००९ आञ्जनम्

००९ आञ्जनम् ...{Loading}...

Whitney subject
  1. For protection etc.: with a certain ointment.
VH anukramaṇī

आञ्जनम्।
१-१० भृगुः। त्रैकाकुदञ्जनम्। अनुष्टुप्, २ ककुम्मती, ३ पथ्यापङ्क्तिः।

Whitney anukramaṇī

[Bhṛgu.—daśarcam. trāikakudāñjanadāivatam. ānuṣṭubham: 2. kakummatī; 3. pathyāpan̄kti.]

Whitney

Comment

Found mostly in Pāipp. viii. (in the verse-order 9, 3, 2, 5, 6, 8, 10, 4, 7). Used by Kāuś. (58. 8) with the binding on of an ointment-amulet, in a ceremony for long life of the Vedic pupil after his initiation. And the comm. quotes it from the Nakṣ. K. (19) ⌊error for śānti, says BI.⌋, as employed in the mahāśānti called āirāvatī.

Griffith

A charm addressed to a precious ointment for safety and wealth

०१ एहि जीवम्

विश्वास-प्रस्तुतिः ...{Loading}...

एहि॑ जी॒वं त्राय॑माणं॒ पर्व॑तस्या॒स्यक्ष्य॑म्।
विश्वे॑भिर्दे॒वैर्द॒त्तं प॑रि॒धिर्जीव॑नाय॒ कम् ॥

०१ एहि जीवम् ...{Loading}...

Whitney
Translation
  1. Come thou, rescuing the living one; of the mountain art thou for the
    eyes (?), given by all the gods, an enclosure (paridhí) in order to
    living.
Notes

Jīvám in a might also be coördinate with trā́yamāṇam; the comm.
understands it as translated. The meter indicates that the true reading
at the end of b is ákṣyam, and this is read by SPP., with the
alleged support of all his authorities save one, which follows the comm.
in giving ákṣam; our Bp. has ákṣam, and our edition accepted that
(our Op. has akṣyàm, our I. ákṣyàm); but akṣya is unknown
elsewhere, and its meaning in this connection is quite obscure; perhaps
allusion is intended to a legend reported in MS. iii. 6. 3 (p. 62. 8;
cf. also TS. vi. 1. 1⁵ and śB. iii. 1. 3. 12): “Indra verily slew Vṛtra;
his eye-ball flew away; it went to Trikakubh; that ointment of Trikakubh
he spreads on.” The ointment of this mountain is most efficacious for
the eyes, and hence also for the other purposes here had in view. The
comm. gives cakṣus as the value of his akṣam. Grill suggests
emendation to akṣayyam or akṣaram. We have to make the harsh
resolution ví-śu-e- in c or leave the pāda defective.

Griffith

Approach! thou art the mountain’s eye, the living thing that saveth us; A gift bestowed by all the Gods, yea, the defence that guardeth life.

पदपाठः

आ। इ॒हि॒। जी॒वम्। त्राय॑माणम्। पर्व॑तस्य। अ॒सि॒। अक्ष्य॑म्। विश्वे॑भिः। दे॒वैः। द॒त्तम्। प॒रि॒ऽधिः। जीव॑नाय। कम्। ९.१।

अधिमन्त्रम् (VC)
  • त्रैककुदाञ्जनम्
  • भृगुः
  • अनुष्टुप्
  • आञ्जन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्मविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (एहि) आ। (जीवम्) जीव को (त्रायमाणम्) पालता हुआ, (पर्वतस्य) पूर्ति करनेवाले वा अवयवोंवाले मेघ के (अक्ष्यम्) व्यवहार के लिये हितकारक, (विश्वेभिः) सब (देवैः) दिव्य गुणों के साथ (दत्तम्) दिया हुआ (कम्) तू सुखस्वरूप ब्रह्म (जीवनाय) हमारे जीवन के लिये (परिधिः) परकोटा रूप (असि) है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर मेघ के समान जगत् की रक्षा करनेवाला हमारे हृदयों में विराजमान होकर हमारा प्राणाधार है, ऐसा समझ कर हम पुरुषार्थ के साथ सुख प्राप्त करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(एहि) आगच्छ (जीवम्) इगुपधज्ञा०। पा० ३।१।१३५। इति जीव प्राणधारणे-क। जीवति प्राणयतीति जीवः। प्राणिनम्। आत्मानम् (त्रायमाणम्) त्रैङ् पालने-शानच्। पालयन् (पर्वतस्य) भृमृदृशियजिपर्वि०। उ० ३।११०। इति पर्व पूरणे-अतच्। यद्वा। पर्वतो मेघः-निघ० १।१०। पर्वमरुद्भ्यां तन् वक्तव्यः। वा० पा० ५।२।१२२। इति पर्वन्-मत्वर्थे तन्। पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा। निरु० १।२०। इष्टपूरकस्य यद्वा अवयवयुक्तस्य मेघस्य (असि) भवसि (अक्ष्यम्) अशेर्देवने। उ० ३।६५। इति अशू व्याप्तौ-स। अक्षो व्यवहारः। अक्ष-यत्। अक्षाय व्यवहाराय हितम् (विश्वेभिः) सर्वैः (देवैः) दिव्यगुणैः सह (दत्तम्) हृदये समर्पितम् (परिधिः) उपसर्गे घोः किः। पा० ३।३।९२। इति परि+धाञ्-कि। परितो धीयते परिधिः प्राकारः (जीवनाय) चिरकालजीवनार्थम् (कम्) कच दीप्तौ-ड। सुखस्वरूपं ब्रह्म ॥

०२ परिपाणं पुरुषाणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

प॑रि॒पाणं॒ पुरु॑षाणां परि॒पाणं॒ गवा॑मसि।
अश्वा॑ना॒मर्व॑तां परि॒पाणा॑य तस्थिषे ॥

०२ परिपाणं पुरुषाणाम् ...{Loading}...

