants as specified in the text. Doubtless it is on account of this treatment that the rice-mess in question is called viṣṭārin ‘out-strewn, expanded.’
Translations
Translated: Muir, OST. v. 307 (vss. 2-4); Ludwig, p. 437; Griffith, i. 176; Weber, xviii. 136.
Griffith
Glorification of the Vishtari sacrifice
०१ ब्रह्मास्य शीर्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मा॑स्य शी॒र्षं बृ॒हद॑स्य पृ॒ष्ठं वा॑मदे॒व्यमु॒दर॑मोद॒नस्य॑।
छन्दां॑सि प॒क्षौ मुख॑मस्य स॒त्यं वि॑ष्टा॒री जा॒तस्तप॑सोऽधि य॒ज्ञः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्रह्मा॑स्य शी॒र्षं बृ॒हद॑स्य पृ॒ष्ठं वा॑मदे॒व्यमु॒दर॑मोद॒नस्य॑।
छन्दां॑सि प॒क्षौ मुख॑मस्य स॒त्यं वि॑ष्टा॒री जा॒तस्तप॑सोऽधि य॒ज्ञः ॥
०१ ब्रह्मास्य शीर्षम् ...{Loading}...
Whitney
Translation
- The bráhman [is] its head, the bṛhát its back, the vāmadevyá
the belly of the rice-mess; the meters [are] the (two) sides
(wings?), truth its mouth; the viṣṭārín [is] a sacrifice born out
of fervor (tápas).
Notes
Ppp. reads śiras in a, and its d is viṣṭā yajñas tapaso ‘dhi
jātaḥ. The comm. explains brahman as signifying here the rathantara
sāman, and also satyam in c as “the sāman so called; or else
the highest brahman”; viṣṭārín he makes to mean
vistīryamāṇāvayava.
Griffith
The head of this is prayer, its back the Brihat, Odanas’s belly is the Vamadevya; Its face reality, its sides the metre, Vishtari sacrifice produced from fervour.
पदपाठः
ब्रह्म॑। अ॒स्य॒। शी॒र्षम्। बृ॒हत्। अ॒स्य॒। पृ॒ष्ठम्। वा॒म॒ऽदे॒व्यम्। उ॒दर॑म्। ओ॒द॒नस्य॑। छन्दां॑सि। प॒क्षौ। मुख॑म्। अ॒स्य॒। स॒त्यम्। वि॒ष्टा॒री। जा॒तः। तप॑सः। अधि॑। य॒ज्ञः। ३४.१।
अधिमन्त्रम् (VC)
- ब्रह्मौदनम्
- अथर्वा
- त्रिष्टुप्
- ब्रह्मौदन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्य) इस (ओदनस्य) सेचनसमर्थ अन्नरूप परमेश्वर का (शीर्षम्) शिर (ब्रह्म) वेद है, (अस्य) इसकी (पृष्ठम्) पीठ (बृहत्) प्रवृद्ध जगत् और (उदरम्) उदर (वामदेव्यम्) मनोहर परमात्मा से जताया गया [भूतपञ्चक] है। (अस्य) इसके (पक्षौ) दोनों पार्श्व (छन्दांसि) आनन्दप्रद वा पूजनीय कर्म और (मुखम्) मुख (सत्यम्) सत्य है। (विष्टारी) वह विस्तारवाला (यज्ञः) पूजनीय परमात्मा (तपसः) अपने ऐश्वर्य से (अधि) सबसे ऊपर (जातः) प्रकट हुआ है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर सर्वशक्तिमान् सर्वव्यापक और सर्वान्तर्यामी है, उसकी उपासना सब मनुष्य नित्य करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(ब्रह्म) वेदः (अस्य) प्रत्यक्षस्य (शीर्षम्) शिरः (बृहत्) प्रवृद्धं जगत् (पृष्ठम्) पृष्ठभागः (वामदेव्यम्) वामदेवाड् ड्यड्ड्यौ। पा० ४।२।९। इति वामदेव−ड्य। वामदेवेन दृष्टं विज्ञातं विज्ञापितं वा-इति दयानन्दभाष्ये यजु० १२।४। वामो वल्गुरेव देवः, वामदेवः, परमेश्वरः, तेन विज्ञापितं भूतपञ्चकम् (उदरम्) उदरस्थानीयम् (ओदनस्य) अ० ४।१४।७। सेचनशीलस्य प्रवर्धकस्य अन्नरूपस्य वा परमात्मनः (छन्दांसि) चन्देरादेश्च छः। उ० ४।२१९। इति चदि आह्लादने-असुन्, चस्य छः। छन्दति, अर्चतिकर्मा-निघ० ३।१४। छन्दांसि छादनात्-निरु० ७।१२। आह्लादकर्माणि। अर्चनीय-कर्माणि (पक्षौ) पक्ष परिग्रहे-अच्। पार्श्वौ (मुखम्) (सत्यम्) याथार्थ्यम् (विष्टारी) अत इनिठनौ। पा० ५।२।११५। इति विस्तार-इनि। विस्तारवान् (जातः) प्रादुर्भूतः (तपसः) स्वैश्वर्यात् (अधि) उपरि (यज्ञः) यजनीयः। ओदनः। परमेश्वरः ॥
०२ अनस्थाः पूताः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑न॒स्थाः पू॒ताः पव॑नेन शु॒द्धाः शुच॑यः॒ शुचि॒मपि॑ यन्ति लो॒कम्।
नैषां॑ शि॒श्नं प्र द॑हति जा॒तवे॑दाः स्व॒र्गे लो॒के ब॒हु स्त्रैण॑मेषाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑न॒स्थाः पू॒ताः पव॑नेन शु॒द्धाः शुच॑यः॒ शुचि॒मपि॑ यन्ति लो॒कम्।
नैषां॑ शि॒श्नं प्र द॑हति जा॒तवे॑दाः स्व॒र्गे लो॒के ब॒हु स्त्रैण॑मेषाम् ॥
०२ अनस्थाः पूताः ...{Loading}...
