०२५ पापमोचनम् ...{Loading}...
Whitney subject
- Praise and prayer to Vāyu and Savitar.
VH anukramaṇī
पापमोचनम्।
१-७ मृगारः। सविता, वायुः। त्रिष्टुप्, ३ अतिशक्वरी, ७ पथ्याबृहती।
Whitney anukramaṇī
[Mṛgāra.—(see h. 23). 3. atiśakvarīgarbhā jagatī; 7. pathyābṛhatī.]
Whitney
Comment
Found in Pāipp. iv. (in the verse-order 1-3, 6, 5, 4, 7, and after our hymn 23). The Black Yajur-Veda texts (see under hymn 23) put their passages corresponding to our hymn 29 (to Mitra and Varuṇa) between those corresponding to our 24 and 25. For the use of the hymn as one of the mṛgāra hymns in Kāuś., see under hymn 23; the comm. further quotes it as employed by Nakṣ. K. 18, in a śānti ceremony named vāyavyā. The metrical irregularities are not worth the trouble of detailing.
Translations
Translated: Griffith, i. 166; Weber, xviii. 102.
Griffith
A hymn of prayer and praise to Vayu and Savitar
०१ वायोः सवितुर्विदथानि
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒योः स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा॑त्म॒न्वद्वि॒शथो॒ यौ च॒ रक्ष॑थः।
यौ विश्व॑स्य परि॒भू ब॑भू॒वथु॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
वा॒योः स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा॑त्म॒न्वद्वि॒शथो॒ यौ च॒ रक्ष॑थः।
यौ विश्व॑स्य परि॒भू ब॑भू॒वथु॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
०१ वायोः सवितुर्विदथानि ...{Loading}...
Whitney
Translation
- Of Vāyu, of Savitar we reverence the counsels (vidátha): ye who
enter and who defend what has life (ātmanvánt); ye who have become
encompassers of the all—do ye free us from distress.
Notes
TS. and MS. read bibhṛtás (for viśáthas) and rákṣatas in b,
and TS. babhūvátus in c; and both have ā́gasas in the refrain.
MS. further combines yā́ āt- in b, and has tā́ no m- in the
refrain. The comm. is uncertain as to the sense of vidátha. ⌊Geldner
renders, “Wir gedenken des Bundes zwischen V. und S.,” ZDMG. lii. 746:
cf. Foy, KZ. xxxiv. 226.⌋ Doubtless it is a metrical consideration that
causes the change from 3d to 2d person in the refrain of hymns 25, 26,
and 28. ⌊Grammar and meter favor restoration of the older and longer
form paribhúvā in c—see Lanman, JAOS. x. 413.⌋
Griffith
I think on Vayu’s and Savitar’s holy rites, ye twain who penetrate and guard the living world: Ye who have come to be this All’s pervaders, deliver us, ye two from grief and trouble.
पदपाठः
वा॒योः। स॒वि॒तुः। वि॒दथा॑नि। म॒न्म॒हे॒। यौ। आ॒त्म॒न्ऽवत्। वि॒शथः॑। यौ। च॒। रक्ष॑थः। यौ। विश्व॑स्य। प॒रि॒भू इति॑ प॒रि॒ऽभू। ब॒भू॒वथुः॑। तौ। नः॒। मु॒ञ्च॒त॒म्। अंह॑सः। २५.१।
