००६ विषघ्नम् ...{Loading}...
Whitney subject
- Against the poison of a poisoned arrow.
VH anukramaṇī
विषघ्नम्।
१-८ गरत्मान्। तक्षकः, १ ब्राह्मणः, २ द्यावापृथिवी, सप्तसिन्धवः, ३ सुपर्णः, ४-८ विषम्। अनुष्टुप्।
Whitney anukramaṇī
[Garutman.—aṣṭarcam. takṣakadevatyam. ānuṣṭubham.]
Whitney
Comment
The absence of this verse in Ppp., and the normal length of the hymn without it, together with its own senselessness, suggest strongly the suspicion of its unoriginality. To put meaning into it, the comm. maintains that the serpents have castes, as men have; and that their primal Brahman was Takṣaka.
Griffith
A charm to make a poisoned arrow harmless
०१ ब्राह्मणो जज्ञे
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रा॑ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः।
स सोमं॑ प्रथ॒मः प॑पौ॒ स च॑कारार॒सं वि॒षम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्रा॑ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः।
स सोमं॑ प्रथ॒मः प॑पौ॒ स च॑कारार॒सं वि॒षम् ॥
०१ ब्राह्मणो जज्ञे ...{Loading}...
Whitney
Translation
- The Brahman was born first, with ten heads, with ten mouths; he first
drank the soma; he made the poison sapless.
Notes
The absence of this verse in Ppp., and the normal length of the hymn
without it, together with its own senselessness, suggest strongly the
suspicion of its unoriginality. To put meaning into it, the comm.
maintains that the serpents have castes, as men have; and that their
primal Brahman was Takṣaka.
Griffith
The Brahman first was brought to life ten-headed and with faces ten. First drinker of the Soma, he made poison ineffectual.
पदपाठः
ब्रा॒ह्म॒णः। ज॒ज्ञे॒। प्र॒थ॒मः। दश॑ऽशीर्षः। दश॑ऽआस्यः। सः। सोम॑म्। प्र॒थ॒मः। प॒पौ॒। सः। च॒का॒र॒। अ॒र॒सम्। वि॒षम्। ६.१।
अधिमन्त्रम् (VC)
- तक्षकः, ब्राह्मणः
- गरुत्मान्
- अनुष्टुप्
- विषघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष दूर करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रथमः) सब वर्णों में प्रधान, (दशशीर्षः) दस प्रकार के [१-दान, २-शील, ३-क्षमा, ४-वीर्य, ५-ध्यान, ६-बुद्धि, ७-सेना, ८-उपाय, ९-गुप्त दूत, और १०-ज्ञान] बलों में शिर रखनेवाला, और (दशास्यः) दस दिशाओं में मुख के समान पोषण शक्तिवाला वा दस दिशाओं में स्थितिवाला (ब्राह्मणः) ब्राह्मण अर्थात् वेदवेत्ता पुरुष (जज्ञे) उत्पन्न हुआ। (सः प्रथमः) उस प्रधान पुरुष ने (सोमम्) सोम नाम ओषधि का रस (पपौ) पिया, और (सः) उसने (विषम्) विष को (अरसम्) निर्गुण कर दिया ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे वेदवेत्ता सद्वैद्यों ने पूर्ण विद्या प्राप्त करके सब दिशाओं में खोजकर संसार के उपकार के लिये सोम रस को पाया और आरोग्यनाशक और शरीरविकारक विष को हटाया है, हम लोग इसी प्रकार सोमलता आदि औषधों की प्राप्ति और परीक्षा करके संसार का कष्ट मिटाकर सबको सुख पहुँचावें और ब्राह्मण अर्थात् वेदवेत्ता होकर अगुआ बनें ॥