००२ आत्मविद्या ...{Loading}...
Whitney subject
- To the unknown god.
VH anukramaṇī
आत्मविद्या।
१-८ वेनः। आत्मा। त्रिष्टुप्, ६ पुरोऽनुष्टुप्, ७ उपरिष्टाज्यो। तिः।
Whitney anukramaṇī
[Vena.—aṣṭarcam. ātmadāivatam. trāiṣṭubham: 6. puro ’nuṣṭubh; 8. upariṣṭājjyotis.]
Whitney
Comment
Found in Pāipp. iv. (in the verse-order 1, 2, 4, 3, 5, 6, 8, 7). The hymn is mostly a version, with considerable variants, of the noted RV. x. 121, found also in other texts, as TS. (iv. 1. 8), MS. (ii. 13. 23), and VS. (in sundry places), and K. xl. 1. It is used by Kāuś. in the vaśāśamana ceremony (44. 1 ff.), at the beginning, with the preparation of consecrated water for it, and (45. 1) with the sacrifice of the fœtus of the vaśā-cow, if she be found to be pregnant. In Vāit. (8. 22), vs. 1 (or the hymn?) accompanies an offering to Prajāpati in the cāturmāsya sacrifice; vs. 7 (28. 34), the setting of a gold man on the plate of gold deposited with accompaniment of vs. 1 of the preceding hymn (in the agnicayana); and the whole hymn goes with the avadāna offerings in the same ceremony (28. 5).
Translations
Translated: as a RV. hymn, by Max Müller, Ancient Sanskrit Literature (1859), p. 569 (cf. p. 433); Muir, OST. iv.2 16; Ludwig, no. 948; Grassmann, ii. 398; Max Müller, Hibbert Lectures (1882), p. 301; Henry W. Wallis, Cosmology of the RV., p. 50; Peter Peterson, Hymns from the RV., no. 32, p. 291, notes, p. 244; Max Müller, Vedic Hymns, SBE. xxxii. 1, with elaborate notes; Deussen, Geschichte, i. 1. 132; as an AV. hymn, by Griffith, i. 131; Weber, xviii. 8.—See Deussen’s elaborate discussion. l.c., p. 128 ff.; von Schroeder, Der Rigveda bei den Katṭhas, WZKM. xii. 285; Oldenberg, Die Hymnen des RV., i. 314 f.; Lanman, Sanskrit Reader, p. 391-3; and Bloomfield, JAOS. xv. 184.
०१ य आत्मदा
विश्वास-प्रस्तुतिः ...{Loading}...
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः।
यो३॒॑ऽस्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः।
यो३॒॑ऽस्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
०१ य आत्मदा ...{Loading}...
Whitney
Translation
- He who is soul-giving, strength-giving; of whom all, of whom [even]
the gods, wait upon the instruction; who is lord (īś) of these bipeds,
who of quadrupeds—to what god may we pay worship (vidh) with oblation?
Notes
In the parallel texts, our vs. 7 stands at the beginning of the hymn.
They also combine differently the material of our vss. 1 and 2, making
one verse of our 1 a, b and 2 c, d, and another of our 2 a,
b and 1 c, d; and in this Ppp. agrees with them. RV. and VS.
(xxiii. 3) read in c ī́śe asyá. The comm. renders ātmadās “who
gives their soul (or self) to all animals”; of course, with the native
authorities everywhere, he explains kásmāi in d as “to Prajāpati.”
The Anukr. ignores the jagatī-character of c. ⌊RV.TS.MS.VS. omit
the second yás of our c. MS. has ī́śe yó asyá; TS. has yá ī́śe
asya at iv. 1. 8, but asyá at vii. 5. 16. Pādas a-c recur at
xiii. 3. 24.—In view of the history of this hymn in Hindu ritual and
speculation (cf. SBE. xxxii. 12; AB. iii. 21), it might be better to
phrase the refrain thus: ‘Who is the god that we are to worship with
oblation?’⌋
Griffith
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यो॒३स्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१॥
पदपाठः
