००४ वाजीकरण ...{Loading}...
Whitney subject
- For recovery of virility: with a plant.
VH anukramaṇī
वाजीकरण
१-८ अथर्वा । वनस्पतिः, १-२ सूर्यः, प्रजापतिः, ४ इन्द्रः, ५ आपः, सोमः, ६ अग्निः, सरस्वती, ब्रह्मणस्पतिः। अनुष्टप्, ४ पुरउष्णिक्, ६-७ भुरिक्।
Whitney anukramaṇī
[Atharvan.—aṣṭarcam. vānaspatyam. ānuṣṭubham: 4. purauṣṇih; 6, 7. bhurij.]
Whitney
Comment
Found in Pāipp. iv. (except vs. 7, and in the verse-order 1-3, 5, 8, 4, 6). Used by Kāuś. (40. 14) in a rite for sexual vigor.
Translations
Translated: Griffith, i. 134 and 473; Bloomfield, 31, 369; Weber, xviii. 16.
Griffith
A charm to restore virile power
०१ य त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
य त्वा॑ गन्ध॒र्वो अख॑न॒द्वरु॑णाय मृ॒तभ्र॑जे।
तां त्वा॑ व॒यं ख॑नाम॒स्योष॑धिं शेप॒हर्ष॑णीम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
य त्वा॑ गन्ध॒र्वो अख॑न॒द्वरु॑णाय मृ॒तभ्र॑जे।
तां त्वा॑ व॒यं ख॑नाम॒स्योष॑धिं शेप॒हर्ष॑णीम् ॥
०१ य त्वा ...{Loading}...
Whitney
Translation
- Thee that the Gandharva dug for Varuṇa whose virility (? -bhráj)
was dead, thee here do we dig, a penis-erecting herb.
Notes
The meaning of bhráj ⌊cf. vii. 90. 2⌋ has to be inferred from the
connection; the comm. paraphrases by naṣṭávīrya. The plant intended he
declares to be “that called kapitthaka” (Feronia elephantum). The
pada-reading of the last word is śepaḥ॰hárṣaṇīm, and Prāt. ii. 56
prescribes the loss of the visarga of śepaḥ in saṁhitā; the
comment to Prāt. iv. 75 gives the reading thus: śepoharṣaṇīm iti
śepaḥ॰harṣaṇīm; and one of our pada-mss. presents it in the same
form, adding kramakāle ’this is the krama-reading’; and the comm.
has śepoha-; but Ppp., śepaharṣiṇī. As śépa is as genuine and old
a form as śépas, there seems to be no good reason for the peculiar
treatment of the compound.
Griffith
We dig thee from the earth, the Plant which strengthens and exalts the nerves, The Plant which the Gandharva dug for Varuna whose power was lost.
पदपाठः
याम्। त्वा॒। ग॒न्ध॒र्वः। अख॑नत्। वरु॑णाय। मृ॒तऽभ्र॑जे। ताम्। त्वा॒। व॒यम्। ख॒ना॒म॒सि॒। ओष॑धिम्। शे॒पः॒ऽहर्ष॑णीम्। ४.१।
अधिमन्त्रम् (VC)
- वनस्पतिः
- अथर्वा
- अनुष्टुप्
- वाजीकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य बल को बढ़ावे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याम् त्वा) जिस तुझको (गन्धर्वः) वेद विद्या धारण करनेवाले पुरुष ने (मृतभ्रजे) नष्ट बलवाले (वरुणाय) उत्तम गुण युक्त मनुष्य के लिये (अखनत्) खना है, (ताम् त्वा) उस तुझ (शेपहर्षणीम्) सामर्थ्य बढ़ानेवाली (ओषधिम्) ओषधि को (वयम्) हम (खनामसि) खनते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार पूर्व ऋषियों ने मनुष्य के हित के लिये परीक्षा करके श्रेष्ठ ओषधियों को प्राप्त किया है, उसी प्रकार हम उत्तम ओषधियों की परीक्षा और सेवन से बलवान् होकर सुखी रहें ॥१॥ संहिता के (शेपहर्षणीम्) के स्थान पर पदच्छेद में (शेपः हर्षणीम्) है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(याम् त्वा) यां त्वाम् ओषधिम् (गन्धर्वः) अ० २।१।२। गां वाणीं पृथिवीं गतिं वा धरति धारयति वा सः। वेदवेत्ता पुरुषः (अखनत्) विदारितवान् (वरुणाय) अ० १।३।३। वरेण्याय वरणीयाय जीवाय (मृतभ्रजे) भ्रस्ज पाके-क्विप्, सलोपः। नष्टपाकसामर्थ्याय। नष्टबलाय (वयम्) आयुर्वेदज्ञाः (खनामसि) खनामः। विदारयामः (ओषधिम्) अ० १।३०।३। भेषजम् (शेपहर्षणीम्) पानीविषिभ्यः पः। उ० ३।२३। इति शीङ् शयने-प प्रत्ययः। शेते वर्त्तते स शेपः सामर्थ्यम्। हृष्यतेः करणे ल्युट्, टित्वाद् ङीप्। शेपस्य वीर्यस्य वर्धनीम् ॥
०२ उदुषा उदु
विश्वास-प्रस्तुतिः ...{Loading}...