१॥ सोम का विशेष वर्णन ऋग्वेद मण्डल ९, और सामवेद उत्तरार्चिक प्रपाठक १ आदि में है, यहाँ दो मन्त्र लिखते हैं। स्वादि॑ष्ठया॒ मदि॑ष्ठया पव॑स्व सोम॒ धार॑या। इन्द्रा॑य॒ पात॑वे सु॒तः ॥१॥ र॒क्षो॒हा वि॒श्वचर्षणिर॒भि योनि॒मयो॑हतम्। द्रुणा॑ स॒धस्थ॒मास॑दत् ॥२॥ ऋग्वेद ९।१।१, २॥यजु० २६।२५, २६॥ साम उत्तरा० प्र० १ अ० १ त्रिक १५ ॥ (सोम) हे सोम रस (स्वादिष्ठया) बड़ी स्वादिष्ठ और (मदिष्ठया) अति आनन्दकारक (धारया) धारा से (इन्द्राय) बड़े प्रतापी इन्द्र, पुरुष के लिये (पातवे) पीने को (सुतः) छनकर (पवस्व) शुद्ध हो ॥१॥ (रक्षोहा) रोगादि दुष्ट राक्षसों के नाश करनेवाले, (विश्वचर्षणिः) सब मनुष्यों के हितकारक उस [सोम] ने (अपोहतम्) सुवर्ण से बने हुए (सधस्थम्) एक साथ ठहरने योग्य (योनिम्) स्थान (द्रुणा=द्रोणे) द्रोण कलश में (अभि) व्याप-कर (आ असदत्) पाया है ॥२॥ सोम का वृत्तान्त सुश्रुतचरक आदि वैद्यक ग्रन्थों में सविस्तार है, वहाँ देख लेवें ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(ब्राह्मणः) तदधीते तद्वेद। पा० ४।२।५९। इति ब्रह्मन्-अण्। ब्राह्मोऽजातौ। पा० ६।४।१७१। इति न टिलोपः। वेदपाठी। वेदवेत्ता पुरुषः (जज्ञे) जनी-लिट्। प्रादुर्बभूव (प्रथमः) सर्ववर्णेषु प्रधानः। अग्रिमः (दशशीर्षः) श्रयतेः स्वाङ्गे शिरः किच्च। उ० ४।१९४। श्रिञ् सेवायाम्-असुन्, शिरादेशः। शिरःशब्दस्य शीर्षं वा। उत्तमाङ्गं शिरः शीर्षं मूर्धा ना-मस्तकोऽस्त्रियाम्, इत्यमरः, १६।९५। दानशीलक्षमावीर्य्यध्यानप्रज्ञा बलानि च। उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि च। इति शब्दकल्पद्रुमवचनाद् दशसु बलेषु शीर्षं शिरोबलं यस्य स तथाभूतः पुरुषः (दशास्यः) ऋहलोर्ण्यत्। पा० ३।१।१२४। इति असु क्षेपणे-ण्यत्। अस्यतेऽन्नमस्मिन्निति आस्यं मुखम्। यद्वा। आस उपवेशने-ण्यत्, टाप् आस्या स्थितिः, आसनम्। दशसु दिक्षु आस्यं मुखवत् पोषणं यस्य। यद्वा। दशसु दिक्षु आस्या स्थितिर्यस्य स तथाभूतः (सः) ब्राह्मणः (सोमम्) अ० १।६।२। सोमलतारसम्। ओषधिः सोमः सुनोतेर्यदेनमभिषुण्वन्ति। बहुलमस्य नैघण्टुकं वृत्तमाश्चर्य्यमिव प्राधान्येन तस्य पावमानीषु-निरु० ११।२। (प्रथमः) प्रधानः। (पपौ) पीतवान् (चकार) कृतवान् (अरसम्) रसरहितं निर्वीर्यम् (विषम्) विष विप्रयोगे, यद्वा, विष्लृ व्याप्तौ-क। विषमित्युदकनाम विष्णातेर्विपूर्वस्य स्नातेः शुद्ध्यर्थस्य विपूर्वस्य वा सचतेः निरु० २२।२६। आरोग्यस्य शरीरस्य वानशिकं द्रव्यम् ॥
०२ यावती द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॑त्स॒प्त सिन्ध॑वो वितष्ठि॒रे।
वाचं॑ वि॒षस्य॒ दूष॑णीं॒ तामि॒तो निर॑वादिषम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॑त्स॒प्त सिन्ध॑वो वितष्ठि॒रे।
वाचं॑ वि॒षस्य॒ दूष॑णीं॒ तामि॒तो निर॑वादिषम् ॥
०२ यावती द्यावापृथिवी ...{Loading}...
Whitney
Translation
- As great as [are] heaven-and-earth by their width, as much as the
seven rivers spread out (vi-sthā), [so far] have I spoken out from
here these words (vā́c), spoilers of poison.
