०११ अनड्वान् ...{Loading}...
Whitney subject
- In praise of the draft-ox.
VH anukramaṇī
अनड्वान्
१-१२ भृग्वङ्गिराः। अनड्वान्, इन्द्रः। त्रिष्टुप्; १, ४ जगति, २ भुरिक्, ७ त्र्यवसाना षट् पदानुष्टुब्गर्भोपरिष्टज्जागतानिचृच्छक्वरी, ८-१२ अनुष्टुप्।
Whitney anukramaṇī
[Bhṛgvan̄giras.—dvādaśarcam. ānaḍuham. trāiṣṭubham: 1, 4. jagatī; 5. bhurij; 7. 3-av. 6-p. anuṣṭubgarbho ’pariṣṭājjāgatā nicṛcchakvarī; 8-12. anuṣṭubh.]
Whitney
Comment
Found in Pāipp. iii. (in the verse-order 1, 4, 2, 5, 3, 6, 11, 12, 9, 8, 10, 7). Used by Kāuś. (66. 12) in a sava sacrifice, with the draft-ox as sava. The hymn offers an example of that characteristic Hindu extollation, without any measure or limit, of the immediate object of reverence, which, when applied to a divinity, has led to the setting up of the baseless doctrine of “henotheism.”
Translations
Translated: Muir, OST. v. 399, 361 (about half); Ludwig, pp. 534 and 190; Deussen, Geschichte, i. 1. 232; Griffith, i. 144; Weber, xviii. 39.—Cf. Deussen, l.c., p. 230 f. Weber entitles the hymn “Verschenkung eines Pflugstieres zur Feier der Zwölften (i.e. nights of the winter solstice—see vs. 11).”
Griffith
A glorification of the sacrificial gharma or milk caldron
०१ अनड्वान्दाधार पृथिवीमुत
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑न॒ड्वान्दा॑धार पृथि॒वीमु॒त द्याम॑न॒ड्वान्दा॑धारो॒र्व१॒॑न्तरि॑क्षम्।
अ॑न॒ड्वान्दा॑धार प्र॒दिशः॒ षडु॒र्वीर॑न॒ड्वान्विश्वं॒ भुव॑न॒मा वि॑वेश ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑न॒ड्वान्दा॑धार पृथि॒वीमु॒त द्याम॑न॒ड्वान्दा॑धारो॒र्व१॒॑न्तरि॑क्षम्।
अ॑न॒ड्वान्दा॑धार प्र॒दिशः॒ षडु॒र्वीर॑न॒ड्वान्विश्वं॒ भुव॑न॒मा वि॑वेश ॥
०१ अनड्वान्दाधार पृथिवीमुत ...{Loading}...
Whitney
Translation
- The draft-ox sustains earth and sky; the draft-ox sustains the wide
atmosphere; the draft-ox sustains the six wide directions; the draft-ox
hath entered into all existence.
Notes
That is, the ox in his capacity of draft-animal: the comm. says,
śakaṭavahanasamartho vṛṣabhaḥ; later in the hymn he is treated as
female, without change of the name to a feminine form (the fem. -ḍuhī
or -ḍvāhī does not occur before the Brāhmaṇa-period of the language).
But the comm. also allows us the alternative of regarding dharma, in
ox-form, as subject of the hymn. The “directions” (pradíś) are,
according to him, “east etc.”; and the “six wide” are “heaven, earth,
day, night, waters, and plants,” for which AśS. i. 2. 1 is quoted as
authority. With the verse compare x. 7. 35, where nearly the same things
are said of skambha. Ppp. reads in a -vīṁ dyām utā ’mūm. In the
second half-verse, two accent-marks have slipped out of place in our
edition: in c, that under ṣa should stand under ḍu; and, in
d, that under mā should stand under na. The verse is jagatī by
count, but not by rhythm. ⌊If, with Weber, we pronounce naḍvā́n, it
becomes a regular triṣṭubh.⌋
Griffith
The Bull supports the wide-spread earth and heaven, the Bull supports the spacious air between them. The Bull supports the sky’s six spacious regions: the universal world hath he pervaded.
पदपाठः
अ॒न॒ड्वान्। दा॒धा॒र॒। पृ॒थि॒वीम्। उ॒त। द्याम्। अ॒न॒ड्वान्। दा॒धा॒र॒। उ॒रु। अ॒न्तरि॑क्षम्। अ॒न॒ड्वान। दा॒धा॒र॒। प्र॒ऽदिशः॑। षट्। उ॒र्वीः। अ॒न॒ड्वान्। विश्व॑म्। भुव॑नम्। आ। वि॒वे॒श॒। ११.१।
अधिमन्त्रम् (VC)
- इन्द्रः, अनड्वान्
- भृग्वङ्गिराः
- जगती
- अनड्वान सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या और पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अनड्वान्) प्राण और जीविका पहुँचानेवाले परमेश्वर ने (पृथिवीम्) पृथिवी (उत) और (द्याम्) सूर्य को (दाधार) धारण किया था। (अनड्वान्) प्राण और जीविका पहुँचानेवाले परमेश्वर ने (उरु) चौड़े (अन्तरिक्षम्) मध्यलोक वा आकाश को (दाधार) धारण किया था। (अनड्वान्) प्राण और जीविका पहुँचानेवाले परमेश्वर ने (षट्) पूर्वादि, नीचे और उपकारी छह (उर्वीः) चौड़ी (प्रदिशः) महादिशाओं को (दाधार) धारण किया था। (अनड्वान्) प्राण और जीविका पहुँचानेवाले परमेश्वर ने (विश्वं भुवनम्) सब जगत् में (आ विवेश) सब प्रकार प्रवेश किया था ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पुनरुक्ति निश्चयद्योतक है, अर्थात् एक परमात्मा ही सब जीवनसाधन देकर सब पदार्थों को रचता है, सब मनुष्य भक्तिपूर्वक उसकी अपार महिमा को विचार कर सदा पुरुषार्थ करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अनड्वान्) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति अन प्राणने-असुन्। अनो वायुरनितेरपि वोपमार्थे स्यादनस इव शकटादिव, अनः शकटमानद्धमस्मिंश्चीवरमनितेर्वा स्याज्जीवनकर्मण उपजीवन्त्येनन्मेघोऽप्यन एतस्मादेव-निरु० ११।४७। अनः प्राणं जीवनं वायुं मेघं शकटं वहति वा गमयतीति विग्रहे। क्विप् च। पा० ३।२।७६। इति अनसि वहेः क्विप् अनसो डश्च। वचिस्वपियजादीनां किति। पा० ६।१।१५। इति यजादित्वात् संप्रसारणम्। अनडुह् स् इति स्थिते। आम्नुम्सुलोपेषु कृतेषु संयोगान्तलोपेन हकारलोपः। अनसः प्राणस्य जीवनस्य च वाहकः प्रापकः परमेश्वरः (दाधार) तुजादित्वाद् अभ्यासदीर्घत्वम्। धृतवान् (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) प्रकाशमानं सूर्यम् (उरु) विस्तीर्णम् (अन्तरिक्षम्) मध्यलोकम् (प्रदिशः) महादिशाः (षट्) प्राच्यादिनीचोच्चषट्संख्याकाः (उर्वी) विस्तीर्णाः (विश्वं भुवनम्) सर्वं जगत् (आ विवेश) सर्वतः प्रविष्टवान् ॥
०२ अनड्वानिन्द्रः स
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑न॒ड्वानिन्द्रः॒ स प॒शुभ्यो॒ वि च॑ष्टे त्र॒यां छ॒क्रो वि मि॑मीते॒ अध्व॑नः।
भू॒तं भ॑वि॒ष्यद्भुव॑ना॒ दुहा॑नः॒ सर्वा॑ दे॒वानां॑ चरति व्र॒तानि॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑न॒ड्वानिन्द्रः॒ स प॒शुभ्यो॒ वि च॑ष्टे त्र॒यां छ॒क्रो वि मि॑मीते॒ अध्व॑नः।
भू॒तं भ॑वि॒ष्यद्भुव॑ना॒ दुहा॑नः॒ सर्वा॑ दे॒वानां॑ चरति व्र॒तानि॑ ॥
०२ अनड्वानिन्द्रः स ...{Loading}...