अधिमन्त्रम् (VC)
- वायु, सविता
- मृगारः
- त्रिष्टुप्
- पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पवन और सूर्य के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वायोः) गतिशील वा दोषनाशक पवन के और (सवितुः) सर्वप्रेरक सूर्य के (विदथानि कर्मों को (मन्महे) हम विचारते हैं। (यौ) जो तुम (यौ) गमनशील होकर (आत्मन्वत्) आत्मावाले जगत् में (विशयः) प्रवेश करते हो (च) और (रक्षथः) रक्षा करते हो, (यौ) जो तुम दोनों (विश्वस्य) सब जग के (परिभू) सहारा देनेवाले (बभूवथुः) हुए हो, (तौ) वह तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वायु और सूर्य के यथावत् गुण जानकर मनुष्य आत्मिक शारीरिक और सामाजिक उन्नति करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(वायोः) कृवापा०। उ० १।१। इति वा गतिगन्धनयोः-उण्, युगागमः। गमनशीलस्य दोषनाशकस्य वा जगदाधारभूतस्य वातस्य (सवितुः) सर्वप्रेरकस्य सूर्यस्य (विदथानि) विद ज्ञाने-अथ। वेदितव्यानि कर्माणि (मन्महे) जानीमः। विचारयामः (यौ) वायुसवितारौ युवाम् (आत्मन्वत्) अ० ४।१०।७। सात्मकं स्थावरजङ्गमात्मकं जगत्। जीवनशक्तियुक्तम् (विशथः) प्रविशथः (यौ) या प्रापणे-ड। यातारौ। गन्तारौ सन्तौ (रक्षथः) पालयथः (विश्वस्य) सर्वस्य जगतः (परिभू) अ० ३।२१।४। सुपां सुलुक्०। पा० ७।१।३९। इति पूर्वसवर्णदीर्घः। परिग्रहीतारौ। सर्वतो व्यापकौ (बभूवथुः) (तौ) तथाभूतौ युवाम् (नः) अस्मान् (मुञ्चतम्) मोचयतम् (अंहसः) कष्टात् ॥
०२ ययोः सङ्ख्याता
विश्वास-प्रस्तुतिः ...{Loading}...
ययोः॒ संख्या॑ता॒ वरि॑मा॒ पार्थि॑वानि॒ याभ्यां॒ रजो॑ युपि॒तम॒न्तरि॑क्षे।
ययोः॑ प्रा॒यं नान्वा॑नशे॒ कश्च॒न तौ नो॑ मुञ्चत॒मंह॑सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ययोः॒ संख्या॑ता॒ वरि॑मा॒ पार्थि॑वानि॒ याभ्यां॒ रजो॑ युपि॒तम॒न्तरि॑क्षे।
ययोः॑ प्रा॒यं नान्वा॑नशे॒ कश्च॒न तौ नो॑ मुञ्चत॒मंह॑सः ॥
०२ ययोः सङ्ख्याता ...{Loading}...
Whitney
Translation
- Of whom are numbered the widths of the earth; by whom the welkin
(rájas) is made fast (yup) in the atmosphere; whose progress no one
soever has reached (anu-aś)—do ye free us from distress.
Notes
Ppp. has in a varimāṇi pārthivā, which improves the meter; also
gusthitām for yupitam in b, and prayām for prāyam in c.
Yupitám (perhaps ‘smoothed out, spread uniformly’ ⌊cf. Bloomfield AJP.
xii. 418, 419⌋) the comm. explains by mūrchitaṁ sad dhāryate. The
pada-text divides in c pra॰āyám, for which SPP., on the
authority of only one of his mss., unaccountably substitutes pra॰ayám
(a number of our mss. give instead -yán) ⌊cf. BR. v. 1635⌋.
Griffith
Ye who have counted up the earth’s expanses, and in the sky smoothed out the air’s mid-region, Whose going-forth hath ne’er been reached by any, deliver us, ye two, from grief and trouble.
