०२७ पापमोचनम्

०२७ पापमोचनम् ...{Loading}...

Whitney subject
  1. Praise and prayer to the Maruts.
VH anukramaṇī

पापमोचनम् ।
१-७ मृगारः। मरुतः। त्रिषटुप्।

Whitney anukramaṇī

[Mṛgāra.—(see h. 23).]

Whitney

Comment

Found, with very slight variations, in Pāipp. iv.; and its first and last verses are represented in TS., MS., and K. (see under h. 23); they follow a similar passage to the Aśvins, which follows our h. 25. The use by Kāuś. is the same with that of the other mṛgāra hymns (see under h. 23). The first pāda of vs. 4 nearly agrees with the second pāda of a verse (the last) given in Kāuś. 3. 3; and vs. 4 is directed by Vāit. (12. 12) to be used in the agniṣṭoma when one is rained on; further, vs. 7 (9. 2), in the cāturmāsya sacrifice, with an evening libation to the Maruts. And the comm. quotes the hymn as used by Nakṣ. K. (18) in a śānti-rite named mārudgaṇī.

Translations

Translated: Griffith, i. 168; Weber, xviii. 109.

Griffith

A hymn to the Maruts

०१ मरुतां मन्वे

विश्वास-प्रस्तुतिः ...{Loading}...

म॒रुतां॑ मन्वे॒ अधि॑ मे ब्रुवन्तु॒ प्रेमं वाजं॒ वाज॑साते अवन्तु।
आ॒शूनि॑व सु॒यमा॑नह्व ऊ॒तये॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

०१ मरुतां मन्वे ...{Loading}...

Whitney
Translation
  1. The Maruts I reverence; let them bless me; let them favor this steed
    (? vā́ja) in the race (? vā́jasāta); I have called on them for aid,
    like easily-controlled swift [horses]: let them free us from distress.
Notes

Ppp. combines -sāta ’vantu at end of b. Some of our mss.
(P.M.W.E.O.) read sūyámān in c. The comm. has aṅśūn instead of
āśūn in c, and explains it as either “reins” or “horses.” Vā́ja
and vā́jasāta he makes either “food” and the “winning of food,” or
“strength " and “combat.” The version of the other texts is quite
different; they have nas for me in a; for b, pré ’mā́ṁ vā́caṁ
víśvām avantu víśve;
for c, āśū́n huve suyámān ūtáye; and at the
end énasas.

Griffith

I think upon the Maruts: may they bless me, may they assist me to this wealth in battle. I call them like swift well-trained steeds to help us. May they deliver us from grief and trouble.

पदपाठः

म॒रुता॑म्। म॒न्वे॒। अधि॑। मे॒। ब्रु॒व॒न्तु॒। प्र। इ॒मम्। वाज॑म्। वाज॑ऽसाते। अ॒व॒न्तु॒। आ॒शूनऽइ॑व। सु॒ऽयमा॑न्। अ॒ह्वे॒। ऊ॒तये॑। ते। नः॒। मु॒ञ्च॒न्तु॒। अंह॑सः। २७.१।

अधिमन्त्रम् (VC)
  • मरुद्गणः
  • मृगारः
  • त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पवन के गुणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मरुताम्) दोषनाशक वायुओं का (अन्वे) मैं मनन करता हूँ। (मे) मेरे लिये (अधि) अनुग्रह से (ब्रुवन्तु) बोलें और (इमम्) इस (वाजम्) बलको (वाजसाते) अन्न के सुख वा दान के निमित्त (प्र) अच्छे प्रकार (अवन्तु) तृप्त करें। (आशून् इव) शीघ्रगामी घोड़ों के समान (सुयमान्) उन सुन्दर नियमवालों को (ऊतये) अपनी रक्षा के लिये (अह्वे) मैंने पुकारा है। (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें •॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य प्राण अपान व्यानरूप वायुओं के शोधन, सेवन, और प्राणायाम से बल और अन्न प्राप्त करके अपनी रक्षा करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(मरुताम्) उ० १।२०।१। मारयन्ति दोषान् मरुतः। दोषनाशकानां प्राणापानव्यानरूपाणं वायूनाम् (मन्वे) मननं करोमि (मे) मह्यम् (अधि ब्रुवन्तु) अधिकमनुग्रहेण वदन्तु (इमम्) (वाजम्) बलम्-निघ० २।९। (वाजसाते) वाजः, अन्नम्-निघ० २।७। अनुपसर्गाल्लिम्पविन्द०। पा० ३।१।१३८। इति सूत्रे पठितः सातिः सौत्रो धातुः। सात सुखे-अच्। यद्वा षणु दाने-क्त। जनसनखनाम्। पा० ६।४।४२। इत्यात्वम्। वाजस्य अन्नस्य साते सुखे दाने वा निमित्तभूते सति (प्र अवन्तु) प्रकर्षेण तर्पयन्तु (आशून्) अ० २।१४।६। शीघ्रगामिनोऽश्वान् (इव) तथा (सुयमान्) शोभननियमयुक्तान् तान् मरुतः (अह्वे) ह्वेञ् आह्वाने-लुङ्। लिपिसिचिह्वश्च। पा० ३।१।५३। इति च्लेः अङ् आदेशः। आहूतवानस्मि (ऊतये) रक्षायै (ते) मरुतः (नः) अस्मान् (मुञ्चन्तु) मोचयन्तु (अंहसः) कष्टात् ॥

