०१४ स्वर्ज्योतिः प्राप्तिः

०१४ स्वर्ज्योतिः प्राप्तिः ...{Loading}...

Whitney subject
  1. With the sacrifice of a goat.
VH anukramaṇī

स्वर्ज्योतिः प्राप्तिः।
१-९ भृगुः। आज्यं, अग्निः। त्रिष्टुप्, २, ४ अनुष्टुप्, ३ प्रस्तारपङ्क्तिः, ७, ९ जगति, ८ पञ्चपदातिशक्वरी।

Whitney anukramaṇī

[Bhṛgu.—navarcam. ājyam, āgneyam. trāiṣṭubham: 2, 4. anuṣṭubh; 3. prastārapan̄kti; 7, 9. jagatī; 8. 5-p. atiśakvarī.]

Whitney

Comment

Found also in VS. (xiii. 51), MS. (ii. 7. 17; like VS. throughout), and TS. (iv. 2. 104). VS. and MS. have in c, d devátām ágram āyaṅs téna róham āyann úpa médh-. TS. has at the beginning ajā́, and, correspondingly, sā́ (with vāí added) in b, and táyā in c and d; it also reverses the order of c and d, agreeing otherwise with VS. MS. in d, but having ágre, like AV., in c; it also replaces śókāt by gárbhāt in a. We have a again below as ix. 5. 13 a; and c is nearly equivalent to iii. 22. 3 c: moreover the pada-mss., here as there, misinterpret āyaṅ before téna as āyam, which SPP. properly corrects to āyan in his pada-text; all our saṁhitā-mss. read āyaṅ. The comm. declares hí in a to be intended to intimate that the same statement was made in another text also; and he quotes TS. ii. 1. 14; róha he explains by svargādiloka; téna he takes both times as designating the means. The Anukr. takes no notice of the deficiency of a syllable in b. ⌊As to ajá, see Weber, Berliner Sb., 1895, p. 847 n.⌋

Griffith

Accompanying the sacrifice of a he-goat

०१ अजो ह्यग्नेरजनिष्ट

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒जो ह्य१॒॑ग्नेरज॑निष्ट॒ शोका॒त्सो अ॑पश्यज्जनि॒तार॒मग्रे॑।
तेन॑ दे॒वा दे॒वता॒मग्र॑ आय॒न्तेन॒ रोहा॑न्रुरुहु॒र्मेध्या॑सः ॥

०१ अजो ह्यग्नेरजनिष्ट ...{Loading}...

Whitney
Translation
  1. Since the goat has been born from the heat of Agni (the fire), it saw
    [its] generator in the beginning; by it the gods in the beginnings
    attained (i) [their] godhead; by (with?) it the sacrificial ones
    (médhya) ascended the ascents (róha).
Notes

Found also in VS. (xiii. 51), MS. (ii. 7. 17; like VS. throughout), and
TS. (iv. 2. 10⁴). VS. and MS. have in c, d devátām ágram āyaṅs téna
róham āyann úpa médh-
. TS. has at the beginning ajā́, and,
correspondingly, sā́ (with vāí added) in b, and táyā in c
and d; it also reverses the order of c and d, agreeing
otherwise with VS. MS. in d, but having ágre, like AV., in c;
it also replaces śókāt by gárbhāt in a. We have a again
below as ix. 5. 13 a; and c is nearly equivalent to iii. 22. 3
c: moreover the pada-mss., here as there, misinterpret āyaṅ
before téna as āyam, which SPP. properly corrects to āyan in his
pada-text; all our saṁhitā-mss. read āyaṅ. The comm. declares
in a to be intended to intimate that the same statement was made in
another text also; and he quotes TS. ii. 1. 1⁴; róha he explains by
svargādiloka; téna he takes both times as designating the means. The
Anukr. takes no notice of the deficiency of a syllable in b. ⌊As to
ajá, see Weber, Berliner Sb., 1895, p. 847 n.⌋

Griffith

The Goat was verily produced from Agni. Through sorrow he beheld, at first, his father. Through him at first the Gods attained to godhead, and, meet for sacrifices, were exalted.

पदपाठः

अ॒जः। हि। अ॒ग्नेः। अज॑निष्ट। शोका॑त्। सः। अ॒प॒श्य॒त्। ज॒नि॒तार॑म्। अग्ने॑। तेन॑। दे॒वाः। दे॒वता॑म्। अग्रे॑। आ॒य॒न्। तेन॑। रोहा॑न्। रु॒रु॒हुः॒। मेध्या॑सः। १४.१।

