०३१ सेनानिरीक्षणम्

०३१ सेनानिरीक्षणम् ...{Loading}...

Whitney subject
  1. Praise and prayer to fury (manyú).
VH anukramaṇī

सेनानिरीक्षणम्।
१-७ ब्रह्म स्कन्दः। मन्युः। त्रिष्टुप्, २, ४ भुरिक्, ५-७ जगती।

Whitney anukramaṇī

[Brahmāskanda.—manyudāivatam. trāiṣṭubham: 2, 4. bhurij; 5-7. jagatī.]

Whitney

Comment

This verse is found further in TB. (in ii. 4. 110). RV. and TB. read for b hárṣamāṇāso dhṛṣitā́* marutvaḥ; at beginning of d, RV. has the decidedly preferable abhí for úpa; TB. gives in d yanti, and this is also the reading of Ppp.—which moreover separates tīkṣṇā iṣ- in c, and combines -śāno ’pa in c-d. Three of our mss. (O.Op.K.) so far agree with RV. as to read dhṛṣitāsas in b; the comm. has instead ruṣitāsas. The comm. explains manyús as krodhābhimānī devaḥ ‘wrath personified as a god.’ *⌊In both ed’s, TB. has the adverb dhṛṣatā́.⌋

Griffith

A hymn to Manyu or Wrath

०१ त्वया मन्यो

विश्वास-प्रस्तुतिः ...{Loading}...

त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणा हृषि॒तासो॑ मरुत्वन्।
ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना॒ उप॒ प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥

०१ त्वया मन्यो ...{Loading}...

Whitney
Translation
  1. In alliance (sarátham) with thee, O fury, battering, feeling
    excitement, excited, O companion of the Maruts, having keen arrows,
    sharpening up their weapons, let [our] men go forward unto [the
    foe], having forms of fire.
Notes

This verse is found further in TB. (in ii. 4. 1¹⁰). RV. and TB. read for
b hárṣamāṇāso dhṛṣitā́* marutvaḥ; at beginning of d, RV. has
the decidedly preferable abhí for úpa; TB. gives in d yanti,
and this is also the reading of Ppp.—which moreover separates tīkṣṇā
iṣ-
in c, and combines -śāno ’pa in c-d. Three of our mss.
(O.Op.K.) so far agree with RV. as to read dhṛṣitāsas in b; the
comm. has instead ruṣitāsas. The comm. explains manyús as
krodhābhimānī devaḥ ‘wrath personified as a god.’ *⌊In both ed’s, TB.
has the adverb dhṛṣatā́.⌋

Griffith

Borne on with thee, O Manyu girt by Maruts, let our brave men, impetuous, bursting forward, March on, like flames of fire in form, exulting, with pointed arrows, sharpening their weapons.

पदपाठः

त्वया॑। म॒न्यो॒ इति॑। स॒ऽरथ॑म्। आ॒ऽरु॒जन्तः॑। हर्ष॑माणाः। हृ॒षि॒तासः॑। म॒रु॒त्व॒न्। ति॒ग्मऽइ॑षवः। आयु॑धा। स॒म्ऽशिशा॑नाः। उप॑। प्र। य॒न्तु॒। नरः॑। अ॒ग्निऽरू॑पाः। ३१.१।