०२ उत्समक्षितं व्यचन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

उत्स॒मक्षि॑तं॒ व्यच॑न्ति॒ ये सदा॒ य आ॑सि॒ञ्चन्ति॒ रस॒मोष॑धीषु।
पु॒रो द॑धे म॒रुतः॒ पृश्नि॑मातॄं॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

०२ उत्समक्षितं व्यचन्ति ...{Loading}...

Whitney
Translation
  1. Who always open (vi-ac) an unexhausted fountain; who pour in sap
    into the herbs—I put forward the Maruts, sons of the spotted one: let
    them free us from distress.
Notes

With a compare xviii. 4. 36. Some of our mss. (P.M.W.I.O.) read in
c -mātṝs. The comm. explains útsam by megham, vyacanti by
antarikṣe vistārayanti, and pṛśni as the mādhyamikā vāk.

Griffith

Those who surround the never-failing fountain for ever, and bedew the plants with moisture, The Maruts, Prini’s sons, I chiefly honour. May they deliver us from grief and trouble.

पदपाठः

उत्स॑म्। अक्षि॑तम्। वि॒ऽअच॑न्ति। ये। सदा॑। ये। आ॒ऽसि॒ञ्चन्ति॑। रस॑म्। ओष॑धीषु। पु॒रः। द॒धे॒। म॒रुतः॑। पृश्नि॑ऽमातृन्। ते। नः॒। मु॒ञ्च॒न्तु॒। अंह॑सः। २७.२।

अधिमन्त्रम् (VC)
  • मरुद्गणः
  • मृगारः
  • त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पवन के गुणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो [मरुत् देवता] (सदा) सदा (अक्षितम्) अक्षय (उत्सम्) सींचनेवाले जल को (व्यचन्ति) विविध प्रकार से पहुँचाते हैं, और (ये) जो (रसम्) रस को (ओषधीषु) अन्न आदि ओषधियों में (आसिञ्चन्ति) सींच देते हैं। (पृश्निमातॄन्) छूने योग्य पदार्थों को वा आकाश के नापनेवाले (मरुतः) उन वायु, देवताओं को (पुरो दधे) मैं सन्मुख रखता हूँ। (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य वायु के गुणों में विज्ञान प्राप्त करके सदा आनन्दित रहें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(उत्सम्) अ० १।१५।३। सेचनसाधनं जलं वा (अक्षितम्) अक्षीणम् (व्यचन्ति) अञ्चु अचु गतौ याचने च, अन्तर्गतो ण्यर्थः। विविधं गमयन्ति (ये) मरुतः (सदा) पर्वदा (आसिञ्चन्ति) समन्तात् क्षारयन्ति वर्षयन्ति (रसम्) सारम् (ओषधीषु) व्रीहियवाद्यासु तरुगुल्मादिषु च (पुरोदधे) पुरस्ताद् धारयामि। भजामि। पूजयामि (मरुतः) दोषनाशकान् वायून् (पृश्निमातॄन्) घृणिपृश्निपार्ष्णि०। उ० ४।५२। इति स्पृश संस्पर्शे-नि। धातोः पृशू भावः। पृश्निः…. द्यौः संस्पृष्टा ज्योतिर्भिः पुण्यकृद्भिश्च-निरु० २।१४। ण्वुल्तृचौ। पा० ३।१।१३३। इति माङ् माने-तृच्। पृश्नीनां स्पर्शनीयानां पदार्थानाम्। अथवा। पृश्नेर्दिव आकाशस्य मातरो मानकर्तारः परिच्छेत्तारो ये तान्। अन्यत् पूर्ववत् ॥

