०१८ अपामार्गः ...{Loading}...
Whitney subject
- Against witchcraft: with a plant.
VH anukramaṇī
अपामार्गः।
१-८ शुक्रः। अपामार्गो वनस्पतिः। अनुष्टुप्, ६ बृहतीगर्भा।
Whitney anukramaṇī
[śukra.—(etc.: see under hymn 17). 6. bṛhatīgarbhā.]
Whitney
Comment
Found in Pāipp. v. (vs. 6 before 5). Used by Kāuś. only in company with h. 17, as there explained.
Translations
Translated: Grill, 25, 131; Griffith, i. 156; Bloomfield, 70, 396; Weber, xviii. 77.
Griffith
A counter-charm against the incantations of enemies
०१ समं ज्योतिः
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मं ज्योतिः॒ सूर्ये॒णाह्ना॒ रात्री॑ स॒माव॑ती।
कृ॑णोमि स॒त्यमू॒तये॑ऽर॒साः स॑न्तु॒ कृत्व॑रीः ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒मं ज्योतिः॒ सूर्ये॒णाह्ना॒ रात्री॑ स॒माव॑ती।
कृ॑णोमि स॒त्यमू॒तये॑ऽर॒साः स॑न्तु॒ कृत्व॑रीः ॥
०१ समं ज्योतिः ...{Loading}...
Whitney
Translation
- The same light with the sun—night possesses the same with the day; I
make what is effective (satyá) for aid; sapless be the makers (f.)
[of witchcraft].
Notes
Kṛ́tvarīs at the end borrows a special sense from its relationship with
kṛtyā ⌊a case of “reflected meaning”—see note to iii. 11. 8⌋. The
construction in the first half-verse (if here rightly understood) is
peculiarly intricate: samám jyótis is, as it were, coördinate with the
samá of samā́vatī, as if it were samajyotiṣmatī: i.e. “night has
its light as good as the sun’s or the day’s.” Or else jyótis (R.) is
to be taken outright as “moonlight” (= later jyotsnā). Ppp. begins
with samā bhūmis sū-, and has in c sabhya for satyam. One of
our pada-mss. (Op.), like one of SPP’s, divides in b sam॰ā́vatī;
the comm. defines the word by “of equal length” (samānāyāmā); and
kṛtvarīs by kartanaśīlās (taking it from kṛt ‘cut’). In our text,
the ṛ-sign has dropped out from under the k-sign in this word.
Griffith
The moonlight equalleth the sun, night is the rival of the day. I make effectual power my help: let magic arts be impotent.
पदपाठः
स॒मम्। ज्योतिः॑। सूर्ये॑ण। अह्ना॑। रात्री॑। स॒मऽव॑ती। कृ॒णोमि॑। स॒त्यम्। ऊ॒तये॑। अ॒र॒साः। स॒न्तु॒। कृत्व॑रीः। १८.१।
अधिमन्त्रम् (VC)
- अपामार्गो वनस्पतिः
- शुक्रः
- अनुष्टुप्
- अपामार्ग सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ज्योतिः) ज्योति (सूर्येण समम्) सूर्य के साथ-साथ और (रात्री) रात्री (अह्ना समावती) दिन के साथ वर्तमान है, [ऐसे ही] मैं (सत्यम्) सत्यकर्म को (ऊतये) रक्षा के लिये (कृणोमि) करता हूँ (कृत्वरीः= कृत्वर्यः) कतरनेवाली विपत्तियाँ (अरसाः) नीरस (सन्तु) हो जावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे प्रकाश के साथ सूर्य का और दिन के साथ रात्री का नित्य सम्बन्ध है, ऐसे ही मनुष्य का सत्य के साथ नित्य सम्बन्ध है। इससे राजा और प्रजा सदा सत्य में प्रवृत्त होकर मिथ्या कामों की विपत्तियों से बचें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(समम्) सह वर्तमानम् (ज्योतिः) प्रभामण्डलम् (सूर्येण) आदित्येन (अह्ना) दिवसेन (रात्री) अ० २।८।२। निशा (समावती) सम-मतुप्। छान्दसो दीर्घः। समं समानं वर्तमाना (कृणोमि) करोमि (सत्यम्) यथार्थं कर्म (ऊतये) रक्षणार्थम् (अरसाः) निर्बलाः (सन्तु) भवन्तु (कृत्वरीः) इण्नशजिसर्त्तिभ्यः क्वरप्। पा० ३।२।१६३। इति कृती छेदने-क्वरप्। टिड्ढाणञ्०। पा० ४।१।१५। इति ङीप्। पूर्वसवर्णदीर्घः। कर्तनशीलाः। विपत्तयः। बाधाः ॥
०२ यो देवाः
विश्वास-प्रस्तुतिः ...{Loading}...
