००१ ब्रह्मविद्या ...{Loading}...
Whitney subject
- Mystic.
VH anukramaṇī
१-७ वेनः। बृहस्पतिः, आदित्यः। त्रिष्टुप् २, ५ पुरोऽनुष्टुप्।
ब्रह्मविद्या।
Whitney anukramaṇī
[Vena.—bārhaspatyam utā ”dityadāivatam. trāiṣṭubham: 2, 5. bhurij.]
Whitney
Comment
⌊Weber’s statement, that there are twenty-two hymns of 7 verses each and two of 9, rests on the misprinted number (7, for 9) at the end of hymn 20.⌋
⌊The Anukr. states (at the beginning of its treatment of book ii.) that the normal number of verses is 4 for a hymn of book i., and increases by one for each successive book of the first five books. That gives us, for
Griffith
Cosmogonical and mystico-theological doctrine
०१ ब्रह्म जज्ञानम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥
०१ ब्रह्म जज्ञानम् ...{Loading}...
Whitney
Translation
- The bráhman that was first born of old (purástāt; in the east?)
Vena hath unclosed from the well-shining edge (sīmatás; horizon?); he
unclosed the fundamental nearest shapes (viṣṭhā́) of it, the womb
(yóni) of the existent and of the non-existent.
Notes
The verse occurs in a large number of other texts: SV. (i. 321), VS.
(xiii. 3), TS. (iv. 2. 8²), TB. (ii. 8. 8⁸), TA. (x. 1, vs. 42), MS.
(ii. 7. 15), K. (xvi. 15 et al.), Kap. (25. 5 et al.), śśS. (v. 9. 5),
AśS. (iv. 6. 3); and its pratīka in AB. (i. 19), GB. (ii. 2. 6)—and,
what is very remarkable, everywhere without a variant; it is also
repeated below as v. 6. 1. Vena is, even in the exposition of the verse
given by śB. (vii. 4. 1. 14), explained as the sun, and so the comm.
regards it, but very implausibly; the moon would better suit the
occurrences of the word. The comm. gives both renderings to purástāt
in a, and three different explanations of the pāda. In b, the
translation takes surúcas as qualifying the virtual ablative sīmatás
⌊which Weber takes as sīm átas! see also Whitney’s note to Prāt. iii.
43⌋; the comm. views it as accus. pl., and so does śB.; the latter makes
it mean “these worlds,” the former either that or “its own shining
brightnesses.” Pāda c is the most obscure of all; śB. simply
declares it to designate the quarters (díśas); the comm. gives
alternative interpretations, of no value; upamā́s (p. upa॰mā́ḥ, as if
from root mā with upa) he paraphrases with upamīyamānāḥ
parichidyamānāḥ.
Griffith
Eastward at first the prayer was generated: Vena disclosed bright flashes from the summit, Disclosed his deepest, nearest revelations, womb of the non- existent and existent.