Whitney
Translation
  1. Protection (paripā́ṇa) of men (púruṣa), protection of kine art
    thou; in order to the protection of coursing (árvant) horses hast thou
    stood.
Notes

The comm. says in c “of horses and of mares (vaḍavānām).” The
resolution ár-va-ta-ām fills up c quite unsatisfactorily; the
Anukr. refuses all resolution, and counts the pāda as of 6 syllables.

Griffith

Thou art the safeguard of the men, thou art the safeguard of the kine, Thou standest ready to protect the horses that are fleet of foot.

पदपाठः

प॒रि॒ऽपान॑म्। पुरु॑षाणाम्। प॒रि॒ऽपान॑म्। गवा॑म्। अ॒सि॒। अश्वा॑नाम्। अर्व॑ताम्। प॒रि॒ऽपाना॑य। त॒स्थि॒षे॒। ९.२।

अधिमन्त्रम् (VC)
  • त्रैककुदाञ्जनम्
  • भृगुः
  • ककुम्मत्यनुष्टुप्
  • आञ्जन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्मविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - तू (पुरुषाणाम्) अग्रगामी मनुष्यों का (परिपाणम्) रक्षासाधन, और (गवाम्) गौओं का (पारिपाणम्) रक्षासाधन (असि) है। और (अर्वताम्) शीघ्रगामी (अश्वानाम्) घोड़ों के (परिपाणाय) पूर्ण रक्षा के लिये (तस्थिषे) तू ही स्थित हुआ है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - वह परब्रह्म कृपा करके हमसे सब पदार्थों की रक्षा कराता है, इस कारण अभिमान छोड़कर हम पुरुषार्थ करते रहें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(परिपाणम्) पातेः करणे-ल्युट्। वा भावकरणयोः। पा० ८।५।१०। इति विकल्पेन नस्य णः। परिरक्षणसाधनम् (पुरुषाणाम्) अ० १।१६।४। पुरुषः पुरिषादः पुरिशयः पूरयतेर्वा पूरयत्यन्तरित्यन्तरपुरुषमभिप्रेत्य-निरु० २।३। अग्रगामिनाम्। मनुष्याणाम् (गवाम्) धेनूनाम् (असि) भवसि (अश्वानाम्) मार्गव्यापनशीलानां तुरङ्गाणाम् (अर्वताम्) स्नामदिपद्यर्त्तिपॄशकिभ्यो वनिप्। उ० ४।११३। इति ऋ गतिप्रापणयोः-वनिप्। अर्वणस्त्रसावनञः। पा० ६।४।१२७। इति नकारस्य तृ=तकारः। गन्तॄणाम्। शीघ्रगामिनाम् (परिपाणाय) परिरक्षणाय (तस्थिषे) ष्ठा-लिट्। स्थितं बभूविथ त्वं ब्रह्म ॥

०३ उतासि परिपाणम्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒तासि॑ परि॒पाणं॑ यातु॒जम्भ॑नमाञ्जन।
उ॒तामृत॑स्य॒ त्वं वे॒त्थाथो॑ असि जीव॒भोज॑न॒मथो॑ हरितभेष॒जम् ॥

०३ उतासि परिपाणम् ...{Loading}...

Whitney
Translation
  1. Both art thou a protection, grinder-up of familiar demons (yātú), O
    ointment, and of what is immortal thou knowest; likewise art thou
    gratification (-bhójana) of the living, likewise remedy of jaundice
    (hárita-).
Notes

Contrary to rule, the a of asi in d has to be elided after
átho in d; probably emendation to áthā ’si is called for; one of
our mss. (O.) reads átho ‘si. Ppp. rectifies the meter of a by
giving ute ’vā ’si; for c, d it has utā ’mṛtatvesye ”śiṣa utā
’saṣ pitṛbhojanam.
The comm. takes amṛtasya as the drink of
immortality, and -bhojana as either aniṣṭanivartanena pālaka or
bhogasādhana. The last pāda hardly belongs with the rest.

Griffith

Thou, also, Salve! art a defence that rends and crushes sorcerers. Thou knowest, too, of Amrit, thou art the delight of all who live, a jaundice-curing balm art thou.