यो दे॑वाः कृ॒त्यां कृ॒त्वा हरा॒दवि॑दुषो गृ॒हम्।
व॒त्सो धा॒रुरि॑व मा॒तरं॒ तं प्र॒त्यगुप॑ पद्यताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो दे॑वाः कृ॒त्यां कृ॒त्वा हरा॒दवि॑दुषो गृ॒हम्।
व॒त्सो धा॒रुरि॑व मा॒तरं॒ तं प्र॒त्यगुप॑ पद्यताम् ॥
०२ यो देवाः ...{Loading}...
Whitney
Translation
- Whoso, O gods, having made witchcraft, shall take it to the house of
one unknowing—let it, like a sucking (dhārú) calf to its mother, go
back unto him.
Notes
The comm., with one or two of SPP’s mss., reads árāt instead of
hárāt in b; dhārús he defines by stanapānaṁ kurvan. There is a
redundant syllable in c unless we abbreviate iva to ’va.
Griffith
Gods! if one make and bring a spell on some man’s house who knows it not, Close as the calf that sucks the cow may it revert and cling to him.
पदपाठः
यः। दे॒वाः॒। कृ॒त्याम्। कृ॒त्वा। हरा॑त्। अवि॑दुषः। गृ॒हम्। व॒त्सः। धा॒रुःऽइ॑व। मा॒तर॑म्। तम्। प्र॒त्यक्। उप॑। प॒द्य॒ता॒म्। १८.२।
अधिमन्त्रम् (VC)
- अपामार्गो वनस्पतिः
- शुक्रः
- अनुष्टुप्
- अपामार्ग सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवाः) हे विद्वानों ! (यः) जो पुरुष (कृत्याम्) हिंसा (कृत्वा) करके (अविदुषः) अजान मनुष्य के (गृहम्) घर को (हरात्) हर लेवे। वह दुष्कर्म (प्रत्यक्) लौट कर (तम्) उसी [दुष्कर्मी] को (उप पद्यताम्) जा मिले, (इव) जैसे (धारुः) दूध पीनेवाला (वत्सः) बछड़ा (मातरम्) अपने माता [गौ के पीछे-पीछे दौड़ता है] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - दुष्ट मनुष्य को उसकी दुष्टता का दण्ड राजप्रबन्ध वा ईश्वरव्यवस्था से अवश्य पहुँचता है, जैसे छोटा बछड़ा अनेक गौओं में से अपनी ही माता को चिपट जाता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(यः) शत्रुः (देवाः) हे विद्वांसः (कृत्याम्) हिंसाम् (कृत्वा) विधाय (हरात्) लेटि आडागमः। हरेत् (अविदुषः) अजानानस्य (गृहम्) गेहम् (वत्सः) वदनशीलः। गोशिशुः (धारुः) दाधेट्सिशदसदो रुः। पा० ३।२।१५९। इति धेट् पाने-रु। स्तनपानकर्ता (इव) यथा (मातरम्) जननीम् (तम्) दुष्टम् (प्रत्यक्) प्रतिनिवृत्य (उप पद्यताम्) उप गच्छतु ॥
०३ अमा कृत्वा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒मा कृ॒त्वा पा॒प्मानं॒ यस्तेना॒न्यं जिघां॑सति।
अश्मा॑न॒स्तस्यां॑ द॒ग्धायां॑ बहु॒लाः फट्क॑रिक्रति ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒मा कृ॒त्वा पा॒प्मानं॒ यस्तेना॒न्यं जिघां॑सति।
अश्मा॑न॒स्तस्यां॑ द॒ग्धायां॑ बहु॒लाः फट्क॑रिक्रति ॥
०३ अमा कृत्वा ...{Loading}...