अधिमन्त्रम् (VC)
  • मन्युः
  • ब्रह्मास्कन्दः
  • त्रिष्टुप्
  • सेनानिरीक्षण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मरुत्वन्) हे शूरवीरतावाले (मन्यो) क्रोध ! (त्वया) तेरे साथ (सरथम्) एक रथ पर चढ़ कर [शत्रुओं को] (आरुजन्तः) तोड़ते-फोड़ते हुए, (हर्षमाणाः) हर्ष मानते हुए, (हृषितासः) संतुष्ट मन, (तिग्मेषवः) तीक्ष्ण बाणोंवाले, (आयुधा) शस्त्रों को (संशिशानाः) तीक्ष्ण करते हुए, (अग्निरूपाः) अग्निरूप [अग्नि तुल्य प्रचण्ड कर्मोंवाले, अथवा सन्नद्ध कवच पहिने हुए] (नरः) हमारे नर [मुखिया लोग] (उप प्र यन्तु) व्यापकर चढ़ाई करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो शूर वीर दुष्टों पर क्रोध करके चढ़ाई करते हैं, वे विजयी होते हैं ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(त्वया) मन्युना (मन्यो) यजिमनिशुन्धि०। उ० ३।२०। इति मन ज्ञाने गर्वे च-युच्, अनादेशाभावः। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वध-कर्मणो वा मन्यन्त्यस्मादिषवः-निरु० १०।२९। हे क्रोध-निघ० २।१३। (सरथम्) समानं रथमारुह्य। सरथमारुह्य-निरु० १०।३०। (आरुजन्तः) आभञ्जन्तः पीडयन्तः शत्रून् (हर्षमाणाः) हृष तुष्टौ-शानच्। हर्षं कुर्वाणाः (हृषितासः) संतुष्टाः सन्तः (मरुत्वन्) अ० १।२०।१। मरुद्भिः शूरैर्युक्त (तिग्मेषवः) तीक्ष्णशराः (आयुधा) आयुधानि खड्गादीनि शस्त्राणि (संशिशानाः) शो तनूकरणे−कानच्। संश्यन्तः। तीक्ष्णीकुर्वन्तः। (उप) व्याप्तौ (प्र यन्तु) प्रकर्षेण गच्छन्तु (नरः)। नयतेर्डिच्च। उ० २।१००। इति णीञ् प्रापणे-ऋ। नेतारः (अग्निरूपाः) अग्निवत्तीक्ष्णदाहादिकर्माणः। यद्वा सन्नद्धाः कवचिनः। अग्निरूपा अग्निकर्माणः सन्नद्धाः कवचिन इति वा-निरु० १०।३० ॥

०२ अग्निरिव मन्यो

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि।
ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥

०२ अग्निरिव मन्यो ...{Loading}...

Whitney
Translation
  1. Like fire, O fury, do thou, made brilliant, overpower; invoked, O
    powerful one, do thou be our army-leader; having slain the foes, share
    out their possession (védas); making () force, thrust away the
    scorners (mṛ́dh).
Notes

Many of our mss. (P.M.W.E.I.H.p.m.K.), with some of SPP’s, accent
sáhasva in a; and in b some mss. (including our P.M.W.) read
-nī́r ṇaḥ. Ppp. has jitvāya for hatvāya in c. The abbreviation
of iva to ’va in a would remove the bhurij character of the
verse. The comm. explains tviṣita in a by pradīpta.

Griffith

Flashing like fire, be thou, O conquering Manyu, invoked, O victor, as our army’s leader. Slay thou our foes, distribute their possession: show forth thy vigour, scatter those who hate us.

पदपाठः

अ॒ग्निःऽइ॑व। म॒न्यो॒ इति॑। त्वि॒षि॒तः। स॒ह॒स्व॒। से॒ना॒ऽनीः। नः॒। स॒हु॒रे॒। हू॒तः। ए॒धि॒। ह॒त्वाय॑। शत्रू॑न्। वि। भ॒ज॒स्व॒। वेदः॑। ओेजः॑। मिमा॑नः। वि। मृधः॑। नु॒द॒स्व॒। ३१.२।

