०१० शङ्खमणिः

०१० शङ्खमणिः ...{Loading}...

Whitney subject
  1. Against evils: with a pearl-shell amulet.
VH anukramaṇī

शङ्खमणिः।
१-७ अथर्वा। शङ्खमणिः, कृशनः। अनुष्टुप्, ६ पथ्यापङ्क्तिः, ७ पञ्चपदा परानुष्टुप्शक्वरी।

Whitney anukramaṇī

[Atharvan.—śan̄khamaṇisūktam. taddāivatam. ānuṣṭubham: 6. pathyāpan̄kti; 7. 5-p. parānuṣṭup śakvarī.]

Whitney

Comment

Found (except vs. 5) in Pāipp. iv. Used by Kāuś. (58. 9) in the same ceremony with the preceding hymn, but with an amulet of mother-of-pearl; the schol. (not the comm.) also add it in an earlier part of the ceremony (56. 17). The comm. quotes it further from Nakṣ. K. (19), as employed in a mahāśānti named vāruṇī.

⌊Although rain-drops are not expressly mentioned in this hymn nor in xix. 30. 5 (which see), I think it safe to say that the bit of Hindu folk-lore about the origin of pearls by transformation of rain-drops falling into the sea (Indische Sprüche, 344) is as old as this Vedic text and the one in xix. The references here to sky and sea and lightning, and in xix. to Parjanya and thunder and sea, all harmonize perfectly with that belief, which is at least ten centuries old (it occurs in Rājaśekhara, 900 A.D.) and has lasted till today (Manwaring’s Marāṭhī Proverbs, no. 1291). See my translation of Karpūra-mañjarī, p. 264 f., and note 5. Pischel, l.c., reports as follows: “According to Aelian (περὶ ζῴων, x. 13), a pearl forms when the lightning flashes into an open seashell; according to an Arabic writer, when rain-drops fall into it, or, according to Pliny (ix. 107), dew."—The persistency of popular beliefs in India is well illustrated by the curious one concerning female snakes: see my note to Karpūra-mañjarī, p. 231.⌋

Translations

Translated: Ludwig, p. 462; Grill, 36, 124; Griffith, 1. 142; Bloomfield, 62, 383; Weber, xviii. 36.—Bloomfield cites an article in ZDMG. (xxxvi. 135) by Pischel, who, in turn, cites a lot of interesting literature about pearl.

Griffith

A charm accompanying investiture with an amulet of shell

०१ वाताज्जातो अन्तरिक्षाद्विद्युतो

विश्वास-प्रस्तुतिः ...{Loading}...

वाता॑ज्जा॒तो अ॒न्तरि॑क्षाद्वि॒द्युतो॒ ज्योति॑ष॒स्परि॑।
स नो॑ हिरण्य॒जाः श॒ङ्खः कृश॑नः पा॒त्वंह॑सः ॥

०१ वाताज्जातो अन्तरिक्षाद्विद्युतो ...{Loading}...

Whitney
Translation
  1. Born from the wind out of the atmosphere, out from the light of
    lightning, let this gold-born shell, of pearl, protect us from distress.
Notes

Of course, all the four nouns in the first half-verse may be coördinate
ablatives. The beauty and sheen of the material connect it traceably
with gold and lightning, but how even a Hindu ṛṣi can bring it into
relation with wind from (or and) the atmosphere is not easy to see.
Kṛ́śana ought to mean the pearl itself, and is perhaps used in the hymn
appositively = “which is itself virtually pearl”; the comm. explains it
in this verse as karśayitā śatrūṇāṁ tanūkartā. Ppp. has in c
hiraṇyadās.

Griffith

Child of the wind firmament, sprung from the lightning and the light, May this the gold-born Shell that bears the pearl preserve us from distress.

