००८ राज्याभिषेकः ...{Loading}...
Whitney subject
- Accompanying the consecration of a king.
VH anukramaṇī
राज्याभिषेकः।
१-७ अथर्वाङ्गिराः। चन्द्रमाः, आपः, राज्याभिषेकः; १ राजा, २ देवाः, ३ विश्वरूपः, ४-५ आपः।
अनुष्टुप्; १, ७ भुरिक् त्रिष्टुप्, ३ त्रिष्टुप्, ५ विराट् प्रस्तारपङ्क्तिः।
Whitney anukramaṇī
[Atharvān̄giras.—rājyābhiṣekyam, cāndramasam, āpyam. ānuṣṭubham: 1, 7. bhuriktriṣṭubh; 3. triṣṭubh; 5. virāṭprastārapan̄kti.]
Whitney
Comment
Found in Pāipp. iv. (in the verse-order 1-3, 7, 4-6). For occurrences in other texts, see under the verses. Used by Kāuś. (17. 1 ff.), and also in Vāit. (36. 7) in connection with the rājābhiṣeka or rājasūya ceremony; and Vāit. (29. 12) further employs vs. 5 in the agnicayana, with pouring of water around the erected altar.
Translations
Translated: Ludwig, p. 458; Zimmer, p. 213; Weber, Ueber den Rājasūya, Berliner Abh., 1893, p. 139 (with full discussion); Grifiith, i. 139; Bloomfield, 111, 378; Weber, xviii. 30.
Griffith
A benediction at the consecration of a King
०१ भूतो भूतेषु
विश्वास-प्रस्तुतिः ...{Loading}...
भू॒तो भू॒तेषु॒ पय॒ आ द॑धाति॒ स भू॒ताना॒मधि॑पतिर्बभूव।
तस्य॑ मृ॒त्युश्च॑रति राज॒सूयं॒ स राजा॒ रा॒ज्यमनु॑ मन्यतामि॒दम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
भू॒तो भू॒तेषु॒ पय॒ आ द॑धाति॒ स भू॒ताना॒मधि॑पतिर्बभूव।
तस्य॑ मृ॒त्युश्च॑रति राज॒सूयं॒ स राजा॒ रा॒ज्यमनु॑ मन्यतामि॒दम् ॥
०१ भूतो भूतेषु ...{Loading}...
Whitney
Translation
- The being (bhūtá) sets milk in beings; he has become the overlord
of beings; Death attends (car) the royal consecration (rājasū́ya) of
him; let him, as king, approve this royalty.
Notes
The meaning is obscure. Very possibly bhūtá is taken here in more than
one of its senses, by a kind of play upon the word. Weber renders it the
first time by “powerful” (kräftig), nearly as the comm., whose gloss
is samṛddhaḥ; the latter gives it the same sense the second time, but
the third time simply prāṇinām. The introduction of “death” in the
second half-verse suggests the interpretation (R.) that the deceased
predecessor of the prince now to be consecrated is besought to give his
sanction to the ceremony from the world of the departed (bhūtá). The
comm. regards death as brought in in the character of dharmarāja, as
he who requites good and evil deeds. TB. (in ii. 7. 15¹) is the only
other text that has this verse, reading in a carati práviṣṭaḥ (for
páya ā́ dadhāti) and in c mṛtyāú: the variants are of a character
to make us distrust the value of the matter as admitting any consistent
interpretation. Ppp. reads in c sa te for tásya.
Griffith
The Being lays the sap of life in beings: he hath become the sovran Lord of creatures. Death comes to this man’s royal consecration: let him as King own and allow this kingdom.