पदपाठः
ययोः॑। सम्ऽख्या॑ता। वरि॑मा। पार्थि॑वानि। याभ्या॑म्। रजः॑। यु॒पि॒तम्। अ॒न्तरि॑क्षे। ययोः॑। प्र॒ऽअ॒यम्। न। अ॒नु॒ऽआ॒न॒शे। कः। च॒न। तौ। नः॒। मु॒ञ्च॒त॒म्। अंह॑सः। २५.२।
अधिमन्त्रम् (VC)
- वायुः, सविता
- मृगारः
- त्रिष्टुप्
- पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पवन और सूर्य के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ययोः) जिन दोनों [वायु सूर्य] के (संख्याता) गिने हुए (पार्थिवानि) पृथिवी के (वरिमा) विस्तार हैं, (याभ्याम्) जिन दोनों करके (अन्तरिक्षे) आकाश में (रजः) जल वा जगत् (युपितम्) विमोहित किया गया [मेघमण्डल में ताड़न शक्ति से रोका गया] है। (ययोः) जिन दोनों की (प्रायम्) उत्तम गति को (कश्चन) कोई भी जीव (न) नहीं (अन्वानशे) पहुँचा है, (तौ) वह तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जगत् व्यापी वायु और सूर्य के प्रभाव से जल, पृथिवी से आकाश पर और आकाश से पृथिवी पर आता है, और उनको मनुष्य जितना-जितना खोजते हैं, उतना-उतना ही अधिक उनका विषय जानते जाते हैं, उन वायु और सूर्य से यथावत् उपकार लेकर हम लाभ उठावें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(ययोः) वायुसवित्रोः (संख्याता) संख्यातानि परिगणितानि (वरिमा) पृथ्वादिभ्य इमनिज् वा। पा० ५।१।१२२। इति। उरु-इमनिच्। प्रियस्थिर०। पा० ६।४।१५७। इति वर् आदेशः शेर्लोपः। वरिमाणि। उरुत्वानि। महत्वानि। (पार्थिवानि) पृथिव्या ञाञौ। वा० पा० ४।१।८५। इति पृथिवी-अञ्। पृथिव्यां भवानि जातानि (याभ्याम्) वायुसवितृभ्याम् (रजः) अ० ४।१।४। उदकम्। जगत् (युपितम्) युप विमोहने-क्त। विमोहितम्। ताडनैर्मेघमण्डलं धृतम् (अन्तरिक्षे) आकाशे (प्रायम्) एरच् पा० ३।३।५६। इति प्र+इण् गतौ-अच्। प्रकृष्टागमनम् (न) निषेधे (अन्वानशे) अशू व्याप्तौ-लिट्। अनुप्राप। अनुगन्तुं समर्थो बभूव (कश्चन) कोऽपि जीवः। अन्यत् पूर्ववत् ॥
०३ तव व्रते
विश्वास-प्रस्तुतिः ...{Loading}...
तव॑ व्र॒ते नि वि॑शन्ते॒ जना॑स॒स्त्वय्युदि॑ते॒ प्रेर॑ते चित्रभानो।
यु॒वं वा॑यो सवि॒ता च॒ भुव॑नानि रक्षथ॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
तव॑ व्र॒ते नि वि॑शन्ते॒ जना॑स॒स्त्वय्युदि॑ते॒ प्रेर॑ते चित्रभानो।
यु॒वं वा॑यो सवि॒ता च॒ भुव॑नानि रक्षथ॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
०३ तव व्रते ...{Loading}...
Whitney
Translation
- In [conformity with] thy course (vratá) people (jána) go to
rest; when thou art risen, they go forth, O thou of beauteous luster;
ye, O Vāyu and Savitar, defend beings—do ye free us from distress.
Notes
Ppp. has yachatas for rakṣathas at end of c; the comm., with a
couple of SPP’s mss., reads rakṣatas; and he paraphrases it, without a
word of remark, with pālayathas.
Griffith
Beauteously bright! men rest in thy dominion when thou hast risen up and hastened onward. Ye, Vayu, Savitar, preserve all creatures. Deliver us, ye, twain, from grief and trouble.
पदपाठः
तव॑। व्र॒ते। नि। वि॒श॒न्ते॒। जना॑सः। त्वयि॑। उत्ऽइ॑ते। प्र। ई॒र॒ते॒। चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो। यु॒वम्। वा॒यो॒ इति॑। स॒वि॒ता। च॒। भुव॑नानि। र॒क्ष॒थः॒। तौ। नः॒। मु॒ञ्च॒त॒म्। अंह॑सः। २५.३।
अधिमन्त्रम् (VC)
- वायुः, सविता
- मृगारः
- अतिशक्वरीगर्भा जगती
- पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पवन और सूर्य के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे वायु] (तव) तेरे (व्रते) वरणीय नियम में (जनासः) सब जने (निविशन्ते) प्रवृत्त होते हैं, और (चित्रभानो) हे विचित्र प्रकाशवाले सूर्य ! (त्वयि उदिते) तेरे उदय होने पर [कामों में] (प्रेरिते) लगते हैं। (वायो) हे वायु ! (च) और (सविता) हे सूर्य ! (युवम्) तुम दोनों (भुवनानि) सब प्राणियों को (रक्षथः) बचाते हो, (तौ) तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वायुविद्या और सूर्यविद्या से उपकार लेकर मनुष्य अनेक प्रकार के लाभ उठावें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−[हे वायो] (तव) त्वदीये (व्रते) अ० २।३०।२। वरणीये कर्मणि। नियमे (निविशन्ते) नेर्विशः। पा० १।३।१७। इति आत्मनेपदम्। नितरां वर्तन्ते (जनासः) जनाः। प्राणिनः (त्वयि) सवित्रि (उदिते) उदयं प्राप्ते सति (प्रेरिते) ईर गतौ। प्रवर्तन्ते (चित्रभानो) हे विचित्रदीप्ते सवितः (युवम्) युवाम् (वायो) (सविता) हे सवितः, त्वम् (च) (भुवनानि) भूतजातानि (रक्षथः) पालयथः। अन्यत् पूर्ववत् ॥
०४ अपेतो वायो
विश्वास-प्रस्तुतिः ...{Loading}...