पदपाठः

वाता॑त्। जा॒तः। अ॒न्तरि॑क्षात्। वि॒ऽद्युतः॑। ज्योति॑षः। परि॑। सः। नः॒। हि॒र॒ण्य॒ऽजाः। श॒ङ्खः। कृश॑नः। पा॒तु॒। अंह॑सः। १०.१।

अधिमन्त्रम् (VC)
  • शङ्खमणिः, कृशनः
  • अथर्वा
  • अनुष्टुप्
  • शङ्खमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

विघ्नों के हटाने के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वातात्) पवन से, (अन्तरिक्षात्) आकाश से (विद्युतः) बिजुली से और (ज्योतिषः) सूर्य से (परि) ऊपर (जातः) प्रकट होनेवाला (सः) दुःखनाशक ईश्वर (हिण्यजाः) सूर्यादि तेजों का उत्पन्न करनेवाला, (कृशनः) सूक्ष्म रचना करनेवाला, (शङ्खः) सबों का विवेचन करनेवाला वा देखनेवाला, वा शान्ति देनेवाला परमेश्वर (नः) हमको (अंहसः) रोगजनक दुष्कर्म से (पातु) बचावे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर संसार के सब सूक्ष्म और स्थूल पदार्थों का रचनेवाला और हमारे गुप्त प्रकट कर्मों का देखने और विचारनेवाला है, उसका सदा ध्यान करके हुम दुष्कर्मों से बचकर सत्कर्म करते रहें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(वातात्) अ० १।११।६। वायुसकाशात् (जातः) प्रादुर्भूतः (अन्तरिक्षात्) अ० १।३०।३। सर्वमध्ये दृश्यमानात्। आकाशात् (विद्युतः) भ्राजभासधुर्विद्युतोर्जि०। पा० ३।२।१७७। इति वि+द्युत दीप्तौ-क्विप्। विद्योतमानायाः। तडितः सकाशात् (ज्योतिषः) अ० १।९।१। दीप्यमानात् सूर्यात् (परि) अधि। उपरि भागे जातः। पञ्चम्याः परावध्यर्थे। पा० ८।३।५१। इति विसर्जनीयस्य सत्वम् (सः) षो अन्तकर्मणि-ड। दुःखनाशकः। विष्णुः। ईश्वरः (नः) अस्मान् (हिरण्यजाः) हिरण्यम्। अ० १।९।२। जनसनखन०। पा० ३।२।६७। इति जन जनने, वा जनी प्रादुर्भावे-विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इति आत्त्वम्। हिरण्यानां तेजसां सूर्यादीनां सुवर्णादिधनानां च जनयिता (शङ्खः) शमेः खः। उ० १।१०२। इति शम आलोचने=विवेचने। यद्वा शमो दर्शने। यद्वा। शमु उपशमे, शान्तीकरणे-ख प्रत्ययः। सर्वेषां विवेचको विचारकर्ता दर्शको शान्तिदायको वा परमेश्वरः (कृशनः) कृपृवृजि०। उ० २।८१। इति कृश तनूकरणे-क्यु। कृशनं हिरण्यम्-निघ० १।२। रूपम्-निघ० ३।७। तनूकर्ता। सूक्ष्मरचयिता (पातु) रक्षतु (अंहसः) अमेर्हुक् च। उ० ४।११३। इति अम रोगे गतौ च-असुन् हुक् च। पापात् ॥

०२ यो अग्रतो

विश्वास-प्रस्तुतिः ...{Loading}...

यो अ॑ग्र॒तो रो॑च॒नानां॑ समु॒द्रादधि॑ जज्ञि॒षे।
श॒ङ्खेन॑ ह॒त्वा रक्षां॑स्य॒त्त्रिणो॒ वि ष॑हामहे ॥

०२ यो अग्रतो ...{Loading}...

Whitney
Translation
  1. Thou that wast born from the top of the shining spaces (rocaná),
    out of the ocean—by the shell having slain the demons, we overpower the
    devourers.
Notes

Ppp. combines in a yo ‘grato r-. Grill takes agratas as “first”;
and the comm. as = agre, and not qualifying jajñiṣe: “at the top or
front of shining things, such as stars.”