Notes
Tā́vatīm in d for tā́m itas would be a welcome emendation. The
first half-verse occurs in VS. (xxxviii. 26 a, b: not quoted in śB.)
and TS. (in iii. 2. 6¹): VS. omits varimṇā́;- TS. has instead
mahitvā́; both rectify the meter of b by adding ca after yā́vat
(Ppp. adds instead vā); and for our rather fantastic vitaṣṭhiré (p.
vi॰tasthiré) VS. has -tasthiré and TS. -tasthús. The comm. also
reads -sthire; the lingualization is one of the cases falling under
Prāt. ii. 93. The comm. glosses in b sindhavas by samudrās, and
vitasthire by vyāvartante. This irregular prastāra-pan̄kti is
overlooked by the Anukr. in its treatment of the meter.
Griffith
Far as the heavens and earth are spread in compass, far as the Seven Rivers are extended, So far my spell, the antidote of poison, have I spoken hence,
पदपाठः
याव॑ती॒। इति॑। द्यावा॑पृथि॒वी इति॑। व॒रि॒म्णा। याव॑त्। स॒प्त। सिन्ध॑वः। वि॒ऽत॒स्थि॒रे। वाच॑म्। वि॒षस्य॑। दूष॑णीम्। ताम्। इ॒तः। निः। अ॒वा॒दि॒ष॒म्। ६.२।
अधिमन्त्रम् (VC)
- द्यावापृथिवी, सप्तसिन्धुः
- गरुत्मान्
- अनुष्टुप्
- विषघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष दूर करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (द्यावापृथिवी=०-व्यौ) सूर्य और पृथिवीलोक (वरिम्णा) अपने विस्तार से (यावती=०-त्यौ) जितने हैं, और (सप्त) जीव से मिली हुई वा गमनशील, वा सात (सिन्धवः) बहनेवाली नदी रूप इन्द्रियाँ [दो कान, दो नथने, दो आँखे और एक मुख] (यावत्) जितने (वितष्ठिरे) फैलकर स्थित हैं। (इतः) इस स्थान से (विषस्य) विष की (दूषणीम्) खण्डन करनेवाली (ताम्) उस (वाचम्) वाणी को (निरवादिषम्) मैंने कह दिया है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य उपाय करें कि आकाश और पृथिवी के सब गोचर पदार्थों में विष का संसर्ग न हो और पुष्टिकारक और बलवर्धक वस्तुओं के स्पर्श, दर्शन, श्रवण, मनन, संभोग आदि से आनन्द प्राप्त हो ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(यावती) यत्तदेतेभ्यः परिमाणे वतुप् पा० ५।२।३९। इति यत्-वतुप्। ङीप्। आ सर्वनाम्नः। पा० ६।३।९१। इति आत्वम्। वा छन्दसि। पा० ६।१।१०६। इति विभक्तेः पूर्वसवर्णदीर्घः। यावत्यौ। यावत्परिमाणयुक्ते (द्यावापृथिवी) पूर्वसवर्णदीर्घः। सूर्यपृथिव्यौ (वरिम्णा) पृथ्वादिभ्य इमनिज्वा। पा० ५।१।१२२। इति उरु-इमनिच्। प्रियस्थिर०। पा० ६।४।१५७। इति वर् आदेशः। उरुत्वेन। विस्तारेण (सप्त) सप्यशुभ्यां तुट् च। उ० १।१५७। इति षप समावये, यद्वा, सृल्पृ गतौ कनिन्। तुट् च, ऋकारस्य अकारः। सप्तपुत्रं सप्तमपुत्रं सर्पणपुत्रमति वा सप्त सृप्ता सङ्ख्या सप्तादित्यरश्मय इति निरु० ४।२६। जीवेन सह समवेताः सर्पणा गमनशीला वा सप्तसङ्ख्याका वा (सिन्धवः) अ० ४।३।१। स्यन्दनशीलानि नदीरूपाणि शीर्षण्यानि कर्णनासिकाचक्षुर्द्वयमुखानि-व्याख्यातम्। अ० २।१२।७। (वितष्ठिरे) ष्ठा गतिनिवृत्तौ-लिट्। समवप्रविभ्यः स्थः। पा० १।३।२२। इति आत्मनेपदम्। विस्तारेण स्थिताः (वाचम्) वाणीम् (दूषणीम्) दुष वैकृते-ण्यन्तात् ल्युट्। ङीप्। नाशनीम् (ताम्) तादृशीम् (इतः) अस्माद् देशात् (निः अवादिषम्) वद वाक्ये-लुङ्। वदव्रजहलन्तस्याचः। पा० ७।२।३। इति वृद्धिः। अहं निर्गमय्य उच्चारितवानस्मि ॥
०३ सुपर्णस्त्वा गरुत्मान्विष
विश्वास-प्रस्तुतिः ...{Loading}...
