००३ शत्रुनाशनम् ...{Loading}...
Whitney subject
- Against wild beasts and thieves.
VH anukramaṇī
शत्रुनाशनम्
१-७ अथर्वा । रुद्रः, व्याघ्रः । अनुष्टुप्, १ पथ्यापङ्क्तिः, ३ गायत्री, ७ ककुम्मतीगर्भोपरिष्टाद् बृहती ।
Whitney anukramaṇī
[Atharvan.—rāudram uta vyāghradevatyam. ānuṣṭubham: 1. pathyāpan̄kti; 3. gāyatrī; 7. kakummatīgarbho ‘pariṭādbṛhatī.]
Whitney
Comment
Found in Pāipp. ii. (except vs. 5, and in the verse-order 1-3, 7, 6, 4). Used by Kāuś. (51. 1) in a rite for the prosperity of kine and their safety from tigers, robbers, and the like; also reckoned (50. 13, note) to the rāudra gaṇa.
Translations
Translated: Ludwig, p. 499; Grill, 33, 118; Griffith, i. 133; Bloomfield, 147, 366; Weber, xviii. 13.
Griffith
A Charm against tigers, wolves, thieves and other noxious creatures
०१ उदितस्त्रयो अक्रमन्व्याघ्रः
विश्वास-प्रस्तुतिः ...{Loading}...
उदि॒तस्त्रयो॑ अक्रमन्व्या॒घ्रः पुरु॑षो॒ वृकः॑।
हिरु॒ग्घि यन्ति॒ सिन्ध॑वो॒ हिरु॑ग्दे॒वो वन॒स्पति॒र्हिरु॑ङ्नमन्तु॒ शत्र॑वः ॥
मूलम् ...{Loading}...
मूलम् (VS)
उदि॒तस्त्रयो॑ अक्रमन्व्या॒घ्रः पुरु॑षो॒ वृकः॑।
हिरु॒ग्घि यन्ति॒ सिन्ध॑वो॒ हिरु॑ग्दे॒वो वन॒स्पति॒र्हिरु॑ङ्नमन्तु॒ शत्र॑वः ॥
०१ उदितस्त्रयो अक्रमन्व्याघ्रः ...{Loading}...
Whitney
Translation
- Up from here have stridden three—tiger, man (púruṣa), wolf; since
hey! go the rivers, hey! the divine forest-tree, hey! let the foes bow.
Notes
Ppp. reads for a ud ity akramaṅs trayo; in c-d it gives hṛk
each time for híruk, and for c has hṛg deva sūryas. The comm.
understands híruk to mean “in secret, out of sight,” and hírun̄
namantu as antarhitāḥ santaḥ prahvā bhavantu or antaritān kurvantu.
The forest-tree is doubtless some implement of wood used in the rite,
perhaps thrown in to float away with the river-current; it can hardly be
the “stake of khadira” which Kāuś. (51. 1) mentions, which is to be
taken up and buried as one follows the kine.
Griffith
Three have gone hence and passed away, the man, the tiger, and the wolf. Down, verily, the rivers flow, down-goeth the celestial Tree,. down let our foemen bend and bow.