अधिमन्त्रम् (VC)
  • आज्यम्, अग्निः
  • भृगुः
  • त्रिष्टुप्
  • स्वर्ज्योति प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अजः) अजन्मा, वा गतिशील, अज अर्थात् जीवात्मा (शोकात्) दीप्यमान (अग्नेः) सर्वव्यापक अग्नि अर्थात् परमेश्वर से (हि) ही (अजनिष्ट) प्रकट हुआ। (सः) उस (जीवात्मा) ने (अग्रे) पहिले से वर्तमान (जनितारम्) अपने जनक [परमात्मा] को (अपश्यत्) देखा। (तेन) उस [ज्ञान] से (देवाः) देवताओं ने (अग्रे) पहिले काल में (देवताम्) देवतापन (आयन्) पाया, (तेन) उससे ही (मेध्यासः) मेधावी वा पवित्र−स्वभाव पुरुष (रोहान्) चढ़ने योग्य पदों पर (रुरुहुः) चढ़े ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य आदि पिता जगदीश्वर से अपना शरीर और सामर्थ्य पाकर अपने जन्म और वंश का गौरव बढ़ाते हैं, जैसे पूर्वज महात्माओं ने परमात्मा की महिमा पहचानकर मोक्ष आदि उच्च पद पाये हैं ॥१॥ यह मन्त्र कुछ भेद से यजुर्वेद १३।५१। में है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(अजः) न जायते यः। नञ्+जन-ड। यद्वा, अज गतिक्षेपणयोः, अच्। अजन्मा। गतिशीलः। जीवात्मा-इति शब्दस्तोममहानिधिः (हि) निश्चयेन (अग्नेः) अगि गतौ-नि। सर्वव्यापकात् परमेश्वरात् (अजनिष्ट) प्रादुरभूत् (शोकात्) शुच शौचे, शोके च-घञ्। दीप्यमानात्-इति महीधरः य० १३।५१। (सः) अजः। जीवात्मा (अपश्यत्) दृष्टवान् (जनितारम्) जनयितारं स्वोत्पादकं प्रजापतिम् अग्निम् (अग्रे) सृष्टेः प्राग् वर्तमानम् (तेन) जनयितृज्ञानेन (देवाः) विद्वांसः। महात्मानः (देवताम्) तस्य भावस्त्वतलौ-पा० ६।१।१५९। इति तल्। देवभावम्। दिव्यगुणताम् (अग्रे) अस्मत्पूर्वकाले वर्त्तमानाः (आयन्) इण् गतौ-लङ्। प्राप्नुवन् (रोहान्) रुह-घञ्। आ रोहणीयान् सुखलोकान् (रुरुहुः) आरूढवन्तः (मेध्यासः) उगवादिभ्यो यत्। पा० ५।१।२। इति मेधा-यत्। असुगागमः। मेधायै हिताः। मेध्याः। मेधाविनः। पवित्राः पुरुषाः ॥

०२ क्रमध्वमग्निना नाकमुख्यान्हस्तेषु

विश्वास-प्रस्तुतिः ...{Loading}...

क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्या॒न्हस्ते॑षु॒ बिभ्र॑तः।
दि॒वस्पृ॒ष्ठं स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥

०२ क्रमध्वमग्निना नाकमुख्यान्हस्तेषु ...{Loading}...

Whitney
Translation
  1. Stride ye with the fire to the firmament (nā́ka), bearing in your
    hands vessel-[fires] (úkhya); having gone to the back of the sky, to
    the heaven (svàr), sit ye mingled with the gods.
Notes

The other texts (VS. xvii. 65; TS. iv. 6. 5¹; MS. ii. 10. 6) differ but
slightly from ours: all have the sing. úkhyam at beginning of b,
and TS.MS. combine diváḥ p- in c. Ppp. reads agníbhis in a,
and ekṣāṁ for úkhyān in b; for the latter, the comm. (with one
of SPP’s mss.) gives akṣān, which he defines as akṣavat prakāśakān
anuṣṭhitān yajñān
. As usual, the mss. vary at the end between the
equivalent ādhvam and āddhvam; our text reads the latter, SPP’s the
former.

Griffith

Bearing in hands seethed viands, go with Agni to the cope of heaven. Reaching the sky that touches heaven, mix with the company of Gods.

पदपाठः

क्रम॑ध्वम्। अ॒ग्निना॑। नाक॑म्। उख्या॑न्। हस्ते॑षु। बिभ्र॑तः। दि॒वः। पृ॒ष्ठम्। स्वः᳡। ग॒त्वा। मि॒श्राः। दे॒वेभिः॑। आ॒ध्व॒म्। १४.२।

अधिमन्त्रम् (VC)
  • आज्यम्, अग्निः
  • भृगुः
  • अनुष्टुप्
  • स्वर्ज्योति प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे वीरो !] (उख्यान्) पके हुए आहारों को (हस्तेषु) हाथों में (बिभ्रतः) भरे हुए तुम (अग्निना) अग्नि अर्थात् परमेश्वर के सहारे से [अथवा अपने शरीर की उष्णता वा बल से] (नाकम्) पूर्ण सुख (क्रमध्वम्) पराक्रम से प्राप्त करो। और (देवेभिः) विद्वानों के साथ (मिश्राः) मिलते हुए तुम (दिवः) व्यवहार के (पृष्ठम्) सींचने वा बढ़ानेवाले अथवा पीठ के समान सहायक (स्वः) सुखस्वरूप परमात्मा को (गत्वा) प्राप्त होकर (आध्वम्) बैठो ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमेश्वर की अपार सृष्टि में पुरुषार्थपूर्वक परोपकार के लिये अन्न प्राप्त करें और विद्वानों से व्यवहार शिक्षा पाकर आनन्द भोगें ॥२॥ यह मन्त्र कुछ भेद से य० १७।६५ में है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(क्रमध्वम्) पराक्रमेण प्राप्नुत (अग्निना) परमेश्वरसहायेन। यद्वा स्वशरीरस्थेन उष्णत्वेन (नाकम्) अकेन दुःखेन रहितं पूर्णसुखम् (उख्यान्) शूलोखाद्यत्। पा० ४।˜२।१७। इति उखा-“संस्कृतं भक्षाः-इत्यर्थे यत्। उखायां पाकपात्रे संस्कृतान् आहारान् (हस्तेषु) करेषु दानाय (बिभ्रतः) धरन्तः (दिवः) व्यवहारस्य (पृष्ठम्) तिथपृष्ठथूथ०। उ० २।१२। इति पृषु सेके-थक्। सेचकं वर्धकम्। यद्वा पृष्ठवत् सहायकम् (स्वः) सुखस्वरूपं परमात्मन् (गत्वा) प्राप्य (मिश्राः) मिश्रिताः। मिलिताः सन्तः (देवेभिः) देवैः। विद्वद्भिः (आध्वम्) आस उपवेशने-लोट्। उपविशत् ॥

०३ पृष्ठात्पृथिव्या

विश्वास-प्रस्तुतिः ...{Loading}...