Griffith

Shell that wast born from out the sea, set at the head of things that shine! With thee we slay the Rakshasas and overcome voracious fiends.

पदपाठः

यः। अ॒ग्र॒तः। रो॒च॒नाना॑म्। स॒मु॒द्रात्। अधि॑। ज॒ज्ञि॒षे। श॒ङ्खेन॑। ह॒त्वा। रक्षां॑सि। अ॒त्त्रिणः॑। वि। स॒हा॒म॒हे॒। १०.२।

अधिमन्त्रम् (VC)
  • शङ्खमणिः, कृशनः
  • अथर्वा
  • अनुष्टुप्
  • शङ्खमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

विघ्नों के हटाने के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः= यः त्वम्) जो तू (रोचनानाम्) प्रकाशमान लोकों के (अग्रतः) आगे और (समुद्रात्) जलसमूह समुद्र से भी (अधि) ऊपर [देश और काल में] (जज्ञिषे) प्रकट हुआ था, [उस तुझ] (शङ्खेन) सबों के विवेचन करनेवाले, वा देखनेवाले, वा शान्ति देनेवाले, परमेश्वर [के आश्रय] से (रक्षांसि) जिन से रक्षा की जावे उन राक्षसों को (हत्वा) मारकर (अत्रिणः) पेटार्थियों को (वि) विविध प्रकार से (सहामहे) हम दबाते हैं ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सर्वदा सर्वोपरि विराजमान परमेश्वर की महिमा और उपकारों को विचारकर, हम लोग कुव्यवहार से बचकर पुरुषार्थ के साथ आनन्द भोगें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(यः) हे शङ्ख यस्त्वम् (अग्रतः) अग्रे। आदौ (रोचनानाम्) अनुदात्तेतश्च हलादेः। पा० ३।२।१४९। इति रुच दीप्तौ-युच्। प्रकाशमानानां नक्षत्रादीनाम् (समुद्रात्) जलसमूहात् (अधि) उपरि देशे काले च (जज्ञिषे) जनी-लिट्। त्वं प्रादुर्बभूविथ (शङ्खेन) म० १। सर्वेषां विवेचकेन दर्शकेन शान्तिदायकेन वा परमेश्वरेण (हत्वा) नाशयित्वा (रक्षांसि) अ० १।२१।३। राक्षसान्। शत्रून् (अत्रिणः) अ० १।७।३। अद भक्षणे-त्रिनि। भक्षणशीलान्। उदरपोषकान् (वि) विशेषेण (सहामहे) अभिभवामः ॥

०३ शङ्खेनामीवाममतिं शङ्खेनोत

विश्वास-प्रस्तुतिः ...{Loading}...

श॒ङ्खेनामी॑वा॒मम॑तिं श॒ङ्खेनो॒त स॒दान्वाः॑।
श॒ङ्खो नो॑ वि॒श्वभे॑षजः॒ कृश॑नः पा॒त्वंह॑सः ॥

०३ शङ्खेनामीवाममतिं शङ्खेनोत ...{Loading}...

Whitney
Translation
  1. By the shell [we overpower] disease, misery; by the shell also the
    sadā́nvās; let the all-healing shell, of pearl, protect us from
    distress.
Notes

Ppp. has in a avadyam instead of ámatim. The comm. takes
ámatim from root man ⌊see BR’s note, s.v. 3 ámati⌋: “ignorance,
the root of all mishap (anartha); and, forgetting his explanation of
only two verses ago, he this time declares kṛśana a “name of gold.”

Griffith

We stay disease and indigence, and chase Sadanvas with the Shell. May the all-healing Shell that bears the pearl preserve us from distress.