०३ पयो धेनूनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

पयो॑ धेनू॒नां रस॒मोष॑धीनां ज॒वमर्व॑तां कवयो॒ य इन्व॑थ।
श॒ग्मा भ॑वन्तु म॒रुतो॑ नः स्यो॒नास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

०३ पयो धेनूनाम् ...{Loading}...

Whitney
Translation
  1. Ye, O poets, that send the milk of the kine, the sap of the herbs,
    the speed of the coursers—let the helpful (? śagmá) Maruts be pleasant
    to us; let them free us from distress.
Notes

Ppp. reads invan at end of b; the comm. renders invatha by
vyāpayatha; he also takes kavayas as nominative, and (with one of
SPP’s mss.) reads at beginning of c śakmās, explaining it as =
sarvakāryasamarthās. All our saṁhitā-mss. save one (E.) ⌊R. not
noted⌋ combine na syon- in c.

Griffith

Bards, who invigorate the milk of milch-kine, the sap of growing plants, the speed of coursers To us may the strong Maruts be auspicious. May they deliver us from grief and trouble.

पदपाठः

पयः॑। धे॒नू॒नाम्। रस॑म्। ओष॑धीनाम्। ज॒वम्। अर्व॑ताम्। क॒व॒यः॒। ये। इन्व॑थ। श॒ग्मा। भ॒व॒न्तु॒। म॒रुतः॑। नः॒। स्यो॒नाः। ते। नः॒। मु॒ञ्च॒न्तु॒। अंह॑सः। २७.३।

अधिमन्त्रम् (VC)
  • मरुद्गणः
  • मृगारः
  • त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पवन के गुणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो तुम (कवयः) चलने फिरनेवाले अथवा सुखानेवाले [मरुत् देवता] (धेनूनाम्) गौओं का (प्रयः) दूध, (ओषधीनाम्) अन्न आदि ओषधियों का (रसम्) रस और (अर्वताम्) घोड़ों का (जवम्) वेग (इन्वथ) भर देते हो। (शग्माः) शक्तिवाले (मरुतः) वे आप दोषनाशक वायुगण (नः) हमारे लिये (स्योनाः) सुखदायक (भवन्तु) होवें। (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - प्राण अपान आदि द्वारा सब पदार्थों में शक्ति पहुँचती है। उन वायुप्रवाहों का ज्ञान प्राप्त करके मनुष्य सदा प्रसन्न रहें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(पयः) दुग्धम् (धेनूनाम्) अ० २।५।६। दुग्धं पावयित्रीणां गवाम् (रसम्) सारम् (ओषधीनाम्) अन्नादीनाम् (जवम्) ॠदोरप्। पा० ३।३।५७। इति जु वेगे-अप्। वेगम् (अर्वताम्) अ० ४।९।२। अश्वानाम् (कवयः) कुङ् गतिशोषणयोः-इन्। कवते गतिकर्मा-निघ० २।१४। गन्तारः। शोषयितारः (ये) यूयं मरुता (इन्वथः) इवि व्याप्तौ। इदित्वान्नुम्। व्यापयथ। स्थापयथ (शग्माः) अर्तिस्तुसुहु०। उ० १।१४०। इति शक्लृ-मन्। शक्तारः। समर्थाः (भवन्तु) (मरुतः) वायवः (नः) अस्मभ्यम् (स्योनाः) सुखकराः। अन्यत् पूर्ववत् ॥

०४ अपः समुद्राद्दिवमुद्वहन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒पः स॑मु॒द्राद्दिव॒मुद्व॑हन्ति दि॒वस्पृ॑थि॒वीम॒भि ये सृ॒जन्ति॑।
ये अ॒द्भिरीशा॑ना म॒रुत॑श्चरन्ति॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

०४ अपः समुद्राद्दिवमुद्वहन्ति ...{Loading}...