उदु॒षा उदु॒ सूर्य॒ उदि॒दं मा॑म॒कं वचः॑।
उदे॑जतु प्र॒जाप॑ति॒र्वृषा॒ शुष्मे॑ण वा॒जिना॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
उदु॒षा उदु॒ सूर्य॒ उदि॒दं मा॑म॒कं वचः॑।
उदे॑जतु प्र॒जाप॑ति॒र्वृषा॒ शुष्मे॑ण वा॒जिना॑ ॥
०२ उदुषा उदु ...{Loading}...
Whitney
Translation
- Up, the dawn; up, too, the sun; up, these words (vácas) of mine;
up be Prajāpati stirring, the bull, with vigorous (vājín) energy
(śúṣma).
Notes
Ppp. has a different b, uc chuṣmā oṣadhīnām (compare our vs. 4
a); and it has at the end of d vājinām; it also inserts
between our 1 and 2 this verse: vṛṇas te khanatāro vṛṣā tvā paśy oṣadhe
vṛṣā ’si vṛṣṇyāvatī vṛṣaṇe tvā khanāmasi; and this is a verse given in
full by Kāuś. (40. 14) after the pratīka of vs. 1 of our hymn (with the
corrections vṛṣaṇas and khani- in a and -vṛṣā tvam asy in
b, and the vocative -vati in c). The editor of Kāuś. fails to
understand and divide rightly the material, and so does not recognize
the quotation of this hymn. The first two pādas of the added verse are
as it were the reverse of our iv. 6. 8 a, b, which see.
Griffith
Let Ushas and let Surya rise, let this the speech I utter rise. Let the strong male Prajapati arise with manly energy.
पदपाठः
उत्। उ॒षाः। उत्। ऊं॒ इति॑। सूर्यः॑। उत्। इ॒दम्। मा॒म॒कम्। वचः॑। उत्। ए॒ज॒तु॒। प्र॒जाऽप॑तिः। वृषा॑। शुष्मे॑ण। वा॒जिना॑। ४.२।
अधिमन्त्रम् (VC)
- वनस्पतिः
- अथर्वा
- अनुष्टुप्
- वाजीकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य बल को बढ़ावे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वाजिना) वेग रखनेवाले (शुष्मेण) बल वा प्रभाव से (उषाः) प्रभात वेला (उत्=उदेजतु) ऊँची होवे, (उ) और (सूर्यः) सूर्य (उत्) ऊँचा चढ़े, (इदम्) यह (मामकम्) मेरा (वचः) वचन (उत्) ऊँचा होवे, (प्रजापतिः) प्रजाओं की पालन करनेवाली (वृषा) बल बढ़ानेवाली [कोई ओषधि वा मूसाकन्नी ओषधि विशेष] (उदेजतु) ऊँची होवे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रभात समय उठकर ईश्वर चिन्तनादि, सूर्य के उदय पर जीविकादि की प्राप्ति और आप्त पुरुषों से वेद अध्ययनादि और बलवर्धक वृषा आदि ओषधि सेवन से बलवृद्धि करके आनन्द भोगें ॥२॥ वृषा [स्त्रीलिङ्ग] ओषधि के नाम अमरकोष १४।८७, ८८ में ये हैं। चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा। प्रत्यक् श्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि ॥ चित्रा, उपचित्रा, न्यग्रोधी, द्रवन्ती, शम्बरी, वृषा, प्रत्यक् श्रेणी, सुतश्रेणी, रण्डा, मूषिकपर्णी, ये दस नाम मूषा पर्णी के हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(उत्) उदेजतु (उषाः) उषः किच्च। उ० ४।२३४। इति उष दाहे वधे च, यद्वा, उछी विवासे, यद्वा, वश कान्तौ असि। उषाः कस्मादुच्छतीति सत्या रात्रेरपरकालः-निरु० २।१८। उषा वष्टेः कान्तिकर्मण उच्छतेरितरा माध्यमिका-निरु० १२।५। कल्यम्। प्रभातकालः (उ) अपि (सूर्यः) रविः (इदम्) मन्त्रात्मकम् (मामकम्) अ० १।२९।५। मदीयम् (वचः) वचनम् (उदेजतु) एजृ कम्पने। उत्कम्पयतु। उदेतु (प्रजापतिः) प्रजायन्ते प्रजाः। उपसर्गे च संज्ञायाम्। पा० ३।२।८९। इति प्र+जनी प्रादुर्भावे-ड। प्रजानां पालयित्री (वृषा) अ० १।१२।१। वृषु सेचने, प्रजननैश्ययोः-कनिन्। यद्वा, क प्रत्ययः, टाप् स्त्रियाम्। बलसेचिका। ओषधिविशेषः। तत्पर्यायाः। चित्रा। उपचित्रादयः-अमरकोशे १४।८७, ८८ (शुष्मेण) अविसिविसिशुषिभ्यः कित्। उ० १।१४४। इति शुष शोषणे-मन्। शुष्ममिति बलनाम शोषयतीति सतः-निरु० २।२४। बलेन। प्रभावेण (वाजिना) वज गतौ-घञ्। वाजो वेगः। अन्नम्-निघ० २।७। बलम्-निघ० २।९। अत इनिठनौ पा० ५।२।११५। इति इति। वेगवता अन्नवता ॥
०३ यथा स्म
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॑ स्म ते वि॒रोह॑तो॒ऽभित॑प्तमि॒वान॑ति।
तत॑स्ते॒ शुष्म॑वत्तरमि॒यं कृ॑णो॒त्वोष॑धिः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॑ स्म ते वि॒रोह॑तो॒ऽभित॑प्तमि॒वान॑ति।
तत॑स्ते॒ शुष्म॑वत्तरमि॒यं कृ॑णो॒त्वोष॑धिः ॥
०३ यथा स्म ...{Loading}...
Whitney
Translation
- As forsooth of thee growing up (? vi-ruh) it breathes as if heated
(? abhi-tap)—more full of energy than that let this herb make for
thee.
Notes
Altogether obscure, and probably corrupt. No variant is reported from
Ppp., which, however, inserts ūrdhvasrāṇim idaṁ kṛdhi at the
beginning, before yathā. The comm. is unusually curt, attempting no
real explanation of the verse: he reads virohitas instead of -hat-,
and paraphrases by putrapāutrādirūpeṇa virohaṇasya nimittam
puṁvyañjanam; abhitaptam he glosses by phaṇyan̄gam, and anati by
ceṣṭate; he makes tatas mean “so,” as correlative to yathā,
supplies puṁvyañjana as object of kṛṇotu, and regards the
vīryakāma person as addressed throughout. ⌊Bloomfield discusses
śuṣma, ZDMG. xlviii. 573, and cites it from TB. i. 6. 2⁴ as referring
to Prajāpati’s sexual force.—For viróhatas, see BR. vi. 418, and
Bloomfield’s note.—With ánati, cf. śvasihí, vi. l01. 1.⌋
Griffith
Sicut tui surgentis (membrum virile) tanquam inflammatum palpitat, hoc illud tui ardentius haec herba faciat.