सु॑प॒र्णस्त्वा॑ ग॒रुत्मा॒न्विष॑ प्रथ॒ममा॑वयत्।
नामी॑मदो॒ नारू॑रुप उ॒तास्मा॑ अभवः पि॒तुः ॥
मूलम् ...{Loading}...
मूलम् (VS)
सु॑प॒र्णस्त्वा॑ ग॒रुत्मा॒न्विष॑ प्रथ॒ममा॑वयत्।
नामी॑मदो॒ नारू॑रुप उ॒तास्मा॑ अभवः पि॒तुः ॥
०३ सुपर्णस्त्वा गरुत्मान्विष ...{Loading}...
Whitney
Translation
- The winged (garutmant) eagle consumed (av) thee first, O poison;
thou hast not intoxicated (mad), thou hast not racked (rup) [him];
and thou becamest drink for him.
Notes
At beginning of b, víṣa is read only ⌊by Ppp. and⌋ by the comm.
and by one of SPP’s mss. that follows him; all the rest have the gross
blunder víṣaḥ (both editions emend to víṣa). Ppp. gives ādayat in
b, and its second half-verse reads nā ’ropayo nā ’mādayo tāsmā
bhavan pituḥ, thus removing the objectionable confusion of tenses made
by our text. Our arūrupas is quoted as counter-example by the comment
to Prāt. iv. 86. The first pāda might be rendered also ’the well-winged
Garutmant,’ and the comm. so understands it, adding the epithet
vāinateya to show that garutmant = Garuḍa. He also takes the two
aorists and the imperfect in c-d alike as imperatives (nā ’rūrupas
= vimūḍham mā kārṣīḥ). The Anukr. does not note a as irregular.
Griffith
The strong-winged Bird Garutman first of all, O Poison fed on thee: Thou didst not gripe or make him drunk: aye, thou becamest food for him.
पदपाठः
सु॒ऽप॒र्णः। त्वा॒। ग॒रुत्मा॑न्। विष॑। प्र॒थ॒मम्। आ॒व॒य॒त्। न। अ॒मी॒म॒दः॒। न। अ॒रू॒रु॒पः॒। उ॒त। अ॒स्मै॒। अ॒भ॒वः॒। पि॒तुः। ६.३।
अधिमन्त्रम् (VC)
- सुपर्णः
- गरुत्मान्
- अनुष्टुप्
- विषघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष दूर करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विष) हे विष ! (सुपर्णः) शीघ्रगामी (गरुत्मान्) सुन्दर पंखवाले गरुड़ ने (प्रथमम्) प्रसिद्ध (त्वा) तुझको (आवयत्) खाया, तूने [उसे] (न) न तौ (अमीमदः) मत्त किया और (न) न (अरूरुपः) घबरा दिया, (उत) किन्तु तू (अस्मै) उसके लिये (पितुः) अन्न (अभवः) हुआ है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे गरुड़, मोर आदि पक्षी अपनी विषपाचक शक्ति से विषधारी सर्प को खाकर अपना शरीर पुष्ट करते हैं, इसी प्रकार सद्वैद्य ओषधि द्वारा विषजनक रोगों का नाश करके संसार में नीरोगता फैलाते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(सुपर्णः) आ० १।२४।१। सुपर्णाः सुपतना आदित्यरश्मयः, सुपर्णाः सुपतनानीन्द्रियाणि-निरु० ३।१२। शीघ्रगतिः। शोभनपक्षयुक्तः (त्वा) त्वां विषम् (गरुत्मान्) मृग्रोरुतिः। उ० १।९४। इति गॄ शब्दे-उति। गृणाति शब्दायते वायुवेगात् स गरुत् पक्षः। ततो मतुप्। उरगाशनः पक्षिविशेषः। गरुडः (विष) (प्रथमम्) प्रधानम्। अतिप्रभावयुक्तमित्यर्थः (आवयत्=आ अवयत्) वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु-लङ्। आवयतिः, अत्तिकर्मा-निघ० २।८। अभक्षयत् (न) निषेधे (अमीमदः) मदी हर्षग्लेपनयोः। ग्लेपनं दैन्यम्। ण्यन्तात् लुङि चङि रूपम्। मत्तं ज्ञानविकलम् अकार्षीः (अरूरुपः) रुप विमोहने ण्यन्तात् लुङि चङि रूपम्। विमूढम् अकार्षीः (उत) अपि तु (अस्मै) गरुत्मते (अभवः) लङ् (पितुः) कमिसनि०। उ० १।७१। इति पा रक्षणे, वा पा पाने, अथवा ओप्यायी वृद्धौ तु प्रत्ययः। धातोः पिभावः। पितुरित्यन्ननाम पातेर्वा पिबतेर्वा प्यायतेर्वा-निरु० ९।२४। अन्नम् ॥
०४ यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि
विश्वास-प्रस्तुतिः ...{Loading}...