पृ॒ष्ठात्पृ॑थि॒व्या अ॒हम॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम्।
दि॒वो नाक॑स्य पृ॒ष्ठात्स्व॑१र्ज्योति॑रगाम॒हम् ॥

०३ पृष्ठात्पृथिव्या ...{Loading}...

Whitney
Translation
  1. From the back of earth I have ascended to the atmosphere; from the
    atmosphere I have ascended to the sky; from the back of the sky, of the
    firmament (nā́ka), I have gone to heaven (svàr), to light.
Notes

The other three texts (VS. xvii. 67; TS. and MS. as above) agree in
omitting pṛṣṭhā́t in a and adding úd after ahám before
antárikṣam. In this verse, the comm. takes svàr as the sun (in vs.
2, as the svarga loka). It is too irregular (14 + 9: 7 + 8 = 38) to be
so simply defined as it is by the Anukr. ⌊If we omit the first ahám,
and combine dívā́ruham in b and resolve -aāt suar in cd, we
get an orderly purastādbṛhatī.⌋

Griffith

From earth’s high ridge to middle air I mounted, and from mid- air ascended up to heaven. From the high pitch of heaven’s cope I came into the world of light.

पदपाठः

पृ॒ष्ठात्‌। पृ॒थि॒व्याः। अ॒हम्। अ॒न्तरि॑क्षम्। आ। अ॒रु॒ह॒म्। अ॒न्तरि॑क्षात्। दिव॑म्। आ। अ॒रु॒ह॒म्। दि॒वः। नाक॑स्य। पृ॒ष्ठात्। स्वः᳡। ज्योतिः॑। अ॒गा॒म्। अ॒हम्। १३.३।

अधिमन्त्रम् (VC)
  • आज्यम्, अग्निः
  • भृगुः
  • प्रस्तारपङ्क्तिः
  • स्वर्ज्योति प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अहम्) मैं (पृथिव्याः) पृथिवी के (पृष्ठात्) पृष्ठ से (अन्तरिक्षम्) मध्य लोक, आकाश को (आ अरुहम्) चढ़ गया, (अन्तरिक्षात्) आकाश लोक से (दिवम्) सूर्य लोक को (आ अरुहम्) मैं चढ़ गया। (नाकस्य) सुख देने हारे (दिवः) प्रकाशमान सूर्य लोक के (पृष्ठात्) पृष्ठ से (अहम्) मैंने (स्वः) सुखस्वरूप और (ज्योतिः) ज्योतिःस्वरूप परमात्मा को (अगाम्) प्राप्त किया ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - योगी पुरुष विद्याभ्यास और योगाभ्यास से पृथिवी, अन्तरिक्ष और सूर्य लोक में खोजता हुआ तुरीय अर्थात् इन तीनों से चौथे आनन्दघन, ज्योतिःस्वरूप परब्रह्म को प्राप्त करके ब्रह्मानन्द में मग्न हो जाता है ॥३॥ यह मन्त्र कुछ भेद से यजु० १७।६७। में है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(पृष्ठात्) तलात् (पृथिव्याः) भूमेः (अहम्) विद्वान् योगी जनः (अन्तरिक्षम्) आकाशम् (आ अरुहम्) रुह-लुङ्। आरूढवान् (अन्तरिक्षात्) आकाशात् (दिवम्) प्रकाशमानं सूर्यम् (दिवः) सूर्यस्य (नाकस्य) सुखनिमित्तस्य अन्धकारनाशकत्वात् (पृष्ठात्) उपरिभागात् (स्वः) सुखस्वरूपम् (ज्योतिः) ज्योतिःस्वरूपं परमात्मानम् (अगम्) इण् गतौ-लुङ्। आगमम्। प्राप्तवान् ॥

०४ स्वर्यन्तो नापेक्षन्त

विश्वास-प्रस्तुतिः ...{Loading}...

स्व१॒॑र्यन्तो॒ नापे॑क्षन्त॒ आ द्यां रो॑हन्ति॒ रोद॑सी।
य॒ज्ञं ये वि॒श्वतो॑धारं॒ सुवि॑द्वांसो वितेनि॒रे ॥

०४ स्वर्यन्तो नापेक्षन्त ...{Loading}...

Whitney
Translation
  1. Going to heaven (svàr) they look not away; they ascend to the sky,
    the two firmaments (ródasī)—they who, well-knowing, have extended the
    everywhere-streaming sacrifice.
Notes

The other texts (VS. xvii. 68; TS. and MS. as above) have no variants;
but Ppp. ends b with rohantu rādhasaḥ. The comm. again takes
svar as svarga; and viśvatodhāram as either sarvato dhārakam or
else sarvato ‘vicchinnaphalaprāptyupāyā yasmin.

Griffith

Mounting the sky they look not round; they rise to heaven through both the worlds, Sages who paid the sacrifice that pours its streams on every side.