पदपाठः
उत्। इ॒तः। त्रयः॑। अ॒क्र॒म॒न्। व्या॒घ्रः। पुरु॑षः। वृकः॑। हिरु॑क्। हि। यन्ति॑। सिन्ध॑वः। हिरु॑क्। दे॒वः। वन॒स्पतिः॑। हिरु॑क्। न॒म॒न्तु॒। शत्र॑वः। ३.१।
अधिमन्त्रम् (VC)
- रुद्रः, व्याघ्रः
- अथर्वा
- पथ्यापङ्क्तिः
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वैरी के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (त्रयः) तीनों, (व्याघ्रः) सूँघकर पकड़नेवाला, बाघ, (पुरुषः) आगे बढ़नेवाला, [चोर] मनुष्य, और (वृकः) हुंडार वा भेड़िया (इतः) यहाँ से (उदक्रमन्) फलांगकर निकल गये। (सिन्धवः) नदियाँ (हि) अवश्य (हिरुक्) नीचे को (यन्ति) जाती हैं, (देवः) दिव्य गुणवाला (वनस्पतिः) सेवकों का रक्षक, वृक्ष भी (हिरुक्) नीचे को, [इसी प्रकार] (शात्रवः) हमारे वैरी (हिरुक्) नीचे को (नमन्तु) झुकें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रयत्न करे कि हिंसक मनुष्य और अन्य प्राणी वशीभूत होकर झुके रहें, जैसे नदी और वृक्ष नीचे को झुकते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(उत्) उपसर्गाः क्रियायोगे (इतः) अस्मात् स्थानात् (त्रयः) त्रिसंख्यकाः (उदक्रमन्) क्रमु पादविक्षेपे-लङ्। क्रमः परस्मैपदेषु। पा० ७।३।७६। इति दीर्घाभावश्छान्दसः। उदक्रामन्। उत्क्रान्ता उत्थिता अभवन् (व्याघ्रः) आतश्चोपसर्गे। पा० ३।१।१६। इति वि+आङ्+घ्रा गन्धोपादाने क। व्याजिघ्रति विशिष्टाघ्राणमात्रेण प्राणिनो हन्तीति। हिंसकजन्तुविशेषः (पुरुषः) अ० १।१६।४। पुर-कुषन्। पुरति अग्रेऽगच्छतीति। चोरः। परमेणोत तस्करः। इति उत्तरत्र म० २, तस्यैवानुकीर्तनात् (वृकः) सृवृभूशुषिमुषिभ्यः कक्। इति वृञ् वरणे-कक्। यद्वा। वृक आदाने-क। कुक्कुरप्रमाणहरिणादिघ्नजन्तुविशेषः। हुण्डार इति भाषा (हिरुक्) हि गतौ-रुकक्। वर्जने। त्यागे। अधमे। विना। निर्णीतान्तर्हितनाम-निघ० ३।२५। अन्तर्हितम् (हि) प्रसिद्धौ (यन्ति) गच्छन्ति (सिन्धवः) स्यन्देः संम्प्रसारणं धश्च। उ० १।११। इति स्यन्दू प्रस्रवणे-उ। दस्य धः। सिन्धुः स्यन्दनात्-निरु० ९।२६। स्यन्दनशीला नद्यः (देवः) दिव्यगुणयुक्तः (वनस्पतिः) वनानां सेवकानां पाता रक्षकः। वृक्षः (नमन्तु) प्रह्वीभवन्तु (शत्रवः) शातनशीलाः। विरोधिनः ॥
०२ परेणैतु पथा
विश्वास-प्रस्तुतिः ...{Loading}...
परे॑णैतु प॒था वृकः॑ पर॒मेणो॒त तस्क॑रः।
परे॑ण द॒त्वती॒ रज्जुः॒ परे॑णाघा॒युर॑र्षतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
परे॑णैतु प॒था वृकः॑ पर॒मेणो॒त तस्क॑रः।
परे॑ण द॒त्वती॒ रज्जुः॒ परे॑णाघा॒युर॑र्षतु ॥
०२ परेणैतु पथा ...{Loading}...
Whitney
Translation
- By a distant (pára) road let the wolf go, by a most distant also
the thief; by a distant one the toothed rope, by a distant one let the
malignant hasten (ṛṣ).
Notes
The latter half-verse is found again as xix. 47. 8 a, b. Ppp’s
version is parameṇa pathā vṛkaḥ pareṇa steno rarṣatu: tato vyāghraṣ
paramā. The comm. naturally explains the “toothed rope” as a serpent;
arṣatu he simply glosses with gacchatu.
Griffith
On distant pathway go the wolf, on pathway most remote the thief! On a far road speed forth the rope with teeth, and the malicious man!