यः आ॒त्म॒ऽदाः। ब॒ल॒ऽदाः। यस्य॑। विश्वे॑। उ॒प॒ऽआस॑ते। प्र॒ऽशिष॑म्। यस्य॑। दे॒वाः। यः। अ॒स्य। ईशे॑। द्वि॒ऽपदः॑। यः। चतुः॑ऽपदः। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। २.१।
अधिमन्त्रम् (VC)
- आत्मा
- वेनः
- त्रिष्टुप्
- आत्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (आत्मदाः) प्राण [आत्मबल] का देने वा शुद्ध करनेवाला और (बलदाः) शारीरिक बल का देनेवाला शुद्ध करनेवाला है, (यस्य) जिस (यस्य) व्यापक वा पूजनीय के (प्रशिषम्) उत्तम शासन को (विश्वे) सब (देवाः) देवता [सूर्य चन्द्रादि सब लोक] (उपासते) सेवते हैं, (यः) जो (यः) व्यापक वा पूजनीय (अस्य) इस (द्विपदः) दुपाये और (चतुष्पदः) चौपाये जीव समूह का (ईशे=ईष्टे) ईश्वर है, उस (कस्मै=काय) प्रजापति सुखदाता परमेश्वर की (देवाय) दिव्य गुण के लिये (हविषा) भक्ति के साथ (विधेम) हम सेवा किया करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा की आज्ञा में अग्नि, वायु, सूर्य, चन्द्रमा आदि सब देवता [यजु० १४।२०] और मनुष्य गौ आदि सब प्राणी चलते हैं, उस जगदीश्वर की उपासना करके हम लोग आत्मिक और शारीरिक बल बढ़ाकर सुख भोगें ॥१॥ यह मन्त्र कुछ भेद से ऋ० १०।१२१।२, ३, और य० २५।१३, ११ में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(यः) कः परमेश्वरः (आत्मदाः) आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। इति आत्मन्+दाञ् दाने, दैप् शोधने वा-विच्। आत्मनः प्राणस्य आत्मबलस्य दाता शोधयिता वा (बलदाः) इति पूर्ववत् सिद्धिः। शरीरबलस्य दाता शोधयिता वा (यस्य) ईश्वरस्य (विश्वे) सर्वे (उपासते) आस उपवेशने-अदादिः। सेवन्ते। भजन्ते (प्रशिषम्) क्वौ च शास इत्वं भवतीति वक्तव्यम्। वा० पा० ६।४।३४। इति शासु अनुशिष्टौ, इति क्विबन्तस्य उपधाया इत्वम्। शासिवसिघसीनां च। पा० ८।३।६०। इति। षत्वम्। प्रकृष्टं शासनम्। आज्ञाम् (यस्य) या गतौ वा यज पूजायाम्-ड। याति व्याप्नोति यद्वा इज्यते पूज्यते स यः। व्यापकस्य। पूज्यस्य (देवाः) अग्निवायुसूर्यादयः-यथा यजु० १४।२०। (अस्य) दृश्यमानस्य (ईशे) ईश ऐश्वर्ये। लोपस्त आत्मनेपदेषु। पा० ७।१।४१। इति तलोपः। ईष्टे। ईश्वरो भवति (द्विपदः) अ० २।३४।१। पादद्वययुक्तस्य मनुष्यादेः (यः) व्यापकः। यजनीयः (चतुष्पदः) अ० २।३४।१। पादचतुष्टयोपेतस्य गवाश्वादेः (कस्मै) अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति कच दीप्तौ वा कमु कान्तौ वा क्रमु पादविक्षेपे गतौ च-ड प्रत्ययः। छान्दसी सर्वनामता। द्वितीयार्थे। चतुर्थी। कः कमनो वा क्रमणो वा सुखो वा। निरु० १०।२२। कमिति सुखनाम-निघ० ३।६। काय। दीप्यमानाय प्रजापतये। सुखकारकाय (देवाय) दिव्यगुणाय-यथा दयानन्दभाष्ये, यजु० ४।३५। (हविषा) अ० १।४।३। आत्मदानेन। भक्त्या (विधेम) अ० १।१२।२। परिचरेम। सेवेमहि। परिचरणं कुर्याम ॥
०२ यः प्राणतो
विश्वास-प्रस्तुतिः ...{Loading}...
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैको॒ राजा॒ जग॑तो ब॒भूव॑।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैको॒ राजा॒ जग॑तो ब॒भूव॑।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
०२ यः प्राणतो ...{Loading}...
Whitney
Translation
- He who by his greatness became sole king of the breathing, winking
animal creation (jágat); of whom immortality (amṛ́tam), of whom death
[is] the shadow—to what god may we pay worship with oblation?
Notes
RV.VS. (xxiii. 3) TS. rectify the meter of b by adding íd after
ékas; VS. has the bad reading nimeṣatás. MS. gives a different
version: nimiṣatáś ca rā́jā pátir víśvasya jágato b-; and Ppp. agrees
with it, except as substituting vidhartā for ca rājā. “His shadow”
(in c), the comm. says, as being dependent upon him, or under his
control. The Anukr. passes without notice the deficiency in b.
Griffith
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हित्वैको॒ राजा॒ जग॑तो ब॒भूव॑ ।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥२॥
पदपाठः