अपे॒तो वा॑यो सवि॒ता च॑ दुष्कृ॒तमप॒ रक्षां॑सि॒ शिमि॑दां च सेधतम्।
सं ह्यू॒३॒॑र्जया॑ सृ॒जथः॒ सं बले॑न॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अपे॒तो वा॑यो सवि॒ता च॑ दुष्कृ॒तमप॒ रक्षां॑सि॒ शिमि॑दां च सेधतम्।
सं ह्यू॒३॒॑र्जया॑ सृ॒जथः॒ सं बले॑न॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
०४ अपेतो वायो ...{Loading}...
Whitney
Translation
- Away from here, O Vāyu and Savitar, drive (sidh) ye what is
ill-done, away the demons and śimidā; for ye unite (sam-sṛj) [men]
with refreshment (ūrjā́), with strength—do ye free us from distress.
Notes
Nearly all the mss. read in c sṛjátha (instead of -thas). The
comm., with two or three of SPP’s mss., reads samidām (for śímidām)
in his text in b, but explains samidhām (by saṁdīpāṁ kṛtyāṁ ca);
itás in a he takes from root i, and paraphrases by gamayathas!
Emendation in a to duṣkṛ́tam, ’evil-doer,’ would be acceptable; the
comm. takes it as accented (= asmadīyam pāpam).
Griffith
Hence, Vayu, Savitar drive evil action, chase Simida away, drive off the demons. Ye give us store of energy and power. Deliver us, ye twain, from grief and trouble.
पदपाठः
अप॑। इ॒तः। वा॒यो॒ इति॑। स॒वि॒ता। च॒। दुः॒ऽकृ॒तम्। अप॑। रक्षां॑सि। शिमि॑दाम्। च॒। से॒ध॒त॒म्। सम्। हि। ऊ॒र्जया॑। सृ॒जथः॑। सम्। बले॑न। तौ। नः॒। मु॒ञ्च॒त॒म्। अंह॑सः। २५.४।
अधिमन्त्रम् (VC)
- वायुः, सविता
- मृगारः
- त्रिष्टुप्
- पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पवन और सूर्य के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वायो) हे वायु (च) और (सविता) हे सूर्य ! तुम दोनों (इतः) यहाँ से (दुष्कृतम्) मलिन काम को (अप=अप सेधतम्) हटा दो, (रक्षांसि) निवारणीय रोगों (च) और (शिमिदाम्) कर्म छेदन करने हारी पीड़ा को (अप सेधतम्) निकाल दो। (हि) क्योंकि (उर्जया) आत्मिक पुष्टि के साथ (सं सृजथः) तुम दोनों मिलाते हो और (बलेन) शारीरिक बल के साथ (सम्=सं सृजथः) तुम संयुक्त करते हो, (तौ) सो तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य पवन और सूर्य के यथावत् सेवन और उपयोग से दोषों और मलीनता को दूर करके स्वस्थ रहें और आत्मिक और शारीरिक बल बढ़ाकर संसार में उन्नति करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(अप)=अप सेधतम् (इतः) अस्मात्स्थानात् (वायो) (सविता) हे सवितः ! (च) समुच्चये (दुष्कृतम्) दुष्टं कर्म (अप सेधतम्) षिध गत्याम्, अन्तर्गतो णिजर्थः। अपगमयतम् (रक्षांसि) रक्षो रक्षितव्यमस्मात्-निरु० ४।१८। उपद्रवकारिणो रोगान् (शिमिदाम्) सर्वधातुभ्य इन्। उ० ४।११८। इति शम उपशमे-इन्, आकारस्य इकारः। शिमी कर्मनाम-निघ० २।१। दाप् लवने-ड। टाप्। कर्मछेदिकां पीडाम् (च) (हि) अवश्यम् (ऊर्जया) ऊर्ज बलप्राणनयोः-पचाद्यच्, टाप्। पुष्ट्या। मानसिकपराक्रमेण (संसृजथः) संयोजयथः (सम्) संसृजथः (बलेन) शारीकसामर्थ्येन। अन्यत् पूर्ववत् ॥
०५ रयिं मे
विश्वास-प्रस्तुतिः ...{Loading}...