पदपाठः
बह्म॑। ज॒ज्ञा॒नम्। प्र॒थ॒मम्। पु॒रस्ता॑त्। वि। सी॒म॒तः। सु॒ऽरुचः॑। वे॒नः। आ॒वः॒। सः। बु॒ध्न्याः᳡। उ॒प॒ऽमाः। अ॒स्य॒। वि॒ऽस्थाः। स॒तः। च॒। योनि॑म्। अस॑तः। च॒। वि। वः॒। १.१।
अधिमन्त्रम् (VC)
- बृहस्पतिः, आदित्यः
- वेनः
- त्रिष्टुप्
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टि विद्या से ब्रह्म का विचार।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वेनः) प्रकाशमान वा मेधावी परमेश्वर ने (पुरस्तात्) पहिले काल में (प्रथमम्) प्रख्यात (जज्ञानम्) उपस्थित रहनेवाले (ब्रह्म) वृद्धि के कारण अन्न को और (सुरुचः) बड़े रुचिर लोकों को (सीमतः) सीमाओं वा छोरों से (वि आवः) फैलाया है। (सः) उसने (बुध्न्याः) अन्तरिक्ष में वर्तमान (उपमाः) [परस्पर आकर्षण से] तुलना करनेवाले (विष्ठाः) विशेष-विशेष स्थानों, अर्थात् (अस्य) इस (सतः) विद्यमान [स्थूल] के (च) और (असतः) अविद्यमान [सूक्ष्म जगत्] के (योनिम्) घर को (च) निश्चय करके (वि वः) खोला है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्पन्न होने से पहिले बालक के लिये माता के स्तनों में दूध हो जाता है, ऐसे ही जगत् के जननी जनक परमेश्वर ने सृष्टि से पूर्व प्रत्येक शरीर के लिये प्रभूत (ब्रह्म) अन्न वा पालन शक्ति और पृथिवी, सूर्य, चन्द्रमा, नक्षत्र, आदि को बनाया, जो परस्पर आकर्षण से स्थिर हैं। यही सब लोक कार्य वा मूर्त और कारण वा अमूर्त दो प्रकार के जगत् के भण्डार हैं ॥१॥ यह मन्त्र यजुर्वेद अ० १३ म० ३ और सामवेद पूर्वार्चिक प्र० ४ द० ३ म० ९ में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(ब्रह्म) अ० १।८।४। वृद्धिकारणम् अन्नम्-निरु० २।७। (जज्ञानम्) जनी प्रादुर्भावे-शानचि शपः श्लौ सति रूपम्। जायमानम्। दृश्यमानम् (प्रथमम्) अ० १।१२।१। प्रख्यातम्। (पुस्तात्) दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः। पा० ५।३।२७। इति पूर्वशब्दाद् अस्ताति। अस्ताति च। पा० ५।३।४०। इति पूर्वस्य पुरादेशः। अतीते प्रथमे काले वा। सृष्ट्यादौ। (वि) व्यवहिताश्च। पा० १।४।८२। इति व्यवधानम्। (सीमतः) नामन्सीमन्व्योमन्०। उ० ४।१५१। इति षिञ् बन्धने-मनिन्। अपादाने चाहीयरुहोः। पा० ५।४।४५। इति तसि। सीम्नः सीमतः सीमातो मर्यादातः। सीमा मर्यादा विषीव्यति देशाविति-निरु० १।७। सीमभ्यः। लोकमर्यादाभ्यः (सुरुचः) रुच्लृ प्रीतिप्रकाशयोः-क्विप्। सुष्ठु रोचमानान् लोकान्। (वेनः) अ० २।१।१। दीप्यमानः परब्रह्मात्मकः-इति सायणोऽपि। मेधावी-निघ० २।१५। (वि आवः) वृञ् वरणे लुङ्। मन्त्रे घस०। पा० २।४।८०। इति च्लेर्लुक्। हल्ङ्यादिलोपे। छन्दस्यपि दृश्यते। पा० ६।४।७३। इति आडागमः। विवृतानकरोत्। (सः) वेनः। (बुध्न्याः) बन्धेर्ब्रधिबुधी च। उ० ३।५। इति बन्ध बन्धने-नक्, बुधादेशः। बुध्नो मेघो मूलमन्तरिक्षं वा। भवे छन्दसि। पा० ४।४।११०। इति यत्। बुध्नमन्तरिक्षं बद्धा अस्मिन् धृता आप इति वा इदमपीतरद् बुध्नमेतस्मादेव बद्धा अस्मिन् धृताः प्राणा इति योऽहिः स बुध्न्यो बुध्नमन्तरिक्षं तन्निवासात्। निरु० १०।