पदपाठः
यथा॑। स्म॒। ते॒। वि॒ऽरोह॑तः। अ॒भित॑प्तम्ऽइव। अन॑ति। ततः॑। ते॒। शुष्म॑वत्ऽतरम्। इ॒यम्। कृ॒णो॒तु॒। ओष॑धिः। ४.३।
अधिमन्त्रम् (VC)
- वनस्पतिः
- अथर्वा
- अनुष्टुप्
- वाजीकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य बल को बढ़ावे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (यथा स्म) जिस प्रकार से ही (ते विरोहतः) तुझ वृद्धिशील का [मन विद्या से] (अभितप्तमिव) प्रतापयुक्त सा (अनति) चेष्टा करता है, (ततः) उस प्रकार से ही (ते=त्वाम्) तुझे (इयम् ओषधिः) वह ओषधि (शुष्मवत्तरम्) अधिक बलयुक्त (कृणोतु) करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार विद्याभ्यास से मनुष्यों का मन बढ़ता जावे उसी प्रकार परीक्षित उत्तम-उत्तम बलवर्धक वृषा आदि ओषधि और यथावत् आहार-विहार से अपना शरीरबल भी बढ़ावें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यथा) येन प्रकारेण (स्म) खलु (ते) तव मनः (विरोहतः) रुह बीजजन्मनि प्रादुर्भावे च-शतृ। वृद्धिशीलस्य (अभितप्तम् इव) तप दाहैश्ययोः-क्त। प्रतापयुक्तं यथा (अनति) अनिति चेष्टते (ततः) तेनैव प्रकारेण (ते) द्वितीयार्थे षष्ठी। त्वाम् (शुष्मवत्तरम्) अधिकबलयुक्तम् (इयम्) पूर्वोक्तां कृपां (कृणोतु) करोतु (ओषधिः) औषधम् ॥
०४ उच्छुष्मौषधीनां सार
विश्वास-प्रस्तुतिः ...{Loading}...
उच्छुष्मौष॑धीनां॒ सार॑ ऋष॒भाणा॑म्।
सं पुं॒सामि॑न्द्र॒ वृष्ण्य॑म॒स्मिन्धे॑हि तनूवशिन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उच्छुष्मौष॑धीनां॒ सार॑ ऋष॒भाणा॑म्।
सं पुं॒सामि॑न्द्र॒ वृष्ण्य॑म॒स्मिन्धे॑हि तनूवशिन् ॥
०४ उच्छुष्मौषधीनां सार ...{Loading}...
Whitney
Translation
- Up, the energies (śúṣma) of herbs, the essences (sā́ra) of bulls;
the virility (vṛ́ṣṇya) of men (púṁs) do thou put together in him, O
Indra, self-controller.
Notes
The corruption of a, b is evidenced by both meter and sense;
probably we should read úc chúṣmā (i.e. -mās; Ppp. has this reading
in 2 b) óṣadhīnām út sā́rā ṛṣabhā́nām (read -ṇa-ām); both editions
follow the mss. (p. śúṣma and sā́rā). The Prāt. takes no notice of
the passage. The comm. has at beginning of c the unmanageable
reading sampūṣām (deriving it from root puṣ “puṣṭāu”), and at the
end tanūvaśam; and in each case he is supported by one or more of
SPP’s mss. He takes śúṣmā and sā́rā as adjectives fem., qualifying
iyám óṣadhis of 3 d. In our text, the accent-mark under the -ṣa-
in b has slipped out of place to the left. The Anukr. scans 12: 8 +
8 = 28 syllables.
Griffith
Sursum (estote) herbarum vires, taurorum vigor. Tu, Indra, corporis potens, virorum masculum robur in hoc homine depone.
पदपाठः
उत्। शुष्मा॑। ओष॑धीनाम्। सारा॑। ऋ॒ष॒भाणा॑म्। सम्। पुं॒साम्। इ॒न्द्र॒। वृष्ण्य॑म्। अ॒स्मिन्। धे॒हि॒। त॒नू॒ऽव॒शि॒न्। ४.४।
अधिमन्त्रम् (VC)
- वनस्पतिः
- अथर्वा
- पुरउष्णिक्
- वाजीकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य बल को बढ़ावे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ऋषभाणाम्) श्रेष्ठ [अथवा कांकड़ासिंगी आदि] (ओषधीनाम्) ओषधियों में से (शुष्मा) बलवाली (सारा) श्रेष्ठ [वा वृषा नाम ओषधि] (उत्=उदेजतु) उदय हो। (तनूवशिन्) हे शरीरों को वश में रखनेवाले (इन्द्र) बड़े ऐश्वर्यवाले सद्वैद्य ! (पुंसाम्) रक्षाशील पुरुषों के मध्य (वृष्ण्यम्) बल (अस्मिन्) इस मनुष्य में (संधेहि) यथावत् धारण करदे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सद्वैद्य प्रयत्न करें कि उत्तम सारवती बलवर्धक [वृषा आदि] ओषधियों के सेवन से मनुष्य ऐसे वीर्यवान् हों कि शूरवीरों के मध्य उनके बल की प्रशंसा होवे ॥४॥ (ऋषभ) और (सारा) श्रेष्ठ वाचक हैं और ओषधि विशेष भी हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(उत्) उदेजतु-म० २। (शुष्मा) म० २। बलवती (ओषधीनाम्) वीरुधां मध्ये (सारा) सृ-घञ्, टाप्। श्रेष्ठा। यद्वा। सृ णिच्-अच्, टाप् दूर्वा। शातला-यथा। शातला सप्तला सारा विमला विदुला च सा। तथा निगदिता भूरिरेफा चर्मकषेत्यपि। इति शब्दकल्पद्रुमः (ऋषभाणाम्) अ० ३।२३।४। ऋष गतौ दर्शने च-अभक्। टाप्। श्रेष्ठानाम्। ऋषभौषधादिरसानाम् (सार ऋषभाणाम्) ऋत्यकः। पा० ६।१।१२८। इति प्रकृतिभावः। (पुंसाम्) अ० १।८।१। पा रक्षणे-डुमसुन्। रक्षणशीलानां पुरुषाणां मध्ये (इन्द्र) परमैश्वर्यवन् सद्वैद्य (वृष्ण्यम्) खलयवमाषतिलवृषब्रह्मणश्च। पा० ५।१।७। इति वृषन्-यत्। वृष्णे-इन्द्राय जीवाय हितं बलम्। वीर्यम्। (अस्मिन्) पुरुषे (संधेहि) सम्यग् धारय (तनूवशिन्) अ० १।७।२। हे तनूनां शरीराणां वशयितः ॥
०५ अपां रसः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पां रसः॑ प्रथम॒जोऽथो॒ वन॒स्पती॑नाम्।
उ॒त सोम॑स्य॒ भ्राता॑स्यु॒तार्शम॑सि॒ वृष्ण्य॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒पां रसः॑ प्रथम॒जोऽथो॒ वन॒स्पती॑नाम्।
उ॒त सोम॑स्य॒ भ्राता॑स्यु॒तार्शम॑सि॒ वृष्ण्य॑म् ॥
०५ अपां रसः ...{Loading}...
Whitney
Translation
- Of the waters the first-born sap, likewise of the forest-trees; also
Soma’s brother art thou; also virility art thou of the stag.
Notes
Ppp. has in a rasāu ’ṣadhīnām, and in d āriṣyam for ārśám:
which should have been emended in both editions to the evidently true
reading ārśyám; it is another case (as in 7 c) of the loss of y
after ś. The comm. evidently reads ārṣam (the word itself is lost
out of the text of his exposition), and he explains it as “belonging to
the seers, Angiras etc.”!
Griffith
Ros aquarum primigenitus atque arborum, Somae etiam frater es, vatum sacrorum masculus vigor es.
पदपाठः
अ॒पाम्। रसः॑। प्र॒थ॒म॒ऽजः। अथो॒ इति॑। वन॒स्पती॑नाम्। उ॒त। सोम॑स्य। भ्राता॑। अ॒सि॒। उ॒त। आ॒र्शम्। अ॒सि॒। वृष्ण्य॑म्। ४.५।
अधिमन्त्रम् (VC)
- वनस्पतिः
- अथर्वा
- अनुष्टुप्
- वाजीकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य बल को बढ़ावे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे औषध !] तू (अपाम्) व्यापनशील जलों का (अथो) और भी (वनस्पतीनाम्) अपने सेवा करनेवालों के पालक वृक्षों का (प्रथमजः) प्रथम उत्पन्न होनेवाला (रसः) रस, (उत) और (सोमस्य) अमृत वा ऐश्वर्य का (भ्राता) प्रकाशक वा धारक और पोषक (असि) है, (उत) और (आर्शम्) शूरों का हितकारक (वृष्ण्यम्) बल (असि) है ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उत्तम जल और उत्तम वृक्षों और अन्न आदिकों के यथावत् सेवन से मनुष्य ऐश्वर्यवान् और बलवान् होते हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(अपाम्) व्यापनशीलानां जलानाम् (रसः) सारः (प्रथमजः) प्रथमं जातः प्रादुर्भूतः (अथो) अपि च (वनस्पतीनाम्) अ० २।१२।३। वनानां सेवकानां पतीनां पालकानां वृक्षाणाम् (उत) अपि (सोमस्य) अमृतस्य। ऐश्वर्यस्य (भ्राता) अ० १।१४।१। भ्राजृ दीप्तौ-तृन्। प्रकाशकः। अथवा। डुभृञ् धारणपोषणयोः-तृन्। अन्योऽन्यभरणशीलः। भ्राता भरतेर्हरतिकर्मणो हरते भागं भर्त्तव्यो भवतीति वा-निरु० ४।२६। भ्रातृसमानगुणः (असि) भवसि (आर्शम्) इगुपधज्ञा०। पा० ३।१।१३५। इति ऋश हिंसायाम्-कु, सौत्रौ धातुः। ऋशति शूर्यते हिनस्ति शत्रूनिति ऋशः शूरः। तस्मै हितम्। पा० ५।१।५। इति अण्। ऋशाय शूराय हितम् (वृष्ण्यम्) म० ४। बलम् ॥
०६ अद्याग्ने अद्य
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒द्याग्ने॑ अ॒द्य स॑वितर॒द्य दे॑वि सरस्वति।
अ॒द्यास्य ब्र॑ह्मणस्पते॒ धनु॑रि॒वा ता॑नया॒ पसः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒द्याग्ने॑ अ॒द्य स॑वितर॒द्य दे॑वि सरस्वति।
अ॒द्यास्य ब्र॑ह्मणस्पते॒ धनु॑रि॒वा ता॑नया॒ पसः॑ ॥
०६ अद्याग्ने अद्य ...{Loading}...