अधिमन्त्रम् (VC)
  • मन्युः
  • ब्रह्मास्कन्दः
  • त्रिष्टुप्
  • सेनानिरीक्षण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मन्यो) हे क्रोध ! (अग्निः इव) अग्नि के समान (त्विषितः) प्रज्वलित होकर (सहस्व) समर्थ हो, (सहुरे) हे प्रबल ! (हूतः) आवाहन किया हुआ तू (नः) हमारा (सेनानीः) सेनापति (एधि) हो। (शत्रून्) शत्रुओं को (हत्वाय) मारकर (वेदः) उनका धन (वि भजस्व) बाँट दे, और (ओजः) बल (मिमानः) दिखाता हुआ तू (मृधः) हिंसक लोगों को (वि नुदस्व) इधर-उधर फेंक दे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सेनानी लोग क्रोध के साथ शत्रुओं को मारकर उनका धन बाँट लें और उन्हें तितर-बितर कर दें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(अग्निरिव) मन्यो हे क्रोध ! (त्विषितः) प्रदीप्तः सन् (सहस्व) षह मर्षणे शक्तौ च। शक्तो भव (सेनानीः) सेनाया नेता सेनाधिपतिः (नः) अस्माकम् (सहुरे) जसिसहोरुरिन्। उ० २।७३। इति षह-उरिन्। हे शक्तिमन् (हूतः) आहूतः (एधि) अस भुवि-लोट्। भव (हत्वाय) छान्दसः क्त्वाल्यपोः प्रयोगः। हत्वा (शत्रून्) वैरिणः (विभजस्व) विभज्य देहि (वेदः) विद्लृ लाभे-असुन्। धनम्-निघ० २।१०। (ओजः) बलम् (मिमानः) माङ् माने-कानच्। आविष्कुर्वन् (मृधः) अ० १।२१।२। हिंसकान् शत्रून् (विनुदस्व) विविधं प्रेरय ॥

०३ सहस्व मन्यो

विश्वास-प्रस्तुतिः ...{Loading}...

सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मै रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न्।
उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयासा एकज॒ त्वम् ॥

०३ सहस्व मन्यो ...{Loading}...

Whitney
Translation
  1. Overpower for us (?), O fury, the hostile plotter; go forward
    breaking, killing, slaughtering the foes; thy formidable rush (?
    pā́jas) surely they have not impeded; thou, controlling, shalt bring
    them under control, O sole-born one.
Notes

The translation given follows in a the RV. reading asmé, which was
also received by emendation into our text; all the mss. and the comm.
have instead asmāí, which SPP. retains. ⌊Ppp. has abhimātim asmahe;
our mss. R.T., asmāi.⌋ Our P.M.W. give in c rarudhre (or the
equivalent -ddhre, which is assumed under Prāt. i. 94); and SPP.
asserts that all his authorities have it, and therefore receives it into
his text, in spite of its evidently blundering character; the comm.
reads rur-. Several of our mss. (P.M.W.E.H.) read in d vaśán;
for nayāsāi, after it, RV. has nayase. The comm. explains pā́jas in
c by balam.

Griffith

O Manyu, overcome those who assail us. On! breaking, slaying, crushing down the foemen. They have not hindered thine impetuous vigour: mighty! sole born! reduce them to subjection.

पदपाठः

सह॑स्व। म॒न्यो॒ इति॑। अ॒भिऽमा॑तिम् अ॒स्मै। रु॒जन्। मृ॒णन्। प्र॒ऽमृ॒णन्। प्र। इ॒हि॒। शत्रू॑न्। उ॒ग्रम्। ते॒। पाजः॑। न॒नु। आ। रु॒रु॒ध्रे॒। व॒शी। वश॑म्। न॒या॒सै॒। ए॒क॒ऽज॒। त्वम्। ३१.३।