Whitney
Translation
  1. Waters from the ocean to the sky they carry up, they who pour
    [them] from the sky upon the earth—the Maruts who go about lording it
    with the waters: let them free us from distress.
Notes

The absence of accent of vahanti forbids us to make the better
construction of it with —which, however, the comm. does not scruple
to adopt.

Griffith

They who raised water from the sea to heaven and send it from the sky to earth in showers, The Maruts who move mighty with their waters, may they deliver us from grief and trouble.

पदपाठः

अ॒पः। स॒मु॒द्रात्। दिव॑म्। उत्। व॒ह॒न्ति॒। दि॒वः। पृ॒थि॒वीम्। अ॒भि। ये। सृ॒जन्ति॑। ये। अ॒त्ऽभिः। ईशा॑नाः। म॒रुतः॑। चर॑न्ति। ते। नः॒। मु॒ञ्च॒न्तु॒। अंह॑सः। २७.४।

अधिमन्त्रम् (VC)
  • मरुद्गणः
  • मृगारः
  • त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पवन के गुणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो [वायुगण] (अपः) जलको (समुद्रात्) पार्थिव समुद्र से (दिवम्) आकाश में (उद्वहन्ति) उठाकर पहुँचाते हैं और (दिवः) आकाश से (पृथिवीम् अभि) पृथिवी पर (सृजन्ति) छोड़ देते हैं। और (ये) जो (ईशानाः) समर्थ (मरुतः) वायुगण (अद्भिः) जल के साथ (चरन्ति) चलते रहते हैं। (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सूर्य की किरणों से मिलकर वायुगण जल आकाश में ले जाते और पृथिवी पर बरसाते हैं। उनके उपकारों को समझ कर मनुष्य आनन्द प्राप्त करें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(अपः) जलानि (समुद्रात्) पार्थिवसागरात् (दिवम्) अन्तरिक्षम् (उत्) ऊर्ध्वम् (वहन्ति) प्रापयन्ति (दिवः) अन्तरिक्षात् (पृथिवीम्) भूमिम् (अभि) अभिलक्ष्य (ये) मरुतः (सृजन्ति) त्यजन्ति (अद्भिः) जलैः (ईशानाः) ईश्वराः समर्थाः (मरुतः) दोषनाशका वायवः (चरन्ति) गच्छन्ति। अन्यद् गतम् ॥

०५ ये कीलालेन

विश्वास-प्रस्तुतिः ...{Loading}...

ये की॒लाले॑न त॒र्पय॑न्ति॒ ये घृ॒तेन॒ ये वा॒ वयो॒ मेद॑सा संसृ॒जन्ति॑।
ये अ॒द्भिरीशा॑ना म॒रुतो॑ व॒र्षय॑न्ति॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

०५ ये कीलालेन ...{Loading}...

Whitney
Translation
  1. They who gratify with sweet drink, who with ghee; or who combine
    (sam-sṛj) vigor (váyas) with fatness; the Maruts who, lording it
    with the waters, cause to rain: let them free us from distress.
Notes

Ppp. reads in a (as in 26. 6 a) kīlālāis; and it rectifies the
meter of c by omitting adbhis. The comm. takes váyas first as
“bird” (pakṣijātam), then as śarīrapariṇāmaviśeṣas.

Griffith

They who delight in nectar and in fatness, they who bestow upon us health and vigour. The Maruts who rain mighty with their waters, may they deliver us from grief and trouble.

पदपाठः

ये। की॒लाले॑न। त॒र्पय॑न्ति। ये। घृ॒तेन॑। ये। वा॒। वयः॑। मेद॑सा। स॒म्ऽसृ॒जन्ति॑। ये। अ॒त्ऽभिः। ईशा॑नाः। म॒रुतः॑। व॒र्षय॑न्ति। ते। नः॒। मु॒ञ्च॒न्तु॒। अंह॑सः। २७.५।