यस्त॒ आस्य॒त्पञ्चा॑ङ्गुरिर्व॒क्राच्चि॒दधि॒ धन्व॑नः।
अ॑पस्क॒म्भस्य॑ श॒ल्यान्निर॑वोचम॒हं वि॒षम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्त॒ आस्य॒त्पञ्चा॑ङ्गुरिर्व॒क्राच्चि॒दधि॒ धन्व॑नः।
अ॑पस्क॒म्भस्य॑ श॒ल्यान्निर॑वोचम॒हं वि॒षम् ॥
०४ यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि ...{Loading}...
Whitney
Translation
- He of five fingers that hurled at thee from some crooked bow—from the
tip (śalyá) of the apaskambhá have I exorcised (nir-vac) the
poison.
Notes
Apaskambhá is very obscure; the Pet. Lex. suggests “perhaps the
fastening of the arrow-head to the shaft”; Ludwig guesses “barb,” but
that we have in vs. 5—as we also have śalya, which seems therefore
premature here; and, in fact, Ppp. reads instead of it bāhvos; and, as
it has elsewhere apaskantasya bāhvos, we might conjecture apa
skandhasya etc., ‘from shoulder and arms’: i.e. from wounds in them.
Or, for apaskambha as a part of the body might be compared Suśruta
i. 349. 20—unless apastambe (which at least one good manuscript
reads) is the true text there ⌊Calcutta ed. reads apastambhāu⌋. The
comm. has no idea what apaskambha means, but makes a couple of wild
guesses: it is the betel-nut (kramuka)-tree, or it is an arrow (both
based on senseless etymologies). In a, Ppp. reads -gulis.
Griffith
Whoever with five fingers hath discharged thee from the crooked bow, I from the shaft have charmed away the poison of the fastening band.
पदपाठः
यः। ते॒। आस्य॑त्। पञ्च॑ऽअङ्गुरिः। व॒क्रात्। चि॒त्। अधि॑। धन्व॑नः। अ॒प॒ऽस्क॒म्भस्य॑। श॒ल्यात्। निः। अ॒वो॒च॒म्। अ॒हम्। वि॒षम्। ६.४।
अधिमन्त्रम् (VC)
- विषम्
- गरुत्मान्
- अनुष्टुप्
- विषघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष दूर करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिस किसी पुरुष ने (पञ्चाङ्गरिः) पाँचों अंगुली जमाकर (वक्रात्) टेढ़े (चित्) ही (धन्वनः अधि) धनुष पर से (अपस्कम्भस्य) तीर के बन्धन की (शल्यात्) अणि व पैनी कील से (ते) तेरे लिये [विष] (आस्यत्) चलाया है, (अहम्) मैंने (विषम्) उस विष को (निः) निकालकर (अवोचम्) वचन बोला है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - यदि शत्रु अपने छल बल से दृढ़ हाथ से छोड़े हुए विष में मुझे तीरसे किसी वीर मनुष्य के शरीर में विष प्रवेश करदे, तो चतुर वैद्य उसकी चिकित्सा करके यश प्राप्त करे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(यः) कश्चित् पुरुषः (ते) तुभ्यम् (आस्यत्) असु क्षेपणे लङ्। प्राक्षिपत् (पञ्चाङ्गरिः) वालमूललघ्वसुरालमङ्गुलीनां वा रो लमापद्यत इति वक्तव्यम्। वा० पा० ८।२।१८। इति लस्य रत्वम्। बाणा रोपणे पञ्च अङ्गुरयः अङ्गुलयो यस्य स-तथोक्तः। दृढहस्तः सन् (वक्रात्) स्फायितञ्चिवञ्चि०। उ० २।१३। इति वञ्चु प्रलम्भने-रक्। कुटिलात्। क्रूरात् (चित्) अपि (अधि) उपरिभावे (धन्वनः) अ० १।३।९। चापात् (अपस्कम्भस्य) स्कभि गतिप्रतिबन्धे-घञ्। शरबन्धनात् (शल्यात्) अ० २।३०।३। शल गतौ-य। बाणाग्रभागात् (निः) ओषधिबलेन निःसार्य (अवोचम्) उक्तवानस्मि (विषम्) हलाहलम् ॥
०५ शल्याद्विषं निरवोचम्
विश्वास-प्रस्तुतिः ...{Loading}...