पदपाठः

स्वः᳡। यन्तः॑। न। अप॑। ई॒क्ष॒न्ते॒। आ। द्याम्। रो॒ह॒न्ति॒। रोदसी॒ इति॑। य॒ज्ञम्। ये। वि॒श्वतः॑ऽधारम्। सुऽवि॑द्वांसः। वि॒ऽते॒नि॒रे। १४.४।

अधिमन्त्रम् (VC)
  • आज्यम्, अग्निः
  • भृगुः
  • अनुष्टुप्
  • स्वर्ज्योति प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो (सुविद्वांसः) बड़े विद्वान् योगी जन (द्याम्) अन्तरिक्ष और (रोदसी) सूर्य और पृथिवीलोक तक (आरोहन्ति) चढ़ते हैं, और जिन्होंने (विश्वतोधारम्) सब प्रकार से धारण शक्तिवाले (यज्ञम्) देव अर्थात् ब्रह्म के पूजन को (वितेनिरे) फैलाया है, वे ही योगी पुरुष (यन्तः न) चलते फिरते उद्योगी पुरुषों के समान (स्वः) सुखस्वरूप परब्रह्म को (अपेक्षन्ते) हृदय से चाहते हैं ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो विद्वान् योगी जन संसार के सब पदार्थों के विज्ञानी होकर परमात्मा की महिमा को विचारते हैं, वे ही उससे प्रीति करके आत्मबल पाकर यशस्वी होते हैं ॥४॥ यह मन्त्र यजुर्वेद में है-अ० १७ म० ६८ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(स्वः) सुखस्वरूपं परब्रह्म (यन्तः) गच्छन्तः। उद्योगिनः पुरुषाः (न) इव-निरु० ३।१५। (अप ईक्षन्ते) अप+ईक्ष दर्शने। आकाङ्क्षन्ति। समालोकन्ते ते सुविद्वांसः (द्याम्) अन्तरिक्षम् (आ रोहन्ति) आरूढा भवन्ति ये सुविद्वांसः (रोदसी) द्यावापृथिव्यौ च (यज्ञम्) देवस्य परब्रह्मणः पूजनम् (ये) (विश्वतोधारम्) सर्वतो धाराभिर्धारणशक्तिभिर्युक्तम् (सुविद्वांसः) सुष्ठु विशेषेण कर्मप्रकारं जानन्तः पण्डिता योगिनः (वितेनिरे) तनु-लिट्। विस्तारितवन्तः ॥

०५ अग्ने प्रेहि

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ प्रेहि॑ प्रथ॒मो दे॒वता॑नां॒ चक्षु॑र्दे॒वाना॑मु॒त मानु॑षाणाम्।
इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्व॑र्यन्तु॒ यज॑मानाः स्व॒स्ति ॥

०५ अग्ने प्रेहि ...{Loading}...

Whitney
Translation
  1. O Agni, go forth first of the divinities, eye of gods and of human
    beings (mā́nuṣa)—pressing on (? íyakṣa-) in unison with the Bhṛgus,
    let the sacrificers go to heaven (svàr), to well-being.
Notes

The other texts (VS. xvii. 69; TS. and MS. as above) all read
mártyānām at end of b; and for devátānām in a VS.TS. have
devayatā́m, MS. devāyatā́m; and Ppp. also reads martyānām and
devayatām; in c, MS. has sahá for sajóṣās. The comm.
paraphrases cakṣus by cakṣurindriyavat priyaḥ, and iyakṣamāṇās by
yaṣṭum icchantaḥ.

Griffith

First among all the deities, come forward, thou who art eye of Gods and men, O Agni. Imploring, and accordant with the Bhrigus, to heaven in safety go the sacrificers!

पदपाठः

अग्ने॑। प्र। इ॒हि॒। प्र॒थ॒मः। दे॒वता॑नाम्। चक्षुः॑। दे॒वाना॑म्। उ॒त। मानु॑षाणाम्। इय॑क्षमाणाः। भृगु॑ऽभिः। स॒ऽजोषाः॑। स्वः᳡। य॒न्तु॒। यज॑मानाः स्व॒स्ति। १४.५।