Whitney
Translation
- Whoso, having made evil at home, desires to slay another with
it—numerous stones make a loud crash when it (f.) is burned.
Notes
Ppp. is partly defaced in this verse; and it gives us no aid in solving
the difficulties of the second half. The discordance between the
masculines yás and pāpmā́nam in a, b and the feminine tā́syām is
perhaps best removed by supposing kṛtyā to have been mentally
substituted for pāpman (the comm. supplies kṛtyāyām to tasyām);
Grill violently emends amā́ in a to āmā́yām (sc. pātryā́m*), and
thinks that this raw vessel bursts noisily in pieces when burnt; R.
conjectures that thick stones crack when the kṛtyā is burnt, perhaps
so as to wake the intended victim. The comm. paraphrases amā by
anukūla iva saha sthitaḥ, i.e. an assistant or confederate, and reads
in c dugdhāyām “drained” or made ineffective; the stones are
produced by the countermagic, and are called on to do (karikrati =
punaḥ-punaḥ kurvantu: a convenient substitution of the imperative!)
damage (phaṭ=hiṅsanam) to the kṛtyā-kṛt. The translation given
above implies a threat of the destruction of the kṛtyā by burning and
by stones tumbling crash! (phaṭ for phaṣ?) upon it. The harsh
resolution kṛtu-ā́ makes the verse a full anuṣṭubh. ⌊Bp. also has
dugdhā́yām.⌋ *⌊Oxytone, not perispome.⌋
Griffith
When one puts poison in a dish of unbaked clay to kill a man, It cracks when set upon the fire with the sharp sound of many stones.
पदपाठः
अ॒मा। कृ॒त्वा। पा॒प्मान॑म्। यः। तेन॑। अ॒न्यम्। जिघां॑सति। अश्मा॑नः। तस्या॑म्। द॒ग्धाया॑म्। ब॒हु॒लाः। फट्। क॒रि॒क्र॒ति॒। १८.३।
अधिमन्त्रम् (VC)
- अपामार्गो वनस्पतिः
- शुक्रः
- अनुष्टुप्
- अपामार्ग सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो पुरुष (तेन अमा) चोर वा म्लेच्छ के साथ होकर (पाप्मानम्) पाप कर्म (कृत्वा) करके (अन्यम्) दूसरे को (जिघांसति) मारना चाहे, (बहुलाः) वृद्धि करनेवाले (अश्मानः) व्यापनशील वा पाषाण के समान दृढ़स्वभाव पुरुष (तस्याम्) उस [दुष्क्रिया] के (दग्धायाम्) भस्म किये जाने पर (फट्) [उस दुष्ट का] नाश (करिक्रति) कर डाले ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो पुरुष दुष्टों से मिल कर लोगों में उपद्रव मचावे, राजपुरुष अनुसन्धान करके उस को यथावत् दण्ड देवें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अमा) अम गतौ-का। सह (कृत्वा) (पाप्मानम्) अ० ३।३१।१। पाति यस्मात् स पाप्मा। पापम् (यः) शत्रुः (तेन) तर्द हिंसे-ड। तर्दति हिनस्तीति तः। चौरः। म्लेच्छः। चोरेण। पामरेण (अन्यम्) सत्कर्माणम् (जिघांसति) हन्तुमिच्छति (अश्मानः) अ० १।२।२। व्यापनशीलाः पाषाणवद् दृढस्वभावा वा राजपुरुषाः (तस्याम्) पूर्वोक्तायां कृत्यायाम्-म० २। (दग्धायाम्) भस्मीकृतायां नष्टायां सत्याम् (बहुलाः) अ० ३।१४।६। वृद्धिशीलाः (फट्) ञिफला विशरणे-क्विप्। डलयोरैक्यम्। तस्य विशीर्णम् (करिक्रति) करोतेर्यङ्लुगन्तात् लेटि। रुग्रिकौ च लुकि। पा० ७।४।९१। इति अभ्यासस्य रिगागमः। पुनः पुनः कुर्वन्तु ॥
०४ सहस्रधामन्विशिखान्विग्रीवां छायया
विश्वास-प्रस्तुतिः ...{Loading}...