श॒ल्याद्वि॒षं निर॑वोचं॒ प्राञ्ज॑नादु॒त प॑र्ण॒धेः।
अ॑पा॒ष्ठाच्छृङ्गा॒त्कुल्म॑ला॒न्निर॑वोचम॒हं वि॒षम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
श॒ल्याद्वि॒षं निर॑वोचं॒ प्राञ्ज॑नादु॒त प॑र्ण॒धेः।
अ॑पा॒ष्ठाच्छृङ्गा॒त्कुल्म॑ला॒न्निर॑वोचम॒हं वि॒षम् ॥
०५ शल्याद्विषं निरवोचम् ...{Loading}...
Whitney
Translation
- From the tip have I exorcised the poison, from the anointing and from
the feather-socket; from the barb (apāṣṭhá), the horn, the neck have I
exorcised the poison.
Notes
Ppp. reads vocam instead of avocam in a and d, and its b
is āñjanāt parṇadher uta. Prāt. ii. 95 regards apāṣṭha as from
apa-sthā, doubtless correctly; between the “barb” and the “horn” there
is probably no important difference. To the comm., the apāṣṭha is a
poison-receptacle (apakṛṣṭāvasthād etatsaṁjñād viṣopādānāt).
Griffith
The poison have I charmed away from shaft, cement, and feather- ed end; Yea, from the barb, the neck, the horn, the poison have I charmed away.
पदपाठः
श॒ल्यात्। वि॒षम्। निः। अ॒वो॒च॒म्। प्र॒ऽअञ्ज॑नात्। उ॒त। प॒र्ण॒ऽधेः। अ॒पा॒ष्ठात्। शृङ्गा॑त्। कुल्म॑लात्। निः। अ॒वो॒च॒म्। अ॒हम्। वि॒षम्। ६.५।
अधिमन्त्रम् (VC)
- विषम्
- गरुत्मान्
- अनुष्टुप्
- विषघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष दूर करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शल्यात्) बाण की अणि से, (प्राञ्जनात्) लेप से (उत) और (पर्णधेः) पंखवाले तीर के भाग से (विषम्) विष को (निः) निकालकर (अवोचम्) मैंने वचन बोला है। (शृङ्गात्) तीक्ष्ण (अपाष्ठात्) बाण के फल से और (कुल्मलात्) बाण छिद्र से (विषम्) विष को (निः=निर्गमय्य) निकालकर (अहम्) मैंने (अवोचम्) वचन कहा है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विषैले बाण के जिस जिस खण्ड से जहाँ-जहाँ शरीर में घाव हों, बुद्धिमान् वैद्य वहाँ-वहाँ से सावधानी के साथ विष निकालकर घायल पुरुष को स्वस्थ करे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(शल्यात्। विषम्) निः। (अवोचम्) मतम्-म० ४। (प्राञ्जनात्) अञ्जु व्यक्तिगतिम्रक्षणेषु-ल्युट्। प्रलेपात् (उत) अपि (पर्णधेः) पत्रयुक्तशरकाण्डात् (अपाष्ठात्) अप+आङ्+ष्ठा-क। अपस्थिताद् बाणफलात् (शृङ्गात्) अ० २।३२।६। शॄ हिंसायाम्-गन्, नुट् च। शृणातीति शृङ्गं तीक्ष्णम्। तीक्ष्णात् (कुल्मलात्) अ० २।३०।३। बाणदण्डच्छिद्रात्। गतमन्यत् ॥
०६ अरसस्त इषो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑र॒सस्त॑ इषो श॒ल्योऽथो॑ ते अर॒सं वि॒षम्।
उ॒तार॒सस्य॑ वृ॒क्षस्य॒ धनु॑ष्टे अरसार॒सम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑र॒सस्त॑ इषो श॒ल्योऽथो॑ ते अर॒सं वि॒षम्।
उ॒तार॒सस्य॑ वृ॒क्षस्य॒ धनु॑ष्टे अरसार॒सम् ॥
०६ अरसस्त इषो ...{Loading}...
Whitney
Translation
- Sapless, O arrow, is thy tip; likewise thy poison is sapless; also
thy bow, of a sapless tree, O sapless one, is sapless.