अधिमन्त्रम् (VC)
  • आज्यम्, अग्निः
  • भृगुः
  • त्रिष्टुप्
  • स्वर्ज्योति प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे ज्ञानस्वरूप परमात्मन् ! (प्रेहि) प्राप्त हो, तू (देवतानाम्) सब विद्वानों में (प्रथमः) पहिला, और (देवानाम्) सूर्य आदि लोकों का (उत) और भी (मानुषाणाम्) मनुष्य जातियों का (चक्षुः) नेत्र [के समान देखनेवाला] है। (इयक्षमाणाः) संगति चाहनेवाले, (भृगुभिः) परिपक्व विज्ञानी वेदज्ञ ब्राह्मणों के साथ (सजोषाः) एकसी प्रीति करते हुए, (यजमानाः) दानशील यजमान लोग (स्वः) सुखस्वरूप परब्रह्म और (स्वस्ति) कल्याण को (यन्तु) प्राप्त होवे ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमात्मा सबका आदि गुरु है, वही सबका साक्षी और नियन्ता है, पुरुषार्थी सदाचारी पुरुष विज्ञानी महात्माओं के सत्सङ्ग से ब्रह्मज्ञान की प्राप्ति करके परमगति प्राप्त करें ॥५॥ यह मन्त्र कुछ भेद से यजुर्वेद में है-अ० १७।६९ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(अग्ने) हे सर्वज्ञ परमात्मन् ! (प्रेहि) प्रगच्छ। अस्मान् प्राप्नुहि (प्रथमः) आदिमः। मुख्यः (देवतानाम्) देव-स्वार्थे तल्। देवानां विदुषाम् (चक्षुः) नेत्रवद् द्रष्टा (देवानाम्) सूर्यादिलोकानाम् (उत) अपि च (मानुषाणाम्) मनोर्जातावञ्यतौ षुक् च। पा० ४।१।१६१। इति मनु-अञ्, षुगागमः। मनुष्यजातीनाम् (इयक्षमाणः) यजेः सन्। सन्यतः। पा० ७।४।७९। इति अभ्यासाकारस्य इकारः, यलोपश्छान्दसः। यियक्षमाणाः। यष्टुं संगन्तुमिच्छन्तः (भृगुभिः) अ० २।५।३। परिपक्वविज्ञानैः। अनूचानब्राह्मणैः। (सजोषाः) जुषी प्रीतिसेवनयोः-घञ्। समानस्य सभावः। समानप्रीतयः। प्रीतिमन्तः (स्वः) सुखस्वरूपं परब्रह्म (यन्तु) प्राप्नुवन्तु (यजमानाः) यज शानच्। दानशीलाः (स्वस्ति) कल्याणं च ॥

०६ अजमनज्मि पयसा

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒जम॑नज्मि॒ पय॑सा घृ॒तेन॑ दि॒व्यं सु॑प॒र्णं प॑य॒सं बृ॒हन्त॑म्।
तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं स्व॑रा॒रोह॑न्तो अ॒भि नाक॑मुत्त॒मम् ॥

०६ अजमनज्मि पयसा ...{Loading}...

Whitney
Translation
  1. With milk, with ghee, I anoint the goat, the heavenly eagle, milky,
    great; by it may we go to the world of the well-done, ascending the
    heaven (svàr), unto the highest firmament (nā́ka).
Notes

TS. (iv. 7. 13) and MS. (ii. 12. 3) have a parallel verse, with which
Ppp. also corresponds in the first half: agníṁ (Ppp. -nīṁ) yunajmi
śávasā ghṛténa divyáṁ suparṇáṁ
(Ppp. samudraṁ) váyasā (MS.
vayasám; but Ppp. payasaṁ) bṛhántam (Ppp. ruhantam); as second
half, they read: téna vayám patema bradhnásya viṣṭápaṁ súvo (MS.
svò) rúhāṇā ádhi nā́ka uttamé, while Ppp. differs from our text only
by having at beginning of d saruhāṇā adhi. The second half-verse
is repeated below as xi. 1. 37 c, d. The comm. reads in b
payasam, but regards it as vayasam with Vedic substitution of p
for v; svàr this time is either svarga or sūryātmakam paramaṁ
jyotiḥ
. The triṣṭubh is irregular in its last two pādas. ⌊Pronounce
gā-iṣma in c (? in spite of Gram. §894 c, end). Pāda d is
simply acatalectic. Ought we perhaps to read súāróh-, i.e. súar róh-
(root ruh without ā, as at x. 2. 8; xii. 3. 42; xix. 6. 2)?⌋

Griffith

With milk and butter I anoint the mighty, celestial Goat, strong- winged, and full of juices. Through him will we attain the world of virtue, ascending to the loftiest cope, to heaven.

पदपाठः

अ॒जम्। अ॒न॒ज्मि॒। पय॑सा। घृ॒तेन॑। दि॒व्यम्। सु॒ऽप॒र्णम्। प॒य॒सम्। बृ॒हन्त॑म्। तेन॑। गे॒ष्म॒। सु॒ऽकृ॒तस्य॑। लो॒कम्। स्वः᳡। आ॒ऽरोह॑न्तः। अ॒भि। नाक॑म्। उ॒त्ऽत॒मम्। १४.६।

अधिमन्त्रम् (VC)
  • आज्यम्, अग्निः
  • भृगुः
  • त्रिष्टुप्
  • स्वर्ज्योति प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (दिव्यम्) दिव्य गुणवाले, (सुपर्णम्) बड़े पूर्ण शुभ लक्षणवाले (पयसम्) गतिवान् वा उद्योगी (बृहन्तम्) बड़े बली (अजम्) जीवात्मा को (घृतेन) प्रकाशमान (पयसा) ज्ञान से (अनज्मि) मैं [मनुष्य] संयुक्त करता हूँ। (तेन) उस [ज्ञान] से (उत्तमम्) उत्तम (नाकम्) दुःखरहित (स्वः) सुखस्वरूप परब्रह्म को (अभि= अभिलक्ष्य) लख कर (आरोहन्तः) चढ़ते हुए हम (सुकृतस्य लोकम्) पुण्य लोक को (गेष्म) खोजें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमात्मा की दी हुई अद्भुत शक्तियों से अपना ज्ञान बढ़ावे, और उस आनन्दस्वरूप जगत्पति की अनन्त महिमा को खोजता हुआ निरन्तर उन्नति करके मोक्ष पद प्राप्त करे ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(अजम्) म० १। अजनशीलम् जीवात्मानम् (अनज्मि) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु। म्रक्षयामि। मिश्रयामि (पयसा) पय गतौ-असुन्। ज्ञानेन (घृतेन) घृ भासे, सेके च-क्त। प्रकाशमानेन (दिव्यम्) प्रकाशार्हम्। मनोहरम् (सुपर्णम्) पॄ पूर्तिपालनयोः-न। शोभनानि पर्णानि पूर्णानि शुभलक्षणानि यस्य तम्-यथा दयानन्दभाष्ये य० १७।७२। (पयसम्) अत्यविचमि०। उ० ३।११७। इति पय गतौ-असच्। गतिशीलम्। उद्योगिनम् (बृहन्तम्) महान्तं बलिनम् (तेन) उक्तप्रकारेण (गेष्म) अ० ४।११।६। अन्विच्छाम (सुकृतस्य) शुभकर्मणः (लोकम्) स्थानम् अ० ४।११।६। (स्वः) सुखस्वरूपं परब्रह्म (आरोहन्तः) रुह-शतृ। अधिरोहन्तः (अभि) अभिलक्ष्य (नाकम्) दुःखशून्यम् (उत्तमम्) सर्वोत्कृष्टम् ॥