Whitney
Translation
- Boneless, purified, cleansed with the purifier, bright (śúci), they
go to a bright world; Jātavedas burns not away their virile member; in
the heavenly (svargá) world much women-folk is theirs.
Notes
Ppp. makes pūtās and śuddhās exchange places in a; and there is
confusion in its text. The comm. explains anasthās by na vidyate
asthyupalakṣitaṁ ṣāṭkāuśikaṁ śarīram eṣām, and strāiṇam by strīṇām
samūho bhogārtham; the “they” are the performers of the sava
sacrifice. The Anukr. does not notice the redundancy of a syllable in
c. ⌊There should be a space between prá and dahati.—Regarding
sensual pleasures in heaven, see Muir’s note. l.c.; Zimmer, p. 413;
Lanman, Skt. Reader, p. 379 end, 380; and Weber’s note; cf. also AB.
i. 22¹⁴.⌋
Griffith
Boneless, cleansed, purified by him who cleanseth, they go res- plendent to the world of splendour. Fire burneth not their organ of enjoyment: much pleasure have they in the world of Svarga.
पदपाठः
अ॒न॒स्थाः। पू॒ताः। पव॑नेन। शु॒ध्दाः। शुच॑यः। शुचि॑म्। अपि॑। य॒न्ति॒। लो॒कम्। न। ए॒षा॒म्। शि॒श्नम्। प्र। द॒ह॒ति॒। जा॒तऽवे॑दाः। स्वः॒ऽगे। लो॒के। ब॒हु। स्त्रैण॑म्। ए॒षा॒म् ३४.२।
अधिमन्त्रम् (VC)
- ब्रह्मौदनम्
- अथर्वा
- त्रिष्टुप्
- ब्रह्मौदन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अनस्थाः) न गिराने योग्य (पवनेन) शुद्ध आचरण से (पूताः) शुद्ध किये गये, (शुद्धाः) शुद्धस्वभाव, (शुचयः) प्रकाशमान महात्मा लोग (अपि) ही (शुचिम्) ज्योतिःस्वरूप (लोकम्) लोक [परमात्मा] को (यन्ति) पाते हैं। (जातवेदाः) प्राणियों का जाननेवाला परमेश्वर (एषाम्) इनकी (शिश्नम्) गति वा सामर्थ्य को (न) नहीं (प्रदहति) जलाता है। [इसलिये कि] (एषाम्) इन [महात्माओं] का (स्त्रैणम्) सृष्टि का हितकर्म (स्वर्गे) अच्छे प्रकार पाने योग्य सुखदायक (लोके) लोक [परमात्मा] में (बहु) बहुत है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जितेन्द्रिय शुद्धस्वभाव योगी जन ही परमात्मा को पाते हैं और उस जगदीश्वर के सहारे में रह कर संसार का हित करते हुए सर्वत्रगति होते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अनस्थाः) असिसञ्जिभ्यां क्थिन्। उ० ३।१५४। इति असु क्षेपणे−क्थिन्। इति अस्थि क्षेपणम्। छन्दस्यपि दृश्यते। पा० ७।१।७६। इति अस्थि शब्दस्य अनङ् आदेशः। अनसनीयाः। अक्षेपणीयाः। अनिवारणीयाः, इत्यर्थः (पूताः) पवित्रीकृताः (पवनेन) शोधनकर्मणा (शुद्धाः) निर्मलाः (शुचयः) दीप्यमानाः परमयोगिनः (शुचिम्) दीप्यमानं ज्योतिर्मयम् (अपि) अवधारणे (यन्ति) प्राप्नुवन्ति (लोकम्) परब्रह्मधाम (न) निषेधे (एषाम्) योगिनाम् (शिश्नम्) इण्सञ्जि०। उ० ३।२। इति शश प्लुतगतौ-नक्। शिश्नं श्नथतेः-निरु० ४।१९। गतिम्। बलम् (प्र) (दहति) भस्मीकरोति (जातवेदाः) अ० १।७।२। जातानां वेदिता परमेश्वरः (स्वर्गे) सु+अर्ज-घञ्। सुष्ठु अर्जनीये। सुखप्रदे (लोके) स्थाने (बहु) विपुलम् (स्त्रैणम्) स्त्यायतेर्ड्रट्। उ० ४।१६६। इति स्त्यै शब्दसंघातयोः-ड्रट्। लोपो व्योर्वलि। पा० ६।१।६६। इति यलोपः। टित्वात् ङीप्। इति स्त्री संहतिः। स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्। पा० ४।१।८७। तस्मै हितम्। पा० ५।१।५। इति हितार्थे नञ्। स्त्रीभ्यः संहतिभ्यः सृष्टिभ्यो हितम् (एषाम्) ॥
०३ विष्टारिणमोदनं ये
विश्वास-प्रस्तुतिः ...{Loading}...
वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॒नव॑र्तिः सचते क॒दा च॒न।
आस्ते॑ य॒म उप॑ याति दे॒वान्त्सं ग॑न्ध॒र्वैर्म॑दते सो॒म्येभिः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॒नव॑र्तिः सचते क॒दा च॒न।
आस्ते॑ य॒म उप॑ याति दे॒वान्त्सं ग॑न्ध॒र्वैर्म॑दते सो॒म्येभिः॑ ॥
०३ विष्टारिणमोदनं ये ...{Loading}...
Whitney
Translation
- Whoso cook the viṣṭārín rice-mess, ruin (ávarti) fastens not on
them at any time; [such a one] stays (as) with Yama, goes to the gods,
revels with the soma-drinking (somyá) Gandharvas.
Notes
Ppp. has kutas for kadā in b, and sāumyāis in d. The
pada-text writes ávartiḥ without division, yet the comment to Prāt.
iii. 46 quotes the word as exemplifying the combination of final a and
initial ṛ; the comm. understands and explains it as a-vartti!
somya he paraphrases with somārha. The metrical irregularities (11 +
12: 10 + 11 = 44) are ignored by the Anukr.
Griffith
Never doth want or evil fortune visit those who prepare oblation called Vishtari. He goes unto the Gods, he dwells with Yama, he joys among Gandharvas meet for Soma.
पदपाठः
वि॒ष्टा॒रिण॑म्। ओ॒द॒नम्। ये। पच॑न्ति। न। ए॒ना॒न्। अव॑र्तिः। स॒च॒ते॒। क॒दा। च॒न। आस्ते॑। य॒मे। उप॑। या॒ति॒। दे॒वान्। सम्। ग॒न्ध॒र्वैः। म॒द॒ते॒। सो॒म्येभिः॑। ३४.३।
अधिमन्त्रम् (VC)
- ब्रह्मौदनम्
- अथर्वा
- त्रिष्टुप्
- ब्रह्मौदन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो महात्मा लोग (विष्टारिणम्) विस्तारवान् (ओदनम्) सेचनसमर्थ वा अन्नरूप परमात्मा को [हृदय में] (पचन्ति) परिपक्व करते हैं, (एनान्) इन लोगों को (अवर्त्तिः) दरिद्रता (कदा चन) कभी भी (न) नहीं (सचते) मिलती है। [जो पुरुष] (यमे) नियम वा न्यायकारी परमात्मा में (आस्ते) रहता है, [वह] (देवान्) उत्तम गुणों को (उप) अधिक-अधिक (याति) पाता है, और (गन्धर्वैः) पृथिवी आदि लोकों वा वेदवाणियों को धारण करनेवाले (सोम्येभिः) सोम अर्थात् ऐश्वर्ययोग्य महात्माओं से (सम्) मिल कर (मदते) आनन्द भोगता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - योगी जन परमात्मा में श्रद्धा रखकर सदा उदारचित्त रहते हैं, क्योंकि जितेन्द्रिय पुरुष ही विद्वानों के सत्सङ्ग से उत्तम-उत्तम गुण पाकर आनन्द भोगते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(विष्टारिणम्) म० १। विस्तारवन्तम् (ओदनम्) म० १। सेचनशीलम् अन्नरूपं वा परमात्मानम् (ये) महात्मानो योगिनः (पचन्ति) पक्वं श्रद्धया दृढं कुर्वन्ति (न) निषेधे (एनान्) एतान् योगिनः (अवर्तिः) हृपिषिरुहिवृति०। उ० ४।११९। इति वृतु वर्तने-इन्। वर्तिर्वृत्तिः, जीविका। तदभावः अवर्तिः। दारिद्र्यम् (सचते) समवैति यः (कदा चन) कदाचिदपि (आस्ते) तिष्ठति (यमे) नियमे न्यायकारिणि परमात्मनि वा (उप) अधिकम् (याति) प्राप्नोति सः (देवान्) दिव्यगुणान् (सम्) सह भूत्वा (गन्धर्वैः) अ० २।१।२। गवां पृथिव्यादिलोकानां वेदवाणीनां वा धारकैः (मदते) हृष्यति (सोम्यैः) सोमार्हैः ऐश्वर्ययोग्यैः ॥
०४ विष्टारिणमोदनं ये
विश्वास-प्रस्तुतिः ...{Loading}...
वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॑न्य॒मः परि॑ मुष्णाति॒ रेतः॑।
र॒थी ह॑ भू॒त्वा र॑थ॒यान॑ ईयते प॒क्षी ह॑ भू॒त्वाति॒ दिवः॒ समे॑ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॑न्य॒मः परि॑ मुष्णाति॒ रेतः॑।
र॒थी ह॑ भू॒त्वा र॑थ॒यान॑ ईयते प॒क्षी ह॑ भू॒त्वाति॒ दिवः॒ समे॑ति ॥
०४ विष्टारिणमोदनं ये ...{Loading}...
Whitney
Translation
- Whoso cook the viṣṭārín rice-mess, them Yama robs not of their
seed; becoming chariot-owner, [such a one] goes about upon a
chariot-road; becoming winged, he goes all across the skies.