पदपाठः

उ॒त। अ॒सि॒। प॒रि॒ऽपान॑म्। या॒तु॒ऽजम्भ॑नम्। आ॒ऽअ॒ञ्ज॒न॒। उ॒त। अ॒मृत॑स्य। त्वम्। वे॒त्थ॒। अथो॒ इति॑। अ॒सि॒। जी॒व॒ऽभोज॑नम्। अथो॒ इति॑। ह॒रि॒त॒ऽभे॒ष॒जम्। ९.३।

अधिमन्त्रम् (VC)
  • त्रैककुदाञ्जनम्
  • भृगुः
  • पथ्यापङ्क्तिः
  • आञ्जन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्मविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (उत) और (आञ्जन) हे संसार के व्यक्त करनेवाले ब्रह्म ! तू (परिपाणम्) हमारी रक्षा का साधन, (यातुजम्भनम्) पीड़ाओं का नाश करनेवाला (असि) है, (उत) और (त्वम्) तू (अमृतस्य) अमृत अर्थात् मोक्ष सुख का (वेत्थ) ज्ञाता है, (अथो) और भी तू (जीवभोजनम्) जीवों का पालनेवाला (अथो) और भी (हरितभेषजम्) रोग से उत्पन्न पीतरंग की ओषधि (असि) है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - संसार के कर्ता धर्ता परमेश्वर के उपकारों को देखकर मनुष्य प्रयत्नपूर्वक विद्यादि सुखसाधनों की प्राप्ति से मोक्षानन्द भोगें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(उत) अपि च (असि) भवसि (परिपाणम्) म० २। परिरक्षणसाधनम् (यातुजम्भनम्) कृवापाजिमि०। उ० १।१। इति यत ताडने-उण्। जभि नाशने-ल्युट्। यातूनां यातनानां पीडानां नाशनम् (आञ्जन) आङ् पूर्वाद् अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-ल्युट्। आसमन्ताद् अनक्ति व्यनक्ति व्यक्तं करोति अव्यक्तं जगत् आञ्जनम्। तत्सम्बुद्धौ। हे यथावत् संसारस्य व्यक्तीकारक ब्रह्म (अमृतस्य) मोक्षस्य। परमानन्दस्य (त्वम्) (वेत्थ) विदो लटो वा० पा० ३।४।८३। इति थल् आदेशः। ज्ञाता भवसि (अथो) अपि च (जीवभोजनम्) भुज पालनाभ्यवहारयोः-ल्युट्। जीवानां जीवतां प्राणिनां पालनम् (हरितभेषजम्) हृश्याभ्यामितन्। उ० ३।९३। इति हृञ् हरणे-इनन्। हरति सुखमिति हरितः। भेषं रोगं जयतीति भेषजम्। भेष+जि-ड। हरितस्य रोगजनितस्य पीतवर्णस्यौषधम्। तद्वद् उपकारकम् ॥

०४ यस्याञ्जन प्रसर्पस्यङ्गमङ्गम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्या॑ञ्जन प्र॒सर्प॒स्यङ्ग॑मङ्गं॒ परु॑ष्परुः।
ततो॒ यक्ष्मं॒ वि बा॑धस उ॒ग्रो म॑ध्यम॒शीरि॑व ॥

०४ यस्याञ्जन प्रसर्पस्यङ्गमङ्गम् ...{Loading}...

Whitney
Translation
  1. Of whomsoever, O ointment, thou creepest over limb after limb, joint
    after joint, from thence thou drivest away the yákṣma, like a
    formidable mid-lier (madhyamaśī́).
Notes

Found also as RV. x. 97. 12 (repeated, without variant, as VS. xii. 86),
which version, however, begins with yásyāu ’ṣadhīḥ prasárpatha, and
has in c correspondingly bādhadhve. The comm. has in c
bādhate, but regards it as for bādhase. Ppp. reads tasmāt for
tatas. Madhyamaśī́ is of obscure meaning; “arbiter,” as conjectured
by BR., seems very implausible ⌊BR. express their conjectural meaning by
the Latin word intercessor; by which, I suspect, they intend, not
‘mediator,’ but rather ‘adversary’ or ‘preventer’ of the disease, which
would be plausible enough⌋; more probably mid-most man," like
madhyameṣṭhā́ or chief (see under iii. 8. 2), and madhyamaśī used
especially of the leader about whom his men encamp, for his greater
safety, in the night. JB. has madhyamaśīvan at ii. 408, but the
passage is too corrupt to cast valuable light upon the word. To the
comm., it is either Vāyu, the wind in mid-air, or else the king, viewed
as surrounded first by foes, and further by their foes, his friends (on
the principle of arir mitram arer; mitram) ⌊mitra-mitram ataḥ param
etc. I find the verse at Kāmandakīya Nītisāra, viii. 16. To judge from
the Later Syriac Version (Kalīlah and Dimnah, Keith-Falconer, p. 114),
one would expect to find it in Pañcatantra ii., colloquy of mouse and
crow, in Kosegarten’s ed., p. 110 or thereabouts. Cf. Manu vii. 158 and
the comm.⌋

Griffith

Whomso thou creepest over, Salve! member by member, joint by joint, From him, like some strong arbiter of strife, thou banishest decline.