पदपाठः

श॒ङ्खेन॑। अमी॑वाम्। अम॑तिम्। श॒ङ्खेन॑। उ॒त। स॒दान्वाः॑। श॒ङ्खः। नः॒। वि॒श्वऽभे॑षजः। कृश॑नः। पा॒तु॒। अंह॑सः। १०.३।

अधिमन्त्रम् (VC)
  • शङ्खमणिः, कृशनः
  • अथर्वा
  • अनुष्टुप्
  • शङ्खमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

विघ्नों के हटाने के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (शङ्खेन) सबों के विचार करनेवाले परमेश्वर से (अमीवाम्) अपनी पीड़ा और (अमतिम्) कुमति को (उत) और भी (शङ्खेन) सबों के देखनेवाले परमेश्वर से (सदान्वाः) सदा चिल्लानेवाली, यद्वा, दानवों, दुष्टों के साथ रहनेवाली निर्धनता आदि विपत्तियों को [विषहामहे म० २] [हम दबाते हैं म० २]। (शङ्खः) शान्ति देनेवाला, (विश्वभेषजः) सब भय का जीतनेवाला, (कृशनः) सूक्ष्म रचना करनेवाला परमात्मा (नः) हमको (अंहसः) पाप से (पातु) बचावे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य जगदीश्वर के सर्वोपकारक गुणों को विचारता हुआ प्रयत्न करके दुष्कर्मों से अपनी रक्षा करे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(शङ्खेन) म० १ तथा २ (अमीवाम्) इण्शीभ्यां वन्। उ० १।१५२। इति अम रोगे-वन्। ईडागमः। टाप्। पीडाम्। रोगम्। (अमतिम्) कुमतिम्। अज्ञानम् (उत) अपि च (सदान्वाः) अ० २।१४।१। सदा नोनूयमानाः शब्दायमानाः। यद्वा। सदानवाः, दानवैः सह वर्तमाना दरिद्रतादिविपत्तीः,विषहामहे-इत्यनुषज्यते−मा० २ (शङ्खः) म० १। (नः) अस्मान् (विश्वभेषजः) अ० २।४।३। सर्वभयजेता। सर्वौषधः (कृशनः पातु अंहसः) व्याख्यातं म० १ ॥

०४ दिवि जातः

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वि जा॒तः स॑मुद्र॒जः सि॑न्धु॒तस्पर्याभृ॑तः।
स नो॑ हिरण्य॒जाः श॒ङ्ख आ॑युष्प्र॒तर॑णो म॒णिः ॥

०४ दिवि जातः ...{Loading}...

Whitney
Translation
  1. Born in the sky, ocean-born, brought hither out of the river, this
    gold-born shell [is] for us a life-prolonging amulet.
Notes

Ppp. has samudratas at end of a, and in c again (as in 1
c) hiraṇyadās. Nearly all our mss. (except O.K.), and some of
SPP’s, with the comm., read in d āyuḥpr- ⌊cf. Prāt, ii. 62 n.⌋;
but the point is one in regard to which each ms. is wont to follow its
own course, regardless of rule, and both editions very properly give
āyuṣpr-, as required by the Prāt.

Griffith

Born in the heaven, sprung from the sea, brought to us hither from the flood. This gold-born Shell shall be to us an amulet to lengthen life.

पदपाठः

दि॒वि। जा॒तः। स॒मु॒द्र॒ऽजः। सि॒न्धु॒तः। परि॑। आऽभृ॑तः। सः। नः॒। हि॒र॒ण्य॒ऽजाः। श॒ङ्खः। आ॒युः॒ऽप्र॒तर॑णः। म॒णिः। १०.४।

अधिमन्त्रम् (VC)
  • शङ्खमणिः, कृशनः
  • अथर्वा
  • अनुष्टुप्
  • शङ्खमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