र॒यिं मे॒ पोषं॑ सवि॒तोत वा॒युस्त॒नू दक्ष॒मा सु॑वतां सु॒शेव॑म्।
अ॑य॒क्ष्मता॑तिं॒ मह॑ इ॒ह ध॑त्तं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
र॒यिं मे॒ पोषं॑ सवि॒तोत वा॒युस्त॒नू दक्ष॒मा सु॑वतां सु॒शेव॑म्।
अ॑य॒क्ष्मता॑तिं॒ मह॑ इ॒ह ध॑त्तं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
०५ रयिं मे ...{Loading}...
Whitney
Translation
- Let Savitar and Vāyu engender (ā-sū) in my body (tanū́) wealth,
prosperity, very propitious dexterity; do ye put here freedom from
yákṣma, greatness; do ye free us from distress.
Notes
Tanū́ in b is translated as a locative because so regarded by the
Prāt. (under i. 74), as it is also by the comm. (= tanvām, asmadīye
śarīre); it might be nom. dual; or, yet better, it might be emended to
tanūdakṣám. Ppp. reads aveyakṣmatāṁ suhasmāsu dhattam for c. The
comm. paraphrases ā́ suvatām with prerayatām prayacchatām.
Griffith
Of their own selves let Savitar and Vayu send favourable strength and wealth and plenty. Here give us perfect freedom from consumption. Deliver us, ye twain, from grief and trouble.
पदपाठः
र॒यिम्। मे॒। पोष॑म्। स॒वि॒ता। उ॒त। वा॒युः। त॒नू इति॑। दक्ष॑म्। आ। सु॒व॒ता॒म्। सु॒ऽशेव॑म्। अ॒य॒क्ष्मऽता॑तिम्। महः॑। इ॒ह। ध॒त्त॒म्। तौ। नः॒। मु॒ञ्च॒त॒म्। अंह॑सः। २५.५।
अधिमन्त्रम् (VC)
- वायुः, सविता
- मृगारः
- त्रिष्टुप्
- पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पवन और सूर्य के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सविता) सूर्य (उत) और (वायुः) पवन (मे) मेरे लिये (तनू=तन्वाम्) अपने शरीर में वर्त्तमान (सुशेवम्) अति सुखदायक (रयिम्) धन, (पोषम्) पुष्टि और (दक्षम्) बल को (आ सुवताम्) भेजें। (इह) यहाँ पर (अयक्ष्मतातिम्) नीरोगता और (महः) तेज (धत्तम्) तुम दोनों दान करो, (तौ) सो तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य वायु और सूर्य के विज्ञान से ऋद्धि, सिद्धि, बल और स्वस्थता प्राप्त करके आनन्द भोगें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(रयिम्) धनम् (मे) मह्यम् (पोषम्) पुष्टिं समृद्धिम् (सविता) सूर्यः (उत) अपि च (वायुः) पवनः (तनू) सुपां सुलुक्०। पा० ७।१।३९। इति। सप्तम्या लुक्। ईदूतौ च सप्तम्यर्थे। पा० १।१।१९। इति प्रगृह्यम्। तन्वाम्। स्वशरीरे वर्तमानम् (दक्षम्) बलम्-निघ० २।९। (आसुवताम्) षू प्रेरणे। समन्तात् प्रेरयताम्। प्रयच्छताम् (सुशेवम्) इणशीभ्यां वन्। उ० १।१५२। इति शीङ् स्वप्ने-वन्। शेवं सुखम्-निघ० ३।६। अतिशयेन सुखकरम् (अयक्ष्मतातिम्) भावे च। पा० ४।४।१४४। इति बाहुलकात् भावे तातिल्। अयक्ष्मताम्। यक्ष्माद् राहित्यम्। आरोग्यम् (महः) तेजः (इह) अस्मिन् शरीरे (धत्तम्) दत्तम्। अन्यत् पूर्ववत् ॥
०६ प्र सुमतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र सु॑म॒तिं स॑वितर्वाय ऊ॒तये॒ मह॑स्वन्तं मत्स॒रं मा॑दयाथः।
अ॒र्वाग्वा॒मस्य॑ प्र॒वतो॒ नि य॑च्छतं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र सु॑म॒तिं स॑वितर्वाय ऊ॒तये॒ मह॑स्वन्तं मत्स॒रं मा॑दयाथः।