Notes
Ppp. has in c rathāyān īyate. ⌊In the metrical definition, the
Anukr. seems confused here; but vs. 4 appears to be intended.⌋
Griffith
Yama robs not of generative vigour the men who dress oblation called Vishtari. Borne on his car, a charioteer, he travels: endowed with wings he soars beyond the heavens.
पदपाठः
वि॒ष्टा॒रिण॑म्। ओ॒द॒नम्। ये। पच॑न्ति। न। ए॒ना॒न्। य॒मः। परि॑। मु॒ष्णा॒ति॒। रेतः॑। र॒थी। ह॒। भू॒त्वा। र॒थ॒ऽयाने॑। ई॒य॒ते॒। प॒क्षी। ह॒। भू॒त्वा। अति॑। दिवः॑। सम्। ए॒ति॒। ३४.४।
अधिमन्त्रम् (VC)
- ब्रह्मौदनम्
- अथर्वा
- उत्तमा भुरिक्त्रिष्टुप्
- ब्रह्मौदन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो महात्मा (विष्टारिणम्) विस्तारवान् (ओदनम्) सेचनशील वा अन्नरूप परमात्मा को [हृदय में] (पचन्ति) पक्का करते हैं, (एनान्) इन से (यमः) नियम (रेतः) सामर्थ्य को (न) नहीं (परि मुष्णाति) मूस लेता है। वह पुरुष (रथयाने) शरीर से चलने योग्य संसार में (ह) निश्चय करके (रथी) क्रीडाशील (भूत्वा) होकर (ईयते) विचरता है और (ह) अवश्य (पक्षी) सबका पक्ष करनेवाला (भूत्वा) होकर (अति) अत्यन्त (दिवः) प्रकाशमान लोकों को (सम्) यथावत् (एति) पाता है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा में पूर्ण श्रद्धालु शूरवीर महात्मा सदा बलवान् होकर संसार को सहारा देते हुए सूर्यसमान प्रकाशित रहते और आनन्द भोगते हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४-पचन्तीत्यन्तं व्याख्यातम् म० ३। (न) निषेधे (एनान्) एतान्। अपादाने द्वितीया (यमः) नियमः (परि) वर्जने (मुष्णाति) द्विकर्मकः। अपहरति (रेतः) बलं सामर्थ्यम् (रथो) रथ-इनि। रथवान् (ह) अवधारणे (भूत्वा) (रथयाने) रथेन शरीरेण यातव्ये लोके (ईयते) ईङ् गतौ। संचरति (पक्षी) पक्ष परिग्रहे-अच्, तत-इनि। पक्षवान् परिग्रही (अति) अत्यन्तम् (दिवः) प्रकाशमानान् लोकान् (समेति) सम्यक् प्राप्नोति ॥
०५ एष यज्ञानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ष य॒ज्ञानां॒ वित॑तो॒ वहि॑ष्ठो विष्टा॒रिणं॑ प॒क्त्वा दिव॒मा वि॑वेश।
आ॒ण्डीकं॒ कुमु॑दं॒ सं त॑नोति॒ बिसं॑ शा॒लूकं॒ शफ॑को मुला॒ली।
ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒ष य॒ज्ञानां॒ वित॑तो॒ वहि॑ष्ठो विष्टा॒रिणं॑ प॒क्त्वा दिव॒मा वि॑वेश।
आ॒ण्डीकं॒ कुमु॑दं॒ सं त॑नोति॒ बिसं॑ शा॒लूकं॒ शफ॑को मुला॒ली।
ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥
०५ एष यज्ञानाम् ...{Loading}...
Whitney
Translation
- This, extended, is of sacrifices the best carrier; having cooked the
viṣṭārín, one has entered the sky; the bulb-bearing lotus spreads
(sam-tam), the bísa, śālū́ka, śáphaka, mulālī́: let all these streams
(dhā́rā) come unto thee, swelling honeyedly in the heavenly (svargá)
world; let complete (sámanta) lotus-ponds approach thee.
Notes
The mss. (with the exception, doubtless accidental, of our P.K.) all
read báhiṣṭhas at end of a, and this SPP. retains, while our text
makes the obviously called-for emendation to váh-; the comm. has
vah-. The things mentioned in c, d appear to be edible parts of
water-lilies: the bulbous roots, leaf-stems, and radical fibres, which
in some species, as the Nymphaea esculenta, are savory, and which are
eaten somewhat like asparagus. That they should be viewed as special
gifts to the pious indicates quite primitive conditions, and suggests a
region abounding in standing waters. Either the pools and channels of
Kāuś. are founded on these specifications, or they are original and
intended to be emblematic of such products. The kumuda is the N.
esculenta (kāirava, comm.); and the comm. explains bisa (he reads
visa) as the root-bulb of the padma (Nelumbium speciosum) ⌊cf.