विघ्नों के हटाने के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (दिवि) सूर्यमण्डल में (जातः) प्रकट, (समुद्रजः) अन्तरिक्ष में प्रकट, (सिन्धुतः) पार्थिव समुद्र से (परि) ऊपर (आभृतः) सर्वथा पुष्टि को प्राप्त, (सः) दुःखनाशक, (हिरण्यजाः) सूर्यादि तेजों का उत्पन्न करनेवाला, (शङ्खः) शान्तिकारक, (मणिः) प्रशंसायोग्य परमेश्वर (नः) हमारा (आयुष्प्रतरणः) जीवन बढ़ानेवाला है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमात्मा सबके ऊपर, नीचे, मध्य में विराजमान होकर अपनी न्यायव्यवस्था से हमारे उत्तम कर्मों के अनुसार हमें उत्तम फल देता है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(दिवि) द्युलोके। सूर्यमण्डले (जातः) प्रादुर्भूतः। वर्तमानः (समुद्रजः) सप्तम्यां जनेर्डः। पा० ३।२।९७। इति ड प्रत्ययः। अन्तरिक्षे प्रत्यक्षः (सिन्धुतः) पार्थिवजलौघात् (परि) म० १। अधि। उपरि (आभृतः) समन्तात् पुष्टिं प्राप्तः (सः) म० १। दुःखनाशक ईश्वरः (नः) अस्माकम्। अस्मभ्यम् (हिरण्यजाः) म० १। तेजसां जनयिता (शङ्खः) म० १। शान्तिकारकः (आयुष्प्रतरणः) आयुषो जीवनस्य प्रवर्धयिता (मणिः) अ० १।२९।१। रत्नम्। प्रशंसनीयः परमेश्वरः ॥

०५ समुद्राज्जातो मणिर्वृत्राज्जातो

विश्वास-प्रस्तुतिः ...{Loading}...

स॑मु॒द्राज्जा॒तो म॒णिर्वृ॒त्राज्जा॒तो दि॑वाक॒रः।
सो अ॒स्मान्त्स॒र्वतः॑ पातु हे॒त्या दे॑वासु॒रेभ्यः॑ ॥

०५ समुद्राज्जातो मणिर्वृत्राज्जातो ...{Loading}...

Whitney
Translation
  1. The amulet born from the ocean, born from Vṛtra, making day—let it
    protect us on all sides from the missile of gods and Asuras.
Notes

The comm. makes Vṛtra here signify either the demon Vṛtra or the cloud;
doubtless the latter is intended; then he explains divākara as the
sun, and jāta as “released,” and renders “as brilliant as the sun
freed from the clouds,” which is extremely artificial; divākara need
mean no more than ‘flashing with light.’ The comm. also foolishly
understands in d hetyā instead of -ās (p. hetyā́ḥ). ⌊Dev-,
ablative by attraction, from gen.—cf. Skt. Gram. §982 a.⌋ The first
pāda is deficient by a syllable, unless we resolve samudrā́t into four
syllables.

Griffith

From ocean sprang the Amulet, from Vritra sprang the Lord of Day: May this protect us round about from shaft of God and Asura.

पदपाठः

स॒मु॒द्रात्। जा॒तः। म॒णिः। वृ॒त्रात्। जा॒तः। दि॒वा॒ऽक॒रः। सः। अ॒स्मान्। स॒र्वतः॑। पा॒तु॒। हे॒त्याः। दे॒व॒ऽअ॒सु॒रेभ्यः॑। १०.५।

अधिमन्त्रम् (VC)
  • शङ्खमणिः, कृशनः
  • अथर्वा
  • अनुष्टुप्
  • शङ्खमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