Whitney
Translation
- The draft-ox [is] Indra; he looks out from (for?) the cattle;
triple ways the mighty one (śakrá) measures out (traverses?); yielding
(duh) the past (? bhūtá), the future, existing things (bhúvana),
he goes upon (car) all the courses (vratá) of the gods.
Notes
Ppp. reads in a indrasya for indraḥ sa, and in c it adds
sam before bhūtam, and has bhuvanaṁ instead of -nā. The comm.
has in b the curious reading stiyān for trayā́n, and hence we
lose his guess as to what may be meant by the “triple ways.” He takes
paśubhyas in a first as dative, and then as ablative. He
understands bhúvanā as virtually “present”; more probably it has its
usual sense of ’existences,’ and the two preceding adjectives qualify it
distributively, or are in apposition with it: “all existing things,
both what is and what is to be.” ⌊If we pronounce again naḍvā́n, the
vs. loses its bhurij quality. The cadence of b is bad.⌋
Griffith
The Bull is Indra o’er the beasts he watches. He, Sakra measures out three several pathways. He, milking out the worlds, the past, the future, discharges all the Gods’ eternal duties.
पदपाठः
अ॒न॒ड्वान्। इन्द्रः॑। सः। प॒शुऽभ्यः॑। वि। च॒ष्टे॒। त्र॒यान्। श॒क्रः। वि। मि॒मी॒ते॒। अध्व॑नः। भू॒तम्। भ॒वि॒ष्यत्। भुव॑ना। दुहा॑नः। सर्वा॑। दे॒वाना॑म्। च॒र॒ति॒। व्र॒तानि॑। ११.२।
अधिमन्त्रम् (VC)
- इन्द्रः, अनड्वान्
- भृग्वङ्गिराः
- भुरिक्त्रिष्टुप्
- अनड्वान सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या और पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह (इन्द्रः) परम ऐश्वर्यवाला (अनड्वान्) प्राण और जीविका पहुँचानेवाला परमेश्वर (पशुभ्यः) व्यक्त वाणीवाले और अव्यक्त वाणी के जीवों के लिये (वि) विविध प्रकार से (चष्टे) देखता है (शक्रः) वह समर्थ परमात्मा (त्रयान्) तीन अवयव [भूमि सूर्य और अन्तरिक्ष] वाले (अध्वनः) मार्गों को (वि) विशेष करके (मिमीते) नापता है। (भूतम्) भूत, (भविष्यत्) भविष्यत् और (भुवना=०-नि) लोकों वा वर्त्तमान वस्तुओं को (दुहानः) परिपूर्ण करता हुआ वह (देवानाम्) इन्द्रियों के (सर्वा व्रतानि) सब कामों को (चरति) सिद्ध करता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर संसार के कर्मों का साक्षी होकर तीनों लोकों और तीनों कालों की सुधि रखता, और देखना आदि सब काम करता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अनड्वान्) म० १। अनसः प्राणस्य जीवनस्य च वाहकः (इन्द्रः) परमैश्वर्यवान् (सः) प्रसिद्धः (पशुभ्यः) अ० २।२६।१। व्यक्तवाग्भ्योऽव्यक्तवाग्भ्यो जीवेभ्यः-निरु० ११।२९। तेषां हिताय (वि) विविधम् (चष्टे) चक्षिङ् व्यक्तायां वाचि दर्शने च। चष्टे पश्यतिकर्मा-निघ० ३।११। पश्यति कथयति वा (त्रयान्) संख्याया अवयवे तयप्। पा० ५।२।४२। इति तयप्। द्वित्रिभ्यां तयस्यायज्वा। पा० ५।२।४३। इति तयस्य अयच्। त्र्यवयवान् (शक्रः) शक्तः समर्थः (वि) विशेषेण (मिमीते) माङ् माने शब्दे च। भृञामित्। पा० ७।४।७६। इत्यभ्यासस्य इत्वम्। परिमितान् करोति (अध्वनः) अ० १।४।१। मार्गान् (भूतम्) गतम् (भविष्यत्) अनागतम् (भुवना) भुवनानि। लोकान् वर्तमानानि वस्तूनि वा (दुहानः) दुह प्रपूरणे-शानच्। प्रपूरयन् (सर्वा) सर्वाणि (देवानाम्) इन्द्रियाण्यत्र देवा उच्यन्ते-निरु० १३।११। इन्द्रियाणाम् (व्रतानि) कर्माणि (चरति) करोति ॥
०३ इन्द्रो जातो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ जा॒तो म॑नु॒ष्ये॑ष्व॒न्तर्घ॒र्मस्त॒प्तश्च॑रति॒ शोशु॑चानः।
सु॑प्र॒जाः सन्त्स उ॑दा॒रे न स॑र्ष॒द्यो नाश्नी॒याद॑न॒डुहो॑ विजा॒नन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रो॑ जा॒तो म॑नु॒ष्ये॑ष्व॒न्तर्घ॒र्मस्त॒प्तश्च॑रति॒ शोशु॑चानः।
सु॑प्र॒जाः सन्त्स उ॑दा॒रे न स॑र्ष॒द्यो नाश्नी॒याद॑न॒डुहो॑ विजा॒नन् ॥
०३ इन्द्रो जातो ...{Loading}...
Whitney
Translation
- Born an Indra among human beings (manuṣyà), he goes about (car)
shining brightly, a heated hot-drink (gharmá); he, being one of good
offspring, shall not go in mist (? udārá) who, understanding [it],
shall not partake of (aś) the draft-ox.
Notes
The verse is obscure, and the translation in various points very
doubtful. The second pāda is apparently a beginning of the
identification of the ox with the gharma, a sacrificial draught of
heated milk, which we find further in vss. 5, 6; he is, since his kind
yield warm milk, as it were an incorporation of that sacrifice. And the
second half-verse is then a promise to whoever shall abstain from using
the ox as food. Ppp. reads eṣa instead of jātas in a, and
saṁśiśānas at end of b. In c, d the comm. reads sam for
san, ud āre as two words, and no ’ śnīyāt, and of course makes
very bad work of its explanation, finding metempsychosis in
sam…sarṣat (na saṁsarati punaḥ saṁsāradharmān na prāpnoti).
Gharma he takes first as “blazing sun,” and then, alternatively, in
its true sense. There is no other occurrence of an s-aorist from sṛ;
and it is altogether against rule and usage to employ a subjunctive and
an optative (aśnīyāt) in two coördinate clauses ⌊this seems to me to
be a slip—see Skt. Gram. §575 b; and the clauses are hardly
coördinate⌋; so that the reading is very suspicious. A few of our mss.
(P.M.W.E.) read ṇá after udāré. ⌊Ludwig conjectures suprayā́s for
-jā́s.⌋
Griffith
Being produced among mankind as Indra, the Caldron works heated and brightly glowing. Let him not, with good sons, pass off in vapour who hath not eaten of the Ox with knowledge.