४४। बुध्नेऽन्तरिक्षे भवाः सूर्यचन्द्रपृथिवीतारकादयो लोकाः (उपमाः) आतश्चोपसर्गे। पा० ३।३।१०६। इति उप+माङ् माने-अङ्। टाप्। उपमीयमानाः। मानं प्राप्ताः। (अस्य) दृश्यमानस्य जगतः। (विष्ठाः) आतश्चोपसर्गे। पा० ३।३।१०६। वि+ष्ठा गतिनिवृत्तौ-अङ्, टाप्। उपसर्गात् सुनोतिसुवति०। पा० ८।३।६५। इति। षत्वम् (सतः) विद्यमानस्य। मूर्तस्य। स्थूलस्य (च) समुच्चये। अवधारणे (योनिम्) अ० १।११।३। गृहम्-निघ० ३।४। आकाशम्। कारणम् (वि वः) वि+वृञ् वरणे-लङ्। मन्त्रे घस०। पा० २।४।८०। इति च्लेर्लुक्। बहुलं छन्दस्यमाङ् योगेऽपि। पा० ६।४।७५। इति अडभावः। विवृतमकरोत् ॥
०२ इयं पित्र्या
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒यं पित्र्या॒ राष्ट्र्ये॒त्वग्रे॑ प्रथ॒माय॑ ज॒नुषे॑ भुवने॒ष्ठाः।
तस्मा॑ ए॒तं सु॒रुचं॑ ह्वा॒रम॑ह्यं घ॒र्मं श्री॑णन्तु प्रथ॒माय॑ धा॒स्यवे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒यं पित्र्या॒ राष्ट्र्ये॒त्वग्रे॑ प्रथ॒माय॑ ज॒नुषे॑ भुवने॒ष्ठाः।
तस्मा॑ ए॒तं सु॒रुचं॑ ह्वा॒रम॑ह्यं घ॒र्मं श्री॑णन्तु प्रथ॒माय॑ धा॒स्यवे॑ ॥
०२ इयं पित्र्या ...{Loading}...
Whitney
Translation
- Let this queen of the Fathers (? pítrya) go in the beginning
(ágre) for the first birth (janús; race?), standing in the creation;
for it (him?) have I sent (hi) this well-shining sinuous one (?
hvārá); let them mix (śrī; boil?) the hot drink for the first
thirsty one (? dhāsyú).
Notes
The connection of the pādas is here yet more obscure than their separate
interpretation; the third pāda may perhaps signify the lightning. The
verse, with variants, is found in śśS. (v. 9. 6) and AśS. (iv. 6. 3),
and its pratīka in AB. (1. 19) and GB. (ii. 2. 6); the first three read
in a pitre for pitryā and eti for etu, and AB. inserts vāi
after iyam; and Ppp. also has pitre. In b the two Sūtra-texts
give bhūmaneṣṭhāḥ, which is perhaps intended by the bhūminaṣṭāu of
Ppp.; in d, the same two have śrīṇantī prathamasya dhāseḥ, and
Ppp. -ntu prathamas svadhāsyuḥ. The comm. takes pitryā to mean “come
from Prajāpati”; “the queen” is the divinity of speech—or else “this
earth,” pitryā relating to its father Kaśyapa; dhāsyu is the god
desiring food in the form of oblation, and surucam hvãram is suṣṭhu
rocamānaṁ kuṭilaṁ vartamānam, qualifying gharmam; ahyam is an
adjective, either gantavyam, from the root ah ‘go,’ or “daily,” from
ahan ‘day’! and śrī is either “mix” or “boil.”
Griffith
Let this Queen come in front, her Father’s daughter, found in the worlds for earliest generation. For him they set this radiant vault in motion. Let them prepare warm milk for him who first would drink.
