०३० राष्ट्रदेवी ...{Loading}...
Whitney subject
- Self-laudation of Speech (?).
VH anukramaṇī
राष्ट्रदेवी ।
१- ८ अथर्वा। सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्। त्रिष्टुप्, ६ जगती।
Whitney anukramaṇī
[Atharvan.—aṣṭarcam. vāgdevatyam. trāiṣṭubham: 6.jagati.]
Whitney
Comment
Not found in Pāipp., but is, with a few insignificant variants, RV. x. 125 (but in the verse-order 1, 3, 5, 4, 6, 2, 7, 8), a hymn ascribed by the tradition to Vāc Āmbhṛṇī, or ‘Speech, daughter of Ambhṛṇa’; but there is an utter absence in the details of anything distinctly pointing to speech, and we can only believe that the attribution is an old conjecture, a suggested solution of a riddle, which “space,” or “faith,” or “right” (ṛtá) would have equally satisfied. But the explanation is universally accepted among Hindu authorities, old and new, and hardly questioned by European scholars. The hymn is used by Kāuś. in the ceremony (10. 16-9) for generation of wisdom (medhājanana), being said over a child before taking of the breast, and also at its first use of speech; also in the same ceremony as forming part of the upanayana (57. 31) ⌊so the comm. and Keśava: but the hymn is not included in the āyuṣya gaṇa⌋; and again in the dismissal ⌊utsarjana, says the comm.⌋ from Vedic study (139. 15). ⌊With regard to the intention of Kāuś. 139. 15 the reader may consult Whitney’s notes to the passages there cited by pratīka.⌋
Translations
Translated: by Colebrooke, Asiatick Researches, vol. viii, Calcutta, 1805, or Miscellaneous Essays, i.2 p. 28 (Whitney, in his notes to this essay, l.c., p. 113, gives a “closer version,” “in the original metre,” and with an introduction); translated, further, by the RV. translators; and also by Weber, in his article, Vāc und λόγος, Ind. Stud. ix. (1865) 473; Deussen, Geschichte, i. 1. 146 f.; Griffith, i. 171; Weber, xviii. 117. Here Weber gives references to discussions by himself, by Garbe, and by Max Müller, of the possible connection of the Neo-Platonic λόγος-idea with Indic thought.
Griffith
A glorification of vak or speech
०१ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत
विश्वास-प्रस्तुतिः ...{Loading}...
०१ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत ...{Loading}...
अ॒हं रु॒द्रेभि॒र् वसु॑भिश् चराम्य्
अ॒हम् आ॑दि॒त्यैर् उ॒त वि॒श्वदे॑वैः ।
अ॒हं मि॒त्रावरु॑णो॒भा(←“देवताद्वन्द्वे च।”) बि॑भर्म्य्
अ॒हम् इ॑न्द्रा॒ग्नी अ॒हम् अ॒श्विनो॒भा ॥ १॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः।
अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥
०१ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत ...{Loading}...
Whitney
Translation
- I go about with the Rudras, the Vasus, I with the Ādityas and the
All-gods; I bear Mitra-and-Varuṇa both, I Indra-and-Agni, I both Aśvins.
Notes
There is in this verse no variant from the RV. text. The comm. says that
“I” is the daughter. Speech by name, of the great sage Ambhṛṇa, and that
she by her own nature knew the supreme brahman.
Griffith
I travel with the Rudras and the Vasus, with the Adityas and All-Gods I wander. I hold aloft both Varuna and Mitra, I hold aloft Indra and both the Asvins.