सह॑स्रधाम॒न्विशि॑खा॒न्विग्री॑वां छायया॒ त्वम्।
प्रति॑ स्म च॒क्रुषे॑ कृ॒त्यां प्रि॒यां प्रि॒याव॑ते हर ॥
मूलम् ...{Loading}...
मूलम् (VS)
सह॑स्रधाम॒न्विशि॑खा॒न्विग्री॑वां छायया॒ त्वम्।
प्रति॑ स्म च॒क्रुषे॑ कृ॒त्यां प्रि॒यां प्रि॒याव॑ते हर ॥
०४ सहस्रधामन्विशिखान्विग्रीवां छायया ...{Loading}...
Whitney
Translation
- O thou of a thousand abodes (? -dhā́man), do thou make them lie (?)
crestless, neckless; take back the witchcraft to him that made it, like
a sweet-heart (priyā́) to a lover (priyā́vant).
Notes
For víśikhān in a, Ppp. reads viṣākhāṁ (our P.M.W.E. have
víśīṣān, our Bp.I.H. víśiṣān). In b, SPP. reports all his
authorities as reading śāyayā (p. -ya); no such form has been noted
among our mss. ⌊but Ppp. has śāyā tvam; Benares ms. R., chāyayā; and
T., chayayā⌋; in most mss. y and p are but imperfectly
distinguished, and, as some of SPP’s authorities are oral, he is to be
presumed right; and the translation implies śāyaya ⌊for the saṁdhi,
Prāt. ii. 17⌋. The comm. reads instead kṣāyaya, from kṣi (= kṣayam
prāpaya). He rehearses the series of diverse senses given by Yāska to
dhāman, and declares them all intended by the word in a. The verse
he regards as addressed to the sahadevī.
Griffith
Endowed with thousand powers! adjure the bald and those with necks awry. Back to its author turn the spell like a dear damsel to her friend!
पदपाठः
सह॑स्रऽधामन्। विऽशि॑खान्। विऽग्री॑वान्। शा॒य॒य॒। त्वम्। प्रति॑। स्म॒। च॒क्रुषे॑। कृ॒त्याम्। प्रि॒याम्। प्रि॒यऽव॑ते। ह॒र॒। १८.४।
अधिमन्त्रम् (VC)
- अपामार्गो वनस्पतिः
- शुक्रः
- अनुष्टुप्
- अपामार्ग सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सहस्रधामन्) हे सहस्रों धारण, पोषण और दानवाले राजन् ! (त्वम्) तू (विशिखान्) विरुद्ध प्रकार से सोनेवाले, वा विरुद्ध गतिवाले, (विग्रीवान्) विरुद्ध रीति से खानेवाले [दुष्टों] को (शायय) सुला दे [गिरा दे]। (कृत्याम्) दुष्क्रिया (चक्रुषे) करनेवाले पुरुष को (प्रति) प्रत्यक्ष (स्म) अवश्य [वैसी ही दण्ड पीड़ा] (हर) पहुँचा [जैसे] (प्रियाम्) प्रिया, भार्या को (प्रियावते) उसके स्वामी के पास [प्रत्यक्ष पहुँचाते हैं] ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा अनेक प्रकार से प्रजा का रक्षण आदि करता हुआ दुष्टों को दण्ड पहुँचावे, जैसे भूली भटकी स्त्री को उसके स्वामी के पास प्रत्यक्ष पहुँचा देते हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(सहस्रधामन्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति डुधाञ् धारणपोषणदानेषु-मनिन्। हे असंख्यातधारणपोषणदानयुक्त राजन् ! (विशिखान्) शीङो हस्वश्च। उ० ५।२४। इति शीङ् शयने-ख, ह्रस्वो, गुणाभावश्च। यद्वा, शिखि गतौ-क, नलोपः। विरुद्धनिद्रान्। विरुद्धगतीन् (विग्रीवान्) शेवायह्वजिह्वाग्रीवा०। उ० १।१५४। इति गॄ निगरणे-वन्। ग्री इत्यादेशः। विरुद्धं निगलनशीलान् भक्षकान् दुष्टान् (शायय) शीङ् शयने-णिच्। स्वापय। निद्रापय पातय। (त्वम्) (प्रति) प्रत्यक्षम् (स्म) अवश्यम् (चक्रुषे) करोतेः क्वसुः। कृतवते पुरुषाय (कृत्याम्) हिंसां दुष्क्रियाम् (प्रियाम्) प्रीञ् प्रीणने-क, टाप्। भार्य्यां यथा (प्रियावते) प्रियया भार्यया तद्वते (हर) प्रापय=दण्डपीडां प्रापय ॥
०५ अनयाहमोषध्या सर्वाः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम्।
यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम्।
यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥
०५ अनयाहमोषध्या सर्वाः ...{Loading}...