०७ पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्चौ॑दनं प॒ञ्चभि॑र॒ङ्गुलि॑भि॒र्दर्व्योद्ध॑र पञ्च॒धैतमो॑द॒नम्।
प्राच्यां॑ दि॒शि शिरो॑ अ॒जस्य॑ धेहि॒ दक्षि॑णायां दि॒शि दक्षि॑णं धेहि पा॒र्श्वम् ॥

०७ पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर ...{Loading}...

Whitney
Translation
  1. Accompanied by five rice-messes (-odaná), by the five fingers, with
    the spoon, take thou up five-fold that rice-mess. In the eastern quarter
    set thou the head of the goat; in the southern (dákṣiṇa) quarter set
    his right (dákṣiṇa) side.
Notes

Verses 7-9 are not found in other texts, not even in Ppp.* The comm.
(against the accent) explains páñcāudanam as pañcadhā vibhaktam
odanam; uddhara
as “take out of the kettle (sthālī) and set on the
barhis”; and, both here and in the following verse, he substitutes for
the actual part of the animal the cooked meat taken from such part, with
the share of rice-mess that goes with it. The verse is a jagatī only
by number of syllables (11 + 13: 11 + 13 = 48; each pāda ⌊save b
has trochaic close). ⌊Reject diśí in d and scan as 11 + 12: 11 +
11⌋ *⌊In a supplementary note, Roth says that they do occur (as noted
above) in Ppp. xvi.⌋

Griffith

Set the Goat’s head toward the eastern region, and turn his right side to the southern quarter. His hinder part turn to the western quarter, and set his left side to the northern region.

पदपाठः

पञ्च॑ऽओदनम्। प॒ञ्चऽभिः॑। अ॒ङ्गुलि॑ऽभिः। दर्व्या॑। उत्। ह॒र॒। प॒ञ्च॒ऽधा। ए॒तम्। ओ॒द॒नम्। प्राच्या॑म्। दि॒शि। शिरः॑। अ॒जस्य॑। धे॒हि॒। दक्षि॑णायाम्। दि॒शि। दक्षि॑णम्। धे॒हि॒। पा॒र्श्वम्। १४.७।

अधिमन्त्रम् (VC)
  • आज्यम्, अग्निः
  • भृगुः
  • प्रस्तारपङ्क्तिः
  • स्वर्ज्योति प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (एतम्) इस (पञ्चधा) पाँच प्रकार पर (पञ्चौदनम्) पाँच भूतों से सींचे हुए (ओदनम्) वृद्धि करनेवाले आत्मा को (पञ्चभिः) विस्तृत (अङ्गुलिभिः) चेष्टाओंके साथ (दर्व्या) विदारण वा पृथक् करण शक्ति से (उद्धर=उत्हर) ऊपर ला, (प्राच्याम्) अपने से पूर्व वा सन्मुख (दिशि) दिशा में (अजस्य) जीवात्मा का (शिरः) शिर (धेहि) धर, (दक्षिणायाम् दिशि) दक्षिण दिशा में (दक्षिणम्) दाहिने (पार्श्वम्) कक्षा के नीचे भाग को (धेहि) धर ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - पञ्च भूत निर्मित स्थूल शरीर में सूक्ष्म शरीरवाला आत्मा इन्द्रियों सहित रहता है। योगी विवेक दृष्टि द्वारा, आत्मा को स्थूल शरीर से पृथक् करे, और आत्मा के सूक्ष्म अवयवों को मन्त्र ७ व ८ के अनुसार स्थापित करके मन्त्र ९ के अनुसार मोक्ष फल प्राप्त करे ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(पञ्चौदनम्) कनिन् युवृषितक्षि०। उ–० १।१५६। इति पचि व्यक्तीकरणे विस्तारे च-कनिन्। उन्देर्नलोपश्च। उ० २।७६। इति उन्दी क्लेदने-युच्। ओदनो मेघः-निघ० १।१०। ओदनमुदकदानं मेघम्-निरु० ६।३४। पञ्चभिर्भूतैः ओदनः सेचन यस्य तम् (पञ्चभिः) विस्तृताभिः (अङ्गुलिभिः) ऋतन्यञ्जि०। उ० ४।२। इति अङ्ग पदे=चेष्टायाम्-उलिप्रत्ययः। अङ्गुलयः कस्मादग्रगामिन्यो भवन्तीति वाग्रगालिन्यो भवन्तीति वाग्रकारिण्यो भवन्तीति वाङ्कना भवन्तीति वाञ्चना भवन्तीति वापि वाभ्यञ्जनादेव स्युः। निरु० ३।८। चेष्टाभिः (दर्व्या) वृदॄभ्यां विन् उ० ४।५३। इति दॄ विदारणे विन्, ङीप्। विदारणशक्त्या। वियोगशक्त्या (उद् हर) उद्धृत्य स्थापय (पञ्चधा) पञ्चप्रकारेण विभज्य (एतम्) आ-इण्-क्त। आगतं दृश्यमानं वा (ओदनम्) व्याख्यातम्। सेचनसमर्थं यद्वा, अन्नवद् वृद्धिकरम् आत्मानम् (प्राच्याम्) अ० ३।२६।१। स्वस्थानात् पूर्वस्याम्। स्वाभिमुखीभूतायाम् (दिशि) दिशायाम् (शिरः) अ० २।२५।२। मस्तकम् (अजस्य) म० १। अजनशीलस्य जीवात्मनः (धेहि) धर (दक्षिणायाम्) दक्षिणस्याम् (पार्श्वम्) स्पृशेः श्वण्शुनौ पृ च। उ० ५।२७। इति स्पृश संपर्के-श्वण्, धातोः पृ इत्यादेशः। कक्षयोरधोभागम् ॥