पदपाठः
परे॑ण। ए॒तु॒। प॒था। वृकः॑। प॒र॒मेण॑। उ॒त। तस्क॑रः। परे॑ण। द॒त्वती॑। रज्जुः॑। परे॑ण। अ॒घ॒ऽयुः। अ॒र्ष॒तु॒। ३.२।
अधिमन्त्रम् (VC)
- रुद्रः, व्याघ्रः
- अथर्वा
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वैरी के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वृकः) हुण्डार वा भेड़िया (परेण) दूर (पथा) मार्ग से (एतु) चला जावे, (उत) और (तस्करः) पीड़ा देनेवाला चोर (परमेण) अधिक दूर मार्ग से। (दत्वती) दान्तवाली (रज्जुः) रसरी अर्थात् साँप (परेण) दूर से, और (अघायुः) बुरा चीतनेवाला पापी (परेण) दूर से (अर्षतु) भाग जावे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य अपने घर ऐसे बनावें और ऐसा प्रबन्ध करें, जिससे दुष्ट मनुष्य और हिंसक जीवों से रक्षा रहे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(परेण) अन्येन दूरेण (एतु) गच्छतु (पथा) मार्गेण (वृकः) म० १। अरण्यश्वा (परमेण) दूरतरेण (उत) अपि (तस्करः) त्यजितनियजिभ्यो डित्। उ० १।१३२। इति तनु विस्तारोपकृतिशब्दोपतापेषु-अदि। तनति उपतापयतीति तद्, उपतापः पीडा। दिवाविभानिशा०। पा० ३।२।२१। इति तत् इत्युपपदे कृञ् करणे-ट प्रत्ययः। तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च। पा० ६।१।१५७। इति सुट्तलोपौ। तत् उपतापं करोतीति तस्करः। चोरः। (दत्वती) दन्त-मतुप् ङीप्। पद्दन्नोमास्०। पा० ६।१।६३। इति दत्। दन्तवती (दत्वती रज्जुः) दन्तयुक्तो रज्वाकृतिः सर्पः (अघायुः) अ० १।२०।२। अनिष्टचारी। पापात्मा (अर्षतु) ऋषी गतौ। गच्छतु ॥
०३ अक्ष्यौ च
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒क्ष्यौ॑ च ते॒ मुखं॑ च ते॒ व्याघ्र॑ जम्भयामसि।
आत्सर्वा॑न्विंश॒तिं न॒खान् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒क्ष्यौ॑ च ते॒ मुखं॑ च ते॒ व्याघ्र॑ जम्भयामसि।
आत्सर्वा॑न्विंश॒तिं न॒खान् ॥
०३ अक्ष्यौ च ...{Loading}...
Whitney
Translation
- Both thy (two) eyes and thy mouth, O tiger, we grind up; then all thy
twenty claws (nakhá).
Notes
The majority of mss. (including our Bp.I.O.Op.K.D.) read at the
beginning akṣāù, as do also Ppp. and the comm., but only (as the
accent alone suffices to show) by the ordinary omission of y after ś
or ṣ both editions give akṣyāù. All the mss. leave vyāghra
unaccented at the beginning of b, and SPP. retains this inadmissible
reading; our text emends to vyā́ghra, but should have given instead
vyā̀ghra (that is, ví-āghra: see Whitney’s Skt. Gr. §314 b). Ppp.
reads hanū instead of mukham in a. ⌊Anukr., London ms., has
akṣyāu.⌋
Griffith
We crush and rend to pieces both thine eyes, O Tiger, and thy jaws and all the twenty claws we break.
पदपाठः
अ॒क्ष्यौ᳡। च॒। ते॒। मुख॑म्। च॒। ते॒। व्याघ्र॑। ज॒म्भ॒या॒म॒सि॒। आत्। सर्वा॑न्। विं॒श॒तिम्। न॒खान्। ३.३।
अधिमन्त्रम् (VC)
- रुद्रः, व्याघ्रः
- अथर्वा
- गायत्री
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वैरी के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (व्याघ्र) हे बाघ ! (ते) तेरी (अक्ष्यौ) दोनों [हृदय और मस्तक की] आँखों को (च) और (च) भी (ते मुखम्) तेरे मुख को, (आत्) और भी (सर्वान्) सब (विंशतिम्) बीसों (नखान्) नखों को (जम्भयामसि=०-मः) हम नष्ट करते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे हिंसक जन्तुओं को अङ्ग भङ्ग करके नष्ट कर देते हैं, इसी प्रकार मनुष्य अपने-अपने शत्रुओं को सेनादि और शरीर के अङ्गों से नष्ट करके प्रजा में शान्ति रक्खें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अक्ष्यौ) अ० १।२७।२। अक्षिणी। उभे मानसिकमस्तकनेत्रे। (मुखम्) अ० २।३५।५। आस्यम् (ते) तव (व्याघ्र) म० १। हे व्याघ्रेव हिंसक पुरुष (जम्भयामसि) म० ३। नाशयामः (आत्) अनन्तरम् (सर्वान्) सकलान् (विंशतिम्) पङ्क्तिविंशति०। पा० ५।१।५९। इति विन् शब्दात् शतिच् प्रत्ययान्तो निपातः। द्वे दशती। पादचतुष्टये पञ्चशोऽवस्थितान् (नखान्) अ० २।३३।६। नखरान् ॥
०४ व्याघ्रं दत्वताम्
विश्वास-प्रस्तुतिः ...{Loading}...