पदपाठः
इ॒यम्। पित्र्या॑। राष्ट्री॑। ए॒तु॒। अग्रे॑। प्र॒थ॒माय॑। ज॒नुषे॑। भु॒व॒ने॒ऽस्थाः। तस्मै॑। ए॒तम्। सु॒ऽरुच॑म्। ह्वा॒रम्। अ॒ह्य॒म्। घ॒र्मम्। श्री॒ण॒न्तु॒। प्र॒थ॒माय॑। धा॒स्यवे॑। १.२।
अधिमन्त्रम् (VC)
- बृहस्पतिः, आदित्यः
- वेनः
- भुरिक्त्रिष्टुप्
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टि विद्या से ब्रह्म का विचार।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पित्र्या) पिता [जगत् पिता परमेश्वर] से आई हुई, (भुवनेष्ठाः) सब जगत् में ठहरी हुई (इयम्) यह (राष्ट्री) राजराजेश्वरी शक्ति [वेद वाणी] (प्रथमाय) सबसे उत्तम (जनुषे) जन्म के लिये (अग्रे) हमारे आगे (एतु) आवे, अर्थात् उस (प्रथमाय) सबसे ऊपर विराजमान (धास्यवे) संसार का धारण पोषण चाहनेवाले परमात्मा के लिए (एतम्) इस (सुरुचम्) बड़े रुचिर (ह्वारम्) अनिष्ट को झुका देनेवाले (अह्यम्) प्राप्ति के योग्य, वा प्रति दिन वर्तमान (घर्मम्) यज्ञ को (श्रीणन्तु) सब लोग परिपक्व करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे पैतृक धन सब सन्तानों को यथावत् मिलता है, वैसे ही जगत् पिता परमेश्वर की सर्वव्यापिनी सर्वनियन्त्री यह वेदवाणीरूप शक्ति सबके हृदय में वसे कि सब मनुष्य अपना यज्ञ अर्थात् पुरुषार्थ परमात्मा को समर्पण करें, जिससे मनुष्य जन्म सफल होवे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(इयम्) परिदृश्यमाना (पित्र्या) पितुर्यच्च। पा० ४।३।७९। इति पितृ-यत्, टाप्। पितृसकाशाद् आगता। पैतृका। (राष्ट्री) राजतिः, ऐश्वर्यकर्मा-निरु० २।२१। सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। इति राजृ दीप्तौ, ऐश्वर्ये-ष्ट्रन्। व्रश्चभ्रस्ज०। पा० ८।३।३६। इति षत्वम्। षित्त्वात् ङीप्। पा० ४।१।४१। राष्ट्री, ईश्वरनामसु, निघ० २।२२। राज्ञी। ईश्वरौ। सर्वजगद्व्यवहारस्य नियन्त्री शक्तिः (एतु) गच्छतु। प्राप्नोतु। (अग्रे) अभिमुखम् (प्रथमाय) म० १। प्रख्याताय। प्रधानाय, (जनुषे) जनेरुसिः। उ० २।११५। इति जनी प्रादुर्भावे-उसि। जन्मने। जीवनाय (भुवनेष्ठाः) अ० २।१।४। सर्वलोके स्थिता व्याप्ता (तस्मै) वेनाय (एतम्) समीपस्थम् (सुरुचम्) म० १। सुष्ठु रोचमानम् (ह्वारम्) ह्वृ कौटिल्ये ण्यन्तात् पचाद्यच्। अनिष्टस्य कुटिलीकारकम्। (अह्यम्) अहि गतौ-ण्यत्। संज्ञापूर्वको विधिरनित्यः-इति परिभाषया वृद्धेरभावः। गन्तव्यं प्राप्यम्। यद्वा। भवे छन्दसि। पा० ४।४।११०। इति अहन्-यत्। नस्तद्धिते। पा० ६।४।१४४। इति टिलोपः। अहनि भवम् (घर्मम्) घर्मग्रीष्मौ। उ० १।१४९। इति घृ सेचनदीप्त्योः-मक्। आतपम्। ग्रीष्मम्। स्वेदम्। यज्ञम्, निघ० ३।१७ (श्रीणन्तु) श्रीञ् पाके। पचन्तु। पक्वं कुर्वन्तु। संस्कुर्वन्तु (धास्यवे) अ० २।१।४। जगतो धारणपोषणेच्छवे ॥
०३ प्र यो
विश्वास-प्रस्तुतिः ...{Loading}...
प्र यो ज॒ज्ञे वि॒द्वान॑स्य॒ बन्धु॒र्विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति।
ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या॑न्नी॒चैरु॒च्चैः स्व॒धा अ॒भि प्र त॑स्थौ ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र यो ज॒ज्ञे वि॒द्वान॑स्य॒ बन्धु॒र्विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति।
ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या॑न्नी॒चैरु॒च्चैः स्व॒धा अ॒भि प्र त॑स्थौ ॥
०३ प्र यो ...{Loading}...