पदपाठः
इन्द्रः॑। जा॒तः। म॒नु॒ष्ये᳡षु। अ॒न्तः। घ॒र्मः। त॒प्तः। च॒र॒ति॒। शोशु॑चानः। सु॒ऽप्र॒जाः। सन्। सः। उ॒त्ऽआ॒रे। न। स॒र्ष॒त्। यः। न। अ॒श्नी॒यात्। अ॒न॒डुहः॑। वि॒ऽजा॒नन्। ११.३।
अधिमन्त्रम् (VC)
- इन्द्रः, अनड्वान्
- भृग्वङ्गिराः
- त्रिष्टुप्
- अनड्वान सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या और पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तप्तः) तपते हुए (घर्मः) सूर्य के समान (शोशुचानः) अत्यन्त प्रकाशमान (इन्द्रः) परमेश्वर (मनुष्येषु अन्तः) मननशील मनुष्यों के भीतर (जातः) प्रकट होकर (चरति) विचरता है। (यः) जो पुरुष (अनडुहः) प्राण और जीविका पहुँचानेवाले परमेश्वर का (न विजानन्) विज्ञान न रखता हुआ (अश्नीयात्) भोजन करे, (सः) वह (सन्) विद्यमान पुरुष (उदारे) बड़े पद पर वर्तमान (सुप्रजाः) उत्तम प्रजा गणों को (न सर्षत्) न पावे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा मनुष्यादि प्राणियों में निःसन्देह प्रकाशमान है। जो अज्ञानी पुरुष उसकी महिमा को नहीं जानता, वह दुष्ट आप, और उसके साथी प्रजा गण महा दुःख भोगते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(इन्द्रः) परमैश्वर्यवान् (जातः) प्रादुर्भूतः सन् (मनुष्येषु) अ० ३।४।६। मननशीलेषु (अन्तः) मध्ये (घर्मः) अ० ४।१।२। दीप्यमानः। घृणिः सूर्य इव। घर्मः, अहर्नाम-निघ० १।९। (तप्तः) तापयुक्तः (चरति) संचरति। वर्तते (शोशुचानः) शुच दीप्तौ यङन्तात् शानच्। देदीप्यमानः (सुप्रजाः) उत्तमान् पुत्रपौत्रभृत्यादीन् (सन्) अस भुवि-शतृ। विद्यमानः पुरुषः (सः) (उदारे) उत्+आङ्+रा दानादानयोः-क। यद्वा। उत्+ऋ गतिप्रापणयोः। घञ्। महति पदे। उदारो दातृमहतोः, इत्यमरः-२३।१९२। (न) नहि (सर्षत्) सृ गतौ लेटि अडागमः, सिप् च। प्राप्नुयात् (यः) पुरुषः (न) नहि (अश्नीयात्) अश भोजने-विधिलिङ्। भक्षयेत् (अनडुहः) म० १। प्राणस्य जीवनस्य च वाहकस्य परमेश्वरस्य (विजानन्) विशेषेण ज्ञानं प्राप्नुवन् ॥
०४ अनड्वान्दुहे सुकृतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑न॒ड्वान्दु॑हे सुकृ॒तस्य॑ लो॒क एनं॑ प्याययति॒ पव॑मानः पु॒रस्ता॑त्।
प॒र्जन्यो॒ धारा॑ म॒रुत॒ ऊधो॑ अस्य य॒ज्ञः पयो॒ दक्षि॑णा॒ दोहो॑ अस्य ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑न॒ड्वान्दु॑हे सुकृ॒तस्य॑ लो॒क एनं॑ प्याययति॒ पव॑मानः पु॒रस्ता॑त्।
प॒र्जन्यो॒ धारा॑ म॒रुत॒ ऊधो॑ अस्य य॒ज्ञः पयो॒ दक्षि॑णा॒ दोहो॑ अस्य ॥
०४ अनड्वान्दुहे सुकृतस्य ...{Loading}...
Whitney
Translation
- The draft-ox yields milk (duh) in the world of the well-done; the
purifying one fills him up from in front; Parjanya [is] his streams,
the Maruts his udder, the sacrifice his milk, the sacrificial gift the
milking of him.
Notes
Ppp. appears to have read in b pyāyet, which would rectify the
meter; in c it combines maruto ”dho. Pávamāna in b might
signify the wind (then purástāt ‘from the east’?) or soma; the comm.
takes it as the latter (pavitreṇa śodhyamāno ‘mṛtamayaḥ somaḥ); and
“the sacrifice” in d as “the sava sacrifice now performed.” The
verse is rhythmically a triṣṭubh with redundant syllables (11 + 13: 12
- 11 = 47). ⌊On dakṣiṇā, see Bloomfield, AJP. xvii. 408 f.⌋
Griffith
The Ox pours milk out in the world of virtue: in earliest time, he, Pavam5na, swells it. Parjanya is the stream, Maruts his udder, sacrifice is the milk, the meed his milking.
पदपाठः
अ॒न॒ड्वान्। दु॒हे॒। सु॒ऽकृ॒तस्य॑। लो॒के। आ। ए॒न॒म्। प्या॒य॒य॒ति॒। पव॑मानः। पु॒रस्ता॑त्। प॒र्जन्यः॑। धाराः॑। म॒रुतः॑। ऊधः॑। अ॒स्य॒। य॒ज्ञः। पयः॑। दक्षि॑णा। दोहः॑। अ॒स्य॒। ११.४।
अधिमन्त्रम् (VC)
- इन्द्रः, अनड्वान्
- भृग्वङ्गिराः
- जगती
- अनड्वान सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या और पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अनड्वान्) प्राण वा जीविका पहुँचानेवाला परमेश्वर (सुकृतस्य) पुण्य के (लोके) स्थान में (दुहे= दुग्धे) पूर्ण करता है, (पवमानः) शुद्ध करनेवाला परमात्मा (पुरस्तात्) पहिले से ही (एनम्) इस [जीव] को (आ प्याययति) सब प्रकार बढ़ाता है। (अस्य) इस [परमेश्वर] की (धाराः) धारण शक्तियाँ (पर्जन्यः) मेघ [के समान] हैं, और (ऊधः) वहन वा ले चलने का सामर्थ्य (मरुतः) पवन [के समान] है, (अस्य) इसकी (यज्ञः) संगतिक्रिया (पयः) दूध [के समान] है, और (दक्षिणः) दानशक्ति (दोहः) दोहनी [के समान] है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह जगदीश्वर पुण्यात्माओं की इच्छा पूर्ण करता है, और सृष्टि की आदि में वेद देकर सबकी वृद्धि करता है और जैसे मेघ, वायु आदि पदार्थ उपकारी हैं, इसी प्रकार वह परमात्मा मेघ, पवन आदिकों का धारण करनेवाला आदिमूल है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(अनड्वान्) म० १। प्राणस्य जीवनस्य वा प्रापकः परमेश्वरः (दुहे) लोपस्त आत्मनेपदेषु। पा० ७।१।४१। इति तलोपः। दुग्धे। इष्टं प्रपूरयति (सुकृतस्य) पुण्यकर्मणः (लोके) लोकृ दर्शने-घञ्। भुवने। गृहे (एनम्) इमं जीवं संसारं वा (आ प्याययति) प्रवर्धयति, (पवमानः) अ० ३।३१।२। संशोधकः परमेश्वरः (पुरस्तात्) अग्रतः। सृष्ट्यादौ (पर्जन्यः) अ० १।२।१। मेघ इव (धारा) धृ धारणे णिच्-अङ्, टाप्। धार्य्यते यया। धारणशक्तयः (मरुतः) अ० १।२०।१। वायुरिव (ऊधः) श्वेः सम्प्रसारणं च। उ० ४।१९३। इति वह-असुन्। धातोः सम्प्रसारणे कृते दीर्घत्वं धकारश्चान्तादेशः। वहनसामर्थ्यम् (अस्य) अनडुहः परमेश्वरस्य (यज्ञः) संगतिकरणम् (पयः) दुग्धमिव (दक्षिणा) द्रुदक्षिभ्यामिनन्। उ० २।५०। इति दक्ष वृद्धिशैघ्र्ययोः-इनन्। टाप्। दक्षिणा दक्षतेः समर्द्धयतिकर्मणः, दक्षिणो हस्तो दक्षतेरुत्साहकर्मणो दाशतेर्वा स्याद् दानकर्मणः-निरु० १।७। दानशक्तिः (दोहः) दुह प्रपूरणे-घञ्। दोहनपात्रमिव ॥
०५ यस्य नेशे
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॑ नेशे य॒ज्ञप॑ति॒र्न य॒ज्ञो नास्य॑ दातेशे॒ न प्र॑तिग्रही॒ता।
यो वि॑श्व॒जिद्वि॑श्व॒भृद्वि॒श्वक॑र्मा घ॒र्मं नो॑ ब्रूत यत॒मश्चतु॑ष्पात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॑ नेशे य॒ज्ञप॑ति॒र्न य॒ज्ञो नास्य॑ दातेशे॒ न प्र॑तिग्रही॒ता।
यो वि॑श्व॒जिद्वि॑श्व॒भृद्वि॒श्वक॑र्मा घ॒र्मं नो॑ ब्रूत यत॒मश्चतु॑ष्पात् ॥
०५ यस्य नेशे ...{Loading}...