Lanman, JAOS. xix. 2d half, p. 151 f.⌋, śālūka as that of utpala (a
Nymphaea), śaphaka as a hoof (śapha)-shaped water-plant, and
mulālī as = mṛṇālī. śaphaka occurs also at ĀpśS. ix. 14. 14, where
it seems to signify an edible plant or fruit, perhaps a water-nut. Ppp.
differs widely from our text: it begins eṣa yajño vitato bahiṣṭho
viṣṭāra pakvo div-; it omits c and d; for e and f it
has our 7 a, b ⌊with variants: see under 7⌋; then follow our e
and f (g, upa…samantāḥ, is wanting), with variants: etās
tvā kulyā upa yanti viśvahā, and svadhayā for madhumat. But our
c and d are found further on as parts of vs. 7, with
puṇḍarīkam for āṇḍīkam, and śālūkham and śapakhas. It is
doubtless by an oversight that SPP. has in b, in both saṁhitā and
pada, the false accent divám (but our O. also gives it). The verse
lacks one syllable of being a full kṛti (80 syllables). The comm. ends
vs. 5 with mulālī́, and begins vs. 6 with the following refrain.
Griffith
Strongest is this, performed, of sacrifices: he hath reached heaven who hath prepared Vishtari. The oval-fruited lotus spreads his fibre: there bloom the nelo- phar and water-lilies. Abundant with their overflow of sweetness, these streams shall reach thee in the world of Svarga, whole lakes with lotus- blossom shall approach thee.
पदपाठः
ए॒षः। य॒ज्ञाना॑म्। विऽत॑तः। वहि॑ष्ठः। वि॒ष्टा॒रिण॑म्। प॒क्त्वा। दिव॑म्। आ। वि॒वे॒श॒। आ॒ण्डी॑कम्। कुमु॑दम्। सम्। त॒नो॒ति॒। बिस॑म्। शा॒लूक॑म्। शफ॑कः। मु॒ला॒ली। ए॒ताः। त्वा॒। धाराः॑। उप॑। य॒न्तु॒। सर्वाः॑। स्वः॒ऽगे। लो॒के। मधु॑ऽमत्। पिन्व॑मानाः। उप॑। त्वा॒। ति॒ष्ठ॒न्तु॒। पु॒ष्क॒रिणीः॑। सम्ऽअ॑न्ताः। ३४.५।
अधिमन्त्रम् (VC)
- ब्रह्मौदनम्
- अथर्वा
- त्र्यवसाना सप्तदाकृतिः
- ब्रह्मौदन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एषः) यह (यज्ञानाम्) उत्तम कर्मों के बीच (विततः) फैला हुआ (बहिष्ठः) अत्यन्त बहुत शुभ गुणोंवाला पुरुष (विष्टारिणम्) बड़े विस्तारवाले परमात्मा को [हृदय में] (पक्त्वा) पक्का, दृढ़, करके (दिवम्) प्रकाशस्वरूप परमात्मा में (आ विवेश) प्रविष्ट हुआ है। (शफकः) शान्ति की कामना करनेवाला, (मुलाली) कर्मफल के रोपण, उत्पत्ति को सुधारनेवाला पुरुष (आण्डीकम्) प्राप्तियोग्य (कुमुदम्) पृथिवी में आनन्द करनेवाली वस्तु को, (बिसम्) बलदायक गुण को (शालूकम्) वेगशील कर्म को (सम्) यथावत् (तनोति) फैलाता है। (एताः) ये (सर्वाः) सब (धाराः) धारणशक्तियाँ (स्वर्गे लोके) स्वर्ग लोक में (मधुमत्) मधु नाम ज्ञान की पूर्णता से (त्वा) तुझको (पिन्वमानाः) सींचती हुई (उप) आदर से (यन्तु) मिलें और (समन्ताः) सम्पूर्ण (पुष्करिणीः=०-ण्यः) पोषणवती शक्तियाँ (त्वा) तुझ में (उप तिष्ठन्तु) उपस्थित होवें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पुरुषार्थी योगी जन परमात्मा की महिमा में लवलीन होकर मधुमती नाम प्रजा की प्राप्ति से संसार का पूरा उपकार करता है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(एषः) दृश्यमानः पुरुषः (यज्ञानाम्) यजनीयानां कर्मणां मध्ये (विततः) विस्तृतः (बहिष्ठः) अतिशायने तमबिष्ठनौ। पा० ५।३।५५। इति बहु-इष्ठन्। टेः। पा० ६।४।१५५। इति टिलोपः। अतिशयेन बहुशुभगुणोपेतः (विष्टारिणम्) म० १। विस्तारवन्तम् (पक्त्वा) परिपक्वं हृदये दृढं कृत्वा (दिवम्) प्रकाशमानं परमात्मानम् (आ विवेश) प्रविष्टवान् (आण्डीकम्) ञमन्ताड् डः। उ० १।११४। इति अम गतौ-ड। ईकञ् छन्दसि। वा० पा० ४।१।८५। इति अण्ड-ईकञ् बाहुलकात्। प्राप्तियोग्यम्, (कुमुदम्) इगुपध०। पा० ३।१।१३५। इति कु+मुद हर्षे-क। कौ भूमौ मोदते। पृथिव्यां मोदकरं वस्तु (सम्) सम्यक् (तनोति) विस्तारयति (बिसम्) बिस प्रेरणे, दिवा०-क। प्रेरकम्। बलकरं वस्तु (शालूकम्) शलिमण्डिभ्यामूकण्। उ० ४।४२। इति शल गतौ-ऊकण्। वेगकरं वस्तु (शफकः) शमु उपशमे-अच्, मस्य फः। इति शब्दस्तोममहानिधिः। कमु कान्तौ-ड। शफं शान्तिं निवृत्तिं कामयते स शफकः। शान्तिकामः (मुलाली) मुल रोपणे-क। सुप्यजातौ णिनिस्ताच्छील्ये। पा० ३।२।७८। इति मुल+अल भूषणपर्याप्तिवारणेषु-णिनि। मुलं रोपणं कर्मफलजननम् अलति भूषयतीति मुलाली। सत्पुरुषः (एताः) (त्वा) त्वां पुरुषम् (धाराः) धारणशक्तयः। (उप) समीपे (यन्तु) गच्छन्तु (सर्वाः) सकलाः (स्वर्गे) म० २। सुष्ठु अर्जनीये पुण्ये (लोके) दर्शनीये स्थाने (मधुमत्) फलिपाटिनमिमनि०। उ० १।१८। इति मन ज्ञाने-उ, नस्य धः। यथा तथा मधुमत्तया ज्ञानवत्तया (पिन्वमानाः) पिवि-सेचने शानच्। सिञ्चन्त्यः (उप तिष्ठन्तु) उपस्थिताः संगता भवन्तु (पुष्करिणीः) पुषः कित्। उ० ४।४। इति पुष पुष्टौ-करन्। अत इनिठनौ। पा० ५।२।११५। इति पुष्कर-इनि। पुष्कराणि पोषणानि सन्ति यत्र पुष्करिण्यः पोषणवत्यः शक्तयः (समन्ताः) सम्पूर्णाः ॥