पदपाठः

यस्य॑। आ॒ऽअ॒ञ्ज॒न॒। प्र॒ऽसर्प॑सि। अङ्ग॑म्ऽअङ्गम्। परुः॑ऽपरुः। ततः॑। यक्ष्म॑म्। वि। बा॒ध॒से॒। उ॒ग्रः। म॒ध्य॒म॒शीःऽइ॑व। ९.४।

अधिमन्त्रम् (VC)
  • त्रैककुदाञ्जनम्
  • भृगुः
  • अनुष्टुप्
  • आञ्जन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्मविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (आञ्जन) हे संसार के प्रकट करनेवाले ब्रह्म ! तू (यस्य) जिसके (अङ्गमङ्गम्) अङ्ग-अङ्ग में और (परुष्परुः) जोड़-जोड़ में (प्रसर्पसि) व्याप जाता है, (ततः) उस पुरुष से (यक्ष्मम्) राजरोग को (विबाधसे) तू सर्वथा हटा देता है, (इव) जैसे (उग्रः) प्रबल (मध्यमशीः) बिचौलिया पुरुष ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो पुरुष पूर्ण भक्ति से परमात्मा को अपने रोम-रोम में व्यापक जानकर पुरुषार्थ करता है, परमात्मा उसके सब विघ्नों का नाश कर देता है, जैसे सद्वैद्य बड़े-बड़े रोगों को, और नीतिकुशल मध्यस्थ राजा आदि वादी और प्रतिवादी के टंटों को मिटा देता है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(यस्य) पुरुषस्य (आञ्जन) हे सम्यक् संसारस्य व्यक्तिकारक ब्रह्म (प्रसर्पसि) प्रकर्षेण व्याप्नोषि (अङ्गमङ्गम्) प्रत्येकमङ्गम् (परुष्परुः) अर्त्तिपॄवपि०। उ० २।११७। इति पॄ पालनपूरणयोः-उसि। प्रत्येकपरुः। प्रत्येकग्रन्थिम् (ततः) तस्मात् पुरुषात् (वि बाधसे) विविधं निवारयसि (यक्ष्मम्) अ० २।१०।५। राजरोगम्। क्षयम् (उग्रः) उद्गूर्णबलः। प्रबलः (मध्यमशीः) क्विप् च। पा० ३।२।७६। इति मध्यम+शीङ्-क्विप्। मध्यदेशे शेते वर्तते सः। वादिप्रतिवादिनोर्वाक्यादिविषयविमर्शपूर्वकं तत्त्वनिर्णायकः। मध्यवर्त्ती। मध्यस्थः (इव) यथा ॥

०५ नैनं प्राप्नोति

विश्वास-प्रस्तुतिः ...{Loading}...

नैनं॒ प्राप्नो॑ति श॒पथो॒ न कृ॒त्या नाभि॒शोच॑नम्।
नैनं॒ विष्क॑न्धमश्नुते॒ यस्त्वा॒ बिभ॑र्त्याञ्जन ॥

०५ नैनं प्राप्नोति ...{Loading}...

Whitney
Translation
  1. Curse attains him not, nor witchcraft, nor scorching; víṣkandha
    reaches him not who beareth thee, O ointment.
Notes

Ppp. reads tam for enam in a, and niṣkandham in c. ⌊it
inserts just before our vs. 7 the vs. given under vi. 76. 4 and ending
with yas tvāṁ bibharty āñjana.

Griffith

No imprecation reaches him, no magic, no tormenting fiend, O Salve, Vishkandha seizes not the man who carries thee about.

पदपाठः

न। ए॒न॒म्। प्र। आ॒प्नो॒ति॒। श॒पथः॑। न। कृ॒त्या। न। अ॒भिऽशोच॑नम्। न। ए॒न॒म्। विऽस्क॑न्धम्। अ॒श्नु॒ते॒। यः। त्वा॒। बिभ॑र्ति। आ॒ऽअ॒ञ्ज॒न॒। ९.५।

अधिमन्त्रम् (VC)
  • त्रैककुदाञ्जनम्
  • भृगुः
  • अनुष्टुप्
  • आञ्जन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्मविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (न) न तो (एनम्) इस [पुरुष] को (शपथः) क्रोधवचन, (न) न (कृत्या) हिंसा क्रिया और (न) न (अभिशोचनम्) महाशोक (प्राप्नोति) पहुँचता है, और (न) न (एनम्) इसको (विष्कन्धम्) विघ्न (अश्नुते) व्यापता है, (यः) जो [पुरुष] (आञ्जन) हे संसार को व्यक्त करनेवाले ब्रह्म ! (त्वा) तुझको (बिभर्ति) धारण करता है ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य शुद्ध अन्तःकरण से परमात्मा को आत्मा में स्थिर करता है, उसको आध्यात्मिक शान्ति होने से आधिभौतिक और आधिदैविक शान्ति भी मिलती है ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(न) नहि (एनम्) पुरुषम् (प्राप्नोति) गच्छति (शपथः) शीङ् शपिरुगमि०। उ० ३।१३। इति शप आक्रोशे-अथ। मिथ्यापवादः। उपद्रवः। क्रोधवचनम् (कृत्या) विभाषा कृवृषोः। पा० ३।१।१२०। इति कृञ् हिंसायाम्-क्यप्, तुक् टाप् च। हिंसाक्रिया (अभिशोचनम्) शुच शोके-ल्युट्। इष्टवियोगानुचिन्तनम्। चित्तविकलता (विष्कन्धम्) अ० १।१६।३। विशेषेण शोषकः। विघ्नः (अश्नुते) व्याप्नोति (यः) आत्मा (त्वा) त्वाम् (बिभर्ति) आत्मनि धारयति (आञ्जन) म० ३। हे जगतो व्यक्तीकारक ब्रह्म ॥

०६ असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑सन्म॒न्त्राद्दु॒ष्वप्न्या॑द्दुष्कृ॒ताच्छम॑लादु॒त।
दु॒र्हार्द॒श्चक्षु॑षो घो॒रात्तस्मा॑न्नः पाह्याञ्जन ॥

०६ असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत ...{Loading}...