विघ्नों के हटाने के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वृत्रात्) ढकनेवाले मेघ से (जातः) प्रकट हुए (दिवाकरः) सूर्य [के समान] (समुद्रात्) अन्तरिक्ष से (जातः) प्रकट हुआ (मणिः) प्रशंसायोग्य (सः) दुःखनाशक, विष्णु (अस्मान्) हमको (सर्वतः) सब ओर से (हेत्या) अपने वज्र द्वारा (देवासुरेभ्यः) देवताओं के गिरानेवाले शत्रुओं से (पातु) बचावे ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे सूर्य मेघमण्डल से निकल कर देदीप्यमान होता है, इसी प्रकार परमात्मा अन्तरिक्षस्थ प्रत्येक पदार्थ से विज्ञानियों को प्रकाशमान दीखता है। वह जगदीश्वर दुष्टों को दण्ड और शिष्टों को आनन्द देता है ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(समुद्रात्) अन्तरिक्षात्। अन्तरिक्षस्थलोकजातात् (जातः) प्रादुर्भूतः। ज्ञातः (मणिः) म० ४। प्रशंसनीयः परमेश्वरः (वृत्रात्) अ० २।५।३। आवरकाद् मेघात् (दिवाकरः) दिवाविभानिशा०। पा० ३।२।२१। इति दिवा+कृञ् करणे-ट। दिवा दिनं करोतीति। सूर्यः। लुप्तोपममेतत्। तद्वत् प्रभातिशययुक्तः परमेश्वरः (सः) म० १। दुःखनाशक ईश्वरः (अस्मान्) वेदानुगामिनः पुरुषान् (सर्वतः) सर्वस्मादुपद्रवात् (पातु) रक्षतु (हेत्या) अ० १।१३।३। वज्रेण-निघ० ३।२०। (देवासुरेभ्यः) असेरुरन्। उ० १।४२। इति असु क्षेपणे-उरन्। अस्यति क्षिपति देवान् सोऽसुरः। देवानां धर्मात्मनाम् असुरेभ्यः क्षेपकेभ्यः सकाशात् ॥

०६ हिरण्यानामेकोऽसि सोमात्त्वमधि

विश्वास-प्रस्तुतिः ...{Loading}...

हिर॑ण्याना॒मेको॑ऽसि॒ सोमा॒त्त्वमधि॑ जज्ञिषे।
रथे॒ त्वम॑सि दर्श॒त इ॑षु॒धौ रो॑च॒नस्त्वं प्र ण॒ आयूं॑षि तारिषत् ॥

०६ हिरण्यानामेकोऽसि सोमात्त्वमधि ...{Loading}...

Whitney
Translation
  1. One of the golds art thou; out of soma wast thou born; thou art
    conspicuous on the chariot, lustrous (rocaná) on the quiver thou. May
    it prolong our lives!
Notes

The last pāda, which occurs in four other places (ii. 4. 6 etc.), looks
like a late addition here; as elsewhere, some of the mss. (five of
SPP’s) read tārṣat. Except our Op., all the pada-mss. blunderingly
resolve sómātvám (as it would be permissibly and customarily read by
abbreviation: see Whitney, Skt. Gr. §232) into sómā: tvám instead of
sómāt: tvám; the comm. understands sómāt, and both editions give the
full reading. Here one is strongly tempted to translate soma by
“moon,” and the comm. takes it so (amṛtamayāt somamaṇḍalāt); but Ppp.
discourages it by reading sa hoṣād (for -mād?) adhi. The comm.
glosses rocana by rocamāna dīpyamāna. For c, Ppp. has ratheṣu
darśatam
.

Griffith

Peerless ‘mid golden ornaments art thou: from Soma wast thou born. Thou gleamest on the quiver, thou art beautiful upon the car: may it prolong our days of life!

पदपाठः

हिर॑ण्यानाम्। एकः॑। अ॒सि॒। सोमा॑त्। अधि॑। ज॒ज्ञि॒षे॒। रथे॑। त्वम्। अ॒सि॒। द॒र्श॒तः। इ॒षु॒ऽधौ। रो॒च॒नः। त्वम्। प्र। नः॒। आयूं॑षि। ता॒रि॒ष॒त्। १०.६।

अधिमन्त्रम् (VC)
  • शङ्खमणिः, कृशनः
  • अथर्वा
  • पथ्यापङ्क्तिः
  • शङ्खमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