Whitney
Translation
- Now, Agni! now, Savitar! now, goddess Sarasvatī! now, Brahmaṇaspati,
make his member taut like a bow.
Notes
Ppp. reads me instead of asya in c. The verse is bhurij only
if we do not abbreviate iva to ’va in d. ⌊Our c, d is nearly
vi. 101. 2 c, d.⌋
- I make thy member taut, like a bowstring on a bow; mount (
kram
), as it were a stag a doe, unrelaxingly always (?).
The verse is repeated below as vi. 101. 3. It is wanting (as noted
above) in Ppp. All our pada-mss. make in c the absurd division
kráma: svárśaḥ॰iva, instead of krámasva: ṛ́śyaḥ॰iva; but SPP.
strangely reports no such blunder from his mss. All the mss. agree in
rśa instead of rśya ⌊both editions should read rśya⌋; the comm.
has again ṛṣa (cf. 5 d), and declares it equivalent to vṛṣabha!
The Pet. Lex. takes sádā at the end as instr. of sád “position in
coitus” and the connection strongly favors this; but the accent and
the gender oppose it so decidedly that the translation does not venture
to adopt it. The comm. takes sádā as “always,” and reads before it
anu valgūyatā (for ánavaglāyatā), supplying manasā for it to agree
with. The verse is bhurij only if we refuse to make the common
contraction -rśye ’va in c.
Griffith
Hodie, Agnis! hodie Savitar! hodie dea Sarasvatis! hodie Brahmanaspatis! hujus fascinum velut arcum extende.
पदपाठः
अ॒द्य। अ॒ग्ने॒। अ॒द्य। स॒वि॒तः॒। अ॒द्य। दे॒वि॒। स॒र॒स्व॒ति॒। अ॒द्य। अ॒स्य। ब्र॒ह्म॒णः॒। प॒ते॒। धनुः॑ऽइव। आ। ता॒न॒य॒। पसः॑। ४.६।
अधिमन्त्रम् (VC)
- वनस्पतिः
- अथर्वा
- भुरिगनुष्टुप्
- वाजीकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य बल को बढ़ावे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अद्य) आज (अग्ने) हे भौतिक अग्नि ! (अद्य) आज (सवितः) हे लोकप्रेरक सूर्य ! (अद्य) आज (देवि) दिव्य गुणवाली (सरस्वति) विज्ञानवति विद्या ! (अद्य) आज (ब्रह्मणस्पते) हे अन्न, वा धन, वा वेद, वा ब्राह्मण के रक्षक परमेश्वर ! (अस्य) इसके (पसः) राज्य को (धनुः इव) धनुष के समान (आ) भले प्रकार (तानय) फैला ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य यथावत् ओषधिसेवन से अपना शारीरिक और मानसिक बल बढ़ाकर अग्नि, सूर्य आदि पदार्थों और अनेक उत्तम विद्याओं से नित्य उपकार करता हुआ, ईश्वर के आश्रय से अन्न आदि प्राप्त करके अपना राज्य और सुख फैलावे, जैसे धनुष को लक्ष्य के लिये दृढ़ तानते हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(अद्य) वर्तमानदिने। (अग्ने) भौतिकाग्ने (सवितः) हे लोकप्रेरक सूर्य (देवि) हे दिव्यगुणे (सरस्वति) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति सृ गतौ-असुन्, मतुप्, मस्य वः, ङीप्। सरो नीरं विज्ञानं वा विद्यतेऽस्यां सा सरस्वती। वाक्-निघ० १।१।१। सरस्वतीत्येतस्य नदीवद्देवतावच्च निगमा भवन्ति-निरु० २।२३। हे विज्ञानवति विद्ये (अस्य) शूर पुरुषस्य (ब्रह्मणस्पते) अ० १।२९।२। ब्रह्मणस्पतिर्ब्रह्मणः पाता वा पालयिता वा। ब्रह्म, अन्नम्-निघ० २।८। धनम्-निघ० २।११। हे ब्रह्मणोऽन्नस्य, धनस्य, वेदस्य विप्रस्य वा पालक परमेश्वर (धनुरिव) अर्त्तिपॄवपियजि०। उ० २।११७। इति धन धान्ये-उसि। चापं यथा (आ) समन्तात् (तानय) तनु विस्तारे-णिच्। विस्तारय (पसः) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति पस बन्धे, बाधे च-असुन्। राज्यप्रबन्धम्। राष्ट्रम्-इति दयानन्दभाष्ये, यजु० २३।२२ ॥
०७ आहं तनोमि
विश्वास-प्रस्तुतिः ...{Loading}...