Whitney
Translation
  1. From wrong spell, from evil dreaming, from evil deed, from pollution
    also, from the terrible eye of an enemy—therefrom protect us, ointment.
Notes

Ppp. has, for b, kṣetriyāc chapathād uta. The Pet. Lexx.
understand asanmantrá as simply “untrue speech” (so Grill,
“Lügenrede”); the comm. reads instead -ntryāt, as adjective qualifying
duṣvapnyāt, and signifying “produced by base bewitching spells.”
Durhā́rdas in c might well be adj., ‘hostile’ (so comm.).

Griffith

From lying speech, from evil dream, from wicked act and sinfulness, From hostile and malignant eye,–from these, O Salve, protect us well.

पदपाठः

अ॒स॒त्ऽम॒न्त्रात्। दुः॒ऽस्वप्न्या॑त्। दुः॒ऽकृ॒तात्। शम॑लात्। उ॒त। दुः॒ऽहार्दः॑। चक्षु॑षः। घो॒रात्। तस्मा॑त्। नः॒। पा॒हि॒। आ॒ऽअ॒ञ्ज॒न॒। ९.६।

अधिमन्त्रम् (VC)
  • त्रैककुदाञ्जनम्
  • भृगुः
  • अनुष्टुप्
  • आञ्जन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्मविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (आञ्जन) हे संसार के व्यक्त करनेवाले ब्रह्म ! तू (असन्मन्त्रात्) असत्य भाषण से, (दुष्वप्न्यात्) बुरी निद्रा में उठे हुए कुविचार से, (दुष्कृतात्) दुष्ट कर्म से, (शमलात्) अशुद्धता से (उत) और (दुर्हार्दः) दुष्ट हृदयवाले (घोरात्) घोर वा भयानक (चक्षुषः) नेत्र से (तस्मात्) इस सबसे (नः) हमें (पाहि) बचा ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमेश्वर के सहाय से प्रयत्न करें कि वे कभी मिथ्या न बोलें, स्वप्न में बुरा विचार न करें, और दुष्कर्मों से बच कर शुद्ध आचरण रक्खें और नेत्र आदि इन्द्रियों से कुचेष्टा न करें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(असन्मन्त्रात्) असत्+मत्रि गुप्तभाषणे-घञ्। मन्त्रा मननात्-निरु० ७।१२। असत्यभाषणात् (दुष्वप्न्यात) दुःस्वप्न-यत्। दुर् दुष्टेषु स्वप्नेषु भवात् कुविचारात् (दुष्कृतात्) दुष्टकृतात्। पापात् (शमलात्) शकिशम्योर्नित्। उ० १।११२। इति शम उपशमे-कलप्रत्ययः। अशुद्धव्यवहारात् (उत) अपि च (दुर्हार्दः) अ० २।७।५। हार्दयतेः क्विपि णिलोपे रूपम्। दुष्टहृदययुक्तात् (चक्षुषः) नेत्रात् (घोरात्) क्रूरात् (तस्मात्) उपर्युक्तात् सर्वस्मात् (नः) अस्मान् (पाहि) रक्ष (आञ्जन) म० ३। हे जगतो व्यक्तीकारक ब्रह्म ॥

०७ इदं विद्वानाञ्जन

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दं वि॒द्वाना॑ञ्जन स॒त्यं व॑क्ष्यामि॒ नानृ॑तम्।
स॒नेय॒मश्वं॒ गाम॒हमा॒त्मानं॒ तव॑ पूरुष ॥

०७ इदं विद्वानाञ्जन ...{Loading}...

Whitney
Translation
  1. Knowing this, O ointment, I shall speak truth, not falsehood; may I
    win (san) a horse, a cow, thy soul, O man (púruṣa).
Notes

The latter half-verse is RV. x. 97. 4 c, d (which is also, without
variant, VS. xii. 78 c, d), where we read vā́sas instead of ahám;
Ppp., too, gives vāsās. All the mss. and the comm. have at the end the
absurd form puruṣas (nom., but without accent); the comm. (whose text,
as SPP. points out in more than one place, is unaccentuated) understands
“I, thy man (retainer).” Both editions make the necessary emendation to
puruṣa ⌊s. pūruṣa⌋. Ppp. gives pāuruṣa. SPP. makes a note that
sanéyam is so accented by all his authorities—as if anything else were
possible ⌊does he have in mind sáneyam? see Whitney, Roots, p. 183⌋.
The first pāda is defective unless we resolve vi-du-ā́n ⌊or
ā-añjana⌋.—⌊R’s supplementary report of Ppp. readings ends a with
āñjanas and has for d āñjana taṁva pāuruṣaḥ. As noted above,
this vs. stands at the end in Ppp. and before it is inserted the vs.
given under vi. 76. 4.⌋

Griffith

I, knowing this, O Salve, will speak the very truth and not a lie: May I obtain both horse and ox, may I obtain thy life, O man.