विघ्नों के हटाने के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (हिरण्यानाम्) सूर्यादि तेजों के बीच तू (एकः) एक (असि) है, (त्वम्) तू (सोमात्) सूर्यलोक से (अधि) ऊपर (जज्ञिषे) प्रकट हुआ था, (त्वम्) तू (रथे) रथ में (दर्शतः) दृश्यमान और (त्वम्) तू (इषुधौ) तूणीर में (रोचनः) प्रकाशमान (असि) है। [आप] (नः) हमारे (आयूंषि) जीवनों को (प्रतारिषत्) बढ़ावें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - अद्वितीय प्रकाशस्वरूप परमात्मा सूर्यादि लोकों से काल और विस्तार में बड़ा है, वही रथारूढ़ और बाणधारी शूर को रणक्षेत्र में बल देता है, उसी जगदीश्वर के आश्रय से हम अपना जीवन धार्मिक बनाकर आनन्द भोगें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(हिरण्यानाम्) अन्धकारहरणशीलानां सूर्यादितेजसां मध्ये (एकः) अद्वितीयः (असि) (सोमात्) सोमः सूर्यः प्रसवनात्-निरु० १४।१२। सूर्यलोकात् (त्वम्) (अधि) उपरि देशे काले च (जज्ञिषे) प्रादुर्बभूविथ (रथे) हनिकुषिनीरमिकाशिभ्यः क्थन्। उ० २।२। इति रमु क्रीडने क्थन्। रथो रंहतेर्गतिकर्मणः स्थिरतेर्वा स्याद् विपरीतस्य रममाणोऽस्मिंस्तिष्ठतीति वा रपतेर्वा रसतेर्वा-निरु० ९।११। रमणीये याने। रथारूढे, इत्यर्थः (त्वम् असि) (दर्शतः) भृमृदृशि०। उ० ३।११०। इति दृशिर् प्रेक्षणे-अतच्। दृश्यमानः (इषुधौ) अ० ३।२३।३। बाणाधारे। तूणीरे (रोचनः) रोचमानः। दीप्यमानः (नः) अस्माकम् (आयूंषि) जीवनानि (प्रतारिषत्) अ० २।४।६। लेटि रूपम्। प्रवर्धयेत्, भवान् इति शेषः ॥

०७ देवानामस्थि कृशनम्

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वाना॒मस्थि॒ कृश॑नं बभूव॒ तदा॑त्म॒न्वच्च॑रत्य॒प्स्व१॒॑न्तः।
तत्ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय कार्श॒नस्त्वा॒भि र॑क्षतु ॥

०७ देवानामस्थि कृशनम् ...{Loading}...

Whitney
Translation
  1. The gods’ bone became pearl; that goes about within the waters,
    possessing soul; that do I bind on thee in order to life-time, splendor,
    strength, to length of life for a hundred autumns: let [the amulet] of
    pearl defend thee.
Notes

Karśanás in e, though read by all our mss. and nearly all of
SPP’s, is hardly to be tolerated; we should have either kṛ́śanas, as
above, or kārśanas, which the comm. offers, with two or three mss.
that follow him, and which SPP. accordingly adopts ⌊kārśanás⌋; our
edition gives karś-; Ppp. has kārṣiṇas. Ppp. also has simply ca
for our whole d (after balāya). The comm. reads asti instead of
asthi in a. The verse (11 + 11: 14 + 11 + 8 = 55) lacks a syllable
of being a full śakvarī. ⌊Reject either āyuṣe or varcase and the
meter is good.—In c, te ‘for thee’ (comm., as gen.), is, I
suppose, virtually = ‘on thee.’⌋ The second anuvāka, ending with this
hymn, contains 5 hymns and 39 verses; the Anukr. quotation is nava ca.

Griffith

Bone of the Good became the pearl’s shell-mother endowed with soul it moveth in the waters. I bind this on thee for life, strength, and vigour, for long life lasting through a hundred autumns. May the pearl’s mother keep and guard thee safely!

