०२४ पापमोचनम्

०२४ पापमोचनम् ...{Loading}...

Whitney subject
  1. Praise and prayer to Indra.
VH anukramaṇī

पापमोचनम्।
१-७ मृगारः। इन्द्रः। त्रिष्टुप्, १ शाक्वरीगर्भा पुरःशक्वरी।

Whitney anukramaṇī

[Mṛgāra.—(see h. 23). 1. śakvarīgarbhā puraḥśakvarī.]

Whitney

Comment

Found in Pāipp. iv., with the other mṛgāra hymns, and used by Kāuś. only as one of the group (see under h. 23); its first and last verses occur in the same Black Yajur-Veda texts (do.).

Translations

Translated: Griffith, i. 165; Weber, xviii. 100.

Griffith

A hymn of prayer and praise to Indra

०१ इन्द्रस्य मन्महे

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑स्य मन्महे॒ शश्व॒दिद॑स्य मन्महे वृत्र॒घ्न स्तोमा॒ उप॑ मे॒म आगुः॑।
यो दा॒शुषः॑ सु॒कृतो॒ हव॒मेति॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

०१ इन्द्रस्य मन्महे ...{Loading}...

Whitney
Translation
  1. We reverence Indra; constantly do we reverence him; these
    praise-hymns (stoma) of the Vṛtra-slayer have come unto me; he who
    goes to the call of the worshiper (dāśvā́ṅs), of the well-doer—let him
    free us from distress.
Notes

Ppp. has in a indrasya manve śaśvad yasya manvire, which is
better, in both sense and meter. TS. and MS. (agreeing throughout) read
índrasya manve prathamásya prácetasaḥ in a; in b, úpa mā́m upā́
’guḥ;
and, in c, hávam úpa gántā. The verse is properly enough
puraḥśakvarī, but there is no reason why it should be called in
addition śakvarīgarbhā.

Griffith

I think of Indra, only him for ever, fiend-slayer, May these lauds of mine come near him. He cometh to the pious offerer’s calling. May he deliver us from grief and trouble.

पदपाठः

इन्द्र॑स्य। म॒न्म॒हे॒। शश्व॑त्। इत्। अ॒स्य॒। म॒न्म॒हे॒। वृ॒त्र॒ऽघ्नः। स्तोमाः॑। उप॑। मा॒। इ॒मे। आ। अ॒गुः॒। यः। दा॒शुषः॑। सु॒ऽकृतः॑। हव॑म्। एति॑। सः। नः॒। मु॒ञ्च॒तु॒। अंह॑सः। २४.१।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • मृगारः
  • शक्वरीगर्भा पुरःशक्वरी त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पूर्ण सुख पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रस्य) परम ऐश्वर्यवाले परमात्मा का (मन्महे) हम मनन करते हैं, (शश्वत् इत्) सदा ही (अस्य) इस (वृत्रघ्नः) शत्रुनाशक वा अन्धकारनिवारक का (मन्महे) हम मनन करते हैं। (इमे) ये (स्तोमाः) स्तुति के ज्ञान (मा) मुझको (उप आ अगुः) प्राप्त हुए हैं। (यः) जो परमेश्वर (दाशुषः) दानशील और (सुकृतः) सुकर्मी पुरुष के (हवम्) आवाहन को (एति) प्राप्त होता है (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर के गुणों को नित्य गाते हुए हम लोग पाप से बचकर धर्मप्रचार करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(इन्द्रस्य) परमैश्वर्ययुक्तस्य परमात्मनः (मन्महे) मनुमहे। मननं कुर्मः (शश्वत्) सर्वदा (इत्) निश्चयेन (अस्य) इन्द्रस्य (वृत्रघ्नः) अ० १।२१।१। शत्रुनाशकस्य। अन्धकारनिवारकस्य (स्तोमाः) अर्तिस्तुसुहु०। उ० १।१४०। ष्टुञ् स्तुतौ-मन्। स्तोत्राणि (उप) समीपे (मा) मां सेवकम् (इमे) वक्ष्यमाणाः (आ अगुः) इण् गतौ-लुङ्। आगमन् (यः) इन्द्रः (दाशुषः) दाश्वान् साह्वान् मीढ्वांश्च। पा० ६।१।१२। इति दाशृ दाने-क्वसौ निपात्यते। दानशीलस्य (सुकृतः) शोभनकर्मणः। धार्मिकस्य पुरुषस्य (हवम्) अ० १।१५।२। आह्वानम् (एति) गच्छति प्राप्नोति। अन्यद् व्याख्यातम् ॥

०२ य उग्रीणामुग्रबाहुर्ययुर्यो

विश्वास-प्रस्तुतिः ...{Loading}...