पदपाठः

इ॒दम्। वि॒द्वान्। आ॒ऽअ॒ञ्ज॒न॒। स॒त्यम्। व॒क्ष्या॒मि॒। न। अनृ॑तम्। स॒नेय॑म्। अश्व॑म्। गाम्। अ॒हम्। आ॒त्मान॑म्। तव॑। पु॒रु॒ष॒। ९.७।

अधिमन्त्रम् (VC)
  • त्रैककुदाञ्जनम्
  • भृगुः
  • अनुष्टुप्
  • आञ्जन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्मविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (आञ्जन) हे संसार के व्यक्त करनेवाले ब्रह्म ! तेरे (इदम्) परम ऐश्वर्य को (विद्वान्) जानता हुआ मैं (सत्यम्) सत्य (वक्ष्यामि) बोलूँगा, (अनृतम्) असत्य (न) नहीं। (पूरुष=पुरुष) हे सबके अगुआ पुरुष, परमेश्वर ! (तव) तेरे [दिये हुए] (अश्वम्) घोड़े, (गाम्) गौ वा भूमि और (आत्मानम्) आत्मबल को (अहम्) मैं (सनेयम्) सेवन करूँ ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमेश्वर की महिमा देखकर सदा सत्य ही बोले और पुरुषार्थपूर्वक सब पदार्थों से उपकार लेवे ॥७॥ इस मन्त्र का उत्तरार्ध ऋ० १–०।९७।४। और यजु० १२।७८। में इस प्रकार है−स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥ हे पुरुष ! तेरे [दिये हुए] घोड़े, गौ वा भूमि वस्त्र और आत्मबल को सेवन करूँ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(इदम्) इन्देः कमिन्नलोपश्च। उ० ४।१५७। इति इदि परमैश्वर्य्ये कमिन्, नलोपः। परमैश्वर्यम्। महाप्रभुताम् (विद्वान्) अ० २।१।२। विद ज्ञाने-शतृ। वसुरादेशः। जानन् (सत्यम्) यथार्थम् (वक्ष्यामि) वच-लृट्। वदिष्यामि (न) नहि (अनृतम्) असत्यम् (सनेयम्) षण सम्भक्तौ-लिङ्। संभजेयम् (अश्वम्) हयम् (गाम्) धेनुं भूमिं वा (अहम्) उपासकः (आत्मानम्) अ० १।१८।३। आत्मबलम्। पुरुषार्थम् (तव) तव प्रसादात् (पूरुष) म० २। छान्दसो दीर्घः। हे अग्रगामिन् परमात्मन् ॥

०८ त्रयो दासा

विश्वास-प्रस्तुतिः ...{Loading}...

त्रयो॑ दा॒सा आञ्ज॑नस्य त॒क्मा ब॒लास॒ आदहिः॑।
वर्षि॑ष्ठः॒ पर्व॑तानां त्रिक॒कुन्नाम॑ ते पि॒ता ॥

०८ त्रयो दासा ...{Loading}...

Whitney
Translation
  1. Three are the slaves (dāsá) of the ointment—fever (takmán),
    balā́sa, then snake: the highest of mountains, three-peaked
    (trikakúd) by name, [is] thy father.
Notes

For the obscure balāsa, the comm. gives the worthless etymology balam
asyati
, and adds saṁnipātādiḥ ‘collision [of humors] or the like’;
“snake” he explains as for snake-poisoning; perhaps, if the reading is
genuine, it is rather the name of some (constricting?) disease.

Griffith

Three are the slaves that serve the Salve, Fever, Consumption, and the Snake. Thy father is the loftiest of mountains, named the Triple- peaked.

पदपाठः

त्रयः॑। दा॒साः। आ॒ऽअञ्ज॑नस्य। त॒क्मा। ब॒लासः॑। आत्। अहिः॑। वर्षि॑ष्ठः। पर्व॑तानाम्। त्रि॒ऽक॒कुत्। नाम॑। ते॒। पि॒ता। ९.८।