अ॒र्वाग्वा॒मस्य॑ प्र॒वतो॒ नि य॑च्छतं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
०६ प्र सुमतिम् ...{Loading}...
Whitney
Translation
- O Savitar, Vāyu, [give] forth favor in order to aid; ye cause to
revel in the intoxicating jovial [soma]; hitherward from the height
(pravát) confirm ye of what is pleasant (vāmá); do ye free us from
distress.
Notes
The strong ellipses in the first half-verse are filled by the comm. in
accordance with the translation. Ppp. reads in b mādayetām, and in
c pravatā ni yachatas. The comm. makes pravátas (=
prakarṣavatas) coördinate with vāmásya, qualifying dhanasya
understood. ⌊Pischel, Ved. Stud. ii. 74, takes it as acc. pl. with
vāmasya, ‘streams of vāma,’ and compares rāyó dhā́rā, vásvo arṇavá,
etc.—Render the subjunctive in b by ‘cause ye’ etc.?⌋
Griffith
Ye, Savitar and Vayu, to assist us, enjoy the hymn and the delightful cheerer. Come hither downward from the stream of blessing. Deliver us, ye twain, from grief and trouble.
पदपाठः
प्र। सु॒ऽम॒तिम्। स॒वि॒तः॒। वा॒यो॒ इति॑। ऊ॒तये॑। मह॑स्वन्तम्। म॒त्स॒रम्। मा॒द॒या॒थः॒। अ॒र्वाक्। वा॒मस्य॑। प्र॒ऽवतः॑। नि। य॒च्छ॒त॒म्। तौ। नः॒। मु॒ञ्च॒त॒म्। अंह॑सः। २५.६।
अधिमन्त्रम् (VC)
- वायुः, सविता
- मृगारः
- त्रिष्टुप्
- पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पवन और सूर्य के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सवितः) हे सूर्य ! (वायो) हे वायु ! (ऊतये) हमारी रक्षा के लिये (सुमतिम्) सुमति और (महस्वन्तम्) तेजवाले (मत्सरम्) हर्ष को (प्र) अच्छे प्रकार (मादयाथः) तुम दोनों परिपूर्ण करो। (अर्वाक्) हमारे सन्मुख (प्रवतः) बड़ाईवाले (वामस्य) धन का (नि) नियमपूर्वक (यच्छतम्) तुम दोनों दान करो। (तौ) सो तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सूर्य और वायु के गुणों का यथावत् प्रयोग करके बुद्धि, प्रताप और धन बढ़ा कर आनन्द भोगें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(प्र) प्रकर्षेण (सुमतिम्) शोभनां बुद्धिम् (सवितः) हे सूर्य ! (वायो) हे पवन ! (ऊतये) रक्षणाय (महस्वन्तम्) तेजोवन्तम् (मत्सरम्) कृधूमदिभ्यः कित्। उ० ३।७३। इति मदी हर्षे-सरन्। मत्सरः सोमो मन्दतेस्तृप्तिकर्मणो मत्सर इति लोभनामाभिमत्त एनेन धनं भवति-निरु० २।५। हर्षम्। सोमम्। आनन्दरसम् (मादयाथः) मद तृप्तियोगे-चुरादिः। णिच्-लेट्। युवां तर्पयतं पूरयतम् (अर्वाक्) सन्मुखम् (वामस्य) धनस्य (प्रवतः) अ० ३।१।४। प्रकर्षवतः (नि) नियमेन (यच्छतम्) दाण् दाने। पाघ्राध्मा०। पा० ७।६।८८। इति यच्छ आदेशः। दानं कुरुतम्। अन्यत् पूर्ववत् ॥
०७ उप श्रेष्ठा
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒प श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धाम॑न्नस्थिरन्।
स्तौमि॑ दे॒वं स॑वि॒तारं॑ च वा॒युं तौ नो॑ मुञ्चत॒मंह॑सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒प श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धाम॑न्नस्थिरन्।
स्तौमि॑ दे॒वं स॑वि॒तारं॑ च वा॒युं तौ नो॑ मुञ्चत॒मंह॑सः ॥
०७ उप श्रेष्ठा ...{Loading}...