पदपाठः
भू॒तः। भू॒तेषु॑। पयः॑। आ। द॒धा॒ति॒। सः। भू॒ताना॑म्। अधि॑ऽपतिः। ब॒भू॒व॒। तस्य॑। मृ॒त्युः। च॒र॒ति॒। रा॒ज॒ऽसूय॑म्। सः। राजा॑। रा॒ज्यम्। अनु॑। म॒न्य॒ता॒म्। इदम्। ८.१।
अधिमन्त्रम् (VC)
- चन्द्रमाः, आपः, राज्याभिषेकः
- अथर्वाङ्गिराः
- भुरिगनुष्टुप्
- राज्यभिषेक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजतिलक यज्ञ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (भूतः) विभूति वा ऐश्वर्यवाला पुरुष (भूतेषु) सब स्थावर जंगम पदार्थों में (पयः) दूध, अन्न जल आदि (आ) अच्छे प्रकार (दधाति) धारण करता है, (सः) वही (भूतानाम्) प्राणी और अप्राणियों का (अधिपतिः) अधिष्ठाता (बभूव) हुआ है। (मृत्युः) मृत्यु [मारणसामर्थ्य] (तस्य) उसके (राजसूयम्) राजतिलक यज्ञ में (चरति) अनुचर होता है। (सः राजा) वह राजा (इदम् राज्यम्) इस राज्य को (अनु मन्यताम्) अङ्गीकार करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रतापी पुरुष को विद्वान् पुरुषों ने राजा बनाया है, वह अपनी बुद्धि, नीति और वीरता से प्रजा के प्राण और धन की रक्षा करता है और वही शिष्टों का पालन करके मृत्यु से बचाता और दुष्टों को दण्ड देकर मारता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(भूतः) भू सत्तायां प्राप्तौ च, यद्वा, शुद्धिचिन्तनमिश्रणेषु-क्त। भवति विद्यते भूयते प्राप्यते वा भूतः। प्राणी। भूतिमान् ऐश्वर्यवान् राजा (भूतेषु) सत्तां प्राप्तेषु स्थावरजङ्गमद्रव्येषु (पयः) रपेरत एच्च। ४।१९०। इति पय गतौ, पीङ् वा पा पाने-असुन्। पयः पिबतेर्वा प्यायतेर्वा-निरु० २।५। पयः, रात्रिनाम-निघ० १।७। उदकनाम-निघ० १।१२। अन्ननाम-निघ० २।७। दुग्धान्नजलादिपदार्थजातम् (आ) सम्यक् (दधाति) स्थापयति (सः) राजा (भूतानाम्) प्राणिनाम् (अधिपतिः) अधिष्ठाता। स्वामी। (बभूव) (तस्य) राज्ञः (मृत्युः) भुजिमृङ्भ्यां युक्त्युकौ। उ० ३।२१। इति मृङ् प्राणत्यागे-त्युक्। अन्तर्भावितण्यर्थः। मृत्युर्मारयतीति सतो मृतं च्यावयतीति वा शतबलाक्षो मौद्गल्यः-निरु० ११।६। मारणसामर्थ्यम्, दुष्टनिग्रहेण शिष्टपरिपालनेन च (चरति) अनुचरति। सेवते (राजसूयम्) राजसूयसूर्य०। पा० ३।१।११४। इति राजन्+षुञ् अभिषवे-क्यप्। अभिषवः स्नपनं पीडनं स्नानं सुरासंधानं च। राजा सूयते अभिषिच्यते यत्र। राजाभिषेकयज्ञम् (सः) कृताभिषेकः (राजा) ऐश्वर्यशाली। प्रतापवान् (राज्यम्) पत्यन्तपुरोहितादिभ्यो यक्। पा० ५।१।१२८। इति राजन्-यक्। राज्ञः कर्म प्रजारक्षणादिकम् (अनुमन्यताम्) अनुजानातु। अङ्गीकरोतु (इदम्) प्रत्यक्षम् ॥
०२ अभि प्रेहि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भि प्रेहि॒ माप॑ वेन उ॒ग्रश्चे॒त्ता स॑पत्न॒हा।
आ ति॑ष्ठ मित्रवर्धन॒ तुभ्यं॑ दे॒वा अधि॑ ब्रुवन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒भि प्रेहि॒ माप॑ वेन उ॒ग्रश्चे॒त्ता स॑पत्न॒हा।
आ ति॑ष्ठ मित्रवर्धन॒ तुभ्यं॑ दे॒वा अधि॑ ब्रुवन् ॥
०२ अभि प्रेहि ...{Loading}...
Whitney
Translation
- Go forward unto [it]; do not long (? ven) away, a stern (ugrá)
corrector (cettár), rival-slayer; approach (ā-sthā), O increaser of
friends; may the gods bless (adhi-brū) thee.
Notes
Found, with vs. 3, in TB. (in ii. 7. 8¹), and also, with the remainder
of the hymn, in K. (xxxvii. 9). ⌊It seems to be a reminiscence of the
Indra-verse, RV. v. 31. 2, applied, like vs. 3 of this hymn, to the
king.⌋ TB. reads in a (for mā́ ’pa venas) vīráyasva, and Ppp. has
vīḍayasva; TB. gives, as also the comm., the nom. mitravárdhanas (a
later repetition of the verse, in ii. 7. 16¹, presents vṛtrahántamas
instead); and it ends with bravan,* which is better, and might have
been read in our text, as near half the mss. give it; but SPP. also
accepts bruvan, with the comm. The comm. takes the “throne” as object
of the first verb, and renders mā́ ’pa venas by apakāmam anicchām mā
kārṣīḥ ⌊cf. vi-ven in BR.⌋. (Weber renders ven by “see.”) *⌊But
the Poona ed., p. 716, has bruvan.⌋
Griffith
Come forward, turn not back in scorn, strong guardian, slayer of the foes. Approach, O gladdener of thy friends. The Gods have blessed and strengthened thee.