Whitney
Translation
- I, with this herb, have spoiled all witchcrafts—what one they have
made in the field, what in the kine, or what in thy men (púruṣa).
Notes
Ppp. reads in c and d the datives gobhyas and puruṣebhyas;
the comm. explains puruṣeṣu as “in a place frequented by them”; for
vā te he reads vāte ‘in the wind.’ A few of our mss. (P.M.W.) have
adūduṣan in b. The Anukr. takes no notice of the deficiency of a
syllable in d.
Griffith
I with this Plant have ruined all malignant powers of witchery. The spell which they have laid upon thy field, thy cattle, or thy men.
पदपाठः
अ॒नया॑। अ॒हम्। ओष॑ध्या। सर्वाः॑। कृ॒त्याः। अ॒दू॒दु॒ष॒म्। याम्। क्षेत्रे॑। च॒क्रुः। याम्। गोषु॑। याम्। वा॒। ते॒। पुरु॑षेषु। १८.५।
अधिमन्त्रम् (VC)
- अपामार्गो वनस्पतिः
- शुक्रः
- अनुष्टुप्
- अपामार्ग सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैंने (अनया ओषध्या) इस ओषधिरूप [तापनाशक तुझ राजा] के साथ (सर्वाः कृत्याः) सब हिंसाओं को (अदूदुषम्) खण्डित कर दिया है, (याम्) जिस [हिंसा] को (क्षेत्रे) खेत में, अथवा (याम्) जिसको (गोषु) गौओं में (वा) अथवा (याम्) जिसको (ते) तेरे (पुरुषेषु) पुरुषों में (चक्रुः) उन लोगों ने किया था ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो दुष्ट लोग प्रजा को किसी प्रकार से सतायें, प्रजा गण और राजपुरुष मिलकर दुष्टों का नाश करें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(अनया ओषध्या) अनेन ओषधिरूपेण तापनाशकेन राज्ञा सह (अहम्) प्रजागणः (सर्वाः) (कृत्याः) हिंसाः (अदूदुषम्) दुषेर्ण्यन्तात् लुङि चङि रूपम्। दूषितवान् खण्डितवानस्मि (याम्) कृत्याम् (क्षेत्रे) शस्यवपनयोग्ये प्रदेशे (चक्रुः) कृतवन्तः शत्रवः (गोषु) गोषु मध्ये (वा) अथवा (ते) तव (पुरुषेषु) मनुष्येषु ॥
०६ यश्चकार न
विश्वास-प्रस्तुतिः ...{Loading}...
यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म्।
च॒कार॑ भ॒द्रम॒स्मभ्य॑मा॒त्मने॒ तप॑नं॒ तु सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म्।
च॒कार॑ भ॒द्रम॒स्मभ्य॑मा॒त्मने॒ तप॑नं॒ तु सः ॥
०६ यश्चकार न ...{Loading}...
Whitney
Translation
- He who hath made hath not been able to make; he hath crushed (śṛ) a
foot, a finger; he hath made what is excellent for us, but for himself a
burning (tápana).