यः। प्रा॒ण॒तः। नि॒ऽमि॒ष॒तः। म॒हि॒ऽत्वा। एकः॑। राजा॑। जग॑तः। ब॒भूव॑। यस्य॑। छा॒या। अ॒मृत॑म्। यस्य॑। मृ॒त्युः। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। २.२।
अधिमन्त्रम् (VC)
- आत्मा
- वेनः
- त्रिष्टुप्
- आत्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (महित्वा=०-त्वेन) अपनी महिमा से (प्राणतः) श्वास लेते हुए, चेतन और (निमिषतः) आँख मूदे हुए, अचेतन (जगतः) जगत् का (एकः) एक (राजा) राजा (बभूव) हुआ है। (यस्य) जिसकी (छाया) छाया [छाया समान अनुगामी अथवा आश्रय वा कान्ति अर्थात् ज्ञान] (अमृतम्) अमरपन [जीवन वा पुरुषार्थ वा जीवन की सफलता, मोक्ष पद] है और (यस्य=यस्यच्छाया) जिसकी [छाया अर्थात् छाया समान अनुगामी अथवा अनाश्रय, वा प्रकाश का ढकना, अज्ञान] (मृत्युः) मरण [शरीर त्याग वा निरुत्साह, वा जीवन की विफलता, नरक] है, उस (कस्मै) प्रजापति सुखदाता परमेश्वर की (देवाय) श्रेष्ठ गुण के लिये (हविषा) भक्ति के साथ (विधेम) सेवा किया करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य सब चेतन और अचेतन जगत् के एक स्वामी परमेश्वर की आज्ञा में चलता है, वह जीते जागते हृदयवाला पुरुष पुरुषार्थ करके अमर [यशस्वी वा मुक्त] हो जाता है और इसके विपरीत मरे मन-वाला निरुत्साही मृतक सा होकर नरक भोगता है ॥२॥ यह मन्त्र कुछ भेद से ऋ० १०।१२१।३, २ और यजु० २५।११, १३ में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(यः) प्रजापतिः कः (प्राणतः) अन प्राणने-शतृ। प्रश्वसतः। चेतनस्य (निमिषतः) मिष स्पर्धायाम्-शतृ। तुदादित्वात् शः। निमेषणं निमीलनं चक्षुर्मुद्रणं कुर्वतः। अचेतनस्य (महित्वा) सर्वधातुभ्य इन्। उ० ४।११८। इति मह पूजायाम्-इन्। महेर्महतो भावो महित्वम्। यद्वा। अन्येभ्योऽपि दृश्यन्ते। उ० ४।१०५। इति मह-भावे इत्वन्। सुपां सुलुक्०। पा० ७।१।३९। इति तृतीयाया आकारः। महित्वेन। महत्त्वेन (एकः) अद्वितीयः (राजा) शासकः अधिपतिः (जगतः) संसारस्य (बभूव) (यस्य) कस्य। प्रजापतेः (छाया) माछाशसिभ्यो यः। उ० ४।१०९। इति छो छेदने-य, टाप्। गृहनाम-निघ० ३।४। आश्रयः, इत्यर्थः। कान्तिः प्रकाशः। प्रतिबिम्बम्। प्रकाशावरणम् अज्ञानमित्यर्थः। यद्वा। छायेव अनुगामी वशीभूतः (अमृतम्) भावे-क्त। अमरणम्। जीवनम्। जीवनसाफल्यम् (यस्य) यस्यच्छाया (मृत्युः) मरणम्। जीवनवैफल्यम्। अन्यद् गतम्। म० १ ॥
०३ यं क्रन्दसी
विश्वास-प्रस्तुतिः ...{Loading}...
यं क्रन्द॑सी॒ अव॑तश्चस्कभा॒ने भि॒यसा॑ने॒ रोद॑सी॒ अह्व॑येथाम्।
यस्या॒सौ पन्था॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
यं क्रन्द॑सी॒ अव॑तश्चस्कभा॒ने भि॒यसा॑ने॒ रोद॑सी॒ अह्व॑येथाम्।
यस्या॒सौ पन्था॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
०३ यं क्रन्दसी ...{Loading}...
Whitney
Translation
- He whom the (two) spheres (krándasī) favor when fixed; whom the
terrified firmaments (rodasī) called upon; whose is yon road,
traverser of the welkin (rájas)—to what god may we pay worship with
oblation?
Notes
The translation implies in b áhvayetām, as read by the comm., and
by one of SPP’s mss. that follows him; all the other mss., and both
editions, have -ethām. The first half-verse is a damaged reflex of RV.
6 a, b, with which VS. (xxxii. 7 a, b) and TS. agree: yáṁ
krándasī ávasā tastabhāné abhyāíkṣetām mánasā réjamāne; MS. and Ppp.
have yet another version: yá imé dyā́vāpṛthivī́ tastabhāné (Ppp. -nā)
ádhārayad (Ppp. dhāred) ródasī (Ppp. avasā) réjamāne. For
c, Ppp. gives yasminn adhi vitata eti sūraḥ, and MS. the same
(save sū́ra éti); our c agrees most nearly with RV. 5 c (TS.
and VS. xxxii. 6 the same): yó antárikṣe rájaso vimā́naḥ. The comm.
apparently takes ávatas as ava-tás = avanāt “by his assistance
fixed”; he offers no conjecture as to what “road” may be meant in c,
but calls it simply dyulokasthaḥ.