पदपाठः
अ॒भि। प्र। इ॒हि॒। मा। अप॑। वे॒नः॒। उ॒ग्रः। चे॒त्ता। स॒प॒त्न॒ऽहा। आ। ति॒ष्ठ॒। मि॒त्र॒ऽव॒र्ध॒न॒। तुभ्य॑म्। दे॒वाः। अधि॑। ब्रु॒व॒न्। ८.२।
अधिमन्त्रम् (VC)
- चन्द्रमाः, आपः, राज्याभिषेकः
- अथर्वाङ्गिराः
- अनुष्टुप्
- राज्यभिषेक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजतिलक यज्ञ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे राजन् !] (उग्रः) तेजस्वी, (चेत्ता) चैतन्य स्वभाव और (सपत्नहा) शत्रुनाशक तू (अभि) सब ओर से (प्रेहि) आगे बढ़, (मा अप वेनः) पीछे न हट। (मित्रवर्धन) हे मित्रों के बढ़ाने हारे ! (आतिष्ठ) [सिंहासन वा हाथी आदि पर] आकर बैठ। (देवाः) विजय चाहनेवाले वीर विद्वानों ने (तुभ्यम्) तेरे लिये (अधि ब्रुवन्) यह अनुग्रहवचन दिया है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - (देवाः) मुख्य-मुख्य शूर विद्वान् लोग राजा को सहाय वचन के साथ अभिनन्दन करके राजसिंहासन और हाथी आदि यान पर बिठलावें और (मित्रवर्धन) राजा माननीय पुरुषों का आदर-मान करे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अभि) अभितः सर्वतः (प्रेहि) प्रगच्छ (मा अप वेनः) वेनतिः कान्तिकर्मा-निघ० २।६। गतिकर्मा०-२।१४। अर्चतिकर्मा-३।१४। माप गच्छ (उग्रः) तीव्रस्वभावः (चेत्ता) चिती संज्ञाने-तृन्। चेतिता। ज्ञानवान् (सपत्नहा) अ० १।२९।५। शत्रूणां हन्ता (आतिष्ठ) राजासनं हस्त्यश्वादियानं च आरोह (मित्रवर्धन) नन्दिग्रहिपचादि०। पा० ३।१।१३४। इति वृधेर्ण्यन्तात्-ल्यु। हे मित्राणां वर्धयितः (तुभ्यम्) (देवाः) विजिगीषवो विद्वांसः (अधि ब्रुवन्) ब्रूञ् व्यक्तायां वाचि-लङ्। अधि अब्रुवन्। अधि-वचनम् अनुग्रहवचनम् उच्चारितवन्तः ॥
०३ आतिष्ठन्तं परि
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूषं॒ छ्रियं॒ वसा॑नश्चरति॒ स्वरो॑चिः।
म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूषं॒ छ्रियं॒ वसा॑नश्चरति॒ स्वरो॑चिः।
म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥
०३ आतिष्ठन्तं परि ...{Loading}...
Whitney
Translation
- Him approaching all waited upon (pari-bhūṣ); clothing himself in
fortune, he goes about (car), having own brightness; great is that
name of the virile (vṛ́ṣan) Asura; having all forms, he approached
immortal things.
Notes
This is a RV. verse (iii. 38. 4: repeated without variant as VS. xxxiii.
22), transferred from Indra to the king; RV. reads, as does Ppp.,
śṛíyas in b. TB. (as above) has svárocās at end of b, and
asyá for vṛ́ṣṇas in c. At the beginning of c, the comm. has
mahas (but explains it as = mahat) tad viṣṇo, and a couple of
SPP’s mss. support him. He renders pári abhūṣan either alaṁkurvantu
or sevantām: that the form is imperative is the point he is sure of;
and as alternative value of asurasya he gives śatrūṇām nirasituḥ!
⌊Is not ásurasya nā́ma a simple periphrasis of asuryàm, ’the
divinity’ that “doth hedge a king,” in which gods are said to clothe
themselves at RV. iii. 38. 7? Nā́ma might then be construed with
vásānas, or else as above.⌋
Griffith
All waited on him as he came to meet them. He self-resplendent moves endued with glory. That is the royal hero’s lofty nature: he, manifold, hath gained immortal powers.