आहं त॑नोमि ते॒ पसो॒ अधि॒ ज्यामि॑व॒ धन्व॑नि।
क्रम॒स्वर्श॑ इव रो॒हित॒मन॑वग्लायता॒ सदा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
आहं त॑नोमि ते॒ पसो॒ अधि॒ ज्यामि॑व॒ धन्व॑नि।
क्रम॒स्वर्श॑ इव रो॒हित॒मन॑वग्लायता॒ सदा॑ ॥
०७ आहं तनोमि ...{Loading}...
Whitney
आहं त॑नोमि ते॒ पसो॒ अधि॒ ज्यामि॑व॒ धन्व॑नि ।
क्रम॒स्वर्श॑ इव रो॒हित॒मन॑वग्लायता॒ सदा॑ ॥७॥
Griffith
Velut nervum in arcu ego tuum fascinum extendo. Aggredere (mulierem) semper indefessus velut cervus damam.
पदपाठः
आ। अ॒हम्। त॒नो॒मि॒। ते॒। पसः॑। अधि॑। ज्याम्ऽइ॑व। धन्व॑नि। क्रम॑स्व। ऋशः॑ऽइव। रो॒हित॑म्। अन॑वऽग्लायता। सदा॑। ४.७।
अधिमन्त्रम् (VC)
- वनस्पतिः
- अथर्वा
- भुरिगनुष्टुप्
- वाजीकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य बल को बढ़ावे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं [हे मनुष्य !] (ते) तेरे (पसः) राज्य को (आ) यथावत् (तनोमि) फैलाता हूँ (ज्याम् इव) जैसे डोरी को (धन्वनि अधि) धनुष में। (अनवग्लायता) विना ग्लानि वा थकावट के (सदा) सदा [शत्रुओं पर] (क्रमस्व) धावा कर, (ऋशः इव) जैसे हिंसकजन्तु, सिंह आदि (रोहितम्) हरिण पर ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे लक्ष्य वेधने के लिये धनुष में डोरी को दृढ़ कसते हैं, वैसे ही बलवान् पुरुष राज्यप्रबन्ध को प्रजा के सुख के लिये यथाशास्त्र दृढ़ रक्खे, और जैसे सिंह आदि हरिण आदि को दबोच लेते हैं, वैसे ही शत्रुओं पर धावा करके कुरीतियों को मिटावे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(आ) समन्तात् (अहम्) नीतिज्ञः (तनोमि) विस्तारयामि (ते) तव (पसः) म० ६। राष्ट्रम् (अधि) सप्तम्यर्थानुवादी (ज्यामिव) मौर्वीमिव (धन्वनि) कनिन् युवृषितक्षिराजिधन्वि०। उ० १।१५६। इति धन्व गतौ-कनिन्। धनुषि (क्रमस्व) वृत्तिसर्गतायनेषु क्रमः। पा० १।३।३८। इति आत्मनेपदम्। आक्रमस्व (ऋशः) इगुपधज्ञा०। पा० ३।१।१३५। इति ऋश हिंसायाम्-क। ऋशति शीर्यते हिनस्ति शत्रूनिति ऋशः। शूरो हिंसको जन्तुर्वा (रोहितम्) हृसृरुहियुषिभ्य इतिः। उ० १।९७। इति रुह प्रादुर्भावे-इति। मृगं हरिणम्-यथा, शार्दूलाय रोहित्। य० २४।३०। एको रोहिद् ऋष्यः शार्दूलाय-इति तद्भाष्ये महीधरः। शार्दूलाय महासिंहाय रोहित् रक्तगुणविशिष्टो मृगः-इति तत्रैव दयानन्दभाष्ये (अनवग्लायता) संश्चत्तृपद्वेहत्। उ० २।८५। इति अन्+अव+ग्लै हर्षक्षये-अति प्रत्ययः, स च शतृवत् अहर्षक्षयेण। अग्लानेन। आनन्देन (सदा) सर्वदा ॥
०८ अश्वस्याश्वतरस्याजस्य पेत्वस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अश्व॑स्याश्वत॒रस्या॒जस्य॒ पेत्व॑स्य च।