व्या॒घ्रं द॒त्वतां॑ व॒यं प्र॑थ॒मं ज॑म्भयामसि।
आदु॑ ष्टे॒नमथो॒ अहिं॑ यातु॒धान॒मथो॒ वृक॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
व्या॒घ्रं द॒त्वतां॑ व॒यं प्र॑थ॒मं ज॑म्भयामसि।
आदु॑ ष्टे॒नमथो॒ अहिं॑ यातु॒धान॒मथो॒ वृक॑म् ॥
०४ व्याघ्रं दत्वताम् ...{Loading}...
Whitney
Translation
- The tiger first of [creatures] with teeth do we grind up, upon that
also the thief, then the snake, the sorcerer, then the wolf.
Notes
The conversion of stenám to ṣṭe- after u is an isolated case. The
verse in Ppp. is defaced, but apparently has no variants.
Griffith
We break and rend the tiger first of creatures that are armed. with teeth; The robber then, and then the snake, the sorcerer, and then the wolf.
पदपाठः
व्या॒घ्रम्। द॒त्वता॑म्। व॒यम्। प्र॒थ॒मम्। ज॒म्भ॒या॒म॒सि॒। आत्। ऊं॒ इति॑। स्ते॒नम्। अथो॒ इति॑। अहि॑म्। या॒तु॒ऽधान॑म्। अथो॒ इति॑। वृक॑म्। ३.४।
अधिमन्त्रम् (VC)
- रुद्रः, व्याघ्रः
- अथर्वा
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वैरी के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दत्वताम्) दान्तवालों में से (प्रथमम्) पहिले (व्याघ्रम्) बाघ, (आत् उ) और भी (अहिम्) साँप, (अथो) और भी (वृकम्) भेड़िये, (स्तेनम्) चोर (अथो) और भी (यातुधानम्) पीड़ा देनेवाले राक्षस को (वयम्) हम (जम्भयामसि) नष्ट करते हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रयत्नपूर्वक दुष्ट जन्तुओं और उनके समान दुष्ट स्वभाववाले चोर डाकुओं और रोगों तथा दोषों को नष्ट करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(व्याघ्रम्) म० १। हिंसकजन्तुविशेषं शार्दूलम्। (दत्वताम्) म० २। दन्तवतां दंशनशीलानां हिंस्राणां मध्ये (वयम्) मनुष्याः (प्रथमम्) अग्रे (जम्भयामसि) म० ३। नाशयामः (आत् उ) अनन्तरमेव (स्तेनम्) स्तेन चौर्ये-पचाद्यच्। चोरम् (अथो) अनन्तरमेव (अहिम्) अ० २।५।५। आहन्तारम्। सर्पम् (यातुधानम्) अ० १।७।१। पीडाप्रदं राक्षसम् (वृकम्) म० १। अरण्यश्वानम् ॥
०५ यो अद्य
विश्वास-प्रस्तुतिः ...{Loading}...
यो अ॒द्य स्ते॒न आय॑ति॒ स संपि॑ष्टो॒ अपा॑यति।
प॒थाम॑पध्वं॒सेनै॒त्विन्द्रो॒ वज्रे॑ण हन्तु॒ तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो अ॒द्य स्ते॒न आय॑ति॒ स संपि॑ष्टो॒ अपा॑यति।
प॒थाम॑पध्वं॒सेनै॒त्विन्द्रो॒ वज्रे॑ण हन्तु॒ तम् ॥
०५ यो अद्य ...{Loading}...