पदपाठः
अ॒हम्। रु॒द्रेभिः॑। वसु॑ऽभिः। च॒रा॒मि॒। अ॒हम्। आ॒दि॒त्यैः। उ॒त। वि॒श्वऽदे॑वैः। अ॒हम्। मि॒त्रावरु॑णा। उ॒भा। बि॒भ॒र्मि॒। अ॒हम्। इ॒न्द्रा॒ग्नी इति॑। अ॒हम्। अ॒श्विना॑। उ॒भा। ३०.१।
अधिमन्त्रम् (VC)
- सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
- अथर्वा
- त्रिष्टुप्
- राष्ट्रदेवी सुक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं [परमेश्वर] (रुद्रेभिः) ज्ञानदाताओं वा दुःखनाशकों (वसुभिः) निवास करानेवाले पुरुषों के साथ (उत) और (अहम्) मैं ही (विश्वदेवैः) सर्व दिव्य गुणवाले (आदित्यैः) प्रकाशमान, अथवा अदीन प्रकृति से उत्पन्न हुए सूर्य आदि लोकों के साथ (चरामि) चलता हूँ। (अहम्) मैं (उभा) दोनों (मित्रावरुणा) दिन और रात को, (अहम्) मैं (इन्द्राग्नी) पवन और अग्नि को, (अहम्) मैं ही (उभा) दोनों (अश्विना) सूर्य और पृथिवी को (बिभर्मि) धारण करता हूँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर सर्वशक्तिमान् सर्वोत्पादक और सर्वपोषक है, उसकी उपासना से सब मनुष्य नित्य उन्नति करें ॥१॥ यह सूक्त कुछ भेद से ऋग्वेद में है-मण्डल १० सूक्त १२५। वहाँ सूक्त की वागाम्भृणी ऋषि और वागाम्भृणी ही देवता है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अहम्) परमेश्वरः (रुद्रेभिः) अ० २।२७।६। रुत्+र। रुद्रैः। ज्ञानदातृभिः। दुःखनाशकैः (वसुभिः) अ० २।१२।४। वासयितृभिः। धनैः (चरामि) गच्छामि (आदित्यैः) अ० १।९।१। प्रकाशमानैः। अदितेरदीनायाः, देवमातुः प्रकृतेः सकाशादुत्पन्नैः सूर्यादिलोकैः (उत) अपि च (विश्वदेवैः) सर्वदिव्यगुणयुक्तैः (मित्रावरुणौ) अहोरात्रौ। (उभा) उभौ (बिभर्मि) धारयामि (इन्द्राग्नी) अ० १।३५।४। वाय्वग्नी (अश्विना) अ० २।२९।६। द्यावापृथिव्यौ ॥
०२ अहं राष्ट्री
विश्वास-प्रस्तुतिः ...{Loading}...
०३ अहं राष्ट्री ...{Loading}...
अ॒हं राष्ट्री॑(=राज्ञी) सं॒गम॑नी॒ वसू॑नां
चिकि॒तुषी॑ (=ज्ञात्री) प्रथ॒मा य॒ज्ञिया॑नाम् ।
तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा (=बहुविधं)
भूरि॑स्थात्रां॒ भूर्या॑ वे॒शय॑न्तीम् ॥ ३॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम्।
तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तः ॥
०२ अहं राष्ट्री ...{Loading}...
Whitney
Translation
- I am queen, gatherer of good things, the first that has understood
the matters of sacrifice; me here the gods distributed manifoldly,
making me of many stations enter into many.
Notes
RV. (vs. 3) differs only by reading at the end āveśáyantīm. The comm.
makes yajñíyānām in b depend upon prathamā́, cikitúī being a
separate epithet: this is, of course, equally possible.
Griffith
I am the Queen, the gatherer-up of treasures, most thoughtful, first of those who merit worship. The Gods, making me enter many places, in diverse spots have set mine habitation.
पदपाठः
अ॒हम्। राष्ट्री॑। स॒म्ऽगम॑नी। वसू॑नाम्। चि॒कि॒तुषी॑। प्र॒थ॒मा। य॒ज्ञिया॑नाम्। ताम्। मा॒। दे॒वाः। वि। अ॒द॒धुः॒। पु॒रु॒ऽत्रा। भूरि॑ऽस्थात्राम्। भूरि॑। आ॒ऽवे॒शय॑न्तः। ३०.२।
अधिमन्त्रम् (VC)
- सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
- अथर्वा
- त्रिष्टुप्
- राष्ट्रदेवी सुक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (वसूनाम्) धनों की (संगमनी) पहुँचानेवाली और (यज्ञियानाम्) संगतियोग्य पूजनीय विषयों की (चिकितुषी) जाननेवाली (प्रथमा) पहिली (राष्ट्री) नियम करनेवाली शक्ति हूँ। (देवाः) विद्वानों ने (पुरुत्रा) बहुत प्रकारों से (भूरिस्थात्राम्) अनेक पदार्थों में ठहरी हुई (ताम् मा) उस मुझ को (भूरि) अनेकविध से (आवेशयन्तः) [अपने आत्मा में] प्रवेश कराके (व्यदधुः) विविध प्रकार धारण किया है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - अनादि, अनन्त, सर्वज्ञ, सर्वपोषक, सर्वनियन्ता परमेश्वर सब स्थूल और सूक्ष्म पदार्थों में विद्यमान है। विद्वान् लोग ही उसकी अपार महिमा का अनुभव करते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अहम्) परमेश्वरः। (राष्ट्री) अ० ४।