०६ घृतह्रदा मधुकूलाः
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒तह्र॑दा॒ मधु॑कूलाः॒ सुरो॑दकाः क्षी॒रेण॑ पू॒र्णा उ॑द॒केन॑ द॒ध्ना।
ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥
मूलम् ...{Loading}...
मूलम् (VS)
घृ॒तह्र॑दा॒ मधु॑कूलाः॒ सुरो॑दकाः क्षी॒रेण॑ पू॒र्णा उ॑द॒केन॑ द॒ध्ना।
ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥
०६ घृतह्रदा मधुकूलाः ...{Loading}...
Whitney
Translation
- Having pools of ghee, having slopes of honey, having strong drink
(súrā) for water, filled with milk (kṣīrá), with water, with
curds—let all these etc. etc.
Notes
Ppp. agrees in a, b with our text (we should expect rather
madhukulyās); but for the refrain it has etās tvāṁ talpā upa yanti
viśvatas svarge loke svadhayā mādayantīḥ (the remaining pāda again
wanting, as in vs. 5). The refrain appears much more in place with this
verse than in vs. 5. The comm., as already indicated, makes its vs. 6 of
our 6 a, b, preceded by the refrain of vs. 5; the refrain of our vs.
6 it omits altogether. The súrā seems most probably to have been a
kind of beer or ale ⌊so Roth: not distilled liquor, as Zimmer, p. 280,
suggests⌋. A full atiśakvarī (60) calls for two more syllables.
Griffith
Full lakes of butter with their banks of honey, flowing with wine, and milk and curds and water Abundant with their overflow of sweetness, these streams shall reach thee in the world of Svarga, whole lakes with lotus- blossom shall approach thee.
पदपाठः
घृ॒तऽहृ॑दाः। मधु॑ऽकूलाः। सुरा॑ऽउदकाः। क्षी॒रेण॑। पू॒र्णाः। उ॒द॒केन॑। द॒ध्ना। ए॒ताः। त्वा॒। धाराः॑। उप॑। य॒न्तु॒। सर्वाः॑। स्वः॒ऽगे। लो॒के। मधु॑ऽमत्। पिन्व॑मानाः। उप॑। त्वा॒। ति॒ष्ठ॒न्तु॒। पु॒ष्क॒रिणीः॑। सम्ऽअ॑न्ताः। ३४.६।
अधिमन्त्रम् (VC)
- ब्रह्मौदनम्
- अथर्वा
- पञ्चपदातिशक्वरी
- ब्रह्मौदन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (घृतहृदाः) प्रकाश की ध्वनिवाली, (मधुकूलाः) मधु अर्थात् ज्ञान के रक्षा साधनवाली, (सुरोदकाः) सुरा अर्थात् ऐश्वर्य वा तत्त्व मथन का सेवन करनेवाली, (क्षीरेण) भोजन साधन से, (उदकेन) सेचन वा वृद्धि साधन से और (दध्ना) धारण पोषण सामर्थ्य से (पूर्णाः) परिपूर्ण, (एताः) ये (सर्वाः) सब (धाराः) धारण शक्तियाँ (स्वर्गे लोके) स्वर्ग लोक में (मधुमत्) मधु नाम ज्ञान की पूर्णता से (त्वा) तुझको (पिन्वमानाः) सींचती हुई, (उप) आदर से (यन्तु) मिलें, और (समन्ताः) सम्पूर्ण (पुष्करिणी=०-ण्यः) पोषणवती शक्तियाँ (त्वा) तुझ में (उप तिष्ठन्तु) उपस्थित होवें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य योगसाधन से अपनी अनेक शक्तियाँ बढ़ाकर संसार का उपकार करके आनन्द भोगता है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(घृतह्रदाः) अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति घृ क्षरणदीप्त्योः-क्त। घृतं प्रकाशः। ह्राद अव्यक्ते शब्दे-अच्, निपातः। प्रकाशयुक्त-ध्वनयः (मधुकूलाः) कूल आवरणे-अच्। मधु ज्ञानं कूलम्, आवरणं रक्षासाधनं यासां ताः (सुरोदकाः) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। षु प्रसवैश्वर्ययोः, यद्वा षुञ् अभिषवे-क्रन्।, यद्वा, षुर ऐश्वर्यदीप्त्योः=क, टाप्। सुरा=उदकम्-निघ० १।१५। सुरा सुनोतेः-निरु० १।११। सुराणां पत्नी शक्तिः सुरा। उदकं च। उ० २।३९। इति उन्दी क्लेदने-क्वुन्। सुरा, ऐश्वर्यं तत्त्वमथनं वा, उदकं सेचनं यासां ताः (क्षीरेण) घसेः किच्च। उ० ४।३४। इति घस्लृ अदने-ईरन्। वा क्षर संचलने-डीरन्। क्षीरम् उदकम्-निघ० १।१२। क्षीरं क्षरतेर्घसेर्वेरो नामकरण उशीरमिति यथा-निरु० २।५। भोजनसाधनेन (पूर्णाः) पूरिताः (उदकेन) सेचनसाधनेन (दध्ना) अ० ३।१२।७। दधि धारणं पोषणं तेन। अन्यत् पूर्ववत् म० ५ ॥
०७ चतुरः कुम्भांश्चतुर्धा
विश्वास-प्रस्तुतिः ...{Loading}...