पदपाठः
आ॒ऽतिष्ठ॑न्तम्। परि॑। विश्वे॑। अ॒भू॒ष॒न्। श्रिय॑म्। वसा॑नः। च॒र॒ति॒। स्वऽरो॑चिः। म॒हत्। तत्। वृष्णः॑। असु॑रस्य। नाम॑। आ। वि॒श्वऽरू॑पः। अ॒मृता॑नि। त॒स्थौ॒। ८.३।
अधिमन्त्रम् (VC)
- चन्द्रमाः, आपः, राज्याभिषेकः
- अथर्वाङ्गिराः
- त्रिष्टुप्
- राज्यभिषेक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजतिलक यज्ञ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विश्वे) सब जनों ने (आतिष्ठन्तम्) [सिंहासन आदि पर] बैठते हुए राजा को (परि अभूषन्) सब प्रकार से अंलकृत वा प्राप्त किया है। (श्रियम्) राजलक्ष्मी को (वसानः) धारण करता हुआ, (स्वरोचिः) स्वयं प्रकाशमान यह (चरति) वर्त्तमान होता है। (वृष्णः) उस ऐश्वर्यवाले (असुरस्य) प्राणदाता का (तत्) वह (महत्) विशाल (नाम) नाम है। (विश्वरूपः) अनेक प्रकार के स्वभाववाले उसने (अमृतानि) अनश्वर सुखों को (आ तस्थौ) प्राप्त किया है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रजागण सिंहासन पर बैठे हुए राजा को भेंट आदि देकर सेवा करें, और राजा यथायोग्य सबसे वर्त्ताव करके आनन्द प्राप्त करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(आतिष्ठन्तम्) सिंहासनादिकम् आरोहन्तम् (परि) परितः सर्वतः (विश्वे) विश्वे देवाः। सर्वे शूरविद्वांसः (अभूषन्) भूष अलंकारे लुङ्। यद्वा, भू प्राप्तौ छान्दसे लुङि सिप्। अलंकृतवन्तः। प्राप्तवन्तः (श्रियम्) क्विब् वचिप्रच्छिश्रिस्रु०। उ० २।५७। इति श्रिञ् सेवने-क्विप् दीर्घश्च। श्रयति पुरुषार्थिनं सा श्रीः। राजलक्ष्मीम्। सम्पत्तिम् (वसानः) वस आच्छादने-लटः शानच्। धारयन् (चरति) राज्यपालने वर्तते (स्वरोचिः) वसौ रुचेः संज्ञायाम्। उ० २।१११। रुच दीप्तौ अभिप्रीप्तौ च-इसिन्। स्वयंरोचमानो दीप्यमानः। स्वरुचिः। स्वतन्त्रः (महत्) अधिकम्। विशालम् (तत्) प्रसिद्धम् (वृष्णः) अ० १।१२।१। वर्षकस्य। ऐश्वर्ययुक्तस्य। इन्द्रस्य (असुरस्य) अ० १।१०।१। दीप्यमानस्य। प्राणप्रदस्य। शूरस्य (नाम) अ० १।२४।३। म्ना अभ्यासे-मनिन्। अभ्यस्तं नामधेयम्। संज्ञा। (आ) समन्तात् (विश्वरूपः) शत्रुमित्रकलत्रादिषु नानास्वभावः। यथायोग्यं वर्त्तमानः (अमृतानि) अनश्वरसुखानि (आ तस्थौ) आरूढवान्। प्राप्तवान् ॥
०४ व्याघ्रो अधि
विश्वास-प्रस्तुतिः ...{Loading}...
व्या॒घ्रो अधि॒ वैया॑घ्रे॒ वि क्र॑मस्व॒ दिशो॑ म॒हीः।
विश॑स्त्वा॒ सर्वा॑ वाञ्छ॒न्त्वापो॑ दि॒व्याः पय॑स्वतीः ॥
मूलम् ...{Loading}...
मूलम् (VS)
व्या॒घ्रो अधि॒ वैया॑घ्रे॒ वि क्र॑मस्व॒ दिशो॑ म॒हीः।
विश॑स्त्वा॒ सर्वा॑ वाञ्छ॒न्त्वापो॑ दि॒व्याः पय॑स्वतीः ॥
०४ व्याघ्रो अधि ...{Loading}...
Whitney
Translation
- A tiger, upon the tiger’s [skin], do thou stride out unto the great
quarters; let all the people (víśas) want thee, the waters of heaven,
rich in milk.