अधिमन्त्रम् (VC)
  • मन्युः
  • ब्रह्मास्कन्दः
  • त्रिष्टुप्
  • सेनानिरीक्षण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मन्यो) हे क्रोध ! (अस्मै) इस पुरुष के लिये (अभिमातिम्) अभिमानी शत्रु को (सहस्व) दबा दे, और (शत्रून्) वैरियों को (रुजन्) तोड़ता हुआ, (मृणन्) मारता हुआ, (प्रमृणान्) कुचलता हुआ (प्रेहि) चढ़ाई कर। (ते) तेरे (उग्रम्) उग्र (पाजः) बल को (ननु) कभी नहीं (आ रुरुध्रे) वे रोक सके। (एकज) हे एक [परमात्मा] से उत्पन्न हुए (वशी) बलवान् (त्वम्) तू [उनको] (वशम्) वश में (नयासै) लेआ ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य क्रोध करके अभिमान आदि शत्रुओं को जीतकर अपनी इन्द्रियों को वश में रक्खे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(सहस्व) अभिभव (मन्यो) म० १। हे क्रोध ! (अभिमातिम्) अ० २।६।३। अभिमन्तारं शत्रुम् (अस्मै) अस्य जनस्य हितार्थम् (रुजन्) भञ्जन् (मृणन्) हिंसन् (प्रमृणन्) प्रकर्षेण नाशयन् (प्रेहि) प्रगच्छ (शत्रून्) शातयितॄन् वैरिणः (उग्रम्) प्रचण्डम् (ते) त्वदीयम् (पाजः) पातेर्बले जुट् च। उ० ४।२०३। इति पा रक्षणे-असुन्, जुट् च। बलम्-निघ० २।९। (ननु) न नुदति, प्रेरयतीति। हरिमितयोर्द्रुवः। उ० १।३४। इति न+णुद प्रेरणे-कु, स च डित्। प्रश्नेनैव (आ) समन्तात् (रुरुध्रे) रुधिर् आवरणे लिटि छान्दसं रूपम्। रुरुधिरे। रुद्धवन्तः। आवृतवन्तः केचित्शत्रवः (वशी) वशयिता स्वतन्त्रः (वशम्) अधीनत्वम् (नयासै) लेटि रूपम्। नय। प्रापय शत्रून् (एकज) एकस्मात्परमेश्वराज्जात ! (त्वम्) ॥

०४ एको बहूनामसि

विश्वास-प्रस्तुतिः ...{Loading}...

एको॑ बहू॒नाम॑सि मन्य ईडि॒ता विशं॑विशं यु॒द्धाय॒ सं शि॑शाधि।
अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्मसि ॥

०४ एको बहूनामसि ...{Loading}...

Whitney
Translation
  1. Thou art the one praised (?) of many, O fury; sharpen up clan on clan
    (víś) unto fighting; with thee as ally (yuj), O thou of undivided
    brightness (?), we make a clear noise unto victory.
Notes

RV. has at the end kṛṇmahe, as has also Ppp. The translation follows
in a the RV. reading īḻitás, given also by the comm., and by one
of SPP’s authorities that follows him; īḍitā́ would have to be
something like ‘inciter, persuader to the conflict.’ RV. further reads
yudháye for yuddhā́ya in b, and in a combines manyav īḻ-;
our manya īḍ- is quoted in the comment to Prāt. i. 81 as the AV.
reading. The obscure ákṛttaruk in c is explained by the comm. as
acchinnadīpti. Besides being bhurij, the verse (12 + 11: 10 + 12 =
45) is quite irregular.

Griffith

Alone of many thou art worshipped, Manyu: sharpen the spirit of each clan for combat. With thee to aid, O thou of perfect splendour, we raise the glorious battle-shout for conquest.

पदपाठः

एकः॑। ब॒हू॒नाम्। अ॒सि॒। म॒न्यो॒ इति॑। ई॒डि॒ता। विश॑म्ऽविशम्। यु॒ध्दाय॑। सम्। शि॒शा॒धि॒। अकृ॑त्तऽरुक्। त्वया॑। यु॒जा। व॒यम्। द्यु॒ऽमन्त॑म्। घोष॑म्। वि॒ऽज॒याय॑। कृ॒ण्म॒सि॒। ३१.४।