१।५। राज्ञी। नियन्त्री शक्तिः (संगमनी) सन्+गम्लृ-ल्युट्। ङीप्। संगमयित्री प्रापयित्री (चिकितुषी) कित ज्ञाने-क्वसु। उगितश्च। पा० ४।१।६। इति ङीप्। ज्ञानवती। प्राप्तज्ञाना (प्रथमा) प्रख्याता मुख्या (यज्ञियानाम्) अ० २।१२।२। यज्ञार्हाणां संगमनीयानां देवानाम् (ताम्) तथाविधाम् (मा) माम्। परमेश्वरम् (देवाः) विद्वांसः (व्यदधुः) धाञो लङि रूपम्। विविधं स्थापितवन्तः (पुरुत्रा) देवमनुष्यपुरुषपुरुमर्त्येभ्यः। पा० ५।४।५६। इति सप्तम्यर्थे−त्रा। बहुषु प्रकारेषु (भूरिस्थात्राम्) अदिशदिभू०। उ० ४।६। इति भू-क्रिन्। भूरि बहु-निघ० ३।१। दादिभ्यश्छन्दसि। उ० ४।१७०। इति ष्ठा-त्रिन्। बहुपदार्थेषु कृतावस्थानाम् (भूरि) अनेकधा (आवेशयन्तः) विश, णिच्-शतृ। प्रवेशयन्तः स्वात्मानं प्रति ॥
०३ अहमेव स्वयमिदम्
विश्वास-प्रस्तुतिः ...{Loading}...
०५ अहमेव स्वयमिदं ...{Loading}...
अ॒हम् ए॒व स्व॒यम् इ॒दं व॑दामि॒
जुष्टं॑ दे॒वेभि॑र् उ॒त मानु॑षेभिः ।
यं का॒मये॒ तं-त॑म् उ॒ग्रं कृ॑णोमि॒
तं ब्र॒ह्माणं॒ तम् ऋषिं॒ तं सु॑मे॒धाम् ॥ ५॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वाना॑मु॒त मानु॑षाणाम्।
यं का॒मये॒ तन्त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥
०३ अहमेव स्वयमिदम् ...{Loading}...
Whitney
Translation
- I my own self say this, [which is] enjoyable of gods and of men;
whomsoever I desire, him I make formidable, him priest (brahmán), him
seer, him very wise.
Notes
RV. (vs. 5) has in b the equivalent devébhis and mā́nuṣebhis. The
comm. absurdly explains brahmā́ṇam by sraṣṭāram, or the god Brahman.(5)
Griffith
I, verily, myself announce and utter the word that Gods, and men alike shall welcome. I make the man I love exceeding mighty, make him a sage, a Rishi, and a Brahman.
पदपाठः
अ॒हम्। ए॒व। स्व॒यम्। इ॒दम्। व॒दा॒मि॒। जुष्ट॑म्। दे॒वाना॑म्। उ॒त। मानु॑षाणाम्। यम्। का॒मये॑। तम्ऽत॑म्। उ॒ग्रम्। कृ॒णो॒मि॒। तम्। ब्र॒ह्माण॑म्। तम्। ऋषि॑म्। तम्। सु॒ऽमे॒धाम्। ३०.३।
अधिमन्त्रम् (VC)
- सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
- अथर्वा
- त्रिष्टुप्
- राष्ट्रदेवी सुक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (एव) ही (स्वयम्) आप (देवानाम्) सूर्य आदि लोकों (उत) और (मानुषाणाम्) मननशील मनुष्यों का (जुष्टम्) प्रिय (इदम्) यह वचन (वदामि) कहता हूँ। [अर्थात्] (यम्) जिस-जिसको (कामये) मैं चाहता हूँ (तम्-तम्) उस-उसको ही [कर्मानुसार] (उग्रम्) तेजस्वी, (तम्) उस को ही (ब्रह्माणम्) वृद्धिशील ब्रह्मा, (तम्) उसी को (ऋषिम्) सन्मार्गदर्शक ऋषि, (तम्) उसीको (सुमेधाम्=०-धम्) उत्तम बुद्धिवाला (कृणोमि) बनाता हूँ ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा सब लोकों और प्राणियों को शरण में रखकर उपदेश करता है कि मैं अपने आज्ञाकारियों को प्रीतिपूर्वक उत्तम गति देता हूँ ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अहम्) परमेश्वरः (एव) अवधारणे। नान्योऽस्ति ममोपदेष्टेति यावत् (स्वयम्) आत्मना (इदम्) अनुभूयमानं ब्रह्मात्मकं वाक्यम् (वदामि) उपदिशामि। प्रकटयामि (जुष्टम्) प्रियं हितम्। सेवितम् (देवानाम्) सूर्यादिलोकानाम् (उत) अपि च (मानुषाणाम्) मननशीलानां मनुष्याणाम् (यम्) उपासकम् (कामये) वाञ्छामि (तम्-तम्) प्रत्येकं वीप्सितं पुरुषम् (उग्रम्) दुष्प्रधर्षं तेजस्विनम् (कृणोमि) करोमि (ब्रह्माणम्) बृंहेर्नोऽच्च। उ० ४।१४६। इति बृहि वृद्धौ-मनिन्। नस्य अकारः। बृंहति वर्धते बृंहयति वर्धयति वेदज्ञानेन स ब्रह्मा। विधातारं ब्रह्माणम् (ऋषिम्) अ० २।६।१। ऋषिर्दर्शनात्-निरु० २।१। आप्तं सन्मार्गदर्शकम् (सुमेधाम्) दीर्घश्छान्दसः। सुमेधम्। सुमेधसम्। शोभनप्रज्ञम् ॥
०४ मया सोऽन्नमत्ति
विश्वास-प्रस्तुतिः ...{Loading}...