Whitney
Translation
- He who was born forth the knowing relative of it speaks all the
births (jániman) of the gods; he bore up the bráhman from the midst
of the bráhman; downward, upward, he set forth unto the svadhā́s.
Notes
This is found elsewhere only in TS. (ii. 3. 14⁶), which, in a, b,
has the less unmanageable asyá bándhuṁ víśvāni devó ján-; and, in
d, nīcā́d uccā́ svadháyā ’bhi. Ppp. seems to aim at nearly the same
readings with its bandhuṁ viśvāṁ devā jan-, and nīcād uccā svadhayā
’ti. Most of the mss. (including our P.M.W.E.l.K.Kp.) read yajñé for
jajñé in a; our O. omits the ḥ of uccāiḥ, and Op. omits that
of svadhā́ḥ. The comm. gives alternative explanations of various of the
parts of the verse, trying prá jajñé both from jan and from jñā
(the translation takes it from jan, as no middle form from pra-jñā
occurs elsewhere in the text); and svadhā́s as either object or subject
of pra tasthāu (in the latter case tasthāu being for tasthire by
the usual equivalence of all verbal forms), and at any rate signifying
some kind of sacrificial food.
Griffith
He who was born as his all-knowing kinsman declareth all the deities’ generations. He from the midst of prayer his prayer hath taken. On high, below, spread forth his godlike nature.
पदपाठः
प्र। यः। ज॒ज्ञे। वि॒द्वान्। अ॒स्य॒। बन्धुः॑। विश्वा॑। दे॒वाना॑म्। जनि॑म। वि॒व॒क्ति॒। ब्रह्म॑। ब्रह्म॑णः। उत्। ज॒भा॒र॒। मध्या॑त्। नी॒चैः। उ॒च्चैः। स्व॒धा। अ॒भि। प्र। त॒स्थौ॒। १.३।
अधिमन्त्रम् (VC)
- बृहस्पतिः, आदित्यः
- वेनः
- त्रिष्टुप्
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टि विद्या से ब्रह्म का विचार।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः विद्वान्) जो विद्वान् परमेश्वर (अस्य) इस [जगत्] का (बन्धुः) बन्धन वा नियम करनेवाला, अथवा, बन्धु हितकारी (प्र) अच्छे प्रकार (जज्ञे) प्रकट हुआ था, और जो (देवानाम्) भूमि, सूर्य आदि दिव्य पदार्थों वा महात्माओं के (विश्वा=विश्वानि) सब (जनिमा) जन्मों को (विवक्ति) बतलाता है। उसने (ब्रह्मणः) ब्रह्म [अपने परब्रह्म स्वरूप] के (मध्यात्) मध्य से (ब्रह्म) वेद को (उज्जहार) उभारा था, वही (नीचैः) नीचे और (उच्चैः) ऊँचे (स्वधाः) अनेक अमृतों वा अन्नों को (अभि=अभिलक्ष्य) सन्मुख करके (प्र) उत्तमता से (तस्थौ) स्थित हुआ था ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - अनादि, सर्वज्ञ सर्वोत्तम परमात्मा ने सब चराचर जगत् को यथानियम रचा और वेद विद्या को अपने में से प्रकट करके नीचे ऊँचे लोकों की सृष्टि के अनुकूल अन्न आदि पदार्थ उत्पन्न किये हैं, सब मनुष्य उस जगत् नियन्ता की उपासना। द्वारा पुरुषार्थ करके आनन्द भोगे ॥३॥ इस मन्त्र का (विश्वा देवानां जनिमा विवक्ति) यह पाद अथ० २।२८।२। में आया है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(प्र) प्रकर्षेण। सर्वोपरि (यः) वेनः परमेश्वरः (जज्ञे) जनी प्रादुर्भावे-लिट्। यद्वृत्तान्नित्यम्। पा० ८।१।६६। इति निघातप्रतिषेधः। प्रादुर्बभूव (विद्वान्) अ० २।१।२। ज्ञानी (अस्य) दृश्यमानस्य जगतः (बन्धुः) अ० २।१।३। बन्धकः। नियामकः। बान्धवः (विश्वा) विश्वानि। सर्वाणि (देवानाम्) पृथिवीसूर्यादीनां दिव्यपदार्थानाम्। महात्मनाम् (जनिम=जनिमानि) अ० १।८।४। जन्मविधानानि (विवक्ति) अ० २।२८।२। वच परिभाषणे। आदादिकः। शपः श्लुः। कथयति। उपदिशति (ब्रह्म) वेदम् (ब्रह्मणः) स्वपरब्रह्मस्वरूपस्य (उज्जभार) हृञ् हरणे-लिट्। हृग्रहोर्भश्छन्दसि। वार्त्तिकम्। इति भकारः। उज्जहार। उद्धृतवान्। उत्थापितवान् (मध्यात्) मध्यभागात् (नीचैः) अ० २।३।३। अधोदेशे (उच्चैः) उदि चेर्डैसिः। उ० ५।१२। इति उत्+चिञ् चयने-डैसि। उपरिभागे (स्वधाः) अ० २।२९।७। अन्नानि। पोषकद्रव्याणि (अभि) अभिलक्ष्य (तस्थौ) स्थितवान् ॥
०४ स हि
विश्वास-प्रस्तुतिः ...{Loading}...