अधिमन्त्रम् (VC)
  • मन्युः
  • ब्रह्मास्कन्दः
  • भुरिक्त्रिष्टुप्
  • सेनानिरीक्षण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मन्यो) हे क्रोध ! (एकः) अकेला ही तू (बहूनाम्) बहुत से शूरों का (ईडिता) सत्कार करनेवाला (असि) है। (विशंविशम्) प्रत्येक प्रजा वा मनुष्य को (युद्धाय) युद्ध के लिये (सम्) यथावत् (शिशाधि) शिक्षा दे वा तीक्ष्ण कर। (अकृत्तरुक्) हे पूर्ण कान्तिवाले ! (त्वया युजा) तुझ मित्र के साथ (वयम्) हम लोग (द्युमन्तम्) हर्षयुक्त (घोषम्) ध्वनि [सिंहनाद वा मारू गीत] (विजयाय) विजय के लिये (कृण्मसि) करते हैं ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य क्रोधपूर्वक शत्रुओं पर धावा करके स्तुति, विजय और कीर्ति पाते हैं ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(एकः) एकएव (बहूनाम्) अनेकानां शूराणाम् (असि) भवसि (मन्यो) हे क्रोध (ईडिता) ईड-तृच्। ईडिरध्येषणाकर्मा पूजाकर्मा वा-निरु० ७।१५। याचकः। पूजकः सत्कारकः (विशंविशम्) प्रत्येकप्रजाम्। मनुष्यं वा-निघ० २।३। (युद्धाय) संग्रामाय (सम्) सम्यक् (शिशाधि) शासु अनुशिष्टौ। यद्वा शो तनूकरणे। लोटि छान्दसं रूपम्। विकरणस्य श्लौ द्वित्वमभ्यासस्येत्वम्। हेर्धित्वम्। शाधि शिक्षय। श्य तीक्ष्णीकुरु (अकृत्तरुक्) हे अछिन्नदीप्ते। संपूर्णप्रकाश ! (त्वया) (युजा) मित्रेण (वयम्) (द्युमन्तम्) दिवु मोदे-क्विप्। हर्षवन्तम् (घोषम्) सिंहनादात्मकं ध्वनिम् (विजयाय) विजयार्थम् (कृण्मसि) कृण्मः कुर्मः ॥

०५ विजेषकृदिन्द्र इवानवब्रवोस्माकम्

विश्वास-प्रस्तुतिः ...{Loading}...

वि॑जेष॒कृदिन्द्र॑ इवानवब्र॒वो३॒॑स्माकं॑ मन्यो अधि॒पा भ॑वे॒ह।
प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥

०५ विजेषकृदिन्द्र इवानवब्रवोस्माकम् ...{Loading}...

Whitney
Translation
  1. Victory-making, like Indra, not to be talked down, do thou, O fury,
    be our over-lord here; thy dear name we sing, O powerful one; we know
    that fount whence thou camest (ā-bhū).
Notes

The comm. explains anavabravá as “speaking things—i.e. means of
victory—that are not new (a-nava).” The verses 5-7 are not full
jagatīs.

Griffith

Unyielding, bringing victory like Indra, O Manyu be thou here our sovran ruler. To thy dear name. O victor, we sing praises: we know the spring from which thou art come hither.

पदपाठः

वि॒जे॒ष॒ऽकृत्। इन्द्रः॑ऽइव। अ॒न॒व॒ऽब्र॒वः। अ॒स्माक॑म्। म॒न्यो॒ इति॑। अ॒धि॒ऽपाः। भ॒व॒। इ॒ह। प्रि॒यम्। ते॒। नाम॑। स॒हु॒रे॒। गृ॒णी॒म॒सि॒। वि॒द्म। तम्। उत्स॑म्। यतः॑। आ॒ऽब॒भूथ॑। ३१.५।

अधिमन्त्रम् (VC)
  • मन्युः
  • ब्रह्मास्कन्दः
  • जगती
  • सेनानिरीक्षण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मन्यो) हे क्रोध ! (अनवब्रवः) नीच वचन न बोलनेवाला, (विजेषकृत्) विजय करनेवाला तू (इन्द्रः इव) बड़े प्रतापी पुरुष के समान (इह) यहाँ पर (अस्माकम्) हमारा (अधिपाः) बड़ा स्वामी (भव) हो। (सहुरे) हे शक्तिमान् (ते) तेरा (प्रियम्) प्रिय (नाम) नाम (गृणीमसि) हम सराहते हैं। (तम्) उस (उत्सम्) स्रोता [परमेश्वर को] (विद्म) हम जानते हैं (यतः) जिससे (आबभूथ) तू आकर प्रकट हुआ है ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य अदीन वचन बोलते हैं, वे ही विजयी होकर कीर्त्ति पाते हैं ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(विजेषकृत्) वृतॄवदि०। उ० ३।६२। इति जि जये-स। विजेषस्य विजयस्य कर्ता (इन्द्रः इव) प्रतापी पुरुषो यथा (अनवब्रवः) अन्+अव+ब्रूञ् व्यक्तायां वाचि-पचाद्यच्। निपातनात्साधुः। अनवनतवचनः। उन्नतवचनः (अस्माकम्) (मन्यो) हे क्रोध (अधिपाः) पा रक्षणे-विच्। अधिकं पालकः (भव) (इह) अत्र संग्रामे (प्रियम्) प्रीतिकरम् (ते) तव (नाम) (सहुरे) म० २। हे शक्तिमन् (गृणीमसि) गॄ शब्दे। गृणीमः स्तुमः (विद्म) जानीमः (तम्) (उत्सम्) अ० ३।२४।४। निर्झरम्। कूपम्। परमेश्वरमित्यर्थः (यतः) यस्मात्स्थानात् (आ बभूथ) आगत्य प्रादुर्बभूविथ ॥