०४ मया सो ...{Loading}...
मया॒ सो अन्न॑म् अत्ति॒ यो वि॒पश्य॑ति॒
यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्य् उ॒क्तम् ।
अ॒म॒न्तवो॒ मान् त उप॑क्षियन्ति (=उपवसन्ति)
श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥ ४॥
मूलम् ...{Loading}...
मूलम् (VS)
मया॒ सोऽन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्रा॒णति॒ य ईं॑ शृ॒णोत्यु॒क्तम्।
अ॑म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रु॒द्धेयं॑ ते वदामि ॥
०४ मया सोऽन्नमत्ति ...{Loading}...
Whitney
Translation
- By me doth he eat food who looks abroad, who breathes, who indeed
hears what is spoken; unknowing (? amantú) they dwell upon me; hear
thou, heard-of one; I say to thee what is to be credited.
Notes
RV. leaves the a of ánnam in a unelided (making the pāda a
regular jagatī: our Anukr. takes no notice of it as such, but it would
be an extremely bad triṣṭubh), has (as has also the comm.) the regular
prā́ṇiti in b, and reads śraddhivám for śraddhéyam in d.
One of our mss. (Op.) accents śrutá. The comm. understands a, b to
mean “it is by me that any one eats, sees,” etc., and takes īm as =
idam; amantavas as ajānānā madviṣayajñānarahitāḥ; and upa
kṣiyanti as saṁsāreṇa nihīnā bhavanti—as if kṣiyanti came from
kṣi ‘destroy’!
Griffith
Through me alone all eat the food that feeds them, each man who sees, breathes, hears, the word out-spoken. They know it not, but yet they dwell beside me. Hear, one and all, the truth as I declare it.
पदपाठः
मया॑। सः। अन्न॑म्। अ॒त्ति॒। यः। वि॒ऽपश्य॑ति। यः। प्रा॒णति॑। यः। ई॒म्। शृ॒णोति॑। उ॒क्तम्। अ॒म॒न्तवः॑। माम्। ते। उप॑। क्षि॒य॒न्ति॒। श्रु॒धि। श्रु॒त॒। श्र॒त्ऽधेय॑म्। ते॒। व॒दा॒मि॒। ३०.४।
अधिमन्त्रम् (VC)
- सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
- अथर्वा
- त्रिष्टुप्
- राष्ट्रदेवी सुक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मया) मेरे द्वारा ही (सः) वह (अन्नम्) (अत्ति) खाता है (यः) जो कोई (विपश्यति) विशेष करके देखता है, (यः) जो (प्राणति) श्वास लेता है और (यः) जो (ईम्) यह (उक्तम्) वचन (शृणोति) सुनता है। (माम्) मुझे (अमन्तवः) न जाननेवाले (ते) वे पुरुष (उप) हीन होकर (क्षियन्ति) नष्ट हो जाते हैं। (श्रुत) हे सुनने में समर्थ जीव ! (श्रुधि) तू सुन, (ते) तुझसे (श्रद्धेयम्) आदरयोग्य सत्य (वदामि) बताता हूँ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विवेकी पुरुष परमात्मा को जानकर आनन्द, और अज्ञानी नास्तिक उससे विमुख होकर दुःख भोगते हैं। यह परमेश्वर का उपदेश है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(मया) मम द्वारा (सः) पुरुषार्थी (अन्नम्) अदनीयम्। जीवनसाधनं वा (अत्ति) भक्षयति (यः) (वि पश्यति) विशेषेणावलोकयति (प्राणति) शपः प्रयोगश्छान्दसः। प्राणिति प्रश्वसिति (ईम्) इदम् (शृणोति) श्रोत्रेण गृह्णाति (उक्तम्) वचनम् (अमन्तवः) कमिमनिजनि०। उ० १।७३। इति नञ्+मनु अवबोधने-तु। अजानन्तः (माम्) परमेश्वरम्। न लोकाव्यय०। पा० २।३।६७। इति द्वितीया (ते) प्रसिद्धा मूर्खाः (उप) हीने (क्षियन्ति) क्षि क्षये। नश्यन्ति (श्रुधि) शृणु (श्रुत) श्रुतं श्रवणं यस्यास्तीति श्रुतः। श्रुत-अर्श आद्यच्। हे श्रवणसमर्थ (श्रद्धेयम्) श्रत्, सत्यम्-निघ० ३।१०। अचो यत्। पा० ३।१।९७। इति श्रत्+धाञो यत्। ईद्यति। या० ६।४।६५। इति ईकारः। श्रद्धातव्यम्। आदरणीयं सत्यम् (ते) तुभ्यम् (वदामि) उपदिशामि ॥