पदपाठः

दे॒वाना॑म्। अस्थि॑। कृश॑नम्। ब॒भू॒व॒। तत्। आ॒त्म॒न्ऽवत्। च॒र॒ति॒। अ॒प्ऽसु। अ॒न्तः। तत्। ते॒। ब॒ध्ना॒मि॒। आयु॑षे। वर्च॑से। बला॑य। दी॒र्घा॒यु॒ऽत्वाय॑। श॒तऽशा॑रदाय। का॒र्श॒नः। त्वा॒। अ॒भि। र॒क्ष॒तु॒। १०.७।

अधिमन्त्रम् (VC)
  • शङ्खमणिः, कृशनः
  • अथर्वा
  • पञ्चपदा परानुष्टुब्विराट्शक्वरी
  • शङ्खमणि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

विघ्नों के हटाने के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कृशनम्) सूक्ष्म रचना करनेवाला ब्रह्म (देवानाम्) दिव्य गुणों और प्रकाशमान पदार्थों का (अस्थि) प्रकाशक (बभूव) हुआ था। (तत्) विस्तृत ब्रह्म (अप्सु अन्तः) अन्तरिक्ष के भीतर [ठहरे हुए] (आत्मन्वत्) आत्मावाले जगत् में (चरति) विचरता है। [हे प्राणी !] (तत्) उस ब्रह्म को (ते) तेरे (आयुषे) लाभ के लिये, (वर्चसे) तेज वा यश के लिये (बलाय) बल के लिये, और (शतशारदाय) सौ शरद् ऋतुओंवाले (दीर्घायुत्वाय) चिरकाल जीवन के लिये [अन्तःकरण के भीतर] (बध्नामि) मैं बाँधता हूँ। (कार्शनः) अनेक सुवर्णदि धनों और तेजोंवाला परमेश्वर (त्वा) तुझको (अभि) सब प्रकार (रक्षतु) पाले ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विश्वकर्मा ब्रह्म ने बुद्धि आदि गुण और मनुष्य शरीर आदि दिव्य पदार्थ रचे हैं, वही सब में रमकर जीवनशक्ति दे रहा है, उसी को मनुष्य हृदय में धारण करके पुरुषार्थ के साथ यशस्वी होकर आनन्द भोगें ॥७॥ इति द्वितीयोऽनुवाकः ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(देवानाम्) दिव्यगुणानां प्रकाशमानानां पदार्थानां च (अस्थि) असिसञ्जिभ्यां क्थिन्। उ० ३।१५४। इति असु क्षेपे, यद्वा। अस गतिदीप्त्यादानविद्यमानतासु-क्थिन्। प्रदीपकं प्रकाशकम् (कृशनम्) म० १। सूक्ष्मकारकं ब्रह्म (तत्) विस्तृतं ब्रह्म (आत्मन्वत्) आत्मन्-मतुप्। मादुपधायाश्च०। पा० ८।२।९। इति वत्वम्। अनो नुट्। पा० ८।२।१६। इति नुट्। सात्मकं स्थावरजङ्गमात्मकं जगत् (चरति) गच्छति व्याप्नोति (अप्सु) अन्तरिक्षे-निघ० १।३। (तत् ते……. शतशारदाय) व्याख्यातम्-अ० १।३५।१। (तत्) प्रसिद्धम् (ते) तव (बध्नामि) धारयामि (आयुषे) आयाय। लाभाय (वर्चसे) तेजसे। यशसे (बलाय) पराक्रमाय (दीर्घायुत्वाय) चिरकालजीवनाय (शतशारदाय) शतशरदृतुयुक्ताय। शतसंवत्सरयुक्ताय (कार्शनः) कृशनः-मा० १। कृशनं हिरण्यम्-निघ० १।२। रूपम्-निघ० ३।७। तस्येदम्। पा० ४।३।१२०। इति कृशन-अण्। कृशनानि हिरण्यानि सुवर्णादिधनानि तेजांसि च यस्य स कार्शनः (त्वा) प्राणिनम् (अभि) सर्वतः (रक्षतु) पालयतु ॥