०६ आभूत्या सहजा

विश्वास-प्रस्तुतिः ...{Loading}...

आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्षि सहभूत॒ उत्त॑रम्।
क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥

०६ आभूत्या सहजा ...{Loading}...

Whitney
Translation
  1. Born together with efficacy (? ā́bhūti), O missile (sā́yaka)
    thunderbolt, thou bearest superior power, O associate; be thou allied
    (medín) with our energy (krátu), O fury, much-invoked one, in the
    mingling (saṁsṛ́j) of great riches.
Notes

RV. has in b abhibhūte instead of the difficult sahabhūte; and
Ppp. (ebhibhūta utt-) supports RV. The comm. explains kratvā in
c by karmaṇā. One is tempted to emend in a (also in 32. 1
a) to vajrasāyaka ‘whose missile is the thunderbolt.’

Griffith

Twin-borne with power, destructive bolt of thunder the highest conquering might is thine, subduer! Be friendly to us in thy spirit, Manyu! O much-invoked, in shock of mighty battle!

पदपाठः

आऽभू॑त्या। स॒ह॒ऽजाः। व॒ज्र॒। सा॒य॒क॒। सहः॑। बि॒भ॒र्षि॒। स॒ह॒ऽभू॒ते॒। उत्ऽत॑रम्। क्रत्वा॑। नः॒। म॒न्यो॒ इति॑। स॒ह। मे॒दी। ए॒धि॒। म॒हा॒ऽध॒नस्य॑। पु॒रु॒ऽहू॒त॒। स॒म्ऽसृजि॑। ३१.६।

अधिमन्त्रम् (VC)
  • मन्युः
  • ब्रह्मास्कन्दः
  • त्रिष्टुप्
  • सेनानिरीक्षण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वज्र) वज्ररूप ! (सायक) हे शत्रुओं के अन्त करनेवाले ! (सहभूते) हे सम्पत्ति के साथ वर्तमान ! (आभूत्या सहजाः) बिभूति के साथ-साथ उत्पन्न होनेवाला तू (उत्तरम्) अधिक उत्तम (सहः) बल (बिभर्षि) धारण करता है, (पुरुहूत) बहुतों से आवाहन किये हुए (मन्यो) क्रोध ! (महाधनस्य) बड़े धन प्राप्त कराने हारे संग्राम के (संसृजि) भिड़ जाने पर (क्रत्वा सह) बुद्धि के साथ (नः) हमारा (मेदी) स्नेही (एधि) हो ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य संग्राम में बुद्धिपूर्वक क्रोध करके विजयी होते हैं ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(आभूत्या) विभूत्या (सहजाः) जनसनखनक्रमगमो विट्। पा० ३।२।६७। इति जनी-विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। सह जायते प्रादुर्भवतीति सहजाः (वज्र) अ० १।७।७। (सायक) षो अन्तकर्मणि-ण्वुल्, युक् च। हे अन्तकर (सहः) बलम् (बिभर्षि) धारयसि (सहभूते) आत्मना सह भूतिः सम्पत्तिर्यस्य तत्सबुद्धौ (उत्तरम्) उत्कृष्टतरम् (क्रत्वा) कृञः कतुः। उ० १।७६। क्रतुना कर्मणा-निघ० २।१। प्रज्ञया-निघ० ३।९। (नः) अस्माकम् (मन्वो) (सह) सार्धम् (मेदी) मेद-इनि। स्नेही (एधि) भव (महाधनस्य) महान्ति धनानि प्राप्यन्ते यस्मिन् तस्य महाधनस्य संग्रामस्य-निघ० २।१७। (पुरुहूत) हे बहुभिराहूत ! (संसृजि) सृज-क्विप्। संसर्गे संयोजने सति ॥