अधिमन्त्रम् (VC)
  • मरुद्गणः
  • मृगारः
  • त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पवन के गुणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो [मरुद्गण] (वयः) जीवन को (कीलालेन) अन्न से और (ये) जो (घृतेन) जल से (तर्पयन्ति) तृप्त करते हैं, (वा) और (ये) जो (मेदसा) मेदा अर्थात् चर्बी से (संसृजन्ति) संयुक्त करते हैं। और (ये) जो (ईशानाः) समर्थ (मरुतः) वायुगण (अद्भिः) जल से [प्राणियों को] (वर्षयन्ति) सींचते हैं। (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वायुवेग द्वारा अन्न, जल मिलकर शरीररक्षा के लिये रक्त अस्थि आदि पदार्थ उत्पन्न होते हैं। उन वायुगणों के गुणों से हम सदा स्वस्थ और पुष्ट रहें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(ये) मरुतः (कीलालेन) अ० ४।२६।६। अन्नेन (तर्पयन्ति) पोषयन्ति (घृतेन) उदकेन (वा) चार्थः (वयः) अ० २।१०।३। वी गतौ-असुन्। अन्नम्-निघ० २।७। आयुः जीवनम् (मेदसा) सर्वधातुभ्योऽसुन् उ० ४।१८९। इति ञिमिदा स्नेहने-असुन्। मांसप्रभवधातुविशेषेण। वपया तुरीयवायुना (संसृजन्ति) संयोजयन्ति (वर्षयन्ति) सिञ्चन्ति प्राणिनः। अन्यत् पूर्ववत्-म० ४ ॥

०६ यदीदिदं मरुतो

विश्वास-प्रस्तुतिः ...{Loading}...

यदीदि॒दं म॑रुतो॒ मारु॑तेन॒ यदि॑ देवा॒ दैव्ये॑ने॒दृगार॑।
यू॒यमी॑शिध्वे वसव॒स्तस्य॒ निष्कृ॑ते॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

०६ यदीदिदं मरुतो ...{Loading}...

Whitney
Translation
  1. If now indeed, O Maruts, by what relates to the Maruts—if, O gods, by
    what relates to the gods, I have fallen into such a plight: ye, O Vasus,
    are masters (īś) of the removal of that: let them free us from
    distress.
Notes

That is (a, b), apparently, “by reason of what offense”
(aparādhena, comm.); perhaps “if such a [mishap] hath befallen
[us]” (so the comm.); but MS. iii. 8. 4, īdṛ́g u sá ā́riṣyati,
supports the translation as given, and also indicates that ā́ra is here
ā-ā́ra; but the pada-text gives ā́ra simply. ⌊See also Weber’s
citation from PB. xiii. 3. 12.⌋ Several mss. (including our Op.) have
īśadhve in c, as the comm. reads. Mā́nuṣeṇa for mā́rutena in
a would be an acceptable emendation.

⌊☞ See p. 1045.⌋

Griffith

Whether with stormy might the Maruts established this All, or Gods with their celestial power, Ye, kindly Gods, are able to restore it. May they deliver us from grief and trouble.

पदपाठः

यदि॑। इत्। इ॒दम्। म॒रु॒तः॒। मारु॑तेन। यदि॑। दे॒वाः॒। दैव्ये॑न। ई॒दृक्। आर॑। यू॒यम्। ई॒शि॒ध्वे॒। व॒स॒वः॒। तस्य॑। निऽकृ॑ते ः। ते। नः॒। मु॒ञ्च॒न्तु॒। अंह॑सः। २७.६।