Notes
That is, let the rains not desert thee (so the comm. also). This verse
and the two following are found, in the same order, in TB. ii. 7. 15³⁻⁴;
it puts ádhi after vāiyyāghré (sic) in a, reads śrayasva in
b, and has for d mā́ tvád rāṣṭrám ádhi bhraśat (found below as
vi. 87. 1 d, and in other texts: see under that verse). Ppp. gives
yanti ⌊or yānti?⌋ instead of vāñchantu in c.
Griffith
Stride forth to heaven’s broad regions, thou, a tiger on a tiger’s skin. Let all the people long for thee. Let heavenly floods be rich in milk.
पदपाठः
व्या॒घ्रः। अधि॑। वैया॑घ्रे। वि। क्र॒म॒स्व॒। दिशः॑। म॒हीः। दिशः॑। त्वा॒। सर्वाः॑। वा॒ञ्छ॒न्तु॒। आपः॑। दि॒व्याः। पय॑स्वतीः। ८.४।
अधिमन्त्रम् (VC)
- चन्द्रमाः, आपः, राज्याभिषेकः
- अथर्वाङ्गिराः
- अनुष्टुप्
- राज्यभिषेक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजतिलक यज्ञ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे राजन्] (व्याघ्रः) बाघ के समान पराक्रमी तू (वैयाघ्रे अधि) बाघ के स्वभाव में [स्थित होकर] (महीः दिशः) बड़ी दिशाओं को (वि क्रमस्व) विक्रम से जीत। (सर्वाः) सब (विशः) प्रजायें, और (दिव्याः) उत्तम (पयस्वतीः=०-त्यः) सारवाली (आपः) जलधाराएँ (त्वा) तुझको (वाञ्छन्तु) चाहें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा व्याघ्र के समान पराक्रमी और जल के समान उपकारी होवे, सब प्रजागण उससे प्रीति करें और राज्य में अनावृष्टि आदि न हो ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(व्याघ्र) अ० ४।३।१। व्याघ्रो व्याघ्राणाद् व्यादाय हन्तीति वा। निरु० ३।१८। लुप्तोपममेतत्। व्याघ्रवद् दुष्प्रधर्षः (अधि) उपरि उपविष्टः सन् (वैयाघ्रे) तस्येदम्। पा० ४।३।१२०। इति व्याघ्र-अण्। न य्वाभ्यां पदान्ताभ्याम्०। पा० ७।३।३। इति यकारात् पूर्वम् ऐच्। व्याघ्रस्यायं स्वभावस्तस्मिन् (विक्रमस्व) वेः पादविहरणे। पा० १।३।४१। इति क्रमेरात्मनेपदम्। विक्रमेण शौर्येण व्याप्नुहि। विजयस्व (दिशः) प्राच्याद्याः (महीः) महतीः (विशः) प्रजाः (त्वा) त्वां राजानम् (सर्वाः) (वाञ्छन्तु) वाछि इच्छायाम्। स्वामित्वेन इच्छन्तु (आपः) जलानि (दिव्याः) दिवि भवः-यत्। उत्तमगुणयुक्ताः (पयस्वतीः) पयस्वत्यः। सारवत्यः ॥
०५ या आपो
विश्वास-प्रस्तुतिः ...{Loading}...
या आपो॑ दि॒व्याः पय॑सा॒ मद॑न्त्य॒न्तरि॑क्ष उ॒त वा॑ पृथि॒व्याम्।
तासां॑ त्वा॒ सर्वा॑साम॒पाम॒भि षि॑ञ्चामि॒ वर्च॑सा ॥
मूलम् ...{Loading}...
मूलम् (VS)
या आपो॑ दि॒व्याः पय॑सा॒ मद॑न्त्य॒न्तरि॑क्ष उ॒त वा॑ पृथि॒व्याम्।
तासां॑ त्वा॒ सर्वा॑साम॒पाम॒भि षि॑ञ्चामि॒ वर्च॑सा ॥
०५ या आपो ...{Loading}...
Whitney
Translation
- The waters of heaven that revel with milk, in the atmosphere or also
on the earth—with the splendor of all those waters do I pour upon
(abhi-sic) thee.