Whitney
Translation
- What thief shall come today, he shall go away smashed; let him go
by the falling-off (apadhvaṅsá) of roads; let Indra smite him with the
thunderbolt.
Notes
The first half-verse is identical with xix. 49. 9 a, 10 d. The
comm. separates apa from dhvaṅsena, and construes it with etu;
dhvaṅsa he renders “bad road” (kaṣṭena mārgeṇa).
Griffith
The thief who cometh near to-day departeth bruised and crushed to bits. By nearest way let him be gone. Let Indra slay him with his bolt.
पदपाठः
यः। अ॒द्य। स्ते॒नः। आ॒ऽअय॑ति। सः। सम्ऽपि॑ष्टः। अप॑। अ॒य॒ति॒। प॒थाम्। अ॒प॒ऽध्वं॒सेन॑। ए॒तु॒। इन्द्रः॑। वज्रे॑ण। ह॒न्तु॒। तम्। ३.५।
अधिमन्त्रम् (VC)
- रुद्रः, व्याघ्रः
- अथर्वा
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वैरी के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः स्तेनः) जो कोई चोर (अद्य) आज (आयति) आवे, (संपिष्टः) चूर-चूर किया हुआ (सः) वह (अप अयति) हट जावे और (पथाम्) मार्गों के (अपध्वंसेन) विनाश से (एतु) चला जावे, (इन्द्रः) ऐश्वर्यवान् प्रतापी मनुष्य (वज्रेण) वज्र से (तम्) उसको (हन्तु) मार डाले ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य घर और रक्षकों का ऐसा प्रबन्ध करें कि यदि चोर आदि आ भी जावे तो मार्ग भूलकर निराश होकर भागने लगे, और राजा पकड़ कर उसे यथोचित दण्ड देवे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(यः) (अद्य) अस्मिन् दिने (स्तेनः) म० ४। चोरः (आ-अयति) अय गतौ। आगच्छतु (सः) चोरः (संपिष्टः) पिष्लृ संचूर्णने-क्त। सर्वथा चूर्णीकृतः (अप-अयति) निर्गच्छतु (पथाम्) मार्गाणाम् (अपध्वंसेन) ध्वन्सु गतौ, अधः पतने-घञ्। विनाशेन (एतु) गच्छतु (इन्द्रः) ऐश्वर्यवान् पुरुषः (वज्रेण) अस्त्रभेदेन (हन्तु) मारयतु (तम्) चोरम् ॥
०६ मूर्णा मृगस्य
विश्वास-प्रस्तुतिः ...{Loading}...
मू॒र्णा मृ॒गस्य॒ दन्ता॒ अपि॑शीर्णा उ पृ॒ष्टयः॑।
नि॒म्रुक्ते॑ गो॒धा भ॑वतु नी॒चाय॑च्छश॒युर्मृ॒गः ॥
मूलम् ...{Loading}...
मूलम् (VS)
मू॒र्णा मृ॒गस्य॒ दन्ता॒ अपि॑शीर्णा उ पृ॒ष्टयः॑।
नि॒म्रुक्ते॑ गो॒धा भ॑वतु नी॒चाय॑च्छश॒युर्मृ॒गः ॥
०६ मूर्णा मृगस्य ...{Loading}...
Whitney
Translation
- Ruined (mūrṇá) [are] the teeth of the beast (mṛgá); crushed in
also [are its] ribs; disappearing be for thee the godhā́; downward go
(ayat) the lurking (? śaśayú) beast.
Notes
The comm. takes mūrṇās from mūrch, and renders it mūḍhās; in b
he reads api śīrṣṇās, the latter being horns and the like, that grow
“on the head.” The second half-verse is extremely obscure and doubtful:
Ludwig translates “into the depth shall the crocodile, the game go
springing deep down”; Grill, “with lame sinew go to ruin the
hare-hunting animal.” Ni-mruc is used elsewhere only of the ‘setting’
of the sun etc.; the comm. renders it here “disappearing from sight”;
and he takes śaśayu from śī ’lie’; godhā is, without further
explanation, “the animal of that name.” The translation given follows
the comm.; it does not seem that a “hare-hunting” animal would be worth
guarding against. R. conjectures a figure of a bird of prey, struck in
flight: “the sinew be thy destruction; down fall the hare-hunting bird.”