Griffith
यं क्रन्द॑सी॒ अव॑तश्चस्कभा॒ने भि॒यसा॑ने॒ रोद॑सी॒ अह्व॑येथाम्।
यस्या॒सौ पन्था॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥३॥
पदपाठः
यम्। क्रन्द॑सी॒ इति॑। अव॑तः। च॒स्क॒भा॒ने इति॑। भि॒यसा॑ने॒ इति॑। रोद॑सी॒ इति॑। अह्व॑येथाम्। यस्य॑। अ॒सौ। पन्थाः॑। रज॑सः। वि॒ऽमानः॑। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। २.३।
अधिमन्त्रम् (VC)
- आत्मा
- वेनः
- त्रिष्टुप्
- आत्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यम्) जिसको (चस्कभाने) परस्पर रोकती हुई (क्रन्दसी) ललकारती हुई दो सेनाएँ (अवतः) प्राप्त होती हैं, और [जिसको] (भियसाने) हे डरती हुई (रोदसी) सूर्य और भूमि ! (आह्वयेथाम्) तुम दोनों ने पुकारा है। (यस्य) जिसका (असौ पन्थाः) यह मार्ग (रजसः) संसार का (विमानः) विविध प्रकार नापनेवाला वा विमान रूप है, उस (कस्मै) प्रजापति सुखदाता परमेश्वर की (देवाय) उत्तम गुण के लिये (हविषा) भक्ति के साथ (विधेम) हम सेवा किया करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर को ही दो लड़ती हुई सेनाएँ पुकारती हैं, उसीकी आज्ञा में सूर्य आदि लोक रहते हैं, उसीकी व्याप्ति संसार भर में है, उसी परब्रह्म की भक्ति करके सब मनुष्य पुरुषार्थ करें ॥३॥ इस मन्त्र का पूर्वार्ध कुछ भेद से ऋ० १०।१२१।६ और यजु० ३२।७। और उत्तरार्ध यजु० ३२।६ में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यम्) प्रजापतिम् (क्रन्दसी) सर्वधातुभ्य इन्। उ० ४।११८। इति क्रदि आह्वाने रोदने च-असुन्। उगितश्च। पा० ४।१।६। इति ङीप्। वा छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्णः। क्रन्दस्यौ। आक्रोशन्त्यौ। आह्वानं शब्दं वा कुर्वाणे द्वे सेने (अवतः) अव रक्षणगतिकान्तिप्रीत्यादिषु। अत्र गतौ प्राप्तौ-लट्। गच्छतः। प्राप्नुतः। (चस्कभाने) स्कभि प्रतिबन्धे-कानच्। प्रतिबन्धं कुर्वाणे (भियसाने) छन्दस्यसानच् शुजॄभ्याम्। उ० २।८६। इति ञिभी भये-असानच्। बिभ्यत्यौ (रोदसी) अ० ४।१।४। भूतानां निरोधनशीले द्यावापृथिव्यौ (अह्वयेथाम्) ह्वेञ् आह्वाने, स्पर्धायां शब्दे च-लङ्। युवाम् आहूतवत्यौ। (यस्य) कस्य। प्रजापतेः (असौ) प्रसिद्धः। दृश्यमानः (पन्थाः) पतस्थ च। उ० ४।१२। इति पत्लृ गतौ-इन्। मार्गः। (रजसः) अ० ४।१।४। लोकस्य (विमानः) वि+माङ् माने ल्युट्। परिच्छेदकः सर्वमानः। देवरथः। व्योमयानम्। विमानवत्। अन्यद् व्याख्यातम् ॥
०४ यस्य द्यौरुर्वी
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॒ द्यौरु॒र्वी पृ॑थि॒वी च॑ म॒ही यस्या॒द उ॒र्व॒न्तरि॑क्षम्।
यस्या॒सौ सूरो॒ वित॑तो महि॒त्वा कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॒ द्यौरु॒र्वी पृ॑थि॒वी च॑ म॒ही यस्या॒द उ॒र्व॒न्तरि॑क्षम्।
यस्या॒सौ सूरो॒ वित॑तो महि॒त्वा कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
०४ यस्य द्यौरुर्वी ...{Loading}...
Whitney
Translation
- [By the greatness] of whom the wide heaven and the great earth,
[by the greatness] of whom yon wide atmosphere, by the greatness of
whom yon sun [is] extended—to what god may we pay worship with
oblation?
Notes
The translation follows the construction as understood by the comm.; it
might be also “whose [is] the wide heaven etc. etc., extended by his
greatness.” “Extended” applies better to earth etc. (a and b)
than to sun; comm. says vistīrṇā jātā etc. The verse resembles only
distantly RV. 5, with which, on the other hand, Ppp. nearly agrees,
reading yena dyāur ugrā pṛthivī ca dṛśa (RV.VS.MS. dṛḍhā́, TS.
dṛḍhé) yena sva stabhitaṁ yena nākaṁ (the rest -kaḥ): yo
antarikṣaṁ vimame varīyaḥ (so MS.; the others as reported above, under
vs. 3). Our third pāda most resembles RV. 6 c: yátrā́ ’dhi sū́ra
údito vibhā́ti (so also VS. xxxii. 7; TS. úditāu vyéti). ⌊Cf. MGS. i.
11. 14 and p. 154, yena dyāur ugrā.⌋ The Anukr. ignores the marked
irregularity of b.