०५ अहं रुद्राय
विश्वास-प्रस्तुतिः ...{Loading}...
०६ अहं रुद्राय ...{Loading}...
अ॒हं रु॒द्राय॒ धनु॒र् आत॑नोमि
ब्रह्म॒-द्विषे॒ शर॑वे॒ हन्त॒वा(6.1.200 इति स्वरः) उ॑ ।
अ॒हं जना॑य स॒मदं॑ कृणोम्य्
अ॒हं द्यावा॑-पृथि॒वी आवि॑वेश ॥ ६॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑।
अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥
०५ अहं रुद्राय ...{Loading}...
Whitney
Translation
- I stretch the bow for Rudra, for his shaft to slay the
*bráhman-*hater; I make strife (samád) for the people (jána); into
heaven-and-earth have I entered.
Notes
RV. (vs. 6) has no variant. The comm. foolishly regards Rudra’s affair
with Tripura as the subject of the first half-verse.
Griffith
I bend the bow for Rudra that his arrow may strike and slay the hater of devotion. I rouse and order battle for the people, and I have penetrated Earth and Heaven.
पदपाठः
अ॒हम्। रु॒द्राय॑। धनुः॑। आ। त॒नो॒मि॒। ब्र॒ह्म॒ऽद्विषे॑। शर॑वे। हन्त॒वै। ऊं॒ इति॑। अ॒हम्। जना॑य। स॒ऽमद॑म्। कृ॒णो॒मि॒। अ॒हम्। द्यावा॑पृथि॒वी इति॑। आ। वि॒वे॒श॒। ३०.५।
अधिमन्त्रम् (VC)
- सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
- अथर्वा
- त्रिष्टुप्
- राष्ट्रदेवी सुक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (रुद्राय) दुःखनाशक शूर के लिये (ब्रह्मद्विषे) ब्राह्मणों के द्वेषी (शरवे) हिंसक के (हन्तवै) मारने को (उ) ही (धनुः) धनुष् (आ तनोमि) सब ओर से तानता हूँ। (अहम्) मैं (जनाय) भक्त जन के लिये (समदम्) आनन्दयुक्त [जगत्] (कृणोमि) करता हूँ। (अहम्) मैंने (द्यावापृथिवी) सूर्य और पृथिवीलोक में (आ) सब ओर से (विवेश) प्रवेश किया है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वव्यापक परमेश्वर शिष्टों की रक्षा के लिये दुष्टों का नाश करता है और अपने भक्तों को सब स्थानों में आनन्द देता है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(अहम्) परमेश्वरः (रुद्राय) म० १। ज्ञानदात्रे। दुःखनाशकाय। तस्य हितायेत्यर्थः (धनुः) अ० ४।६।६। चापम् (आ तनोमि) विस्तारयामि। राज्यं करोमि (ब्रह्मद्विषे) द्विष अप्रीतौ-क्विप्। ब्राह्मणानां द्वेष्ट्रे (शरवे) शॄस्वृस्निहि०। उ० १।१०। इति शॄ हिंसायाम्-उ। कर्मणि चतुर्थी। हिंसकम्। दुष्टम् (हन्तवै) तुमर्थे सेसेनसे०। पा० ३।४।९। इति हन हिंसागत्योः-तवै। हन्तुं हिंसितुम् (उ) अवधारणे (जनाय) भक्तजनार्थम् (समदम्) मदोऽनुपसर्गे। पा० ३।३।६८। इति मदी हर्षे-अप्। मदेन हर्षेण सहितम् (कृणोमि) करोमि (द्यावापृथिवी) सूर्यभूलोकौ (आविवेश) प्रविष्टवान् ॥
०६ अहं सोममाहनसम्
विश्वास-प्रस्तुतिः ...{Loading}...