स हि दि॒वः स पृ॑थि॒व्या ऋ॑त॒स्था म॒ही क्षेमं॒ रोद॑सी अस्कभायत्।
म॒हान्म॒ही अस्क॑भाय॒द्वि जा॒तो द्यां सद्म॒ पार्थि॑वं च॒ रजः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स हि दि॒वः स पृ॑थि॒व्या ऋ॑त॒स्था म॒ही क्षेमं॒ रोद॑सी अस्कभायत्।
म॒हान्म॒ही अस्क॑भाय॒द्वि जा॒तो द्यां सद्म॒ पार्थि॑वं च॒ रजः॑ ॥
०४ स हि ...{Loading}...
Whitney
Translation
- For he of the heaven, he of the earth the right-stander, fixed
(skabh) [as his] abode (kṣéma) the (two) great firmaments
(ródasī) the great one, when born, fixed apart the (two) great ones,
the heaven [as] seat (sádman) and the earthly space (rájas).
Notes
Ppp., after our vs. 3, makes a verse out of our 4 c, d and 5 a,
b; and then, after our vs. 6, another verse out of our 4 a, b and
5 c, d; and TS. (ii. 3. 14⁶) and AśS. (iv. 6. 3) combine our 4 c,
d and 5 a, b in the same way (omitting the rest), while AB. (i.
19. 3) virtually supports them, by giving our c as a pratīka. All
the three read in c astabhāyat (TS. without accent), and AśS.
intrudes pitā after dyām in d. In our text we ought to have not
only (with TS.) askabhāyat in c, but also āsk- in b; the
accents seem to have been exchanged by a blunder. The comm. makes the
sun the “he” of a; he renders kṣémam in b by avināśo yathā
bhavati; and ví in c apparently by vyāpya vartamānaḥ. The
Anukr. passes unnoticed the deficiency of a syllable (unless we resolve
pa-árth-) in d. ⌊In a supplementary note, R. reports Ppp. as
reading in a, b sa hi vṛtha- (?) ṛceṣṭhā mayi kṣāmaṁ bhrajasī
viṣkabhāyati, and as giving jitaḥ for sádma in d.⌋
Griffith
For he, true to the law of Earth and Heaven, established both the mighty worlds securely. Mighty when born, he propped apart the mighty, the sky, our earthly home, and air’s mid-region.