च॒तुरः॑ कु॒म्भांश्च॑तु॒र्धा द॑दामि क्षी॒रेण॑ पू॒र्णाँ उ॑द॒केन॑ द॒ध्ना।
ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥
मूलम् ...{Loading}...
मूलम् (VS)
च॒तुरः॑ कु॒म्भांश्च॑तु॒र्धा द॑दामि क्षी॒रेण॑ पू॒र्णाँ उ॑द॒केन॑ द॒ध्ना।
ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥
०७ चतुरः कुम्भांश्चतुर्धा ...{Loading}...
Whitney
Translation
- Four vessels (kumbhá), four-fold, I give, filled with milk, with
water, with curds—let all these etc. etc.
Notes
Ppp. had the first two pādas, as noted above, in its vs. 5, reading for
a catuṣkumbhyāṁ caturdhā dadāti; its vs. 7 is our 5 c, d (with
the variants already given) together with the last two pādas of the
refrain, reading svadhayā for madhumat in the former pāda, and mā
for tvā in the latter. The comm. (with one or two of SPP’s mss. that
follow him) has dadhāmi in a.
Griffith
I give four pitchers, in four several places, filled to the brim with milk and curds and water. Abundant with their overflow of sweetness, these streams shall reach thee in the world of Svarga, whole lakes with lotus- blossom shall approach thee.
पदपाठः
च॒तुरः॑। कु॒म्भान्। च॒तुः॒ऽधा। द॒दा॒मि॒। क्षी॒रेण॑। पू॒र्णान्। उ॒द॒केन॑। द॒ध्ना। ए॒ताः। त्वा॒। धाराः॑। उप॑। य॒न्तु॒। सर्वाः॑। स्वः॒ऽगे। लो॒के। मधु॑ऽमत्। पिन्व॑मानाः। उप॑। त्वा॒। ति॒ष्ठ॒न्तु॒। पु॒ष्क॒रिणीः॑। सम्ऽअ॑न्ताः। ३४.७।
अधिमन्त्रम् (VC)
- ब्रह्मौदनम्
- अथर्वा
- भुरिगतिशक्वरी
- ब्रह्मौदन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (क्षीरेण) भोजन साधन से, (उदकेन) सेचन वा वृद्धिसाधन से और (दध्ना) धारण पोषण सामर्थ्य से (पूर्णान्) परिपूर्ण (कुम्भान्) भूमि को पूर्ण करनेवाले (चतुरः) चार अर्थात् धर्म, अर्थ, काम, मोक्ष को (चतुर्धा) चार प्रकार से अर्थात् ब्रह्मचर्य, गृहस्थ, वानप्रस्थ, संन्यास आश्रम वा चारों वेद द्वारा (ददामि) दान करता हूँ। (एताः) ये (सर्वाः) सब (धाराः) धारण शक्तियाँ (स्वर्गे लोके) स्वर्ग लोक में (मधुमत्) मधु नाम ज्ञान की पूर्णता से (त्वा) तुझको (पिन्वमानाः) सींचती हुई (उप) आदर से (यन्तु) मिलें, और (समन्ताः) सम्पूर्ण (पुष्करिणीः=०-ण्यः) पोषणवती शक्तियाँ (त्वा) तुझ में (उप तिष्ठन्तु) उपस्थित होवें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ब्रह्मचर्य आदि चारों आश्रम द्वारा और चारों वेद द्वारा धर्म अर्थ आदि चार पदार्थ देता है। इसलिये मनुष्य चारों आश्रम और चारों वेदों के यथावत् सेवन से चारों पदार्थ प्राप्त करके सदा आनन्दित रहें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(चतुरः) चतुःसंख्याकान् धर्मार्थकाममोक्षान् (कुम्भान्) अ० ३।१२।७। कुं भूमिम् उम्भति पूरयतीति कुम्भः। भूमिपूरकान् (चतुर्धा) चुतुष्प्रकारेण ब्रह्मचर्यगृहस्थवानप्रस्थसंन्यासाश्रमरूपेण यद्वा वेदचतुष्टयेन (ददामि) प्रयच्छामि (क्षीरेण) म० ६। भोजनसाधनेन (पूर्णान्) पूरितान् (उदकेन) सेचनसाधनेन (दध्ना) म० ६। धारणेन पोषणेन वा। अन्यत् पूर्ववत् म० ५ ॥
०८ इममोदनं नि
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ममो॑द॒नं नि द॑धे ब्राह्म॒णेषु॑ विष्टा॒रिणं॑ लोक॒जितं॑ स्व॒र्गम्।
स मे॒ मा क्षे॑ष्ट स्व॒धया॒ पिन्व॑मानो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॑ मे अस्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒ममो॑द॒नं नि द॑धे ब्राह्म॒णेषु॑ विष्टा॒रिणं॑ लोक॒जितं॑ स्व॒र्गम्।
स मे॒ मा क्षे॑ष्ट स्व॒धया॒ पिन्व॑मानो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॑ मे अस्तु ॥
०८ इममोदनं नि ...{Loading}...