Notes
The comm. strangely takes arasārasam at the end (p. arasa: arasám)
as a reduplicated word, “excessively sapless.”
Griffith
Feeble, O Arrow, is thy shaft, thy poison, too, hath lost its strength. Made of a worthless tree, thy bow, O feeble one, is impotent.
पदपाठः
अ॒र॒सः। ते॒। इ॒षो॒ इति॑। श॒ल्यः। अथो॒ इति॑। ते॒। अ॒र॒सम्। वि॒षम्। उ॒त। अ॒र॒सस्य॑। वृ॒क्षस्य॑। धनुः॑। ते॒। अ॒र॒स॒। अ॒र॒सम्। ६.६।
अधिमन्त्रम् (VC)
- विषम्
- गरुत्मान्
- अनुष्टुप्
- विषघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष दूर करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इषो) हे हिंसक वैरी ! (ते) तेरे (शल्यः) बाण की अणि (अरसः) निर्बल (अथो) और भी (ते) तेरा (विषम्) विष (अरसम्) निर्बल [हो जावे]। (उत) और (अरस) हे निर्बल शत्रु ! (अरसस्य) निर्बल (वृक्षस्य) वृक्ष का (ते धनुः) तेरा धनुष (अरसम्) निकम्मा [हो जावे] ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - चिकित्सक लोग ऐसी उत्तम संजीवनी ओषधें उपस्थित रक्खें, जिनसे शत्रुओं के अस्त्र-शस्त्रों के घाव योधाओं के अङ्गों में भरकर तुरन्त अच्छे हो जावें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(अरसः) निर्बलः (ते) तव। (इषो) इषेः किच्च। उ० १।१३। इषति हिनस्तीति इषुः। हे हिंसक ! हे बाण ! हे बाणधारिन्-इत्यर्थः (शल्यः) म० ४। बाणाग्रभागः (अथो) अपि च (अरसम्) निर्वीर्यम्। निष्प्रभावम् (विषम्) (उत) अपि च (अरसस्य) निःसारस्य (वृक्षस्य) अ० १।२।३। अ० ३।६।८। वृक्ष वरणे-क। स्वीकरणीयस्य। विटपस्य। वृक्षकाष्ठस्येत्यर्थः (धनुः) अ० ४।४।६। चापः (ते) तव (अरस) निर्वीर्यशत्रो ॥
०७ ये अपीषन्ये
विश्वास-प्रस्तुतिः ...{Loading}...
ये अपी॑ष॒न्ये अदि॑ह॒न्य आस्य॒न्ये अ॒वासृ॑जन्।
सर्वे॑ ते॒ वध्र॑यः कृ॒ता वध्रि॑र्विषगि॒रिः कृ॒तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये अपी॑ष॒न्ये अदि॑ह॒न्य आस्य॒न्ये अ॒वासृ॑जन्।
सर्वे॑ ते॒ वध्र॑यः कृ॒ता वध्रि॑र्विषगि॒रिः कृ॒तः ॥
०७ ये अपीषन्ये ...{Loading}...
Whitney
Translation
- They who mashed, who smeared, who hurled, who let loose—they [are]
all made impotent; impotent is made the poison-mountain.
Notes
That is, as the comm. is wise enough to see, the mountain from which the
poisonous plant is brought. “Let loose” (ava-sṛj) probably applies to
arrows as distinguished from spears; though “hurl” might be used equally
of both. Ppp. has in c santu instead of kṛtās. According to
SPP., the text used by the comm. combines ye ‘pīṣan; apīṣan is an
anomalous form for apiṅṣan, with which the comm. glosses it.
Griffith
The men who brayed it, smeared it on, they who discharged it, sent it forth, All these are made emasculate, emasculate the poison-hill.