Whitney
Translation
- Of whom the lord of the sacrifice is not master (īś), nor the
sacrifice; not the giver is master of him, nor the acceptor; who is
all-conquering, all-bearing, all-working—tell ye us the hot-drink which
[is] four-footed.
Notes
“Which” in d is yatamá, lit. ‘which among the many.’ The intended
answer, of course, is that this wondrous sacrificial drink is the ox.
Ppp. begins c with yo viśvadṛg viśvakṛd v-. The comm. declares the
first half-verse to convey the universal masterhood and
not-to-be-mastered-hood of the ox; in d gharma is, according to
him, “the blazing sun, which the four-footed one tells us” (brūta is
read, but declared equivalent to brūte!).
Griffith
That which not sacrifice nor sacrificer, not giver nor receiver rules and governs, All-winning, all-supporting, all-effecting,–which of all quadru- peds, tell us! is the Caldron?
पदपाठः
यस्य॑। न। ईशे॑। य॒ज्ञऽप॑तिः। न। य॒ज्ञः। न। अ॒स्य॒। दा॒ता। ईशे॑। न। प्र॒ति॒ऽग्र॒ही॒ता। यः। वि॒श्व॒ऽजित्। वि॒श्व॒ऽभृत्। वि॒श्वऽक॑र्मा। घ॒र्मम्। नः॒। ब्रू॒त॒। य॒त॒मः। चतुः॑ऽपात्। ११.५।
अधिमन्त्रम् (VC)
- इन्द्रः, अनड्वान्
- भृग्वङ्गिराः
- त्रिष्टुप्
- अनड्वान सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या और पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (न) न तो (यज्ञपतिः) संगतिकर्ता पुरुष, और (न) न (यज्ञः) संगतिकर्म (यस्य) जिस [परमेश्वर] का (ईशे=ईष्टे) ईश्वर है, (न) न तो (दाता) दाता, (न) न (प्रतिग्रहीता) ग्रहणकर्ता (अस्य) इस का (ईशे) ईश्वर है, (यः) जो (विश्वजित्) सबका जीतनेवाला, (विश्वभृत्) सबका पोषण करनेवाला, (विश्वकर्मा) सब काम करनेवाला, और (यतमः) जौन सा (चतुष्पात्) चारो दिशाओं में स्थिति वा गतिवाला है, (घर्मम्) उस प्रकाशमान सूर्यसदृश परमात्मा को (नः) हमें, [हे ऋषियो !] (ब्रूत) बताओ ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उस परमात्मा का शासक कोई अन्य नहीं है, वह सर्वशक्तिमान् सर्वरक्षक, सर्वव्यापक प्रकाशस्वरूप है। उसकी उपासना और अन्वेषणा से सब मनुष्य अपनी उन्नति करें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(यस्य) घर्मस्य। अधीगर्थदयेशां कर्मणि। पा० २।३।५२। इति कर्मणि षष्ठी (न) नहि (ईशे) लोपस्त आत्मनेपदेषु। पा० ७।१।४१। ईष्टे। शासिता भवति (यज्ञपतिः) यजमानः सङ्गतिकर्ता (यज्ञः) संगतिक्रिया (दाता) दानशीलः (प्रतिग्रहीता) दानस्य स्वीकर्ता (यः) अनड्वान्। घर्मः (विश्वजित्) विश्वस्य जेता (विश्वभृत्) सर्वस्य भर्ता पोषयिता च (विश्वकर्मा) विश्वं सर्वं कर्म कर्तव्यं व्यापारो यस्य। सर्वव्यापारकर्ता (घर्मम्) म० ३। तं दीप्यमानम्। आदित्यरूपम्। अनड्वाहं परमात्मानम् (नः) अस्मभ्यम् (ब्रूत) कथयत। उपदिशत (यतमः) वा बहूनां जातिपरिप्रश्ने डतमच्। पा० ५।३।९३। इति यत्-डतमच्। बहूनां मध्ये निर्द्धारित एकः। एषां मध्ये यः (चतुष्पात्) पद स्थैर्ये, गतौ च-घञ्। इति पादः। संख्यासुपूर्वस्य। पा० ५।४।१४०। इति बहुव्रीहेः पादान्तस्य लोपः। चतसृषु दिक्षु पादः स्थितिर्गतिर्वा यस्य सः ॥
०६ येन देवाः
विश्वास-प्रस्तुतिः ...{Loading}...
येन॑ दे॒वाः स्व॑रारुरु॒हुर्हि॒त्वा शरी॑रम॒मृत॑स्य॒ नाभि॑म्।
तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं घ॒र्मस्य॑ व्र॒तेन॒ तप॑सा यश॒स्यवः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
येन॑ दे॒वाः स्व॑रारुरु॒हुर्हि॒त्वा शरी॑रम॒मृत॑स्य॒ नाभि॑म्।
तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं घ॒र्मस्य॑ व्र॒तेन॒ तप॑सा यश॒स्यवः॑ ॥
०६ येन देवाः ...{Loading}...
Whitney
Translation
- By whom the gods ascended to heaven (svàr), quitting the body, to
the navel of the immortal, by him may we go to the world of the
well-done, desiring glory, by the vow (vratá) of the hot-drink, by
penance.
Notes
Ppp. appears to have read in a suvā ruhanta; in b it has
dhama instead of nā́bhim; and it ends d with yaśasā tapasvyā.
The comm. has jeṣma (=jayema) in c ⌊instead of geṣma (Skt.
Gram. §894 c)⌋; gharma is to him once more “the blazing sun.” ⌊As to
the stock-phrase in c, cf. Bloomfield, AJP. xvii. 419.⌋ The verse
(10 + 11: 10 + 13 = 44) is a very poor triṣṭubh.
Griffith
May we, fame-seekers, reach the world of virtue by service of the Gharma and through fervour, Whereby the Gods went up to heaven, the centre of life eternal, having left the body.