Notes
The version of the first half-verse given by TB. is quite different: yā́
divyā́ ā́paḥ páyasā sambabhūvúḥ: yā́ antárikṣe utá pā́rthivīr yā́ḥ; and Ppp.
so far agrees as to have uta pārthivā yāḥ; TB. also reads rucā́ for
apā́m in c. The comm. renders madanti as if causative: prāṇinas
tarpayanti. The abhiṣeka process, instead of an anointing with oil,
is a pouring of water upon the person to be consecrated. The verse (11 +
10: 8 + 8 = 37) lacks three syllables of being complete, rather than
two. ⌊Put another yā́s at the beginning of b and the verse is
orderly, 11 + 11: 8 + 8.⌋
⌊Perhaps mad here approaches its physical meaning, ‘boil (cf. śB. iii.
4. 3 end, and my Reader, p. 211), bubble over, overflow’; used of the
rains that ‘drip abundantly with.’ páyas or life-giving moisture. W’s
prior draft rendered mad by “intoxicate”; over this he interlined
“revel."—This, says Weber, is the verse of the act of consecration
proper. The celebrant transfers to the king the várcas or glory-giving
vigor of the waters of all three worlds.⌋
Griffith
Heaven’s waters joyous in their milk, the waters of middle air, and those that earth containeth- I with the gathered power and might of all these waters sprinkle thee,
पदपाठः
याः। आपः॑। दि॒व्याः। पय॑सा। मद॑न्ति। अ॒न्तरि॑क्षे। उ॒त। वा॒। पृ॒थि॒व्याम्। तासा॑म्। त्वा॒। सर्वा॑साम्। अ॒पाम्। अ॒भि। सि॒ञ्चा॒मि॒। वर्च॑सा। ८.५।
अधिमन्त्रम् (VC)
- चन्द्रमाः, आपः, राज्याभिषेकः
- अथर्वाङ्गिराः
- विराट्प्रस्तारपङ्क्तिः
- राज्यभिषेक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजतिलक यज्ञ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अन्तरिक्षे) अन्तरिक्ष में की (उत वा) और भी (पृथिव्याम्) पृथिवी पर की (याः) जो (दिव्याः) दिव्य (आपः) जलधाराएँ (पयसा) अपने रस से (मदन्ति) [प्राणियों को] तृप्त करती हैं, (तासाम्) उन (सर्वासाम्) सब (अपाम्) जलधाराओं के (वर्चसा) बलदायक सार से (त्वा) तुझको (अभि षिञ्चामि) अभिषेक कराता हूँ ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजगद्दी पर बैठने के समय राजा को ओषधियों के रस से मिले हुए वृष्टि, नदी, कूप आदि के उत्तम जलों से स्नान करावें, जिससे उसका शरीर पुष्ट रहे और जल के समान वह अपने प्रजा को सुख पहुँचावे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(याः) (आपः) जलधाराः (दिव्याः) श्रेष्ठाः (पयसा) रसेन। सारेण (मदन्ति) मद तृप्तियागे। तर्पयन्ति प्राणिनः (अन्तरिक्षे) आकाशे वर्तमानाः (उत वा) अपि वा (पृथिव्याम्) भूम्याम् अवस्थिताः (तासाम्) तथाविधानाम् (त्वा) राजानम् (सर्वासाम्) सर्वत्र व्याप्तानाम् (अपाम्) जलधाराणाम् (अभि षिञ्चामि) अभिषेकयुक्तं करोमि (वर्चसा) तेजसा। बलकरेण सारेण ॥
०६ अभि त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भि त्वा॒ वर्च॑सासिच॒न्नापो॑ दि॒व्याः पय॑स्वतीः।
यथासो॑ मित्र॒वर्ध॑न॒स्तथा॑ त्वा सवि॒ता क॑रत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒भि त्वा॒ वर्च॑सासिच॒न्नापो॑ दि॒व्याः पय॑स्वतीः।
यथासो॑ मित्र॒वर्ध॑न॒स्तथा॑ त्वा सवि॒ता क॑रत् ॥
०६ अभि त्वा ...{Loading}...
Whitney
Translation
- The heavenly waters, rich in milk, have poured upon thee with
splendor; that thou be an increaser of friends, so shall Savitar make
thee.
Notes
Instead of our asiñcan, SPP. gives, as the reading of all his
authorities, asican, which is decidedly preferable, and implied in the
translation (our Bp. is doubtful; other mss. possibly overlooked at this
point); TB. has instead asicam; Ppp. and the comm., asṛjan. Then,
for b, TB. and Ppp. give divyéna páyasā (Ppp. pāy-) sahá; and
in c TB. has rāṣṭravárdh-, which is better, and before it
yáthā́sā (regarded by its commentary as yáthā: ā́sa).
Griffith
The heavenly waters rich in milk have sprinkled thee with power and might. To be the gladdener of thy friends. May Savitar so fashion thee.