Notes
The verse is repeated below as v. 31. 11, but with a different last
pāda, which reads: abhagó bhágavadbhyaḥ. Ppp’s version of a-b is
yāṁ cakāra na śaśākha śaśire pādam an̄gulim (omitting kartum); yām
⌊sc. kṛtyā́m?⌋ is a preferable reading. The comm. also has an̄gulim;
our -rim is authenticated by the comment to Prāt. i. 66. Ppp’s d
reads as does our v. 31. 11 d, but with abhagā for -gó. The
verse is metrically defined in the same way as here at v. 31. 11 ⌊the
Anukr. seems to scan it as 8 + 9: 8 + 8 (cf., for example, iii. 8. 4)⌋;
but kártum is evidently ⌊as the accent of śaśré shows⌋ to be
reckoned to a, and the pada-mss. so divide. ⌊The suspicion is
natural that a sá has been lost between ná and śaśā́ka. So ca has
been lost at iv. 5. 5 a (cf. RV. vii. 55. 6 a). If we are right
in restoring sá, and if we pronounce śaśṛ-é (as the Ppp. reading
suggests), we should then scan 11 + 8: 8 + 8.—The accent of śaśā́ka can
hardly be more than a blunder.—-The comment to this verse seems to have
failed of thorough revision at W’s hands.⌋
Griffith
No power had he who wrought the spell: he hurt his foot, he broke his toe. His act hath brought us happiness and pain and sorrow to him- self.
पदपाठः
यः। च॒कार॑। न। श॒शाक॑। कर्तु॑म्। श॒श्रे। पाद॑म्। अ॒ङ्गुरि॑म्। च॒कार॑। भ॒द्रम्। अ॒स्मभ्य॑म्। आ॒त्मने॑। तप॑नम्। तु। सः। १८.६।
अधिमन्त्रम् (VC)
- अपामार्गो वनस्पतिः
- शुक्रः
- बृहतीगर्भानुष्टुप्
- अपामार्ग सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिस दुष्ट ने (कर्तुम्) हिंसा को (चकार) किया था, वह (न शशाक) समर्थ न था, उसने (पादम्) अपना पैर और (अङ्गुरिम्) अङ्गुरी (शश्रे) तोड़ली। (सः) उसने (अस्मभ्यम्) हमारे लिये (भद्रम्) आनन्द, और (आत्मने) अपने लिये (तु) तो (तपनम्) तपन (चकार) कर लिया ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पापी का आत्मा दुर्बल होता है, वह दण्ड पाने से आप ही अपने हाथ पैर में कुल्हाड़ी मारता है। उससे शिष्टों को सुख और उस दुष्ट को दुःख होता है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(यः) दुष्टपुरुषः (चकार) कृतवान् (न) नहि (शशाक) शक्तः समर्थ आसीत् (कर्तुम्) सितनिगमि०। उ० ३।६९। इति कृञ् हिंसायाम्−तुन्। हिसाम् (शश्रे) शॄ हिंसायाम्-लिट्। शीर्णवान्। छिन्नवान् (पादम्) चरणम् (अङ्गुरिम्) अ० २।३३।६। अङ्गुलिम् (भद्रम्) मङ्गलम् (अस्मभ्यम्) प्रजागणेभ्यः (आत्मने) स्वस्मै (तपनम्) दहनं पीडनम् (तु) किन्तु (सः) दुष्कर्मी ॥
०७ अपामार्गोऽप मार्ष्टु
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑पामा॒र्गोऽप॑ मार्ष्टु क्षेत्रि॒यं श॒पथ॑श्च॒ यः।
अपाह॑ यातुधा॒नीरप॒ सर्वा॑ अरा॒य्यः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑पामा॒र्गोऽप॑ मार्ष्टु क्षेत्रि॒यं श॒पथ॑श्च॒ यः।
अपाह॑ यातुधा॒नीरप॒ सर्वा॑ अरा॒य्यः॑ ॥
०७ अपामार्गोऽप मार्ष्टु ...{Loading}...
Whitney
Translation
- Let the off-wiper wipe off the kṣetriyá and whatever curse [there
is]; [wipe] off, forsooth, the sorceresses, off all the hags.
Notes
Ppp. reads in c -dhānyas, rectifying the meter. The comm. here
defines kṣetriya as hereditary disease (kṣetraṁ mātāpitṛśarīraṁ
tatsakāśāt).
Griffith
Let Apamarga sweep away chronic disease and every curse, Sweep sorceresses clean away, and all malignant stingy hags.