०२ अहं सोममाहनसं ...{Loading}...
अ॒हं सोम॑म् आह॒नसं॑ (=मर्दयित्वोत्पादितं) बिभर्म्य्
अ॒हं त्वष्टा॑रम् उ॒त पू॒षणं॒ भग॑म् ।
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते
सुप्रा॒व्ये॒३॒॑(←अव् रक्षणतृप्त्यादौ) यज॑मानाय (सोमं) सुन्व॒ते ॥ २॥
(सु॒प्रा॒व्ये॑ - चतुर्थ्येकवचने यणि ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य’ इति सुपः स्वरितत्वम्।)
मूलम् ...{Loading}...
मूलम् (VS)
अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म्।
अ॒हं द॑धामि॒ द्रवि॑णा ह॒विष्म॑ते सुप्रा॒व्या॑३॒॑ यज॑मानाय सुन्व॒ते ॥
०६ अहं सोममाहनसम् ...{Loading}...
Whitney
Translation
- I bear the heady (? āhanás) soma, I Tvashṭar, also Pūshan, Bhaga; I
assign property to the giver of oblations, to the very zealous (?), the
sacrificer, the presser of soma.
Notes
RV. (vs. 2) has in c the sing. dráviṇam, and in d the dative
suprāvyè (which is implied in the translation given); in both points
the comm. agrees with RV., and one of SPP’s authorities supports him.
But the Prāt. (iv. 11) establishes suprāvyā̀ as the true Atharvan
reading. The comm. gives a double explanation of āhanasam in a: as
abhiṣotavyam and as śatrūṇām āhantāram. The Anukr. does not heed
that the first pāda is triṣṭubh.
Griffith
I cherish and sustain high-swelling Soma, and Tvashtar I support, Pashan, and Bhaga. I load with wealth the zealous sacrificer who pours the juice and offers his oblation.
पदपाठः
अ॒हम्। सोम॑म्। आ॒ह॒नस॑म्। बि॒भ॒र्मि॒। अ॒हम्। त्वष्टा॑रम्। उ॒त। पू॒षण॑म्। भग॑म्। अ॒हम्। द॒धा॒मि॒। द्रवि॑णा। ह॒विष्म॑ते। सु॒प्र॒ऽअ॒व्या᳡। यज॑मानाय। सु॒न्व॒ते। ३०.६।
अधिमन्त्रम् (VC)
- सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
- अथर्वा
- जगती
- राष्ट्रदेवी सुक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (आहनसम्) प्राप्तियोग्य (सोमम्) ऐश्वर्य को (अहम्) मैं (त्वष्टारम्) रसों के छिन्न-भिन्न करने हारे सूर्य को (उत) और (पूषणम्) पोषण करने हारी पृथिवी को और (भगम्) सेवनीय चन्द्रमा को (बिभर्भि) धारण करता हूँ। (अहम्) मैं (हविष्मते) भक्ति रखनेवाले, (सुन्वते) विद्यारस का निचोड़ करने हारे (यजमानाय) देवताओं की पूजा वा संगति करनेहारे पुरुष को (सु प्राव्या=०-णि) सुन्दर सुन्दर रक्षा योग्य (द्रविणा) अनेक धन (दधामि) देता हूँ ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने अनेक प्रकार के ऐश्वर्य और सूर्य आदि बड़े उपकारी पदार्थ रचे हैं। विद्वान् लोग विज्ञान द्वारा उनसे लाभ प्राप्त करके आनन्द भोगते हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(अहम्) परमेश्वरः (सोमम्) अ० १।६।२। ऐश्वर्यम् (आहनसम्) आङ्+हन हिंसागत्योः-असुन्। सम्यक् प्रापणीयम् (बिभर्भि) धारयामि (त्वष्टारम्) अ० २।५।६। रसानां तनूकर्तारं सूर्यम् (उत) अपि च (पूषणम्) अ० १।९।१। पूषा पृथिवीनाम। निघ० १।१। पोषयित्रीं पृथिवीम् (भगम्) अ० १।१४।१। भगो भजतेः-निरु० १।७। सेवनीयं चन्द्रम् (दधामि) ददामि प्रयच्छामि (द्वविणा) द्रविणानि। धनानि (हविष्मते) हविः-अ० १।४।३। दानयुक्ताय। भक्तिविशिष्टाय (सुप्राव्या) ऋहलोर्ण्यत्। पा० ३।३।१२४। इति सु+प्र+अव रक्षणो-ण्यत्। संज्ञापूर्वको विधिरनित्यः-इति वृद्धेरभावः। सुष्ठु प्रकर्षेण अवनीयानि। रक्षणीयानि। (यजमानाय) देवपूजकाय (सुन्वते) षुञ् अभिषवे शतृ। विद्यारसस्याभिषवं मथनं कुर्वते ॥
०७ अहं सुवे
विश्वास-प्रस्तुतिः ...{Loading}...