पदपाठः
येन॑। दे॒वाः। स्वः᳡। आ॒ऽरु॒रु॒हुः। हि॒त्वा। शरी॑रम्। अ॒मृत॑स्य। नाभि॑म्। तेन॑। गे॒ष्म॒। सु॒ऽकृ॒तस्य॑। लो॒कम्। घ॒र्मस्य॑। व्र॒तेन॑। तप॑सा। य॒श॒स्यवः॑। ११.६।
अधिमन्त्रम् (VC)
- इन्द्रः, अनड्वान्
- भृग्वङ्गिराः
- त्रिष्टुप्
- अनड्वान सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या और पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (येन) जिस [परमात्मा] के द्वारा (देवाः) व्यवहारकुशल पुरुष (शरीरम्) नाशमान शरीर [देह अभिमान] (हित्वा) छोड़ कर (अमृतस्य) अमरपन के (नाभिम्) केन्द्र (स्वः) स्वर्ग को (आरुरुहुः) चढ़े थे। (तेन) उसी [ईश्वर] के सहारे से (यशस्यवः) यश चाहनेवाले हम लोग (घर्मस्य) दीप्यमान सूर्य के [समान] (व्रतेन) कर्म और (तपसा) सामर्थ्य से (सुकृतस्य) पुण्य के (लोकम्) लोक [परमात्मा] को (गेष्म) खोजें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे पूर्वज महात्मा परमात्मा की भक्ति से मोक्षसुख पाकर अमर अर्थात् कीर्तिमान् हुए हैं, उसी प्रकार हम परमेश्वर की आज्ञा पाल कर संसार में उपकार करके यशस्वी होवें, जैसे सूर्य अपने तेज से वृष्टि दान और आकर्षण आदि करके लोक का उपकार करता है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(येन) अनडुहा। परमेश्वरेण (देवाः) व्यवहारिणः पुरुषाः (स्वः) अ० २।५।२। स्वर्गम्। देवालयम् (अरुरुहुः) आरूढवन्तः (हित्वा) ओहाक् त्यागे−क्त्वा। त्यक्त्वा। (शरीरम्) अ० २।१२।८। शीर्यमाणं देहम्। देहाभिमानमित्यर्थः (अमृतस्य) अमरणस्य। मोक्षसुखस्य (नाभिम्) अ० १।१३।३। मध्यस्थानम्। केन्द्रम् (तेन) अनडुहा (गेष्म) गेषृ अन्विच्छायाम्-लोटि छान्दसं रूपम्। गेषामहै। अन्विच्छाम। अन्वेषणेन प्राप्नवाम (सुकृतस्य) पुण्यस्य (लोकम्) गृहम् (घर्मस्य) म० ३। प्रकाशमानस्य। आदित्यस्य (व्रतेन) वरणीयेन कर्मणा (तपसा) ऐश्वर्येण (यशस्यवः) सुप आत्मनः क्यच्। पा० ३।१।८। इति यशस्-क्यच्। क्याच्छन्दसि। पा० ३।२।१७०। इति उ प्रत्ययः। यशः कीर्तिमात्मन इच्छन्तः ॥
०७ इन्द्रो रूपेणाग्निर्वहेन
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ रू॒पेणा॒ग्निर्वहे॑न प्र॒जाप॑तिः परमे॒ष्ठी वि॒राट्।
वि॒श्वान॑रे अक्रमत वैश्वान॒रे अ॑क्रमतान॒डुह्य॑क्रमत।
सोऽदृं॑हयत॒ सोऽधा॑रयत ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रो॑ रू॒पेणा॒ग्निर्वहे॑न प्र॒जाप॑तिः परमे॒ष्ठी वि॒राट्।
वि॒श्वान॑रे अक्रमत वैश्वान॒रे अ॑क्रमतान॒डुह्य॑क्रमत।
सोऽदृं॑हयत॒ सोऽधा॑रयत ॥
०७ इन्द्रो रूपेणाग्निर्वहेन ...{Loading}...
Whitney
Translation
- Indra by form, Agni by carrying (váha), Prajāpati, Parameshṭhin,
Virāj; in Viśvānara he strode, in Vāiśvānara he strode, in the draft-ox
he strode; he made firm, he sustained.
Notes
This is the obscurest verse of this obscure hymn, and no attempt will be
made to solve its riddles. Ppp. has a quite different text: indro
balenā ’sya parameṣṭhī vratenāi ’na gāus tena vāiśvadevāḥ: yo ‘smān
dveṣṭi yaṁ ca vayaṁ dviṣmas tasya prāṇān asavahes tasya prāṇān vi
varhah. The two concluding clauses of our text most obviously belong
with vs. 7 rather than vs. 8, and both editions so class them; but SPP.
states that all his authorities reckon them to vs. 8, ending vs. 7 with
the third akramata (which some of the mss., including our
P.M.W.E.O.Op., mutilate to akramat). He adds that the Anukr. does the
same; but this is evidently an oversight, our mss. of the Anukr. calling
vs. 8 a simple anuṣṭubh (madhyam etad anaḍuha iti pañcā ’nuṣṭubhaḥ)
and giving of vs. 7 a lengthy definition (see above), implying the
division 9 + 10: 8 + 8 + 8: 12 = 55 (restoring both times the elided
initial a in f); perhaps, then, SPP. is also mistaken in regard to
the unanimity of his “mss. and Vāidikas”; at any rate, part of our mss.
(Bp.I.H.Op.K.) divide with the editions. The comm., however, does not;
as, indeed, he is repeatedly at discordance with the Anukr. on such
points. He explains váha in a as “the part that carries (vahati)
the yoke; the shoulder,” and has nothing of any value to say as to the
general sense of the verse. ⌊The identification of the draft-ox with
Agni seems to rest on Agni’s chief function of “carrying”; cf. RV. x.
51. 5 d; 52. 1 d, 3 d, 4 a.⌋
Griffith
Prajapati, supreme and sovran ruler, Indra by form and by his shoulder Agni, Came to Visvanara, came to all men’s Bullock: he firmly forti- fied and held securely.
पदपाठः
इन्द्रः॑। रू॒पेण॑। अ॒ग्निः। वहे॑न। प्र॒जाऽप॑तिः। प॒र॒मे॒ऽस्थी। वि॒ऽराट्। वि॒श्वान॑रे। अ॒क्र॒म॒त॒। वै॒श्वा॒न॒रे। अ॒क्र॒म॒त॒। अ॒न॒डुहि॑। अ॒क्र॒म॒त॒। सः। अ॒दृं॒ह॒य॒त॒। सः। अ॒धा॒र॒य॒त॒। ११.७।
अधिमन्त्रम् (VC)
- इन्द्रः, अनड्वान्
- भृग्वङ्गिराः
- त्र्यवसानाषट्पदानुष्टब्गर्भोपरिष्टाज्जगतीनिचृत्शक्वरी
- अनड्वान सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या और पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रजापतिः) उत्पन्न पदार्थों का रक्षक, (परमेष्ठी) ऊँचे स्थान पर ठहरनेवाला, (विराट्) विशेष प्रकाशमान, (अग्निः) व्यापक वा अग्निरूप (इन्द्रः) सूर्य (रूपेण) अपने रूप से और (वहेन) चलाने के सामर्थ्य से (विश्वानरे) सबके नायक परमात्मा में (अक्रमत) प्रविष्ट हुआ, (वैश्वानरे) सब नायकों के हितकारी परमेश्वर में (अक्रमत्) प्राप्त हुआ, (अनडुहि) जीवन पहुँचानेवाले जगदीश्वर में (अक्रमत्) प्रविष्ट हुआ है, (सः) उस [जगदीश्वर] ने [सूर्य को] (अदृंहयत) दृढ़ किया और (सः) उसने ही (अधारयत) धारण किया है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सूर्य अर्थात् सूर्य आदि बड़े-बड़े लोक अपने आकर्षण आदि शक्तियों के साथ सर्वनियन्ता जगदीश्वर में स्थित हैं, वही उनका धारण-पोषण करता है। उसी की उपासना हम सदा करें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७- (इन्द्रः) ऐश्वर्यवान् सूर्यः (रूपेण) तेजसा (अग्निः) व्यापकः। अग्निरूपः (वहेनः) वहनसामर्थ्येन। आकर्षणेन (प्रजापतिः) प्रजानां प्रजातानां पदार्थानां पालकः (परमेष्ठी) अ० १।७।२। परमे प्रधानस्थाने स्थितः (विराट्) राजृ दीप्तौ-क्विप् विशेषेण दीप्यमानः (विश्वानरे) विश्व+न्दृ नीतौ-अच्। नरे संज्ञायाम्-पा० ६।३।१२९। इति दीर्घः। सर्वनायके परमेश्वरे (अक्रमत) अक्रामत संक्रान्तवान् प्राप्तवान् (वैश्वानरे) अ० १।१०।४। विश्वनरेभ्यः सर्वनायकेभ्यो हिते परमात्मनि (अनडुहि) म० १। जीवनप्रापके परमेश्वरे (सः) अनड्वान् (अदृंहयत) दृढमकरोत् (अधारयत) धृतवान् ॥
०८ मध्यमेतदनडुहो यत्रैष
विश्वास-प्रस्तुतिः ...{Loading}...