य उ॒ग्रीणा॑मु॒ग्रबा॑हुर्य॒युर्यो दा॑न॒वानां॒ बल॑मारु॒रोज॑।
येन॑ जि॒ताः सिन्ध॑वो॒ येन॒ गावः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

०२ य उग्रीणामुग्रबाहुर्ययुर्यो ...{Loading}...

Whitney
Translation
  1. He who, having formidable arms, is repeller (? yayú) of the
    formidable ones (f.); who battered the strength of the Dānavas; by whom
    are conquered the rivers, by whom the kine—let him free us from
    distress.
Notes

Ppp. has in a yo ‘graṇāṁ and omits, yayus; and at end of b
it reads āsasāda. The first pāda is full of questionable points, and
probably corrupt; the comm. explains yuyus (though SPP. says in a note
that his text reads yayus), and by yāvayitā pṛthakkartā; to
ugrīṇām he supplies śatrusenānām.

Griffith

Who with strong arms o’ercame his strong opponents, who broke and crushed the power of the demons, Who won the rivers and the kine in battle. May he deliver us from grief and trouble.

पदपाठः

यः। उ॒ग्रीणा॑म्। उ॒ग्रऽबा॑हुः। य॒युः। यः। दा॒न॒वाना॑म्। बल॑म्। आ॒ऽरु॒रोज॑। येन॑। जि॒ताः। सिन्ध॑वः। येन॑। गावः॑। सः। नः॒। मु॒ञ्च॒तु॒। अंह॑सः। २४.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • मृगारः
  • त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पूर्ण सुख पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो (ययुः) शीघ्रगामी परमात्मा (उग्रीणाम्) प्रचण्ड सेनाओं के (उग्रबाहुः) भुजाओं का प्रचण्ड करनेवाला है, (यः) जिसने (दानवानाम्) छेदनशील राक्षसों का (बलम्) बल (आरुरोज) तोड़ दिया है, (येन) जिस परमेश्वर करके (सिन्धवः) जल और (येन) जिस करके (गावः) वायु, सूर्य, और भूलोक (जिताः) जीते गये हैं, (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिस परमेश्वर ने सब विघ्नों का नाश करके जल पृथिवी आदि पदार्थों को उपकारी बनाया है, उसीकी उपासना से हम अपना सामर्थ्य बढ़ाकर क्लेशों से बचें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(यः) इन्द्रः (उग्रीणाम्) षिद्गौरादिभ्यश्च। पा० ४।१।४१। इति उग्र-ङीप्। उग्रस्व भावानां प्रजानां सेनानां वा (उग्रबाहुः) उग्रा बाहवो यस्मात् स तथाभूतः। अतिशयेन बलदाता, इत्यर्थः (ययुः) यो द्वे च। उ० १।२१। इति या प्रापणे-उ प्रत्ययः, द्वित्वं च। शीघ्रगामी (दानवानाम्) दो अवखण्डने-ल्युट्। इति दानं छेदनम्। ततः छन्दसीवनिपौ च। वा० पा० ५।२।१०९। इति-व प्रत्ययो मत्वर्थे। छेदनशीलानां राक्षसानाम् (बलम्) सामर्थ्यम् (आ-रुरोज) रुजो भङ्गे-लिट्। सर्वतो बभञ्ज (येन) इन्द्रेण (जिताः) वशीकृताः (सिन्धवः) स्यन्दनशीलानि जलानि (गावः) गच्छतीति गौः। वायुसूर्यभूलोकाः। अन्यद्गतम् ॥

०३ यश्चर्षणिप्रो वृषभः

विश्वास-प्रस्तुतिः ...{Loading}...