०७ अहं सुवे ...{Loading}...
अ॒हं सु॑वे पि॒तर॑म् अस्य मू॒र्धन्
मम॒ योनि॑र् अ॒प्स्व् अ१॒॑न्तः स॑मु॒द्रे ।
ततो॒ विति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒-
ऽतामूं द्यां व॒र्ष्मणो(=vertex)प॑स्पृशामि ॥ ७॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व१॒॑न्तः स॑मु॒द्रे।
ततो॒ वि ति॑ष्ठे॒ भुव॑नानि॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥
०७ अहं सुवे ...{Loading}...
Whitney
Translation
- I quicken (give birth to?) the father in its (his?) head; my womb
(yóni) is within the waters, the ocean; thence I extend myself
(vi-sthā) to all beings; even yon sky I touch with my summit.
Notes
RV. reads in c bhúvanā́ ’nu for -nāni. The comm., followed by one
of SPP’s authorities, has the odd blunder caṣṭe for tiṣṭhe in c.
He further takes asya in a as meaning dṛśyamānasya prapañcasya,
and pitaram as prapañcasya janakam.
Griffith
On the world’s summit I bring forth the Father: my home is in the waters, in the ocean. Thence I extend o’er all existing creatures, and touch even yonder heaven with my forehead.
पदपाठः
अ॒हम्। सु॒वे॒। पि॒तर॑म्। अ॒स्य॒। मू॒र्धन्। मम॑। योनिः॑। अ॒प्ऽसु। अ॒न्तः। स॒मु॒द्रे। ततः॑। वि। ति॒ष्ठे॒। भुव॑नानि। विश्वा॑। उ॒त। अ॒मूम्। द्याम्। व॒र्ष्मणा॑। उप॑। स्पृ॒शा॒मि॒। ३०.७।
अधिमन्त्रम् (VC)
- सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
- अथर्वा
- त्रिष्टुप्
- राष्ट्रदेवी सुक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (अस्य) इस जगत् के (मूर्धन्) नियम के निमित्त (पितरम्) पालन करनेवाले गुण को (सुवे) उत्पन्न करता हूँ। (मम) मेरा (योनिः) घर (समुद्रे) अन्तरिक्ष में वर्तमान (अप्सुअन्तः) व्यापनशील रचनाओं के भीतर है। (ततः) इसीसे (विश्वा) सब (भुवनानि) प्राणियों में (वि तिष्ठे) व्यापक होकर वर्तमान हूँ (उत) और (अमूम् द्याम्) उस प्रकाशमान सूर्य को (वर्ष्मणा) अपने ऐश्वर्य से (उप स्पृशामि) छूता रहता हूँ ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर सब में व्यापक रहकर सबका पालन कर्ता, और नियन्ता और उपास्य है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(अहम्) परमेश्वरः (सुवे) षूङ् प्राणिगर्भविमोचने। जनयामि (पितरम्) पालकं गुणं (अस्य) दृश्यमानस्य। जगतः (मूर्धन्) अ० ३।६।६। मुर्व बन्धने-कनिन्। मूर्धनि। बन्धने। नियमे निमित्ते (मम) (योनिः) गृहम्-निघ० ३।४। (अप्सु) व्यापनशीलासु प्रकृतिरचनासु (अन्तः) मध्ये (समुद्रे) अ० १।३।८। समुद्रवन्त्यस्माद् भूतानि। अन्तरिक्षो-निघ० १।३। (ततः) तस्मात्कारणात् (वितिष्ठे) समवप्रविभ्यः स्थः। पा० १।३।२२। इति आत्मनेपदम्। विविधं व्याप्य तिष्ठामि (भुवनानि) भूतजातानि (विश्वा) विश्वानि सर्वाणि (अमूम्) विप्रकृष्टाम् (द्याम्) प्रकाशमानं सूर्यम् (वर्ष्मणा) अ० ३।४।२। वृषु प्रजननैश्ययोः-मनिन्। स्वैश्वर्येण (उप स्पृशामि) व्याप्नोमि-इत्यर्थः ॥
०८ अहमेव वातइव
विश्वास-प्रस्तुतिः ...{Loading}...