मध्य॑मे॒तद॑न॒डुहो॒ यत्रै॒ष वह॒ आहि॑तः।
ए॒ताव॑दस्य प्रा॒चीनं॒ यावा॑न्प्र॒त्यङ्स॒माहि॑तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
मध्य॑मे॒तद॑न॒डुहो॒ यत्रै॒ष वह॒ आहि॑तः।
ए॒ताव॑दस्य प्रा॒चीनं॒ यावा॑न्प्र॒त्यङ्स॒माहि॑तः ॥
०८ मध्यमेतदनडुहो यत्रैष ...{Loading}...
Whitney
Translation
- That is the middle of the draft-ox, where this carrying (váha) is
set; so much of him is in front (prācī́na) as he is put all together on
the opposite side.
Notes
The virtual meaning of the second half-verse appears plainly to be that
the two parts of the ox, before and behind the point where the pull
comes (i.e. where the yoke rests) are equal; but it is strangely
expressed, and the reason why the point is insisted on does not appear.
The comm. so understands it: evam prākpratyagbhāgāv ubhāv api samānāu;
he renders vaha this time by bhāra; Ludwig takes it as “the hump.”
⌊In this verse, b can hardly mean “where the pull comes,” but
rather ‘where the burden is put,’ i.e. the back; cf. Deussen, l.c., p.
231. Nevertheless, see BR. under vaha, 2 a and 2 b.⌋
Griffith
The middle of the Bullock’s neck, there where the shoulder-bar is placed, Extends as far to east of him as that is settled to the west.
पदपाठः
मध्य॑म्। ए॒तत्। अ॒न॒डुहः॑। यत्र॑। ए॒षः। वहः॑। आऽहि॑तः। ए॒ताव॑त्। अ॒स्य॒। प्रा॒चीन॑म्। यावा॑न्। प्र॒त्यङ्। स॒म्ऽआहि॑तः। ११.८।
अधिमन्त्रम् (VC)
- इन्द्रः, अनड्वान्
- भृग्वङ्गिराः
- अनुष्टुप्
- अनड्वान सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या और पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अनडुहः) जीविका पहुँचानेवाले परमात्मा का (एतत्) यह [स्थान वा काल] (मध्यम्) मध्य है (यत्र) जहाँ (एषः) यह (वहः) [आकर्षित] भार (आहितः) धरा हुआ है। (अस्य) सर्वव्यापक वा सर्वरक्षक विष्णु का (एतावत्) उतना ही (प्राचीनम्) प्राचीन काल वा देश है, (यावान्) जितना (प्रत्यङ्) आगामी काल वा देश (समाहितः) सिद्ध है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर की सर्वव्यापकता और नित्यता को विचार कर मनुष्य सावधानी से प्रयत्न करता रहे ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(मध्यम्) अ० १।३३।२। द्वयोरन्तरालम्। गोलस्य। मध्यस्थानम् (एतत्) दृश्यमानं सर्वम् (अनडुहः) म० १। जीवनप्रापकस्य परमेश्वरस्य (यत्र) यस्मिन् स्थाने (एषः) अयम् (वहः) वहनीयः पदार्थो भारो वा (आहितः) धा-क्त। स्थापितः (एतावत्) एतत्परिमाणयुक्तम् (अस्य) अतति सर्वं व्याप्नोतीति अः। अत सातत्यगमने-ड। यद्वा अवति रक्षतीति अव रक्षणे ड। अः विष्णुः। सर्वव्यापकस्य सर्वरक्षकस्य वा परमेश्वरस्य (प्राचीनम्) विभाषाञ्चतेरदिक्स्त्रियाम्। पा० ५।४।८। इति स्वार्थे खः। खस्य ईनादेशः। प्राक् पूर्वः कालो देशो वा (यावान्) यत्परिमाणवान् (प्रत्यङ्)। प्रति+अञ्चु-क्विन्। पश्चिमकालः। पश्चिमदेशः (समाहितः) निष्पन्नः ॥
०९ यो वेदानडुहो
विश्वास-प्रस्तुतिः ...{Loading}...
यो वेदा॑न॒डुहो॒ दोहा॑न्स॒प्तानु॑पदस्वतः।
प्र॒जां च॑ लो॒कं चा॑प्नोति॒ तथा॑ सप्तऋ॒षयो॑ विदुः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो वेदा॑न॒डुहो॒ दोहा॑न्स॒प्तानु॑पदस्वतः।
प्र॒जां च॑ लो॒कं चा॑प्नोति॒ तथा॑ सप्तऋ॒षयो॑ विदुः ॥
०९ यो वेदानडुहो ...{Loading}...
Whitney
Translation
- Whoso knows the milkings of the draft-ox, seven, unfailing, both
progeny and world he obtains: so the seven seers know.
Notes
Ppp. reads anapadasyatas both here (b) and at 12 d; it also
combines saptarṣ- in d, as does the comm., and a couple of SPP’s
authorities. For consistency, our text ought to combine in a-b
dóhānt s-; SPP. also leaves out here the connecting t. The comm.
explains the seven milkings or yields of milk alternatively as “the
seven cultivated plants, rice etc.” or “the seven worlds and oceans”—not
happening, apparently, to think of any other heptad at the moment. He
quotes the names of the seven seers from Āśvalāyana. ⌊The number of this
vs. is misprinted.⌋
Griffith
He whosoever knows the seven exhaustless pourings of the Ox, Wins himself offspring and the world: the great Seven Rishis know this well.