यश्च॑र्षणि॒प्रो वृ॑ष॒भः स्व॒र्विद्यस्मै॒ ग्रावा॑णः प्र॒वद॑न्ति नृ॒म्णम्।
यस्या॑ध्व॒रः स॒प्तहो॑ता॒ मदि॑ष्ठः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

०३ यश्चर्षणिप्रो वृषभः ...{Loading}...

Whitney
Translation
  1. He who is filler of people (carṣaṇí-), bull, heaven-finder
    (svarvíd); for whom the pressing-stones proclaim [his] manliness;
    whose is the sacrifice with seven priests, most intoxicating—let him
    free us from distress.
Notes

Ppp. has carṣaṇi instead of vṛṣabhas in a, and, for c,
yasyā ’dhvaryus saptahotā mudicyut. The comm. renders carṣaṇi- by
manusya-.

Griffith

Ruler of men, finder of light, the hero: the pressing-stones declare his valour, master. Of sweetest sacrifice with seven Hotars. May he deliver us from grief and trouble.

पदपाठः

यः। च॒र्ष॒णि॒ऽप्रः। वृ॒ष॒भः। स्वः॒ऽवित्। यस्मै॑। ग्रावा॑णः। प्र॒ऽवद॑न्ति। नृ॒म्णम्। यस्य॑। अ॒ध्व॒रः। स॒प्तऽहो॑ता। मदि॑ष्ठः। सः। नः॒। मु॒ञ्च॒तु॒। अंह॑सः। २४.३।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • मृगारः
  • त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पूर्ण सुख पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो परमेश्वर (चर्षणिप्रः) उद्योगी पुरुषों का मनोरथ पूरा करनेवाला, (वृषभः) सुख की वर्षा करनेवाला, श्रेष्ठ और (स्वर्वित्) स्वर्ग अर्थात् मोक्ष प्राप्त कराने हारा है और (यस्मै) जिसके [आज्ञापालन के] लिये (ग्रावाणः) शास्त्रवेत्ता पण्डित जन (नृम्णम्) बल वा धन (प्रवदन्ति) बताते हैं। (यस्य) जिसका (अध्वरः) सन्मार्गदर्शक वा हिंसारहित व्यवहार (सप्तहोता) सातहोताओं से [अर्थात् विषयों के ग्रहण करने और देनेवाले त्वचा, नेत्र, कान, जिह्वा, नाक, मन, और बुद्धि से] साक्षात् किया हुआ (मदिष्ठः) अतिशय आनन्ददायक है, (सः) वह (नः) हमें (अहंसः) कष्ट से (मुञ्चतु) छुड़ावे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमेश्वर के अनन्त सुखदायक गुणों को साक्षात् करके पुरुषार्थपूर्वक कष्टों को नाश करके आनन्द प्राप्त करें ॥३॥ यहाँ पर [सप्त प्राणान्] अ० २।१२।७। और [सप्त ऋषयः] अ० ४।११।९। इन पदों की भी व्याख्या देखो ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(यः) इन्द्रः (चर्षणिप्रः) अर्तिसृधृ०। उ० २।१०२। इति चर गतौ-अनि, षुगागमश्च। यद्वा। कृषेरादेश्च चः। उ० २।१०४। इति कृष विलेखने-अनि, आदेश्च चः। चर्षणयो मनुष्याः-निघ० २।३। आतोऽनुपसर्गे कः। पा० ३।२।३। इति प्रा पूरणे-क। मनुष्याणां मनोरथपूरकः। (वृषभः) अ० ४।५।१। सुखस्य वर्षकः। श्रेष्ठः (स्वर्वित्) अन्तर्गतण्यर्थः। स्वर्गस्य प्रापयिता (यस्मै) इन्द्राय (ग्रावाणः) अ० ३।१०।५। गॄ विज्ञापे-क्वनिप्। शास्त्रविज्ञापकाः। पण्डिताः (प्रवदन्ति) प्रकथयन्ति (नृम्णम्) णम प्रह्वत्वे शब्दे, च-पचाद्यच्। पृषोदरादित्वादाद्यन्तवियर्ययोऽलोपश्च। इति नृणम्, रूपं जातम्। नृम्णं च बले नॄन्नतम्-निरु० ११।९। नॄन् नमयति प्रह्वीकरोतीति। बलम्-निघ० २।९। धनम्-निघ० २।१०। (यस्य) इन्द्रस्य (अध्वरः) अ० १।४।२। सन्मार्गदाता हिंसारहितो वा व्यवहारः (सप्तहोता) सप्त+हु दानादानादनतर्पणेषु-तृच्। सप्तहोता सप्तास्मै रश्मयो रसानभिसन्नामयन्ति, सप्तैनमृषयः स्तुवन्तीति वा-निरु० ११।२३। सप्त त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयो होतारो विषयाणां ग्रहीतारो दातारः साक्षात्कर्तारो यस्य स सप्तहोता। अत्र [सप्त प्राणान्] इत्यस्य पदस्य, अ० २।१२।७। तथा [सप्तऋषयः] इति पदस्य च, अ० ४।११।९। व्याख्या द्रष्टव्या। (मदिष्ठः) मदी हर्षे=तृच्। तुश्छन्दसि। पा० ५।३।५९। इति इष्ठन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। इति तृलोपः अतिशयेन मादयिता हर्षकः। अन्यत् पूर्ववत् ॥