Pāda a lacks a syllable. ⌊W. takes mūrṇá from mṛ ‘crush’; cf.
xii. 5. 61 and Index.—In a and b, supply “be” rather than
“are”?⌋
Griffith
Let the beast’s teeth be broken off, shivered and shattered be his ribs! Slack be thy bowstring: downward go the wild beast that pursues the hare!
पदपाठः
मू॒र्णाः। मृ॒गस्य॑। दन्ताः॑। अपि॑ऽशीर्णाः। ऊं॒ इति॑। पृ॒ष्टयः॑। नि॒ऽम्रुक्। ते॒। गो॒धा। भ॒व॒तु॒। नी॒चा। अ॒य॒त्। श॒श॒युः। मृ॒गः। ३.६।
अधिमन्त्रम् (VC)
- रुद्रः, व्याघ्रः
- अथर्वा
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वैरी के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे चोर !] (मृगस्य) पशु [अर्थात् तेरी गाह] के (दन्तः) दान्त (मूर्णा) बन्द वा मोंथरे (उ) और (पृष्टयः) पसलियाँ (अपि शीर्णाः) चूर-चूर [हो जावें], (ते) तेरी (गोधा) गोह (निम्रुक्) नीचे (भवतु) हो जावे, और (मृगः) वह पशु (शशयुः) सोता हुआ [निरुद्यमी होकर] (नीचा) नीचे (अयात्) आ जावे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - (गोधा) गोह वा गोसाँप एक छपकली जाति का जन्तु होता है, चोर उसको पूँछ में डोरी बाँधकर ऊँचे घरोंपर फेंक देते, और उसे पकड़ कर ऊपर चढ़ जाते हैं। मनुष्य घर ऐसे चिकने और दृढ़ बनावें और सावधानी रक्खें कि चोर, डाकुओं की गोह आदि फंदे घरों पर न चिपट सकें किन्तु निकम्मे होकर नीचे फिसल पड़ें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(मूर्णाः) मुर्व बन्धने-राल्लोपः। पा० ६।४।२१। इति वकारलोपः। रदाभ्यां निष्ठातो नः पूर्वस्य च दः। पा० ८।२।४२। इति तस्य नः। बद्धाः। कुण्ठिताः (मृगस्य) अ० २।३६।४। अन्वेषणशीलस्य। पशोः। गोधायाः (दन्ताः) हसिमृग्रिण्वामिदमि०। उ० ३।८६। इति दमु उपशमे-तन्। रदनाः। दशनाः (अपि-शीर्णाः) शॄ हिंसने-क्त। हिंसिताः। विदीर्णाः। त्रोटिताः (उ) अपि (पृष्टयः) पृषु सेके-क्तिच्। पर्शवः। पार्श्वास्थीनि (निम्रुक्) नि+म्रुचु गतौ-क्विप्। नीचगतिः (ते) तव। चोरस्य (गोधा) हलश्च। पा० ३।३।१२१। इति गुध परिवेष्टने-घञ्। टाप्। धनुर्गुणाघातवारणाय प्रकोष्ठबद्धा चर्मपट्टिका। जन्तुविशेषः (भवतु) (नीचा) सुपां सुलुक्०। पा० ७।१।३९। इति नीचैः डा। नीचैः (अयत्) अय गतौ लेट्। अडागमः। अयताम् गच्छतु (शशयुः) भृमृशीङ्तॄ० उ० १।७। इति शीङ् स्वप्ने-उ। बाहुलकाद् द्विर्वचनम्। शयुः शयानः। निरुद्यमः (मृगः) पशुः ॥
०७ यत्संयमो न
विश्वास-प्रस्तुतिः ...{Loading}...
यत्सं॒यमो॒ न वि य॑मो॒ वि य॑मो॒ यन्न सं॒यमः॑।
इ॑न्द्र॒जाः सो॑म॒जा आ॑थर्व॒णम॑सि व्याघ्र॒जम्भ॑नम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्सं॒यमो॒ न वि य॑मो॒ वि य॑मो॒ यन्न सं॒यमः॑।
इ॑न्द्र॒जाः सो॑म॒जा आ॑थर्व॒णम॑सि व्याघ्र॒जम्भ॑नम् ॥
०७ यत्संयमो न ...{Loading}...