अथ॑ ऋष॒भस्य॒ ये वाजा॒स्तान॒स्मिन्धे॑हि तनूवशिन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अश्व॑स्याश्वत॒रस्या॒जस्य॒ पेत्व॑स्य च।
अथ॑ ऋष॒भस्य॒ ये वाजा॒स्तान॒स्मिन्धे॑हि तनूवशिन् ॥
०८ अश्वस्याश्वतरस्याजस्य पेत्वस्य ...{Loading}...
Whitney
Translation
- Of the horse, of the mule, of the he-goat and of the ram, also of the
bull what vigors there are—them do thou put in him, O self-controller.
Notes
The omission of tā́n would rectify the meter of d, and also make
more suitable the accentuation asmín. The great majority of mss. favor
in c the reading átha ṛṣ-, which SPP. has accordingly adopted (our
edition has átha ṛṣ-). The comm. again (as in 4 d) has at the end
tanūvaśam, understanding it adverbially (śarīrasya vaśo yathā bhavati
tathā).
Griffith
Quae sunt equi vires, muli, capri, arietis, atque tauri, illas, cor- poris potens! in hoc homine depone.
पदपाठः
अश्व॑स्य। अ॒श्व॒त॒रस्य॑। अ॒जस्य॑। पेत्व॑स्य। च॒। अथ॑। ऋ॒ष॒भस्य॑। ये। वाजाः॑। तान्। अ॒स्मिन्। धे॒हि॒। त॒नू॒ऽव॒शि॒न्। ४.८।
अधिमन्त्रम् (VC)
- वनस्पतिः
- अथर्वा
- अनुष्टुप्
- वाजीकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य बल को बढ़ावे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अश्वस्य) घोड़े के (अश्वतरस्य) खच्चर के, (अजस्य) बकरे के, (च) और (पेत्वस्य) मेढ़े के, (अथ) और भी (ऋषभस्य) बलीवर्द के (ये वाजाः) जो बल हैं, (तान्) उनको, (तनूवशिन्) हे शरीरों को वश में रखनेवाले शूर ! (अस्मिन्) इस पुरुष में (धेहि) धारण कर ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शूरवीर पुरुष अश्व आदि उपकारी पशुओं को पालकर खेती, वाणिज्य, सेना आदि के यथायोग्य कामों में लगाकर संसार में सुख बढ़ावें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(अश्वस्य) अ० १।१६।४। अश्वः कस्मादश्नुतेऽध्वानं महाशनो भवतीति वा-निरु० २।२७। घोटस्य (अश्वतरस्य) वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे। पा० ५।३।९१। इति अश्व-ष्टरच् तनुत्वे। अश्वायां गर्दभेन जातस्य पशुविशेषस्य खचरस्य (अजस्य) अज गतिक्षेपणयोः-अच्। छागस्य (पेत्वस्य) अन्येभ्योऽपि दृश्यन्ते। उ० ४।१०५। इति पा पाने, वा पत्लृ पतने-त्वन्, पृषोदरादिरूपम्। पेत्वः पतनशीलो वेगवान् पशुः-इति महीधरो यजुर्वेदभाष्ये-२९।५८। मेषस्य (अथ) अपि च (ऋषभस्य) ऋषिवृषिभ्यां कित्। उ० ३।१२३। इति ऋष गतौ-अभच्। बलीवर्दस्य (वाजाः) बलानि। अन्यत् सुगमं व्याख्यातं च म० ४ ॥