०४ यस्य वशास

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॑ व॒शास॑ ऋष॒भास॑ उ॒क्षणो॒ यस्मै॑ मी॒यन्ते॒ स्वर॑वः स्व॒र्विदे॑।
यस्मै॑ शु॒क्रः पव॑ते॒ ब्रह्म॑शुम्भितः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

०४ यस्य वशास ...{Loading}...

Whitney
Translation
  1. Whose are cows (vaśā́), bulls, oxen; for whom, the heaven-finder,
    sacrificial posts (sváru) are set up; for whom the bright (śukrá)
    [soma] purifies itself, adorned with sacred words (bráhma-)—let him
    free us from distress.
Notes

Ppp. has in c yasmiṅ śukras pravartate. The comm. explains vaśā
in a as “barren cow” (vandhyā gāuḥ), and svaru as
yūpāvatakṣaṇaśakala, used for yūpa. ⌊Cf. RV. vi. 16. 47.⌋

Griffith

The lord of barren cows and bulls and oxen, finder of light for whom the posts are planted, For whom the bright juice flows cleansed by devotion. May he deliver us from grief and trouble.

पदपाठः

यस्य॑। व॒शासः॑। ऋ॒ष॒भासः॑। उक्ष॒णः॑। यस्मै॑। मी॒यन्ते॑। स्वर॑वः। स्वः॒ऽविदे॑। यस्मै॑। शु॒क्रः। पव॑ते। ब्रह्म॑ऽशुम्भितः। सः। नः॒। मु॒ञ्च॒तु॒। अंह॑सः। २४.४।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • मृगारः
  • त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पूर्ण सुख पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यस्य) जिस परमेश्वर के (वशासः) वशीभूत होकर (ऋषभासः) धर्म जाननेवाले ऋषि लोग (उक्षणः) सुख की वर्षा करनेवाले होते हैं, और (यस्मै) जिस (स्वर्विदे) सुख प्राप्त करानेवाले के लिये (स्वरवः) जयस्तम्भ (मीयन्ते) गाड़े जाते हैं। (यस्मै) जिसके लिये (ब्रह्मशुम्भितः) वेदों से कहा गया (शुक्रः) निर्मल सोम रस [अमृत वा मोक्षानन्द] (पवते) शुद्ध किया जाता है। (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिस परमात्मा की आज्ञापालन से ऋषि महात्मा वेदों का उपदेश करके संसार को सुख देते हैं और शूरवीर लोग शत्रुओं पर जय पाते हैं और ब्रह्मज्ञानी मोक्ष सुख प्राप्त करते हैं, वही परमात्मा हमारे कष्टों को मिटावे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(यस्य) इन्द्रस्य परमेश्वरस्य (वशासः) असुगागमः। वशाः। अधीनाः सन्तः (ऋषभासः) अ० ३।६।४। असुगागमः। ऋषन्ति प्राप्नुवन्ति-सर्वान् मन्त्रानिति ऋषभाः। साक्षात्कृतधर्माण ऋषयः। ऋषिर्दर्शनात्-निरु० २।११। श्रेष्ठः (उक्षणः) अ० ३।११।८। उक्षाणः। बलवन्तः (यस्मै) इन्द्राय (मीयन्ते) डुमिञ् प्रक्षेपणे। स्थाप्यन्ते (स्वरवः) शॄस्वृस्निहि०। उ० १।१०। इति स्वृ शब्दोपतापयोः-उ। यूपाः। जयस्तम्भाः (स्वर्विदे) म० ३। स्वर्गप्रापकाप (शुक्रः) अ० २।११।५। शुक्रं शोचतेर्ज्वलतिकर्मणः-निरु० ८।११। निर्मलो रसवान् सोमः (पवते) गच्छति-निघ० २।१४। पूयते (ब्रह्मशुम्भितः) शुम्भ भाषणभासनहिंसासु−क्तः। ब्रह्मभिर्वेदैः शुम्भितो भाषितः कथितः। अन्यत् पूर्ववत् ॥