अधिमन्त्रम् (VC)
  • त्रैककुदाञ्जनम्
  • भृगुः
  • अनुष्टुप्
  • आञ्जन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्मविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (तवमा) जीवन को कष्ट देनेवाला ज्वर, (बलासः) बल का गिरानेवाला संनिपात, कफ़ादि रोग, (आत्) और (अहिः) जीवों को मारनेवाला साँप, (त्रयः) ये तीनों (आञ्जनस्य) संसार के व्यक्त करनेवाले ब्रह्म के (दासाः) दास हैं। [हे आञ्जन, ईश्वर !] (वर्षिष्ठः) सब में वृद्ध, (पर्वतानाम्) (अवयव) वाले स्थूल लोकों का (पिता) पालनकर्ता, (त्रिककुत्) तीन प्रकार के [आध्यात्मिक, आधिभौतिक और आधिदैविक] सुखों का पहुँचानेवाला यद्वा तीनों लोकों वा कालों में गतिवाला (ते) तेरा (नाम) नाम है ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - ईश्वरीय नियम तोड़नेवाले मनुष्य को परमेश्वर अपनी न्यायव्यवस्था से रोग आदि कष्ट देता है, और अपने आज्ञाकारियों को वह अत्यन्त सुख पहुँचाता है ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(त्रयः) त्रिसंख्याकाः (दासाः) दंसेष्टटनौ न आ च। उ० ५।१०। इति दसि दर्शने-ट। दंसयति पश्यतीति दासः। यद्वा। दास दाने-अच्। दासति ददाति आत्मानं स दासः। सेवकाः (आञ्जनस्य) म० ३। जगतो व्यक्तीकारकस्य ब्रह्मणः (तक्मा) अ० १।२५।१। कृच्छ्रजीवनकारी ज्वरः (बलासः) बल+असुक्षेपणे-अण्। बलमस्यति क्षिपतीति। श्लेष्मविकारः (आत्) अपि च (अहिः) अ० २।५।५। आहन्ता। सर्पः (वर्षिष्ठः) प्रियस्थिर०। पा० ६।४।१५७। इति वृद्ध-इष्ठन्। वर्षि इत्यादेशः। वृद्धतमः (पर्वतानाम्) म० १। पर्ववान् पर्वतः-निरु० १।२०। पर्ववतां लोकानाम् (त्रिककुत्) त्रि+क+कुत्। कं सुखम्-निघ० ३।६। कवते, गतिकर्मा-निघ० २।१४। कुङ् गतिशोषणयोः-क्विप्, तुक् च। अन्तर्भावितण्यर्थः, पृषोदरादित्वात् तस्य दः। आध्यात्मिकादीनि त्रीणि कानि सुखानि कावयति गमयति स त्रिककुत्। यद्वा। मृग्रोरुतिः। उ० १।९४। इति त्रि+ककि गतौ-उति, तस्य दः। त्रिषु लोकेषु कालेषु वा ककुद् गतिर्यस्य सः (नाम) संज्ञा (ते) तव (पिता) सर्वस्य पाता पालयिता वा ॥

०९ यदाञ्जनं त्रैककुदम्

विश्वास-प्रस्तुतिः ...{Loading}...

यदाञ्ज॑नं त्रैककु॒दं जा॒तं हि॒मव॑त॒स्परि॑।
या॒तूंश्च॒ सर्वा॑ञ्ज॒म्भय॒त्सर्वा॑श्च यातुधा॒न्यः॑ ॥

०९ यदाञ्जनं त्रैककुदम् ...{Loading}...

Whitney
Translation
  1. The ointment that is of the three-peaked [mountain], born from the
    snowy one (himávant)—may it grind up all the familiar demons and all
    the sorceresses.
Notes

Pāda b is repeated below as v. 4. 2 b. The first half-verse is,
without variant, TA. vi. 10. 2, vs. 9 a, b; and it occurs also in
HGS. (i. 11. 5), which reads upari at the end for pari ⌊and so at
MP. ii. 8. 11 a, b⌋. The second half is VS. xvi. 5 c, d, and
also found in TS. iv. 5. 1² and MS. ii. 9. 2; all these have áhīn
instead of yātū́n, and read jambháyan (pres. pple.); and our
jambháyat may, of course, be pres. pple. neut.; some of the mss.
(including our Bp.M.I.) indeed read -yan here, though no masc. subject
is implied; the comm. paraphrases with nāśayad vartate. SPP., with his
customary defiance of grammar upon this point, reads sárvān instead of
-āṅ or -ān̄ ⌊cf. i. 1 9. 4, note⌋.

Griffith

Sprung from the Snowy Mountain’s side, this Ointment of the Three-peaked hill. Crushes and rends all sorcerers and every witch and sorceress.

पदपाठः

यत्। आ॒ऽअञ्ज॑नम्। त्रै॒क॒कु॒दम्। जा॒तम्। हि॒मऽव॑तः। परि॑। या॒तून्। च॒। सर्वा॑न्। ज॒म्भय॑त्। सर्वाः॑। च॒। या॒तु॒ऽधा॒न्यः᳡। ९.९।