Griffith
यस्य॒ द्यौरु॒र्वी पृ॑थि॒वी च॑ म॒ही यस्या॒द उ॒र्व॑१न्तरि॑क्षम्।
यस्या॒सौ सूरो॒ वित॑तो महि॒त्वा कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥४॥
पदपाठः
यस्य॑। द्यौः। उ॒र्वी। पृ॒थि॒वी। च॒। म॒ही। यस्य॑। अ॒दः। उ॒रु। अ॒न्तरि॑क्षम्। यस्य॑। अ॒सौ। सूरः॑। विऽत॑तः। म॒हि॒ऽत्वा। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। २.४।
अधिमन्त्रम् (VC)
- आत्मा
- वेनः
- त्रिष्टुप्
- आत्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्य) जिसकी (महित्वा=०-त्वेन) महिमा से (उर्वी) विस्तीर्ण (द्यौः) सूर्य (च) और (मही) विशाल (पृथिवी) पृथिवी है, (यस्य) जिसकी [महिमा से] (अदः) यह (उरु) चौड़ा (अन्तरिक्षम्) मध्य लोक है। (यस्य) जिसकी [महिमा से] (असौ) यह (सूरः) धर्मप्रचारक विद्वान् मनुष्य (विततः) विस्तारवाला है, उस (कस्मै) प्रजापति सुखदाता परमेश्वर की (देवाय) दिव्य गुण के लिये (हविषा) भक्ति के साथ (विधेम) हम सेवा किया करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा ने सूर्य आदि अनेक लोकों को रचकर परस्पर आकर्षण द्वारा स्थिर किया है, और जिसने मनुष्य को अद्भुत शक्तियाँ देकर ऐश्वर्यवान् और प्रतापी बनाया है, उसकी भक्ति करके हम पुरुषार्थ के साथ अपनी उन्नति करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(यस्य) कस्य। प्रजापतेः (द्यौः) अ० २।१२।६। द्योतमानः सूर्यः (उर्वी) अ० ३।२०।९। विस्तीर्णा (पृथवी) भूलोकः (मही) महती। विशाला (अदः) एतत्। दृश्यमानम् (उरु) अ० २।१२।१। विस्तीर्णम् (अन्तरिक्षम्) अ० १।३०।३। मध्यलोकः (असौ) प्रत्यक्षं दृश्यमानः (सूरः) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।४। इति षू प्रेरणे वा षूङ् प्राणिगर्भविमोचने, क्रन्। सुवति प्रेरयति, यद्वा, सूते उत्पादयति लोकं घर्मं वा। सूर्यः। पण्डितः (महित्वा) म० २। महित्वेन। अन्यद् गतम्-म० १ ॥
०५ यस्य विश्वे
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॒ विश्वे॑ हि॒मव॑न्तो महि॒त्वा स॑मु॒द्रे यस्य॑ र॒सामिदा॒हुः।
इ॒माश्च॑ प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॒ विश्वे॑ हि॒मव॑न्तो महि॒त्वा स॑मु॒द्रे यस्य॑ र॒सामिदा॒हुः।
इ॒माश्च॑ प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
०५ यस्य विश्वे ...{Loading}...
Whitney
Translation
- Whose [are] all the snowy mountains by [his] greatness; whose,
verily, they call Rasā in the ocean; and of whom these directions are
the (two) arms—to what god may we pay worship with oblation?
Notes
The comm. extends his construction of vs. 4 through a, b here, and
is perhaps right in so doing; the translation assimilates them to c.
The verse corresponds to RV. 4 (with which VS. xxv. 12 precisely
agrees); in a, RV.VS.TS. have imé for víśve, and MS. imé víśve
giráyo m-; for b, all of them read yásya samudráṁ rasáyā sahā́
”hús (save that MS. puts yásya after samudráṁ; and Ppp. has the
same b as MS.); in c, RV.VS.TS. begin yásye ’mā́ḥ pr-, while
MS., with Ppp., reads díśo yásya pradíśaḥ (Ppp. -śaṣ) páñca devī́ḥ.
The “ocean” is of course the atmospheric one; and Rasā, the heavenly
river, can hardly help having been originally the Milky Way; but the
comm. takes it here as simply a river, representative of rivers in
general. Pādas b and c are irregular, being defective unless we
make harsh and difficult resolutions.
Griffith
यस्य॒ विश्वे॑ हि॒मव॑न्तो महि॒त्वा स॑मु॒द्रे यस्य॑ र॒सामिदा॒हुः ।
इ॒माश्च॑ प्र॒दिशो॒ यस्य॒ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥५॥
पदपाठः
यस्य॑। विश्वे॑। हि॒मऽव॑न्तः। म॒हि॒ऽत्वा। स॒मु॒द्रे। यस्य॑। र॒साम्। इत्। आ॒हुः। इ॒माः। च॒। प्र॒ऽदिशः॑। यस्य॑। बा॒हू इति॑। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। २.५।
अधिमन्त्रम् (VC)
- आत्मा
- वेनः
- त्रिष्टुप्
- आत्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्य) जिसकी (महित्वा=०-त्वेन) महिमा से (विश्वे) सब (हिमवन्तः) हिमवाले पहाड़ हैं, और (यस्य) जिसकी [महिमा से] (समुद्रे) समुद्र [अन्तरिक्ष, वा पार्थिव समुद्र] में (रसाम्) नदी को (इत्) भी (आहुः) बताते हैं। (च) और (इमाः) यह (प्रदिशः) बड़ी दिशाएँ (यस्य) जिसकी (बाहू) दो भुजाएँ हैं, उस (कस्मै) सुखदायक प्रजापति परमेश्वर की (देवाय) दिव्य गुण के लिये (हविषा) भक्ति के साथ (विधेम) हम सेवा किया करें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे मनुष्य अपनी दो भुजाओं के बल से अर्थात् शारीरिक और आत्मिक सामर्थ्य से प्रजापालन आदि बड़े बड़े बोझ उठाते हैं, उसी प्रकार परमेश्वर ने दिशाओं अर्थात् अवकाश के भीतर सब लोकों को रचकर परस्पर आकर्षण द्वारा स्थापित किया है, उस जगदीश्वर की आज्ञा में चलकर हम यत्न से उत्तम गुण प्राप्त करें ॥५॥ यह मन्त्र कुछ भेद से ऋ० १०।१२१।४ और यजु० २५।१२ में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(यस्य) कस्य। ईश्वरस्य (विश्वे) सर्वे। (हिमवन्तः) भूम्नि मतुप्, मस्य वः। बहुहिमयुक्ता महागिरयः (महित्वा) म० २। महित्वे (समुद्रे) अ० १।३।८। अन्तरिक्षे। पार्थिवसागरे (रसाम्) नन्दिग्रहि०। पा० ३।१।१३४। इति रस शब्दे-पचाद्यच्। यद्वा। रस उदकम्-निघ० १।१२। रसोऽस्त्यस्यामिति रसा। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति रस-अच्। रसा नदी भवति रसतेः शब्दकर्मणः-निरु० ११।२५। नदीम्। जलधाराम् (इत्) एव (आहुः) ब्रुवन्ति (इमाः) दृश्यमानाः (प्रदिशः) प्रकृष्टा दिशाः (बाहू) अ० २।२७।३। भुजद्वयवद् वर्तमानाः। अन्यद् गतम्-म० १ ॥
०६ आपो अग्रे
विश्वास-प्रस्तुतिः ...{Loading}...