०८ अहमेव वात ...{Loading}...
अ॒हम् ए॒व वात॑ऽइव॒ प्रवा॑म्य्
आ॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ ।
प॒रो दि॒वा प॒र ए॒ना(=अनया) पृ॑थि॒व्या
+ए॒ताव॑ती महि॒ना सम्ब॑भूव ॥ ८॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒हमे॒व वात॑इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑।
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒म्ना सं ब॑भूव ॥
०८ अहमेव वातइव ...{Loading}...
Whitney
Translation
- I myself blow forth like the wind, taking hold upon all beings;
beyond the sky, beyond the earth here—such have I become by greatness.
Notes
RV. has mahinā́ instead of mahimnā́ in d ⌊cf. Bloomfield, JAOS.
xvi. p. clvi = PAOS. Dec. 1894⌋. In our edition, divó in c is a
misprint for divā́. ⌊Enā́ is hardly for enayā (Weber): cf. JAOS. x.
333.⌋
With this hymn ends the sixth anuvāka, of 5 hymns and 36 verses; the
Anukr. extract, ṣaṭ, is given by only one ms. (D.).
Here, too, by a rather strange division, ends the eighth prapāṭhaka.
Griffith
I breathe a strong breath like the wind and tempest, the while I hold together all existence. Beyond this wide earth and beyond the heavens I have become so mighty in my grandeur.
पदपाठः
अ॒हम्। ए॒व। वातः॑ऽइव। प्र। वा॒मि॒। आ॒ऽरभ॑माणा। भुव॑नानि। विश्वा॑। प॒रः। दि॒वा। प॒रः। ए॒ना। पृ॒थि॒व्या। ए॒ताव॑ती। म॒हि॒म्ना। सम्। ब॒भू॒व॒। ३०.८।
अधिमन्त्रम् (VC)
- सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
- अथर्वा
- त्रिष्टुप्
- राष्ट्रदेवी सुक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम् एव) मैं ही (विश्वा) सब (भुवनानि) प्राणियों को (आरभमाणा=आलभमाना) छूती हुई शक्ति (वातः) पवन के समान (प्र वामि) चलती रहती हैं। (दिवा) सूर्यलोक से (परः) परे और (एना पृथिव्या) इस पृथिवी से (परः) परे [वर्तमान होकर] (एतावती) इतनी बड़ी शक्ति (महिम्ना) अपनी महिमा से (संबभूव) हो गई हूँ ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे वायु सब सांसारिक पदार्थों को अवलम्बन कर्ता है, उसी प्रकार परमात्मा वायु का भी आश्रय दाता है और वह इन्द्रियों के विषय, सूर्य पृथिवी आदि पदार्थों से अलग है। उसकी महिमा को जान कर सब मनुष्य पुरुषार्थी होकर आनन्दित रहें ॥८॥ इति षष्ठोऽनुवाकः ॥ इत्यष्टमः प्रपाठकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(अहम्) परमेश्वरः (एव) निश्चयेन (वातः) पवनः (इव) यथा (प्र वामि) प्रवर्ते (आरभमाणा) आङ् पूर्वको लभ स्पर्शे-शानच्। लस्य रः। आलभमाना। स्पृशन्ती। आलम्बमाना शक्तिः (भुवनानि) भूतजातानि लोकान् वा (विश्वा) सर्वाणि (परः) परस्तात्। दूरे (दिवा) सूर्येण (एना) सुपां सुलुक्०। पा० ७।१।३९। इति आच्। एनया। अनया। (पृथिव्या) भूम्या (एतावती) यत्तदेतेभ्यः परिमाणे०। पा० ५।२।३९। इति एतद्-वतुप्। आ सर्वनाम्नः। पा० ६।३।५१। इति आत्वम्। एतत्परिमाणा महती (महिम्ना) माहात्म्येन (सं बभूव) समर्था बभूव ॥