पदपाठः
अ॒भि। त्वा॒। वर्च॑सा। अ॒सि॒च॒न्। आपः॑। दि॒व्याः। पय॑स्वतीः। यथा॑। असः॑। मि॒त्र॒ऽवर्ध॑नः। तथा॑। त्वा॒। स॒वि॒ता। क॒र॒त्। ८.६।
अधिमन्त्रम् (VC)
- चन्द्रमाः, आपः, राज्याभिषेकः
- अथर्वाङ्गिराः
- अनुष्टुप्
- राज्यभिषेक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजतिलक यज्ञ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे राजन् !] (त्वा) तुझको (दिव्याः) दिव्य (पयस्वतीः=०-त्यः) सारयुक्त (आपः) जलधाराओं ने (वर्चसा) अपने बलदायक सार से (अभि असिचन्) सब प्रकार सींचा है, (यथा) जिससे तू (मित्रवर्धनः) मित्रों की वृद्धि करनेवाला (असः) होवे। (सविता) सर्वप्रेरक परमेश्वर (त्वा) तुझको (तथा) वैसे गुणवाला [जैसा जल] (करत्) करे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - अभिषेक के उपरान्त सब लोग आशीर्वाद दें, हे राजन् ! तुझे यह अभिषेक वा स्नान इसलिये कराया है कि जैसे जल अन्न आदि उत्पन्न करके संसार का उपकार करता है, वैसे ही सर्वप्रेरक परमेश्वर के अनुग्रह से तू प्रजाप्रेरक होकर अपने हितैषी जनों की सदा उन्नति करता रहे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(अभि असिचन्) षिच क्षरणे, सेके-लुङ्। अभिषेकयुक्तं कृतवत्यः (त्वा) राजानम् (वर्चसा) स्वकीयेन सारेण (आपः) (दिव्याः) (पयस्वतीः) पयस्वत्यः। सारवत्यः (यथा) येन प्रकारेण (असः) अस्तेर्लेटि अडागमः। त्वं भवेः (मित्रवर्धनः) म० २। मित्राणां वर्धयिता (तथा) तेन प्रकारेण। जलवत्स्वभावेन (सविता) सर्वप्रेरको देवः परमेश्वरः (करत्) लेट्। कुर्यात् ॥
०७ एना व्याघ्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः सिं॒हं हि॑न्वन्ति मह॒ते सौभ॑गाय।
स॑मु॒द्रं न॑ सु॒भुव॑स्तस्थि॒वांसं॑ मर्मृ॒ज्यन्ते॑ द्वी॒पिन॑म॒प्स्व१॒॑न्तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः सिं॒हं हि॑न्वन्ति मह॒ते सौभ॑गाय।
स॑मु॒द्रं न॑ सु॒भुव॑स्तस्थि॒वांसं॑ मर्मृ॒ज्यन्ते॑ द्वी॒पिन॑म॒प्स्व१॒॑न्तः ॥
०७ एना व्याघ्रम् ...{Loading}...
Whitney
Translation
- Thus, embracing the tiger, they incite (hi) the lion unto great
good-fortune; as the well-being ones (subhū́) the ocean that stands, do
they rub thoroughly down the leopard amid the waters.
Notes
Found also in TB. (ii. 7. 16⁴) and MS. (ii. 1. 9: besides K.). In b,
MS. has mṛjanti for hinvanti, and dhánāya (which rectifies the
meter) for sāúbhagāya. For c, MS. has a much less unmanageable
version, mahiṣáṁ naḥ subhvàm, and Ppp. supports it by giving mahiṣaṁ
nas subhavas: thus, in each pāda the king is compared to a different
powerful animal—which is the leading motive of the verse. But TB.
differs from our text only by giving suhávam* for subhúvas.
Subhvàm, with a further slight emendation of samudrám to -dré,
would give a greatly improved sense: “him who stands comfortable in the
ocean, as it were,” or bears himself well under the water poured upon
him. The phrase samudráṁ ná subhvàḥ occurs also at RV. i. 52. 4 b
(and its occurrence here in such form may be a reminiscence of that);
Sāyaṇa there understands subhvàs of the “streams” that fill the ocean;
and our comm. gives a corresponding interpretation here (nadīrūpā
āpaḥ); samudrám he allows us alternatively to take as = varuṇam. He
also, most ungrammatically, takes enā́ at the beginning as ends “those
[waters].” Ppp. further has pari mṛjyante for marm- in d.