अधिमन्त्रम् (VC)
  • मरुद्गणः
  • मृगारः
  • त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पवन के गुणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (देवाः) हे विजयशील (मरुतः) दोषनाशक वायुगण ! (यदि) यत्नशील (इदम्) चलता हुआ जगत् (इत्) निश्चय करके [तुम्हारे] (मारुतेन) दोषनाशक धर्म से और (दैव्येन) दिव्यपन से (ईदृक्) ऐसा (यदि) यत्नशील (आर) प्राप्त हुआ है। (वसवः) हे निवास करानेवाले ! (यूयम्) तुम (तस्य) उस जगत् के (निष्कृतेः) उद्धार के (ईशिध्वे) समर्थ होते हो। (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - यह सब जगत् वायु के कारण चेष्टा करता हुआ उद्योगी रहता है, उस वायु के गुणों को जान कर सब मनुष्य प्रसन्न रहें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(यदि) सर्वधातुभ्य इन्। उ० ४।११८। इति यती प्रयत्ने-इन् तस्य दः। यत्नशीलम् (इत्) अवधारणे (इदम्) इण् गतौ दमुक्। एति गच्छतीति इदं जगत् (मरुतः) हे दीपनाशका वायवः (मारुतेन) तस्येदम्। पा० ४।३।१२०। इति मरुत्-भावेऽण्। मरुत्वेन मरुतो दोषनाशधर्मेण (यदि) यत्नशीलम् (देवाः) हे विजिगीषवः (दैव्येन) दिवि भवं दिव्यम्। ततो भावे अण्। दिव्यगुणेन (ईदृक्) त्यदादिषु दृशोऽनालोचने कञ् च। पा० ३।२।६०। इति दृशेः क्विन्। इंदकिमोरीश्की। पा० ६।३।९०। इति इदम ईशादेशः। एवंरूपं जगद् यथा दृश्यते (आर) ऋ गतौ लिट्। प्राप्तं बभूव (यूयम्) (ईशिध्वे) ईश्वराः समर्था भवथ (वसवः) हे वासयितारः। प्रशस्ताः (तस्य) दृश्यमानस्य जगतः (निष्कृतेः) निस्तारस्य उद्धारस्य। अन्यत् पूर्ववत् ॥

०७ तिग्ममनीकं विदितम्

विश्वास-प्रस्तुतिः ...{Loading}...

ति॒ग्ममनी॑कं विदि॒तं सह॑स्व॒न्मारु॑तं॒ शर्धः॒ पृत॑नासू॒ग्रम्।
स्तौमि॑ म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

०७ तिग्ममनीकं विदितम् ...{Loading}...

Whitney
Translation
  1. A sharp front, known [as] powerful, [is] the troop (śárdhas) of
    Maruts, formidable in fights; I praise the Maruts, [as] a suppliant I
    call loudly on [them]: let them free us from distress.
Notes

The other texts have in a vīḍitám, for which our viditám is a
pretty evident corruption; they also have ā́yudham for ánīkam, in
b divyám for mā́rutam and jiṣṇú for ugrám; and in c they
insert devā́n before marútas, also ending the verse (as well as vs.

  1. with énasas.
Griffith

Potent in battles is the Maruts’ army, impetuous train, well- known, exceeding mighty. I, suppliant, praise and oft invoke the Maruts. May they deliver us from grief and trouble.

पदपाठः

ति॒ग्मम्। अनी॑कम्। वि॒दि॒तम्। सह॑स्वत्। मारु॑तम्। शर्धः॑। पृत॑नासु। उ॒ग्रम्। स्तौमि॑। म॒रुतः॑। ना॒थि॒तः। जो॒ह॒वी॒मि॒। ते। नः॒। मु॒ञ्च॒न्तु॒। अंह॑सः। २७.७।

अधिमन्त्रम् (VC)
  • मरुद्गणः
  • मृगारः
  • त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पवन के गुणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मारुतम्) दोषनाशक वायुगणों का (अनीकम्) सेनादल और (शर्धः) बल (पृतनासु) संग्रामों में (तिग्मम्) तीक्ष्ण, (सहस्वत्) बड़ा साहसी और (उग्रम्) बड़ा प्रचण्ड (विदितम्) विदित है (नाथितः) अधीन मैं (मरुतः) वायुगणों को (स्तौमि) सराहता हूँ और (जोहवीमि) बारंबार पुकारता हूँ। (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो साहसी शूरवीर संग्रामों में अपने श्वास-प्रश्वास को सावधान रखके वायु का यथावत् प्रयोग करते हैं, वे विजयी होकर आनन्द भोगते हैं ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(तिग्मम्) युजिरुजितिजां कुश्च। उ० १।१४६। इति तिज निशाने-मक्, कुत्वं च। तीक्ष्णम् (अनीकम्) अनिहृषिभ्यां किच्च। उ० ४।१७। इति अन प्राणने-ईकन्। सैन्यम् (विदितम्) प्रख्यातम् (सहस्वत्) बलवत् (मारुतम्) मरुतां सम्बन्धि (शर्धः) शर्द्धतिरुत्साहार्थः-असुन्। इति देवराजयज्वा निघण्टुटीकायाम्। बलम् निघ० २।९। (पृतनासु) अ० ३।२१।३। संग्रामेषु (उग्रम्) प्रचण्डम्। अन्यत् पूर्ववत् ॥