आपो॒ अग्रे॒ विश्व॑माव॒न्गर्भं॒ दधा॑ना अ॒मृता॑ ऋत॒ज्ञाः।
यासु॑ दे॒वीष्वधि॑ दे॒व आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
आपो॒ अग्रे॒ विश्व॑माव॒न्गर्भं॒ दधा॑ना अ॒मृता॑ ऋत॒ज्ञाः।
यासु॑ दे॒वीष्वधि॑ दे॒व आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
०६ आपो अग्रे ...{Loading}...
Whitney
Translation
- The waters in the beginning favored (av) the all, assuming an
embryo, they the immortal, order-knowing ones, over whom, divine ones,
the god was—to what god may we pay worship with oblation?
Notes
Here a, b correspond to RV. 7 a, b, and c to RV. 8 c,
all with important variants, which are in part unintelligent
corruptions: RV. reads ā́po ha yád bṛhatī́r viśvam ā́yan g- d- janáyantīr
agním; and yó devéṣv ádhi devá éka ā́sīt; VS. (xxvii. 25 a, b, 26
c) agrees throughout; TS. has mahatī́r in a, and dákṣam (for
gárbham) in b; MS. also has mahatī́r, and it lacks c. Ppp.
has a text all its own: āpo ha yasya viśvam āyur dadhānā garbhaṁ
jaitayanta mātarā: tatra devānām adhi deva āstha ekasthūne vimate dṛḍhe
ugre. And TA. (i. 23. 8), with an entirely different second half,
nearly agrees in a, b with RV., but has gárbham for víśvam,*
and svayambhúm for agním. All the mss. (except, doubtless by
accident, our I.) give in c āsīt, which SPP. accordingly adopts in
his text; ours makes the necessary emendation to ā́sīt. The comm. reads
in c deveṣu, as a Vedic irregularity for -vīṣu; he renders
āvan in a by arakṣan or upacītam akurvan; perhaps we should
emend to ā́ vran ‘covered.’ *⌊Further, TA. has dákṣam for gárbham
of RV.⌋
Griffith
आपो॒ अग्रे॒ विश्व॑माव॒न् गर्भं॒ दधा॑ना अ॒मृता॑ ऋत॒ज्ञाः ।
यासु॑ दे॒वीष्वधि॑ दे॒व आ॑सी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥६॥
पदपाठः
आपः॑। अग्रे॑। विश्व॑म्। आ॒व॒न्। गर्भ॑म्। दधा॑नाः। अ॒मृताः॑। ऋ॒त॒ऽज्ञाः। यासु॑। दे॒वीषु॑। अधि॑। दे॒वः। आसी॑त्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। २.६।
अधिमन्त्रम् (VC)
- आत्मा
- वेनः
- पुरोऽनुष्टुप्
- आत्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (गर्भम्) बीज को (दधानाः) धारण करते हुए, (अमृताः) मरणरहित [जीवन शक्तिवाले] (ऋतज्ञाः) सत्य नियम को जाननेवाले (आपः) उन व्यापक जलों [वा तन्मात्राओं] ने (अग्रे) पहिले (विश्वम्) जगत् की (आवन्) रक्षा की थी, (यासु देवीषु अधि) जिन दिव्य गुणवालों के ऊपर (देवः) परमेश्वर (आसीत्) था उस (कस्मै) सुखदायक प्रजापति परमेश्वर की (देवाय) दिव्य गुण के लिये (हविषा) भक्ति के साथ (विधेम) हम सेवा किया करें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सृष्टि की आदि में ईश्वर नियम से जल [वा तन्मात्रा] के भीतर जगत् का बीज और जीवन सामर्थ्य था, जिससे यह सृष्टि हुई है। उसी परमात्मा के नियम पर चलकर हम अपने जीवन को पुरुषार्थ करके सुधारें ॥६॥ यह मन्त्र कुछ भेद से ऋ० १०।१२१।७, ८ और यजु० २७।२५, २६ में हैं। मनु महाराज ने भी ऐसा कहा है-मनु १।८ ॥ सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु बीजमवासृजत् ॥ उस परमात्मा ने सब ओर ध्यान करके अपने शरीर [अव्याकृत रूप वा सामर्थ्य] से नाना विध प्रजाएँ उत्पन्न करने की इच्छा करते हुए जलही पहिले उत्पन्न किया और उसमें बीज छोड़ दिया ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(आपः) अ० १।४।३। जलानि। व्यापिकास्तन्मात्राः-इति दयानन्दो यजुर्वेदभाष्ये २७।२५। (अग्रे) सृष्ट्यादौ (विश्वम्) सर्वं जगत् (आवन्) अव रक्षणगत्यादिषु-लङ्। अरक्षन् (गर्भम्) अ० ३।१०।१२। बीजम्। मूलम्। प्रधानम् (दधानाः) दधातेः शानच्। धारयन्त्यः। धरन्त्यः सत्यः (अमृताः) नास्ति मृतं मरणं याभिस्ताः। मरणरहिताः। प्राप्तजीवनशक्तयः (ऋतज्ञाः) आतोऽनुपसर्गे कः। पा० ३।२।३। इति ऋत+ज्ञा बोधे-क। टाप्। ऋतं सत्यं नियमं जानानाः (यासु) अप्सु (देवीषु) दिव्यगुणसंपन्नासु (अधि) अधिकम्। उपरि (देवः) परमेश्वरः (आसीत्) अभवत्। अन्यद् व्याख्यातम्-म० १ ॥
०७ हिरण्यगर्भः समवर्तताग्रे
विश्वास-प्रस्तुतिः ...{Loading}...