०७ संसृष्टं धनमुभयम्

विश्वास-प्रस्तुतिः ...{Loading}...

संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ धत्तां॒ वरु॑णश्च म॒न्युः।
भियो॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥

०७ संसृष्टं धनमुभयम् ...{Loading}...

Whitney
Translation
  1. The mingled riches of both sides, put together, let Varuṇa and fury
    assign to us; conceiving fears in their hearts, let the foes, conquered,
    vanish away.
Notes

Instead of dhattām, RV. and the comm. have in b dattām; Ppp.
reads dattaṁ varuṇaś ca manyo; RV. gives bhíyam in c; Ppp. has a
peculiar d: parājitā yantu paramāṁ parāvatam. Certain of our mss.
(Bp.E.I.) accent at the end láyantām.

Griffith

For spoil let Varuna and Manyu give us the wealth of both sides gathered and collected; And let our enemies with stricken spirits, o’er-whelmed with. terror, sling away defeated.

पदपाठः

सम्ऽसृ॑ष्टम्। धन॑म्। उ॒भय॑म्। स॒म्ऽआकृ॑तम्। अ॒स्मभ्य॑म्। ध॒त्ता॒म्। वरु॑णः। च॒। म॒न्युः। भियः॑। दधा॑नाः। हृद॑येषु। शत्र॑वः। परा॑जितासः। अप॑। नि। ल॒य॒न्ता॒म्। ३१.७।

अधिमन्त्रम् (VC)
  • मन्युः
  • ब्रह्मास्कन्दः
  • जगती
  • सेनानिरीक्षण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

संग्राम में जय पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वरुणः) श्रेष्ठ शूर (च) और (मन्युः) क्रोध (संसृष्टम्) संग्रह किया हुआ और (समाकृतम्) उगाही किया हुआ (उभयम्) दो प्रकार का [आत्मिक और सामाजिक] (धनम्) धन (अस्मभ्यम्) हमें (धत्ताम्) देवें। (पराजितासः) हारे हुए, और (हृदयेषु) हृदयों में (भियः) अनेक भय (दधानाः) रखते हुए (शत्रवः) शत्रु लोग (अप=अपक्रम्य) भागकर (नि लयन्ताम्) खिसक जावें ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - शूर पुरुष यथानीति क्रोध धारण करके शत्रुओं को हराते और बहुत धन प्राप्त करके अपनी और समाज की उन्नति करते हैं ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(संसृष्टम्) सृज विसर्गे-क्त। संगृहीतम् (धनम्) वित्तम् (उभयम्) संख्याया अवयवे तयप्। पा० ५।२।४२। इति उभ-तयप्। उभादुदात्तो नित्यम्। पा० ५।२।४४। इति तयपोऽयजादेशः। उभयविधम्। आत्मिकं समाजिकं चेत्यर्थः (समाकृतम्) समानीतम् (अस्मभ्यम्) (धत्ताम्) प्रयच्छताम्। दत्ताम् (वरुणः) वरणीयः स्वीकरणीयः शूरः (च) समुच्चये (मन्युः) म० १। क्रोधः (भियः) ञिभी भये-संपदादित्वात् क्विप्। भयानि (दधानाः) धारयन्तः (हृदयेषु) मनःसु (शत्रवः) अरयः (पराजितासः) पराजिताः। अभिभूताः (अप) अपक्रम्य (नि) नितराम्। नीचैः (लयन्ताम्) लीङ् श्लेषणे-लोट्। लयं प्रलयं विनाशं प्राप्नुवन्तु। प्रच्छन्नं वर्तन्ताम् ॥