पदपाठः
ये। अपी॑षन्। ये। अदि॑हन्। ये। आस्य॑न्। ये। अ॒व॒ऽअसृ॑जन्। सर्वे॑। ते। वध्र॑यः। कृ॒ताः। वध्रिः॑। वि॒ष॒ऽगि॒रिः। कृ॒तः। ६.७।
अधिमन्त्रम् (VC)
- विषम्
- गरुत्मान्
- अनुष्टुप्
- विषघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष दूर करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जिन शत्रुओं ने [विष को] (अपीषन्) पांसा है, (ये) जिन्होंने (अदिहन्) लेप किया है, (ये) जिन्होंने (आस्यन्) दूर से फैंका है, और (ये) जिन्होंने (अवासृजन्) पास से छोड़ा है। (ते सर्वे) वे सब (वध्रयः) असमर्थ (कृताः) कर दिये गये, और (विषगिरिः) विषपर्वत भी (वध्रिः) निर्वीर्य (कृतः) कर दिया गया है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा विषप्रयोगी पुरुषों को यथावत् दण्ड देकर सर्वथा बलहीन कर देवे, और विष के उत्पत्तिस्थानों को भी नियमबद्ध रक्खे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(ये) जनाः (अपीषन्) पिष्लृ संचूर्णने लङि छान्दसं रूपम्। अपिंषन्। पिष्टवन्तः। विषमिति शेषः (अदिहन्) दिह उपचये=वृद्धौ-लङ्। लिप्तवन्तः। (आस्यन्) म० ४। दूरात् क्षिप्तवन्तः (अव-असृजन्) सृज विसर्गे-लङ्। अवसृष्टवन्तः। समीपे त्यक्तवन्तः (सर्वे) (ते) पूर्वोक्ता जनाः (वध्रयः) अ० ३।९।२। बन्ध बन्धने क्रिन्। विफलाः। निर्वीर्याः। (कृताः) निष्पादिताः। (वध्रिः) निर्वीर्यः (विषगिरिः) विषोत्पत्तिहेतुः पर्वतः ॥
०८ वध्रयस्ते खनितारो
विश्वास-प्रस्तुतिः ...{Loading}...
वध्र॑यस्ते खनि॒तारो॒ वध्रि॒स्त्वम॑स्योषधे।
वध्रिः॒ स पर्व॑तो गि॒रिर्यतो॑ जा॒तमि॒दं वि॒षम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वध्र॑यस्ते खनि॒तारो॒ वध्रि॒स्त्वम॑स्योषधे।
वध्रिः॒ स पर्व॑तो गि॒रिर्यतो॑ जा॒तमि॒दं वि॒षम् ॥
०८ वध्रयस्ते खनितारो ...{Loading}...
Whitney
Translation
- Impotent [are] thy diggers; impotent art thou, O herb; impotent
[is] that rugged (párvata) mountain whence was born this poison.
Notes
As was pointed out above (under iv. 4. 2), the first half-verse is a
sort of opposite of one found in Ppp., and quoted by Kāuś. (at 40. 14).
⌊With párvata girí cf. mṛgá hastín, xii. 1. 25.⌋
Griffith
Thy diggers are emasculate, emasculate, O, Plant art thou. The rugged mountain that produced this poison is emasculate.
पदपाठः
वध्र॑यः। ते॒। ख॒नि॒तारः॑। वध्रिः॑। त्वम्। अ॒सि॒। ओ॒ष॒धे॒। वध्रिः॑। सः। पर्व॑तः। गि॒रिः। यतः॑। जा॒तम्। इ॒दम्। वि॒षम्। ६.८।
अधिमन्त्रम् (VC)
- विषम्
- गरुत्मान्
- अनुष्टुप्
- विषघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विष दूर करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ओषधे) हे दाह [जलन] के धारण करनेवाले विष ! (ते) तेरे (खनितारः) खोदनेवाले (वध्रयः) असमर्थ [हो जावें] और (त्वम्) तू भी (वध्रिः) निर्वीर्य (असि) है। (सः) वह (पर्वतः) अवयववाला (गिरिः) पहाड़ (वध्रिः) असमर्थ [हो जावे], (यतः) जिससे (इदम् विषम्) यह विष (जातम्) उत्पन्न हुआ है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा विषव्यापारियों और विषस्थानों को नीति विधान से अपने वश में रक्खे ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(वध्रयः) म० ७। असमर्थाः (ते) तव (खनितारः) खननकर्तारः (वध्रिः) निर्वीर्या। निर्वीर्यः। (त्वम् असि) (ओषधे) अ० १।२३।१। उष दाहे-घञ्+डुधाञ् धारणपोषणयोः-कि। हे दाहधारक विष (सः) (पर्वतः) अ० १।१२।३। पर्व पूरणे अतच्। पर्वति पूरयति भूमिम्। यद्वा। पर्वमरुद्भ्यां तन् वक्तव्यः। वा० पा० ५।२।१२२। इति पर्वन्-तन् मत्वर्थे। पर्ववान्। अवयवयुक्तः (गिरिः) अ० २।२५।४। शैलः (यतः) यस्माद् गिरेः (जातम्) उत्पन्नम् (इदम्, विषम्) ॥