पदपाठः
अ॒पा॒मा॒र्गः। अप॑। मा॒र्ष्टु॒। क्षे॒त्रि॒यम्। श॒पथः॑। च॒। यः। अप॑। अह॑। या॒तु॒ऽधा॒नीः। अप॑। सर्वाः॑। अ॒रा॒य्यः᳡। १८.७।
अधिमन्त्रम् (VC)
- अपामार्गो वनस्पतिः
- शुक्रः
- अनुष्टुप्
- अपामार्ग सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अपामार्गः) दोषों का शोधनेवाला राजा (क्षेत्रियम्) देह वा वंश के दोष को, (च) और (यः) जो कुछ (शपथः) दुर्वचन हो [उसे भी] (अप मार्ष्टु) शुद्ध कर देवे। (अह) अरे (यातुधानीः) यातना देनेवाली शत्रुसेनाओं को (अप=अप मार्ष्टु) शुद्ध कर डाले, और (सर्वाः) सब (अराय्यः=अरायीः) अलक्ष्मियों को (अप=अप मार्ष्टु) शुद्ध कर डाले ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा अपनी सुनीति से प्रजा के दुःखों का नाश करके उनके स्वास्थ्य और धन की वृद्धि करे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(अपामार्गः) अ० ४।१७।६। सर्वथा शोधको राजा (अप मार्ष्टु) मृजूष् शुद्धौ। शोधयतु। अपगमयतु (क्षेत्रियम्) अ० २।८।१। क्षेत्र−घच्। देहे वंशे वा भवं रोगं दोषं वा (शपथः) क्रोशः। दुर्वचनम् (च) (यः) यः, तमपि (अप) अप मार्ष्टु (अह) विनिग्रहे (यातुधानीः) अ० १।२८।२। पीडादायिनीः शत्रुसेनाः (सर्वाः) (अराय्यः) अ० ४।१७५। अलक्ष्मीः ॥
०८ अपमृज्य यातुधानानप
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑प॒मृज्य॑ यातु॒धाना॒नप॒ सर्वा॑ अरा॒य्यः॑।
अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑प॒मृज्य॑ यातु॒धाना॒नप॒ सर्वा॑ अरा॒य्यः॑।
अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ॥
०८ अपमृज्य यातुधानानप ...{Loading}...
Whitney
Translation
- Having wiped off the sorcerers, off all the hags, O off-wiper, with
thee do we wipe off all that.
Notes
Ppp. is defaced in this verse. The comm. first explains apamṛ́jya in
a into an imperative, apamṛḍḍhi; but then, as an alternative, he
allows it its own proper sense.
Griffith
Sweep thou away the sorcerers, all stingy fiendish hags away. All this, O Apamarga, with thine aid we wipe away from us.
पदपाठः
अ॒प॒ऽमृज्य॑। या॒तु॒ऽधाना॑न्। अप॑। सर्वाः॑। अ॒रा॒य्यः᳡। अपा॑मार्गः। त्वया॑। व॒यम्। सर्व॑म्। तत्। अप॑। मृ॒ज्म॒हे॒। १८.८।
अधिमन्त्रम् (VC)
- अपामार्गो वनस्पतिः
- शुक्रः
- अनुष्टुप्
- अपामार्ग सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यातुधानान्) पीड़ा देनेवाले राक्षसों को (अपमृज्य) शोधकर, और (सर्वाः) सब प्रकार की (अराय्यः) दरिद्रताओं को (अप=अपमृज्य) शोधकर, (अपमार्ग) हे सर्वसंशोधक राजन् ! (त्वया) तेरे साथ (वयम्) हम लोग (तत् सर्वम्) उस सब [कष्ट कर्म] को (अपमृज्महे) शोधते हैं ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - नीतिनिपुण राजा के शासन में सब प्रजागण अपने कष्टों को दूर करके आनन्द भोगते हैं ॥८॥ इस मन्त्र का उत्तरार्ध सूक्त १७ मन्त्र ६ में आया है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(अपमृज्य) सम्यक् शोधयित्वा (यातुधानान्) अ० १।७।१। पीडाप्रदान् राक्षसान् (अप) अपमृज्य (सर्वाः) (अराय्यः) म० ७। अरायीन् अलक्ष्मीः। अन्यद् व्याख्यातं सू० १७ म० ६ ॥