०८ प्रतीच्यां दिशि

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒तीच्यां॑ दि॒शि भ॒सद॑मस्य धे॒ह्युत्त॑रस्यां दि॒श्युत्त॑रं धेहि पा॒र्श्वम्।
ऊ॒र्ध्वायां॑ दि॒श्य१॒॑जस्यानू॑कं धेहि दि॒शि ध्रु॒वायां॑ धेहि पाज॒स्य॑म॒न्तरि॑क्षे मध्य॒तो मध्य॑मस्य ॥

०८ प्रतीच्यां दिशि ...{Loading}...

Whitney
Translation
  1. In the western quarter set his rump (bhasád); in the northern
    (úttara) quarter set his other (úttara) side; in the upward quarter
    set the goat’s back-bone; in the fixed quarter set his belly (?
    pājasyà); midway in the atmosphere his middle.
Notes

The comm. explains pājasyàm thus: pāja iti balanāma: tatra hitam
udaragatam ūvadhyam;
and dhehi in connection with it as meaning ni
khana
—which looks quite improbable. It is only by violence that this
verse can be extended to 60 syllables, as the Anukr. requires. ⌊Reject
diśí in b and c, as in vs. 7, and combine bhasádāsya, and we
get five good triṣṭubh pādas.⌋ Our edition inserts after pājasyàm an
avasāna-mark which is wanting in the mss. and in SPP’s text.

Griffith

Set the Goat’s backbone upmost in the zenith, and lay his belly downward in the nadir; set his midportion in mid-air between them.

पदपाठः

प्र॒तीच्या॑म्। दि॒शि। भ॒सद॑म्। अ॒स्य॒। धे॒हि॒। उत्त॑रस्याम्। दि॒शि। उत्त॑रम्। धे॒हि॒। पा॒र्श्वम्। ऊ॒र्ध्वाया॑म्। दि॒शि। अ॒जस्य॑। अनू॑कम्। धे॒हि॒। दि॒शि। ध्रु॒वाया॑म्। धे॒हि॒। पा॒ज॒स्य᳡म्। अ॒न्तरि॑क्षे। म॒ध्य॒तः। मध्य॑म्। अ॒स्य॒। १४.८।

अधिमन्त्रम् (VC)
  • आज्यम्, अग्निः
  • भृगुः
  • पञ्चपदातिशक्वरी
  • स्वर्ज्योति प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे मनुष्य !] (प्रतीच्याम्) पश्चिम वा पीछेवाली (दिशि) दिशा में (अस्य) इस [जीवात्मा] के (भसदम्) दीप्ति वा कटि भाग को (धेहि) धर, (उत्तरस्याम्) उत्तर वा बाईं (दिशि) दिशा में (उत्तरम्) बाएँ (पार्श्वम्) कक्षा के नीचे भाग को (धेहि) धर। (ऊर्ध्वायाम्) ऊपरवाली (दिशि) दिशा में (अजस्य) जीवात्मा की (अनूकम्) रीढ़ को (धेहि) धर, (ध्रुवायाम्) स्थिर (दिशि) दिशा में (अस्य) इसके (पाजस्यम्) बल देनेवाले उदर को, और (अन्तरिक्षे) आकाश में (मध्यतः) बीचाबीच (मध्यम्) मध्य भाग को (धेहि) धर ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र ७ देखो।

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(प्रतीच्याम्) अ० ३।२६।३। पश्चिमायाम् पश्चात् स्थितायाम् (दिशि) दिशायाम् (भसदम्) शॄदृभसोऽदिः। उ० १।१३०। इति भस भर्त्सनदीप्त्योः-अदि। कटिप्रदेशं जघनं वा (अस्य) अजस्य (धेहि) स्थापय (उत्तरस्याम्) उदीच्याम्। वामभागवर्तमानायाम् (उत्तरम्) वामभागस्थम् (पार्श्वम्) म० ७ (ऊर्ध्वायाम्) अ० ३।२६।६। उपरि वर्तमानायाम् [अजस्य] म० १। जीवात्मनः (अनूकम्) अनु+उच् समवाये घञर्थे कः। न्यङ्क्वादीनां च। पा० ७।३।५३। इति कुत्वम्। पृष्ठवंशम् (ध्रुवायाम्) अ० २।२६।४। स्थिरायाम्। अधस्तात् (पाजस्यम्) पाज इति बलनाम-निघ० २।९। पाजसे हितम्। बलकरमङ्गम्। उदरम् (अन्तरिक्षे) आकाशे (मध्यतः) मध्यभागे (मध्यम्) शरीरमध्यभागम् (अस्य) निर्दिष्टस्य ॥

०९ शृतमजं शृतया

विश्वास-प्रस्तुतिः ...{Loading}...