हि॑रण्यग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्।
स दा॑धार पृथि॒वीमु॒त द्यां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
हि॑रण्यग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्।
स दा॑धार पृथि॒वीमु॒त द्यां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
०७ हिरण्यगर्भः समवर्तताग्रे ...{Loading}...
Whitney
Translation
- The golden embryo was evolved (sam-vṛt) in the beginning; it was,
when born, the sole lord of existence (bhūtá); it maintained earth and
heaven—to what god may we pay worship with oblation?
Notes
As noted above, this is the first verse in the other continuous versions
of the hymn (it is VS. xiii. 4). The others agree in reading at the end
of c pṛthivī́m dyā́m ute ’mam; and, in addition, PB. (ix. 9. 12)
gives bhūtā́nām in b; some of the texts contain the verse more than
once. But Ppp. is more original, reading hiraṇya ulvā ”sīd yo ‘gre
vatso ajāyata: tvaṁ yo dyorvṛbhra (?) vaṁtyoṣpa vy apaśyad ūḍur
mahīḥ. The comm. understands hiraṇyagarbha as “the embryo of the
golden egg.” ⌊MGS., i. 10. 10, cites the hymn as one of 8 vss. and as
beginning with hiraṇyagarbha; see p. 158, s.v.—Kirste, WZKM. ix. 164,
reviewing Deussen, suggests that the golden embryo is the yolk of the
mundane egg.⌋ The Anukr. makes no account of the deficiency of a
syllable in c.
Griffith
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्।
स दा॑धार पृथि॒वीमु॒त द्यां कस्मै दे॒वाय॑ ह॒विषा॑ विधेम ॥७॥
पदपाठः
हि॒र॒ण्य॒ऽग॒र्भः। सम्। अ॒व॒र्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त्। सः। दा॒धा॒र॒। पृ॒थि॒वीम्। उ॒त। द्याम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। २.७।
अधिमन्त्रम् (VC)
- आत्मा
- वेनः
- त्रिष्टुप्
- आत्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हिरण्यगर्भः) तेजवाले लोकों का आधार (अग्रे) पहिले ही पहिले (सम्) ठीक-ठीक (अवर्तत) वर्त्तमान था। वही (जातः) प्रकट होकर (भूतस्य) पृथिवी आदि पञ्चभूत का (एकः) एक (पतिः) पति, ईश्वर (आसीत्) हुआ, (सः) उसने (पृथिवीम्) पृथिवी (उत) और (द्याम्) सूर्य को (दाधार) धारण किया, उस (कस्मै) सुखदायक प्रजापति परमेश्वर की (देवाय) दिव्य गुण के लिये (हविषा) भक्ति के साथ (विधेम) हम सेवा किया करें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वशक्तिमान् अविनाशी परमात्मा प्रलयकाल में विद्यमान था। उसके कर्मों से ज्ञात होता है कि उस अकेले ने सूक्ष्म पञ्चभूत का यथावत् संयोग वियोग करके पृथिवी, सूर्य आदि सृष्टि को रचा और धारण किया है, उसकी उपासना से उत्तम गुण प्राप्त करके आनन्द भोगें ॥७॥ यह मन्त्र कुछ भेद से ऋ० १०।१२१।१, यजु० १३।४ तथा २५।१० और निरु० १०।२३ में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(हिरण्यगर्भः) हिरण्यं व्याख्यातम्-अ० १।९।२। गर्भश्च, अ० ३।१०।१२। हिरण्यगर्भो हिरण्यमयो गर्भो हिरण्यमयो गर्भोऽस्येति-वा निरु० १०।२३। हिरण्यानि सूर्यादितेजांसि गर्भे यस्य स परमात्मा-इति दयानन्दभाष्ये यजु० २५।१०। (सम्) प्रकर्षेण (अवर्तत) वृतु वर्तने-लङ्। वर्तमान आसीत् (अग्रे) सृष्टेः प्राक् (भूतस्य) पृथिव्यप्तेजोवाय्वाकाशपञ्चकस्य वस्तुतत्त्वस्य। उदकस्य-निघ० १।१२। (जातः) उत्पन्नः। प्रादुर्भूतः। प्रसिद्धः सन् (पतिः) अ० १।१।१। पाता। रक्षिता। ईश्वरः। स्वतन्त्रः (एकः) मुख्यः। अद्वितीयः (आसीत्) अभवत् (दाधार) धृञ् धारणे-लिट्। धृतवान् (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) अ० २।१२।६। प्रकाशम्। सूर्यम्। अन्यद् गतम् ॥
०८ आपो वत्सम्
विश्वास-प्रस्तुतिः ...{Loading}...