०५ यस्य जुष्टिम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॒ जुष्टिं॑ सो॒मिनः॑ का॒मय॑न्ते॒ यं हव॑न्त॒ इषु॑मन्तं॒ गवि॑ष्टौ।
यस्मि॑न्न॒र्कः शि॑श्रि॒ये यस्मि॒न्नोजः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

०५ यस्य जुष्टिम् ...{Loading}...

Whitney
Translation
  1. He whose enjoyment (júṣṭi) the offerers of soma desire; whom,
    possessed of arrows, men call on in the cattle-raid (gáviṣṭi); on whom
    depends song (? arká), on whom force—let him free us from distress.
Notes

Ppp. reads in b iṣuvantam. Prāt. ii. 23 teaches the form of
gaviṣṭi. The comm. explains arkas as arcanasādhanabhūto mantraḥ
stutaśastrādilakṣaṇaḥ
.

Griffith

Whose favour those desire who offer Soma, whom, arrow-bearer, men invoke in battle, On whom the hymn depends, in whom is power, May he deliver us from grief and trouble.

पदपाठः

यस्य॑। जुष्टि॑म्। सो॒मिनः॑। का॒मय॑न्ते। यम्। हव॑न्ते। इषु॑ऽमन्तम्। गोऽइ॑ष्टौ। यस्मि॑न्। अ॒र्कः। शि॒श्रि॒ये। यस्मि॑न्। ओजः॑। सः। नः॒। मु॒ञ्च॒तु॒। अंह॑सः। २४.५।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • मृगारः
  • त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पूर्ण सुख पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सोमिनः) सोम अर्थात् ऐश्वर्यवाले पुरुष (यस्य) जिस परमात्मा की (जुष्टिम्) प्रीति की (कामयन्ते) कामना करते हैं, (यम्) जिस (इषुमन्तम्) दृष्टिवाले परमात्मा को (गविष्टौ) वज्रों के दान स्थान, संग्राम में [शूर लोग] (हवन्ते) पुकारते हैं। (यस्मिन्) जिसमें (अर्कः) अन्न और (यस्मिन्) जिसमें (ओजः) पराक्रम (शिश्रिये) आश्रित हुआ है, (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिस परमात्मा के आश्रय से ऐश्वर्य, विजय, अन्न, और पराक्रम प्राप्त होते हैं, उसी के विश्वास पर हम पुरुषार्थपूर्वक दुःखों का नाश करें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(यस्य) परमात्मनः (जुष्टिम्) जुषी प्रीतिसेवनयेः-क्तिन्। प्रीतिम् (सोमिनः) सोमवन्तः। ऐश्वर्यवन्तः (कामयन्ते) अभिलषन्ति (यम्) इन्द्रम् (हवन्ते) आह्वयन्ति (इषुमन्तम्) ईषेः किच्च। उ० १।१३। इति ईष गतिहिंसादर्शनेषु-उ। ह्रस्वश्च। दर्शनवन्तम् (गविष्टौ) गौरिति वज्रम्। इत्यमरः−२३।२५। यज दाने-क्तिन्। गवां वज्राणां शस्त्राणामिष्टिर्दानं यत्र। संग्रामे (यस्मिन्) इन्द्रे (अर्कः) कृदाधारार्चिकलिभ्यः कः। उ० ३।४०। इति अर्च पूजायाम्-क अर्कः-अन्ननाम-निघ० २।७। अर्कमन्नं भवत्यर्चति भूतानि-निरु० ५।४। अन्नम् (शिश्रिये) श्रिञ् सेवायाम्-लिट्। आश्रितो बभूव (ओजः) बलम्। पराक्रमः। अन्यत् पूर्ववत् ॥