पदपाठः
यः। वेद॑। अ॒न॒डुहः॑। दोहा॑न्। स॒प्त। अनु॑पऽदस्वतः। प्र॒ऽजाम्। च॒। लो॒कम्। च॒। आ॒प्नो॒ति॒। तथा॑। स॒प्त॒ऽऋ॒षयः॑। ११.९।
अधिमन्त्रम् (VC)
- इन्द्रः, अनड्वान्
- भृग्वङ्गिराः
- अनुष्टुप्
- अनड्वान सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या और पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो कोई (अनडुहः) जीवन पहुँचानेवाले परमेश्वर के (दोहान्) पूर्ति के प्रवाहों को (सप्त) नित्य संबन्धवाले और (अनुपदस्वतः) अक्षय (वेद) जानता है, वह (प्रजाम्) प्रजा (च) और (लोकम्) लोक (च) भी (आप्नोति) पाता है, (तथा) ऐसा (सप्तऋषयः) सात व्यापनशील वा दर्शनशील, [अर्थात् त्वचा, नेत्र, कान, जिह्वा, नाक, मन और बुद्धि, अथवा दो कान, दो नथने, दो आँख और मुख यह सात छिद्र] (विदुः) जानते हैं [प्रत्यक्ष करते हैं] ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विज्ञानी पुरुष जीवनदाता परमेश्वर के सर्वव्यापी और अनन्त कोश को अपनी ज्ञानेन्द्रियों, कर्मेन्द्रियों, मन और बुद्धि द्वारा साक्षात् करके अपना आत्मिक और शारीरिक बल बढ़ाते हैं ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(यः) यः पुरुषः (वेद) वेत्ति (अनडुहः) म० १। प्राणप्रापकस्य (दोहान्) म० ४। पूर्तिप्रवाहान् (सप्त) सप्यशूभ्यां तुट् च। उ० १।१५७। इति षप समवाये-कनिन्। अथवा क्त प्रत्ययः। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तिलोपः। समवेतान्। नित्यसम्बद्धान्। अथवा, सप्तपुत्रं सप्तमपुत्रं सर्पणपुत्रमिति वा सप्त सृप्ता सङ्ख्या सप्तादित्यरश्मयः। निरु० ४।२६। इति यास्कवचनात् सूर्यरश्मिवत् परस्परसंयुक्तान् (अनुपदस्वतः) दसु उपक्षये-असुन्, मतुप्। अक्षयान् (प्रजाम्) पुत्रपौत्रभृत्यादिकम् (च) समुच्चये। अवधारणे (लोकम्) संसारम्। संसारराज्यम् (आप्नोति) लभते (तथा) तेनैव प्रकारेण (सप्तऋषयः) सप्त समवेताः। इगुपधात् कित्। उ० ४।१२०। इति ऋष गतौ दर्शने च-इन्। ऋत्यकः। पा० ६।१।१२८। इति प्रकृतिभावः। सप्त ऋषयः प्रतिहिताः शरीरे। य० ३४।५५। सप्त ऋषयः षडिन्द्रियाणि विद्या सप्तमी। निरु० १२।३७। कः सप्त खानि विततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्। अ० १०।२।६। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयः। अथवा। शीर्षण्यानि सप्तच्छिद्राणि (विदुः) जानन्ति। प्रत्यक्षीकुर्वन्ति ॥
१० पद्भिः सेदिमवक्रामन्निराम्
विश्वास-प्रस्तुतिः ...{Loading}...
प॒द्भिः से॒दिम॑व॒क्राम॒न्निरां॒ जङ्घा॑भिरुत्खि॒दन्।
श्रमे॑णान॒ड्वान्की॒लालं॑ की॒नाश॑श्चा॒भि ग॑छतः ॥
मूलम् ...{Loading}...
मूलम् (VS)
प॒द्भिः से॒दिम॑व॒क्राम॒न्निरां॒ जङ्घा॑भिरुत्खि॒दन्।
श्रमे॑णान॒ड्वान्की॒लालं॑ की॒नाश॑श्चा॒भि ग॑छतः ॥
१० पद्भिः सेदिमवक्रामन्निराम् ...{Loading}...
Whitney
Translation
- With his feet treading down debility (sedí), with his thighs
(ján̄ghā) extracting (ut-khid) refreshing drink—with weariness go the
draft-ox and the plowman unto sweet drink (kīlála).
Notes
The verse seems rather out of place here. As both n and m final are
assimilated to an initial palatal, the pada-text commits the blunder
in b of understanding írāṁ to be for írān; and, as is usual in
such cases, a part of our mss. read írān j- (so P.M.W.E.I.); SPP. very
properly emends his pada-text to írām. The comm. reads in d
kīnāśasya for -śaś ca (one of SPP’s authorities following him: “with
the old accent,” SPP. remarks, as if the change of reading involved a
change of accent), and makes gachatas a genitive agreeing with
it—against the accent; but this he regularly ignores. Irām, it may be
added, he glosses with bhūmim!
Griffith
With feet subduing weariness, with legs extracting freshening draughts, Through toil the plougher and the Ox approach the honeyed beverage.
पदपाठः
प॒त्ऽभिः। से॒दिम्। अ॒व॒ऽक्राम॑न्। इरा॑म्। जङ्घा॑भिः। उ॒त्ऽखि॒दन्। श्रमे॑ण। अ॒न॒ड्वान्। की॒लाल॑म्। की॒नाशः॑। च॒। अ॒भि। ग॒च्छ॒तः॒। ११.१०।
अधिमन्त्रम् (VC)
- इन्द्रः, अनड्वान्
- भृग्वङ्गिराः
- अनुष्टुप्
- अनड्वान सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या और पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कीनाशः) निन्दित कर्म का नाश करनेवाला (अनड्वान्) जीवन पहुँचानेवाला परमेश्वर, (श्रमेण) परिश्रम से (अभिगच्छतः) चलते फिरते पुरुष के (सेदिम्) विषाद को (पद्भिः) अपनी स्थितियों से (अवक्रामन्) दबाता हुआ, (च) और (जङ्घाभिः) अपनी अत्यन्त व्याप्तियों से [उसके] (कीलालम्) बन्ध के निवारण, अर्थात् (इराम्) अन्न को (उत्खिदन्) उत्पन्न करता हुआ [वर्तमान है] ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उद्योगी पुरुष सब स्थानों में परमेश्वररचित पदार्थों से अन्नादि प्राप्त करके आनन्द भोगते हैं ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(पद्भिः) पद स्थैर्ये गतौ च-क्विप्। स्वस्थितिभिः (सेदिम्) किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। वा० पा० ३।२।१७१। इति षद्लृ विशरणगत्यवसादनेषु−कि। अवसादनम्। दरिद्रताम् (अवक्रामन्) अवाङ्मुखीकुर्वन् (इराम्) ऋज्रेन्द्र०। उ० २।२८। इति इण् गतौ-रन्, गुणाभावः। अन्नम्-निघ० २।७। (जङ्घाभिः) अच् तस्य जङ्घ च। उ० ५।३१। इति जनी प्रादुर्भावे-अच्, जङ्घ इत्यादेशः. प्रादुर्भावैः। यद्वा। अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति हन हिंसागत्योः-यङ्लुगन्तात्-ड प्रत्ययः। अतिवेग-गतिभिः। अत्यन्तव्याप्तिभिः (उत्खिदन्) खिद दैन्ये, परिघाते। उत्पूर्वात् खिद उत्पादने-शतृ। उत्पादयन् वर्तते (श्रमेण) श्रम तपसि, आयासे, खेदे च-घञ् आयासेन। प्रयत्नेन (अनड्वान्) म० १। जीवनप्रापकः (कीलालम्) कील बन्धे-घञ्+अल वारणपर्याप्तिभूषासु-अण्। बन्धनिवारणम्। अमृतम्। जीवनसाधनम् (कीनाशः) अ० ३।१७।५। कुत्सितं नाशयतीति। कोः कीति आदेशः। निन्दितकर्मनाशकः परमेश्वरः (अभि गच्छतः) अभितो गच्छतः पुरुषस्य ॥
११ द्वादश वा
विश्वास-प्रस्तुतिः ...{Loading}...
द्वाद॑श॒ वा ए॒ता रात्री॒र्व्रत्या॑ आहुः प्र॒जाप॑तेः।
तत्रोप॒ ब्रह्म॒ यो वेद॒ तद्वा अ॑न॒डुहो॑ व्र॒तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
द्वाद॑श॒ वा ए॒ता रात्री॒र्व्रत्या॑ आहुः प्र॒जाप॑तेः।
तत्रोप॒ ब्रह्म॒ यो वेद॒ तद्वा अ॑न॒डुहो॑ व्र॒तम् ॥
११ द्वादश वा ...{Loading}...