आपो॑ व॒त्सं ज॒नय॑न्ती॒र्गर्भ॒मग्रे॒ समै॑रयन्।
तस्यो॒त जाय॑मान॒स्योल्ब॑ आसीद्धिर॒ण्ययः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
आपो॑ व॒त्सं ज॒नय॑न्ती॒र्गर्भ॒मग्रे॒ समै॑रयन्।
तस्यो॒त जाय॑मान॒स्योल्ब॑ आसीद्धिर॒ण्ययः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
०८ आपो वत्सम् ...{Loading}...
Whitney
Translation
- The waters, generating a young (vatsá), set in motion (sam-īray)
in the beginning an embryo; and of that, when born, the fœtal envelop
(úlba) was of gold—to what god may we pay worship with oblation?
Notes
Ppp. makes vatsam and garbham change places, and reads īrayan; it
also omits the refrain, as it has done in vss. 6 and 7. GB. (i. 1. 39)
appears to quote the pratīka with garbham, or in its Ppp. form ⌊as
conjectured by Bloomfield, JAOS. xix.² 11⌋. The comm. paraphrases
garbhaṁ sam āirayan by īśvareṇa visṛṣṭaṁ vīryaṁ garbhāśayam
prāpayan. The verse (8 + 8: 8 + 8 + 11 = 43) is ill defined by the
Anukr.
Griffith
आपो॑ व॒त्सं ज॒नय॑न्ती॒र्गर्भ॒मग्रे॒ समै॑रयन्।
तस्यो॒त जाय॑मान॒स्योल्ब॑ आसीद्धिर॒ण्ययः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥८॥
पदपाठः
आपः॑। व॒त्सम्। ज॒नय॑न्तीः। गर्भ॑म्। अग्रे॑। सम्। ऐ॒र॒य॒न्। तस्य॑। उ॒त। जाय॑मानस्य। उल्बः॑। आ॒सी॒त्। हि॒र॒ण्ययः॑। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒। २.८।
अधिमन्त्रम् (VC)
- आत्मा
- वेनः
- उपरिष्टाज्ज्योतिस्त्रिष्टुप्
- आत्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ब्रह्म विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्रे) पहिले हि पहिले (वत्सम्) निवास स्थान संसार को वा बालक रूप संसार को (जनयन्तीः=०-न्त्यः) उत्पन्न करते हुए (आपः) ज़ल धाराओं [वा तन्मात्राओं] ने (गर्भम्) बालक [रूप संसार] को (समैरयन्) यथावत् प्रकट किया, (उत) और (तस्य) उस (जायमानस्य) उत्पन्न होते हुए [बालक, संसार] का (उल्बः) जरायु [गर्भ की झिल्ली] (हिरण्ययः) तेजोमय परमात्मा (आसीत्) था, इस (कस्मै) सुखदायक प्रजापति परमेश्वर की (देवाय) दिव्य गुण के लिये (हविषा) भक्ति के साथ (विधेम) हम सेवा किया करैं ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जल [वा तन्मात्राओं] की उत्पादन शक्ति से यह संसार उत्पन्न हुआ है और सृष्टि का आदिकारण परमेश्वर है, जो सृष्टि को सब ओर से गर्भ की झिल्ली के समान ढके हुए है और बीज में भी उत्पादनशक्ति देनेवाला वही है-मन्त्र ६ देखो ॥८॥ यह मन्त्र कुछ भेद से ऋ० १०।१२१।७ और यजु० २७।२५ में है ॥ मनु भगवान् ने इस प्रकार कहा है-म० १।९। तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ वह [बीज] सूर्य के समान प्रकाशवाला चमकीला अण्डा हो गया, उस [अण्डे] में ब्रह्मा [परमात्मा] सब लोकों का पितामह [दादा] अपने आप प्रकट हुआ [अर्थात् उसमें परमात्मा की महिमा जान पड़ी] ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(आपः) जलानि। तन्मात्राः (वत्सम्) अ० ३।१२।३। वृतॄवदिवचिवसि०। उ० ३।६२। इति वद कथने यद्वा वस निवासे-सः। वसन्ति भूतान्यस्मिंस्तं संसारम्। वदति सततमिति वत्सो बालस्तं वा-इति दयानन्दभाष्ये यजु० ३३।५। (जनयन्तीः) जनयतेः शतृ। जसि पूर्वसवर्णदीर्घः। जनयन्त्यः। उत्पादयन्त्यः (गर्भम्) मूलं प्रधानम्। वीर्यम्। शिशुम् (अग्रे) प्राक्काले (सम्) सम्यक्। यथावत् (ऐरयन्) ईर गतौ ण्यन्ताल्लङ्। प्रेरिवतत्यः। प्रकाशितवत्यः (तस्य) प्रसिद्धस्य (उत) अपि च (जायमानस्य) उत्पद्यमानस्य गर्भस्य (उल्बः) उल्वादयश्च। उ० ४।९५। इति उच समवाये-वन् चस्य लत्वं गुणाभावश्च। यद्वा। बल संवरणे-वन् प्रत्ययः संप्रसारणं च। जरायुः। गर्भवेष्टनः (आसीत्) अभवत् (हिरण्ययः) मलोपः। हिरण्यमयः। तेजोमयः। अन्यद् गतम् म० ॥