०६ यः प्रथमः

विश्वास-प्रस्तुतिः ...{Loading}...

यः प्र॑थ॒मः क॑र्म॒कृत्या॑य ज॒ज्ञे यस्य॑ वी॒र्यं प्रथ॒मस्यानु॑बुद्धम्।
येनोद्य॑तो॒ वज्रो॒ऽभ्याय॒ताहिं॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

०६ यः प्रथमः ...{Loading}...

Whitney
Translation
  1. He who was born first for the doing of deeds; of whom first the
    heroism was noted; by whom brandished (ud-yam) the thunderbolt went at
    (abhi-i) the dragon—let him free us from distress.
Notes

As in one or two other cases,* the mss. have in a yajñé instead
of jajñé; but one or two of SPP’s follow the comm., who reads jajñé,
as does also Ppp.; and both of the editions give this. In b the
comm., with three of SPP’s authorities, gives ánubaddham; in c he
derives āyata from root yam, and renders it by ahiṅsīt; we might
emend to abhyā́yató ‘him and get a form from that root, which would
yield a preferable sense. ⌊For the use of abhi-i with vajra as
subject and with acc., Whitney has noted the excellent parallel, RV. i.
80. 12.⌋ *⌊So x. 10. 18.⌋

Griffith

Why was born, first, for active operation, whose valour as the first hath been awakened, Who raised his bolt when he encountered Ahi. May he deliver us from grief and trouble.

पदपाठः

यः। प्र॒थ॒मः। क॒र्म॒ऽकृत्या॑य। ज॒ज्ञे। यस्य॑। वी॒र्य᳡म्। प्र॒थ॒मस्य॑। अनु॑ऽबुध्दम्। येन॑। उत्ऽय॑तः। वज्रः॑। अ॒भि॒ऽआय॑त। अहि॑म्। सः। नः॒। मु॒ञ्च॒तु॒। अंह॑सः। २४.६।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • मृगारः
  • त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पूर्ण सुख पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो (प्रथमः) मुख्य परमात्मा (कर्मकृत्याय) कर्म करनेवाले के हित के लिये (जज्ञे) प्रगट हुआ है (यस्य) जिस (प्रथमस्य) श्रेष्ठ परमात्मा का (वीर्यम्) सामर्थ्य (अनुबुद्धम्) सर्वत्र जाना गया है। (येन) जिस परमात्मा करके (उद्यतः) उठाये गये (वज्रः) वज्र ने (अहिम्) हनन करनेवाले शत्रु को (अभ्यायत) हनन कर दिया है, (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सर्वशक्तिमान् परमेश्वर वैदिक कर्म करनेवालों का सदा आनन्ददायक है, उसी शत्रुनाशक जगदीश्वर की कृपा से हम अपने दोषों को त्याग कर सदा प्रसन्न रहें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(यः) इन्द्रः परमेश्वरः (प्रथमः) मुख्यः। श्रेष्ठः। (कर्मकृत्याय) विभाषा कृवृषोः। पा० ३।१।१२०। इति डुकृञ् करणे-कर्तरि क्यप् तुक् च। कर्मणां कर्तुर्हिताय (जज्ञै) जातवान्। प्रादुर्बभूव (यस्य) (वीर्यम्) सामर्थ्यम् (प्रथमस्य) श्रेष्ठस्य (अनुबुद्धम्) अनुज्ञातम् (येन) इन्द्रेण (उद्यतः) उद्धृतः (वज्रः) दण्डः (अभ्यायत) आङ् पूर्वाद् यमेर्लङि च्लेः सिच्। यमो गन्धने। पा० १।२।१५। इति सिचेः कित्वात्। अनुदात्तोपदेश०। पा० ६।४।३७। इति अनुनासिकलोपः। ह्रस्वादङ्गात्। पा० ८।२।२७। इति सिज्लोपः। अभितः सर्वतोऽहिंसीत् (अहिम्) अ० २।५।५। आहन्तारम्। क्लेशप्रदम्। अन्यत् पूर्ववत् ॥