Whitney
Translation
- This rice-mess I deposit in the Brāhmans, the viṣṭārín,
world-conquering, heaven-going (svargá); let it not be destroyed
(kṣi) for me, swelling with svadhā́; be it a cow of all forms,
milking my desire.
Notes
Several of our mss. (P.M.W.E.) combine in d dhenúṣ kām-. Ppp. has
for a imam odanam pacasi miśraddhadhāno; in b, lokajitiyaṁ
svargyam (the comm. also has the better reading svargyam); in c,
kṣeṣṭa sadasiṣyamāṇā; for d, viśvarūpā kāmadughā dhenur astu me.
The verse is irregular in meter: 12 + 11: 12 + 13 = 48.
Griffith
I part this Odana among the Brahmans, Vishtari, conquering worlds and reaching heaven. Let me not lose it: swelling by its nature, be it my perfect Cow to grant all wishes!
पदपाठः
इ॒मम्। ओ॒द॒नम्। नि। द॒धे॒। ब्रा॒ह्म॒णेषु॑। वि॒ष्टा॒रिण॑म्। लो॒क॒ऽजित॑म्। स्वः॒ऽगम्। सः। मे॒। मा। क्षे॒ष्ट॒। स्व॒धया॑। पिन्व॑मानः। वि॒श्वऽरू॑पा। धे॒नुः। का॒म॒ऽदुघा॑। मे॒। अ॒स्तु॒। ३४.८।
अधिमन्त्रम् (VC)
- ब्रह्मौदनम्
- अथर्वा
- जगती
- ब्रह्मौदन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्राह्मणेषु) ब्रह्मज्ञानियों के बीच (विष्टारिणम्) विस्तारवाले (लोकजितम्) सब लोक के जीतनेवाले (स्वर्गम्) सुखस्वरूप (इमम्) इस (ओदनम्) सींचने वा बढ़ानेवाला वा अन्नरूप परमात्मा को (नि) निरन्तर (दधे) धरता हूँ। (स्वधया) अपनी धारण शक्ति से (पिन्वमानः) बढ़ता हुआ (सः) वह ईश्वर (मे) मेरे लिये (मा क्षेष्ट) कभी न घटे। (विश्वरूपाः) सब अङ्गों से सिद्ध (धेनुः) यह तृप्त करनेवाली वेदवाणी (मे) मेरे लिये (कामदुघा) उत्तम कामनाओं की पूर्ण करनेवाली (अस्तु) होवे ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ब्रह्मज्ञानी महात्मा लोग परमात्मा की महिमा को साक्षात् करके सुखी होते हैं, सब मनुष्य परमकल्याणी वेदवाणी को प्राप्त कर उस जगदीश्वर के ज्ञान से सदा आनन्द भोगें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(इमम्) निर्दिष्टम् (ओदनम्) सेचनशीलं प्रवर्धकम् अन्नरूपं वा परमात्मानं (नि) नितराम् (दधे) धरामि (ब्राह्मणेषु) अ० ४।६।१। वेदवेत्तृषु पण्डितेषु (विष्टारिणम्) म० १। विस्तारवन्तम् (लोकजितम्) सर्वलोकजेतारम् (स्वर्गम्) सुष्ठु अर्जनीयं सुखस्वरूपम् (सः) ओदनः (मे) मह्यम् (मा क्षेष्ट) क्षि क्षये, माङि लुङ्। क्षयं मा प्राप्नोतु (स्वधया) स्वधारणशक्त्या। (पिन्वमानः) वर्धमानः (विश्वरूपा) सर्वाङ्गसिद्धा (धेनुः) अ० ३।१०।१। वाङ्नाम-निघ० १।१२। तर्पयित्री वेदवाणी (कामदुघा) दुहः कब्घश्च। पा० ३।२।७०। इति काम+दुह प्रपूरणे-कप्, हस्य घः। उत्तमकामानां दोग्ध्री प्रपूरयित्री। अभीष्टसम्पादयित्री (मे) मह्यम् (अस्तु) ॥