Whitney
Translation
- The best blessings (āśís) have come unto us in the domain
(dhā́man) of the two gods; I praise god Savitar and Vāyu: do ye free us
from distress.
Notes
Ppp. combines to nā ”śiṣo in a. MS. reads āśíras for āśíṣas;
for dhā́man in b it has dhármās, and TS. dhárme; for c,
both give stāúmi vāyúṁ savitā́raṁ nāthitó johavīmi; and, as in vs. 1,
MS. begins d with tā́, and both end it with ā́gasas.
The fifth anuvāka ends here in the middle of the mṛgāra group; it
has 5 hymns and 35 verses; and the old Anukr. says aparāḥ pañca.
Griffith
Like noblest benisons they have stayed in the God loving man’s abode. I glorify bright Savitar and Vayu. Deliver us, ye twain, from grief and trouble.
पदपाठः
उप॑। श्रेष्ठाः॑। नः॒। आ॒ऽशिषः॑। दे॒वयोः॑। धाम॑न्। अ॒स्थि॒र॒न्। स्तौमि॑। दे॒वम्। स॒वि॒तार॑म्। च॒। वा॒युम्। तौ। नः॒। मु॒ञ्च॒त॒म्। अंह॑सः। २५.७।
अधिमन्त्रम् (VC)
- वायुः, सविता
- मृगारः
- पथ्यापङ्क्तिः
- पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पवन और सूर्य के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवयोः) उन दोनों देवों की [=के लिये] (श्रेष्ठाः) श्रेष्ठ (आशिषः) कामनाएँ (नः) हमारे (धामन्) देह में (उप अस्थिरन्) उपस्थित हुई हैं। (देवम्) दिव्य (सवितारम्) सूर्य (च) और (वायुम्) वायु की (स्तौमि) मैं स्तुति करता हूँ। (तौ) सो तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सूर्य और वायु से गुण ग्रहण करने के लिये पूरी इच्छा अपने हृदय में स्थित करके प्रयत्नपूर्वक लाभ उठावें और सदा सुखी रहें ॥७॥ इति पञ्चमोऽनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(उप) उपसर्गः (श्रेष्ठाः) अतिशयेन प्रशस्ताः (नः) अस्माकम् (आशिषः) आङ्पूर्वः शासु इच्छायाम्-क्विप्। आशासः क्वावुपधाया इत्वम्। वा० पा० ६।४।३४। इत इत्वम्। कामनाः (देवयोः) दानादिगुणयुक्तयोः। वायुसवित्रोः (धामन्) धामनि। स्थाने। देहे (उप अस्थिरन्) तिष्ठतेर्लुङि। अकर्मकाच्च। पा० १।३।२६। इत्यात्मनेपदम्। उपस्थिता अभवन् (स्तौमि) प्रशंसामि (देवम्) दिव्यम् (सवितारम्) सूर्यम् (च) (वायुम्) पवनम्। अन्यत् पूर्ववत् ॥