अधिमन्त्रम् (VC)
  • त्रैककुदाञ्जनम्
  • भृगुः
  • अनुष्टुप्
  • आञ्जन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्मविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यत्) सबका पूजनीय वा पदार्थों की संगति करनेवाला, (त्रैककुदम्) तीन प्रकार के [आध्यात्मिक आदि] सुखों के पहुँचानेवाले यद्वा तीनों लोकों वा कालों में गतिवाले पुरुषों का ईश्वर, (जातम्) सब में प्रसिद्ध, (हिमवतः) हिंसावाले कर्म से (परि) पृथक् वर्तमान, (आञ्जनम्) संसार का व्यक्त करनेवाला ब्रह्म (सर्वान्) सब (यातून्) पीड़ा देनेवाले दुष्टों (च) और (सर्वाः) सब (यातुधान्यः=०-नीः) पीड़ा देनेवाली शत्रुसेनाओं को (च) भी (जम्भयत्) नाश करनेवाला है ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो पुण्यात्मा पुरुष विद्याबल से सब प्रकार के सुखों को पहुँचाते, और तीनों द्यावापृथिवी और अन्तरिक्ष लोकों, और तीनों भूत, भविष्यत् और वर्तमान कालों के वृतान्त जानते हैं, वे परब्रह्म की छत्र-छाया में रहकर सब विघ्नों को हटा कर आनन्द भोगते हैं ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(यत) त्यजितनियजिभ्यो डित्। उ० १।१३२। इति यज देवपूजासङ्गतिकरणदानेषु-अदि, स च डित्। यजनीयं पूजनीयम्। पदार्थानां सङ्गतिकारकम् (आञ्जनम्) म० ३। लोकानां व्यक्तीकारकम् ब्रह्म (त्रैककुदम्) तस्येश्वरः। पा० ५।१।४२। इति बाहुलकात् त्रिककुद्-अण्। त्रिककुद्-इति व्याख्यातम् म० ८। त्रिककुदाम् आध्यात्मादित्रिप्रकारस्य सुखस्य प्रापकानां, यद्वा, त्रिषु लोकेषु कालेषु गतिवतां मनुष्याणां ईश्वरम् (जातम्) सर्वत्र प्रादुर्भूतम् (हिमवतः) हन्तेर्हि च। उ० १।१४७। इति हन हिंसागत्योः मक्, हिरादेशः। मतुप्। हिंसायुक्तात् कर्मणः (परि) वर्जने। पृथग् वर्तमानम् (यातून्) कृवापा०। उ० १।१। इति यत ताडने-उण्। पीडकान् राक्षसान् (सर्वान्) अशेषान् (जम्भयत्) नाशयद् वर्तते (सर्वाः) (च) (यातुधान्यः) अ० १।२८।२। शसः स्थाने जस्। यातुधानीः। पीडादायिनीः शत्रुसेनाः ॥

१० यदि वासि

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॒ वासि॑ त्रैककु॒दं यदि॑ यामु॒नमु॒च्यसे॑।
उ॒भे ते॑ भ॒द्रे नाम्नी॒ ताभ्यां॑ नः पाह्याञ्जन ॥

१० यदि वासि ...{Loading}...

Whitney
Translation
  1. If thou art of the three-peaked [mountain], or if thou art called
    of the Yamunā—both thy names are excellent; by them protect us, O
    ointment.
Notes

Te in c might perhaps be emended with advantage to . The
Yamunā is not elsewhere mentioned in AV. Nā́mnī is to be read, of
course, as of three syllables, and there is no reason why the text
should not give us nā́manī.

Griffith

If thou art from the Three-peaked hill or hast thy name from Yamuna, These names are both auspicious: by these two protect thou us, O Salve!

पदपाठः

यदि॑। वा॒। असि॑। त्रै॒क॒कु॒दम्। यदि॑। या॒मु॒नम्। उ॒च्यसे॑। उ॒भे इति॑। ते॒। भ॒द्रे इति॑। नाम्नी॒ इति॑। ताभ्या॑म्। नः॒। पा॒हि॒। आ॒ऽअ॒ञ्ज॒न॒। ९.१०।

अधिमन्त्रम् (VC)
  • त्रैककुदाञ्जनम्
  • भृगुः
  • अनुष्टुप्
  • आञ्जन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ब्रह्मविद्या का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यदि वा) चाहे तू (त्रैककुदम्) तीन प्रकार के [आध्यात्मिक आदि] सुखों के पहुँचानेवाले, यद्वा तीनों लोकों वा कालों में गतिवाले पुरुषों का ईश्वर (असि) है, (यदि=यदि वा) चाहे तू (यामुनम्) यमों, नियन्ताओं, न्यायकारियों का हितकारी (उच्यसे) कहा जाता है, (उभे) दोनों (ते) तेरे (नाम्नी) नाम (भद्रे) कल्याणकारक हैं, (आञ्जन) हे संसार के व्यक्त करनेवाले ब्रह्म ! (ताभ्याम्) उन दोनों से (नः पाहि) हमारी रक्षा कर ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमेश्वर के उत्तम उत्तम गुणों का चिन्तन करके पुरुषार्थ के साथ दुष्कर्मों से बचकर सदा आनन्द भोगे ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(यदि वा) अथवा (असि) भवसि (त्रैककुदम्) व्याख्यातम् म० ९। (यदि) अथवा (यामुनम्) अजियमिशीङ्भ्यश्च। उ० ३।६१। इति यम नियमने-उनन्। यमयतीति यमुनः। तस्मै हितम्। पा० ५।१।५। इति अण्। यमुनेभ्यो यमेभ्यो न्यायकारिभ्यो हितम् (उच्यसे) त्वं कथ्यसे (उभे) त्रैककुदं यामुनमिति (ते) तव (भद्रे) कल्याणकरे (नाम्नी) नामनी, संज्ञे (ताभ्याम्) नामभ्याम् (नः) अस्मान् (पाहि) रक्ष (आञ्जन) म० ३। हे संसारस्य व्यक्तीकारक, ब्रह्म ॥