Whitney
Translation
- Twelve, indeed, they declare those nights of the vow (vrátya) of
Prajāpati; whoso knows the bráhman within them (tátro ’pa)—that
verily is the vow of the draft-ox.
Notes
Or, “those twelve nights they declare to be for the vow” etc.: it is
uncertain what is object and what objective predicate in the sentence.
Ppp. reads and combines vrātyā ”huṣ pr- in b; for the unusual
phrase tatro ’pa in c it gives tad vā ’pi; and in d it has
balam instead of vratam. For Weber’s conjectures as to the twelve
nights and the draft-ox of this hymn, see his Omina und Portenta, p.
388; compare also ⌊Weber’s other references, Ind. Stud. xviii. 45,
and⌋ Zimmer, p. 366. The comm. glosses vratya by vratārha, and
quotes TS. v. 6. 7¹ as to the twelve nights of consecration.
Griffith
Assigned are these twelve nights, they say, as holy to Prajapati: Whoever knows their proper prayer performs the service of the Ox.
पदपाठः
द्वाद॑श। वै। ए॒ताः। रात्रीः॑। व्रत्याः॑। आ॒हुः॒। प्र॒जाऽप॑तेः। तत्र॑। उप॑। ब्रह्म॑। यः। वेद॑। तत्। वै। अ॒न॒डुहः॑। व्र॒तम्। ११.११।
अधिमन्त्रम् (VC)
- इन्द्रः, अनड्वान्
- भृग्वङ्गिराः
- अनुष्टुप्
- अनड्वान सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या और पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (द्वादश) बारह (एताः) प्राप्तियोग्य (रात्रीः) विषय ग्रहण करनेवाली और विज्ञान देनेवाली मन बुद्धि सहित पाँच ज्ञानेन्द्रियों और पाँच कर्मेन्द्रियों को (प्रजापतेः) प्रजापालक परमात्मा के (व्रत्याः) व्रतयोग्य (वै) निश्चय करके [वे विज्ञानी] (आहुः) बताते हैं। (तत्र) उन [मन बुद्धि सहित इन्द्रियों] में (यः) गतिशील पुरुषार्थी पुरुष (अनडुहः) जीवन पहुँचानेवाले परमेश्वर के (तत्) विस्तृत (ब्रह्म) वेदविज्ञान और (व्रतम्) व्रत को (वै) निश्चय करके (उप) आदर से (वेद) जानता है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन बुद्धि और इन्द्रियों से योगी पुरुषार्थी लोग परमात्मा के गुण कर्म स्वभाव को जान कर संसार में उन्नति करते हैं ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(द्वादश) द्वे च दश च (वै) वा गतौ-डै। निश्चयेन (एताः) हसिमृग्रिण्वा०। उ० ३।८६। इति इण् गतौ-तन्। प्राप्तव्याः। (रात्रीः) राशदिभ्यां त्रिप्। उ० ४।६७। इति रा दानग्रहणयोः-त्रिप्। विषयग्रहीतॄणि विज्ञानदातॄणि मनोबुद्धिसहितानि पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि च (व्रत्याः) व्रतं व्याख्यातम्-अ० २।३०।२। व्रत-यत्। व्रतहिताः। कर्मयोग्याः (आहुः) ब्रूञ् व्यक्तायां वाचि-लट्। ब्रुवन्ति विज्ञानिनः (प्रजापतेः) प्रजापालकस्य अनडुहः (तत्र) रात्रिषु (उप) आदरेण (ब्रह्म) अ० १।८।४। वेदविज्ञानम् (यः) या गतौ-ड। याता। गतिशीलः (वेद) वेत्ति (तत्) त्यजितनि०। उ० १।१३२। इति तनु विस्तारे-अदि। विस्तृतम्। (अनडुहः) म० १। प्राणप्रापकस्य परमेश्वरस्य (व्रतम्) वरणीयं कर्म ॥
१२ दुहे सायम्
विश्वास-प्रस्तुतिः ...{Loading}...
दु॒हे सा॒यं दु॒हे प्रा॒तर्दु॒हे म॒ध्यंदि॑नं॒ परि॑।
दोहा॒ ये अ॑स्य सं॒यन्ति॒ तान्वि॒द्मानु॑पदस्वतः ॥
मूलम् ...{Loading}...
मूलम् (VS)
दु॒हे सा॒यं दु॒हे प्रा॒तर्दु॒हे म॒ध्यंदि॑नं॒ परि॑।
दोहा॒ ये अ॑स्य सं॒यन्ति॒ तान्वि॒द्मानु॑पदस्वतः ॥
१२ दुहे सायम् ...{Loading}...
Whitney
Translation
- He milks (duh) at evening, he milks in the morning, he milks about
midday; the milkings of him that come together, those unfailing ones we
know.
Notes
Ppp. has for a, b duhe vā ’naḍvān sāyaṁ duhe prātar duke divā, and
at the end (as above noted) anapadasyatas. The comm. supplies to
duhe either anaḍvāham as object (with the worshiper as subject), or
anaḍvān as subject (with the performer of the sava sacrifice as
beneficiary); saṁ yanti he explains by phalena saṁgacchante.
Griffith
At evening he is milked, is milked at early morn, is milked at noon. We know that streams of milk that flow from him are in- exhaustible.
पदपाठः
दु॒हे। सा॒यम्। दु॒हे। प्रा॒तः। दु॒हे। म॒ध्यंदि॑नम्। परि॑। दोहाः॑। ये। अ॒स्य॒। स॒म्ऽयन्ति॑। तान्। वि॒द्म॒। अनु॑पऽदस्वत। ११.१२।
अधिमन्त्रम् (VC)
- इन्द्रः, अनड्वान्
- भृग्वङ्गिराः
- अनुष्टुप्
- अनड्वान सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्मविद्या और पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [परमेश्वर] (सायम्) सायंकाल में (परि) सब ओर से (दुहे=दुग्धे) पूर्ण करता है। (प्रातः) प्रातःकाल (दुहे) पूर्ण करता है। (मध्यंदिनं) मध्याह्न में (दुहे) पूर्ण करता है। (अस्य) सर्वव्यापक वा सर्वरक्षक विष्णु के (ये) जो (दोहाः) पूर्त्तिप्रवाह (संयन्ति) बटुरते रहते हैं (तान्) उनको (अनुपदस्वतः) अक्षय (विद्म) हम जानते हैं ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर का सदा अक्षय भण्डार है, ऐसा जानकर मनुष्य विज्ञानपूर्वक आगे बढ़ता रहे ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(दुहे) लोपस्त आत्मनेपदेषु। पा० ७।१।४१। इति तलोपः। दुग्धे प्रपूरयति अनड्वान् (सायम्) षो अन्तकर्मणि-णम्, युगागमः। दिनान्ते (प्रातः) प्राततेररन्। उ० ५।५९। इति प्र+अत सातत्यगमने-अरन्। प्रभातकाले (मध्यं दिनम्) राजदन्तादित्वात् मध्यशब्दस्य पूर्वत्वम्। पृषोदरादित्वात् नकारागमः। दिनस्य मध्यम्। मध्याह्नम् (परि) परितः। सर्वतः। (दोहाः) पूर्त्तिप्रवाहाः (अस्य) म० ८। सर्वव्यापकस्य सर्वरक्षकस्य वा विष्णोः परमेश्वरस्य (संयन्ति) इण् गतौ। संगच्छन्ते (तान्) दोहान् (विद्म) विदो लटो वा। पा० ३।४।८३, इति मसो मादेशो वा। विद्मः। जानीमः (अनुपदस्वतः) म० ९। क्षयरहितान् ॥