०७ यः सङ्ग्रामान्नयति

विश्वास-प्रस्तुतिः ...{Loading}...

यः सं॑ग्रा॒मान्न॑यति॒ सं यु॒धे व॒शी यः पु॒ष्टानि॑ संसृ॒जति॑ द्व॒यानि॑।
स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

०७ यः सङ्ग्रामान्नयति ...{Loading}...

Whitney
Translation
  1. He who, controlling, leads together hosts (saṁgrāmá) for fighting;
    who mingles (sam-sṛj) the possessions (puṣṭá) of the two parties—I
    praise Indra, [as a] suppliant I call loudly on [him]: let him free
    us from distress.
Notes

Ppp. has in b puṣṭyā nas. TS. and MS. read in a (as does also
the comm.) the sing. saṁgrānám, and they put yudhé after vaśī́; at
end of b they give trayā́ṇi instead of dvayā́ni. The comm. thinks
dvayāni to be strīpuṁsātmakāni mithunāni.

Griffith

Strong Lord, who leadeth hosts to meet for battle, who sendeth riches both of earth and heaven, I, suppliant, praise and ever call on Indra. May he deliver us from grief and trouble.

पदपाठः

यः। स॒म्ऽग्रा॒मान्। नय॑ति। सम्। यु॒धे। व॒शी। यः। पु॒ष्टानि॑। स॒म्ऽसृ॒जति॑। द्व॒यानि॑। स्तौमि॑। इन्द्र॑म्। ना॒थि॒तः। जो॒ह॒वी॒मि॒। सः। नः॒। मु॒ञ्च॒तु॒। अंह॑सः। २४.७।

अधिमन्त्रम् (VC)
  • वायुः, सविता
  • मृगारः
  • त्रिष्टुप्
  • पापमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पूर्ण सुख पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो (वशी) स्वतन्त्र परमात्मा (संग्रामान्) संग्राम करनेवाले योधाओं को (युधे) युद्ध करने के लिये (संनयति) यथावत् ले चलता है, और (यः) जो (द्वयानि) दो प्रकार की [शारीरिक और आत्मिक] (पुष्टानि) पुष्टियाँ (संसृजति) यथावत् देता है। (नाथितः) मैं भक्त (इन्द्रम्) परमैश्वर्यवाले परमात्मा को (स्तौमि) सराहता हूँ और (जोहवीमि) बारंबार पुकारता हूँ (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो परमेश्वर सत्यवादी शूरों का जय करता है और वेद द्वारा शरीर और आत्मा का सुख देता है, उसी परमात्मा की उपासना और प्रार्थना से सब मनुष्य पुरुषार्थी होकर कष्टों को निवारें ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(यः) इन्द्रः परमेश्वरः (संग्रामान्) संग्राम युद्धे-पचाद्यच्। योद्धॄन् (सन्नयति) सम्यक्प्रापयति (युधे) युद्धाय (वशी) स्वतन्त्रः (पुष्टानि) पोषणानि (संसृजति) सम्यग् ददाति (द्वयानि) संख्याया अवयवे तयप्। पा० ५।२।४२। इति द्वि-तयप्। द्वित्रिभ्यां तयस्यायज्वा। पा० ५।२।४३। इति तयस्य अयच्। द्वौ अवययौ यस्य तद्द्वयम्। द्वन्द्वानि। शारीरिकात्मिकानि (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम्। अन्यद् व्याख्यातम्-सू० २३ म० ७ ॥