शृ॒तम॒जं शृ॒तया॒ प्रोर्णु॑हि त्व॒चा सर्वै॒रङ्गैः॒ संभृ॑तं वि॒श्वरू॑पम्।
स उत्ति॑ष्ठे॒तो अ॑भि॒ नाक॑मुत्त॒मं प॒द्भिश्च॒तुर्भिः॒ प्रति॑ तिष्ठ दि॒क्षु ॥

०९ शृतमजं शृतया ...{Loading}...

Whitney
Translation
  1. Do thou envelop with cooked skin the cooked goat, brought together
    with all his limbs, all-formed. Do thou rise up from here unto the
    highest firmament (nā́ka); with thy four feet stand firm in the
    quarters.
Notes

One would expect in a rather áśṛtayā, as the hide can hardly have
been cooked; the comm. reads instead śrathayā, explaining it as
viśasanena vibhaktayā; but no such word as śratha appears to be
found elsewhere, and both it and its interpretation are very
implausible. To tvacā he adds “having the feet, tail, and head on.”
The verses read as if the goat himself, after cooking whole, were set up
in position, the head to the east. The Anukr. does not heed that the
second and fourth pādas are triṣṭubh. ⌊Ppp. has śrutam ekaṁ
śrutayā.

Griffith

O’er the dressed Goat lay a dressed skin to robe him prepared, in perfect form, with all his members. Rise upward to the loftiest vault of heaven: with thy four feet stand firmly in the regions.

पदपाठः

शृ॒तम्। अ॒जम्। शृ॒तया॑। प्र। ऊ॒र्णु॒हि॒। त्व॒चा। सर्वैः॑। अङ्गैः॑। सम्ऽभृ॑तम्। वि॒श्वऽरू॑पम्। सः। उत्। ति॒ष्ठ॒। इ॒तः। अ॒भि। नाक॑म्। उ॒त्ऽत॒मम्। प॒त्ऽभिः। च॒तुःऽभिः॑। प्रति॑। ति॒ष्ठ॒। दि॒क्षु॒। १४.९।

अधिमन्त्रम् (VC)
  • आज्यम्, अग्निः
  • भृगुः
  • जगती
  • स्वर्ज्योति प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्म की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे मनुष्य !] (विश्वरूपम्) संपूर्ण रूप से (सर्वैः) सब (अङ्गैः) अङ्गों के साथ (संभृतम्) भले प्रकार पुष्ट, और (शृतम्) परिपक्व [दृढ़ ज्ञानी] (अजम्) जीवात्मा को (शृतया) परिपक्व (त्वचा) विस्तृत शक्ति से (प्र) भले प्रकार (ऊर्णुहि) ढकले। (सः) सो तू (इतः) यहाँ से (उत्तमम्) सर्वोत्तम (नाकम्) सुखस्वरूप परब्रह्म को (अभि= अभिलक्ष्य) लखकर (उत् तिष्ठ) उठ, और (चतुर्भिः पद्भिः) धर्म, अर्थ, काम, मोक्ष चार पदार्थों के सहित (दिक्षु) सब दिशाओं में (प्रतितिष्ठ) प्रतिष्ठित हो ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य उपरोक्त रीति से पञ्च भूत और जीवात्मा के विवेक से पक्का ज्ञानी होकर सब प्रकार पुष्ट और परमात्मा में लवलीन होकर धर्म, अर्थ, काम, मोक्ष, की प्राप्ति से संसार भर में प्रतिष्ठावान् होता है ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(शृतम्) श्रा वा श्रै पाके-क्त। शृतं पाके। पा० ६।१।२७। इति शृभावः। पक्वम्। परिपक्वज्ञानम् (अजम्) म० १। जीवात्मानम् (शृतया) परिपक्वया। दृढया (प्र ऊर्णुहि) ऊर्णुञ् आच्छादने। प्रकर्षेणाच्छादय (त्वचा) तनोतेरनश्च वः। उ० २।६३। इति तनु विस्तारे−चिक्, अनश्च वः। यद्वा, त्वच संवरणे-क्विप्। विस्तृतशक्त्या। ज्ञानावरणेन वा (सर्वैः) अशेषैः (अङ्गैः) अवयवैः (संभृतम्) सम्यक् पुष्टम् (विश्वरूपम्) यथा तथा। सर्वरूपेण। सर्वाकारेण (सः) तादृशः परिपक्वज्ञानः (उत् तिष्ठ) उद्गच्छ (इतः) अस्माद् देशात् (अभि) अभिलक्ष्य (नाकम्) दुःखरहितं परब्रह्म (उत्तमम्) श्रेष्ठम् (पद्भिः) पद स्थ्यैर्ये गतौ च-क्विप्। धर्मार्थकाममोक्षाख्यैः पदार्थैः (चतुर्भिः) (प्रति तिष्ठ) प्रतिष्ठितो भव (दिक्षु) सर्वासु दिशासु ॥