*⌊Poona ed., p. 750, reads suhúvam.⌋
Griffith
These, compassing the tiger, rouse the lion to great joy and bliss. As strong floods purify the standing ocean, so men adorn the leopard in the waters
पदपाठः
ए॒ना। व्या॒घ्रम्। प॒रि॒ऽस॒स्व॒जा॒नाः। सिं॒हम्। हि॒न्व॒न्ति॒। म॒ह॒ते। सौभ॑गाय। स॒मु॒द्रम्। न। सु॒ऽभुवः॑। त॒स्थि॒ऽवांस॑म्। म॒र्मृ॒ज्यन्ते॑। द्वी॒पिन॑म्। अ॒प्ऽसु। अ॒न्तः। ८.७।
अधिमन्त्रम् (VC)
- चन्द्रमाः, आपः, राज्याभिषेकः
- अथर्वाङ्गिराः
- भुरिगनुष्टुप्
- राज्यभिषेक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजतिलक यज्ञ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (परिषस्वजानाः) सब ओर से चिपटे हुए लोग (एना=एनम्) इस (व्याघ्रम्) व्याघ्ररूप और (सिंहम्) सिंहसमान [पराक्रमी राजा] को (महते) बहुत ही (सौभगाय) बड़े ऐश्वर्य के लिये (हिन्वन्ति) तृप्त करते हैं, और (सुभुवः) सुन्दर जन्म वा बड़ी भूमिवाले पुरुष (अप्सु अन्तः) जलों के भीतर (तस्थिवांसम्) स्थित हुए, (समुद्रम् न) समुद्र के समान् [गम्भीर स्वभाव] और (द्वीपिनम्) चीते [के तुल्य पराक्रमी राजा] को (मर्मृज्यन्ते) अनेक प्रकार से शुद्ध करते वा सजाते हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - अभिषेक विधि के समाप्त हो चुकने पर सब बड़े-बड़े लोग प्रशंसा करके राजा का उत्साह बढ़ावें और अलंकार आदि से उसको यथावत् शोभायमान करें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(एना) द्वितीयाटौस्स्वेनः। पा० २।४।३४। इति एतच्छब्दस्य एनादेशो द्वितीयायाम्। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेः आच्। चितः। पा० ६।१।१६३। इति चित्वाद् अन्तोदात्तः। एनम् (व्याघ्रम्) व्याघ्रवत् पराक्रमयुक्तम् (परिषस्वजानाः) ष्वञ्ज सङ्गे-लिटः कानच्। आलिङ्गन्तः। परितः संगच्छमानाः पुरुषाः (सिंहम्) सिचेः संज्ञायां हनुमौ कश्च। उ० ५।६२। इति षिच क्षरणे क प्रत्ययः, चस्य हकारो नुम् च। यद्वा। आद्यन्तविपर्यये। हिसि वधे-अच्। हिनस्तीति सिंहः। पञ्चास्यः। सिंहः सहनाद्धिंसेर्वा स्याद् विपरीतस्य सम्पूर्वस्य वा हन्तेः संहाय हन्तीति वा-निरु० ३।१८, सिंहतुल्यपराक्रमवन्तं राजानम् (हिन्वन्ति) हिवि प्रीणने। इदित्त्वान्नुम्। प्रीणयन्ति। तर्पयन्ति (महते) अधिकाय (सौभगाय) प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्। पा० ५।१।१२९। इति सुभग मन्त्रे, इति उद्गात्रादिषु पाठाद् भावे अञ्। ञित्यादिर्नित्यम्। पा० ६।१।१९७। इति आद्युदात्तः। सुभगत्वाय। शोभनैश्वर्याय (समुद्रम् न) समुद्रवद् गम्भीरस्वभावम् (सुभुवः) सु+भू-क्विप्। शोभना भूरुत्पत्तिर्भूमिर्वा यस्य स सुभूः शोभनजन्मानः। यद्वा। शोभनभूमयः पुरुषाः (तस्थिवांसम्) ष्ठा गतिनिवृत्तौ-क्वसु। स्थितवन्तम् (मर्मृज्यन्ते) मृजू शौचालंकारयोः। यङि निपातनादभ्यासस्य रुगागमः। पुनः पुनः, अत्यर्थं वा शोधयन्ति अलंकुर्वन्ति वा (द्वीपिनम्) द्वि+ई गतौ-प प्रत्ययः। द्वौ वर्णौ ईयते द्वीपं द्विवर्णं चर्म। अत इनिठनौ। पा० ५।२।१२५। इति इनि। शार्दूलवद् अधृष्यं राजानम् (अप्सु) उदकेषु (अन्तः) मध्ये ॥