Whitney
Translation
- What thou contractest (sam-yam) mayest thou not protract
(vi-yam); mayest thou protract what thou dost not contract;
Indra-born, soma-born art thou, an Atharvan tiger-crusher (-jámbhana).
Notes
The sense of a, b is obscure; the comm. takes viyamas and
saṁyamas as two nouns. Ppp. makes one verse of our 7 a, b and 6
a, b (omitting the other half-verses), and puts it next after our
vs. 3; its version of 7 a, b is yat saṁ naso vi yan naso na saṁ
nasa. The verse is scanned by the Anukr. as 8 + 8: 6 + 12 = 34
syllables. ⌊Read indrajā́ asi?—For a, b, see Griffith.⌋
Griffith
Open not what thou hast compressed, close not what thou hast not compressed. Indra’s and Soma’s child, thou art Atharvan’s tiger-crushing charm.
पदपाठः
यत्। स॒म्ऽयमः॑। न। वि। य॒मः॒। वि। य॒मः॒। यत्। न। स॒म्ऽयमः॑। इ॒न्द्र॒ऽजाः। सो॒म॒ऽजाः। आ॒थ॒र्व॒णम्। अ॒सि॒। व्या॒घ्र॒ऽजम्भ॑नम्। ३.७।
अधिमन्त्रम् (VC)
- रुद्रः, व्याघ्रः
- अथर्वा
- ककुम्मतीगर्भोपरिष्टाद्बृहती
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वैरी के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जिससे (इन्द्रजाः) परमेश्वर से प्रकट हुआ, और (सोमजाः) मथन करनेवाले तत्ववेत्ताओं अथवा सर्वप्रेरक शूरवीर पुरुषों से प्रकाशित हुआ (संयमः) यथावत् नियम (वि यमः) विरुद्ध नियम (न) नहीं होता, और (यत्) जिससे (वि यमः) विरुद्ध नियम (संयमः) यथावत् नियम (न) नहीं होता है, [इस लिये हे मनुष्य तू] (आथर्वणम्) निश्चल वा मङ्गलप्रद परमेश्वर से आया हुआ (व्याघ्रजम्भनम्) व्याघ्रों [व्याघ्र स्वभाववाले शत्रुओं और विघ्नों] के नाश का सामर्थ्य (असि) है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ईश्वर ने, और वेदवेत्ता आप्त पुरुषों ने जिन कर्मों को सत्य, और जिनको विरुद्ध वा असत्य बताया है, वे सर्वदा वैसे ही हैं, इसलिये मनुष्य विवेकपूर्वक विघ्नों को निर्मूल करके सदा आनन्द भोगें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(यत्) यस्मात् कारणात् (संयमः) सम्यङ् नियमः सुनियमः प्रबन्धः (वि यमः) विरुद्धनियमः (इन्द्रजाः) जनसनखनक्रमगमो विट्। पा० ३।२।६७। इति इन्द्र+जनी प्रादुर्भावे-विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इति आत्वम्। इन्द्रात् परमेश्वराज्जातः प्रादुर्भूतः (सोमजाः) पूर्ववद् विट् प्रत्यये सिद्धिः। षुञ् अभिषवे, यद्वा षू प्रेरणे-मन्। सोमेभ्यो मन्थनशीलेभ्यः सर्वप्रेरकेभ्यो वा पुरुषेभ्यः प्रकाशितः (आथर्वणम्) अथर्वा, इति व्याख्यातः-अ० ४।१।७। तत आगतः। पा० ४।३।७४। इति अथर्वन्-अण्। अन्। पा० ६।४।१६७। इति अणि प्रकृतिभावः। अथर्वणो निश्चलात् मङ्गलप्रदाद् वा परमेश्वराद् आगतं प्राप्तम् (असि) हे मनुष्यत्वं भवसि (व्याघ्रजम्भनम्) व्याघ्रस्वभावानां हिंसकानां शत्रूणां नाशसामर्थ्यम् ॥