पदपाठः
सः। हि। दि॒वः। सः। पृ॒थि॒व्याः। ऋ॒त॒ऽस्थाः। म॒ही इति॑। क्षेम॑म्। रोद॑सी॒ इति॑। अ॒स्क॒भा॒य॒त्। म॒हान्। म॒ही इति॑। अस्क॑भायत्। वि। जा॒तः। द्याम्। सद्म॑। पार्थि॑वम्। च॒। रजः॑। १.४।
अधिमन्त्रम् (VC)
- बृहस्पतिः, आदित्यः
- वेनः
- त्रिष्टुप्
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टि विद्या से ब्रह्म का विचार।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) उस (सः) विष्णु वा शिव ने (हि) ही (दिवः) सूर्य के और (पृथिव्याः) पृथिवी के (ऋतस्थाः+सन्) सत्य वा कारण में स्थित होकर (मही=महत्यौ) विशाल (रोदसी=०-स्यौ) सूर्य और पृथिवी को (क्षेमम्) क्षेम के साथ (अस्कभायत्) ठहराया। (महान्) उस विशाल परमेश्वर ने (जातः+सन्) प्रकट होकर (मही=महत्यौ) दोनों विशालों, अर्थात् (द्याम्) सूर्यरूप (सद्म) घर (च) और (पार्थिवम्) पृथिवीवाले (रजः) लोक को (वि) अलग-अलग (अस्कभायत्) स्थिर किया ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सूर्य आदि के (ऋतस्थाः) कारण के कारण परमेश्वर ने सूर्य आदि लोकों को रचा, और परस्पर आकर्षणरूप डोरी लगाकर उनको पृथक्-पृथक् कर दिया। उस परमेश्वर की ऐसी बड़ी महिमा देखकर हम सदा पुरुषार्थ करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(सः) प्रसिद्धः (हि) अवश्यम् (दिवः) द्युलोकस्य। सूर्यस्य (सः) षो अन्तकर्मणि-ड। स्यति नाशयति दुष्टानिति सः। विष्णुः। ईश्वरः। शिवः। (पृथिव्याः) भूलोकस्य (ऋतस्थाः) अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति ऋ गतौ, हिंसने च-क्त। ऋतं सत्यनाम-निघ० ३।१०। उदकम्-निघ० १।१२। आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। इति ऋत+ष्ठा गतिनिवृत्तौ-विच्। ऋते सत्ये कारणे स्थितः। कारणस्य कारणमित्यर्थः। (मही) मह पूजायाम्-क्विप्। इयाडियाजीकाराणामुपसंख्यानम्। वा० पा० ७।१।३९। इति ईकारो विभक्तौ। महत्यौ। विशाले। (क्षेमम्) अ० ३।३।५, कुशलम्। (रोदसी) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति रुधेरसुन्। धस्य दकारः, उगितश्च। पा० ४।१।६। इति ङीप्। वा छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्णः। आभ्यां हि रुद्धानि सर्वभूतानि। रोदस्यौ। द्यावापृथिव्यौ-निघ० ३।३०। (अस्कभायत्) स्कन्भु गतिप्रतिबन्धे-लङ्। छन्दसि शायजपि। पा० ३।१।८४। इति श्नः शायच्। अस्कभ्नात्। स्थापितवान् (महान्) विशालः (मही) पूर्ववत्। महत्यौ। (वि) पृथक्-पृथक् (जातः) प्रादुर्भूतः। (द्याम्) अ० १।२।४। द्योतमानं सूर्यात्मकम् (सद्म) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति षद्लृ विशरणगत्यवसादनेषु-मनिन्। संग्रामनाम-निघ० २।१७। गृहनाम-निघ० ३।४। उदकनाम-निघ० १।१२। सदनम्। गृहम्। (पार्थिवम्) अ० २।२८।३। भौमम् (रजः) भूरञ्जिभ्यां कित्। उ० ४।२१७। इति रञ्ज रागे-असुन्। रजो रजतेर्ज्योती रज उच्यते उदकं रज उच्यते लोका रजांस्युच्यन्तेऽसृगहनी रजसी उच्येते-निरु० ४।१९। लोकम् ॥
०५ स बुध्न्यादाष्ट्र
विश्वास-प्रस्तुतिः ...{Loading}...
स बु॒ध्न्यादा॑ष्ट्र ज॒नुषो॒ऽभ्यग्रं॒ बृह॒स्पति॑र्दे॒वता॒ तस्य॑ स॒म्राट्।
अह॒र्यच्छु॒क्रं ज्योति॑षो॒ जनि॒ष्टाथ॑ द्यु॒मन्तो॒ वि व॑सन्तु॒ विप्राः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स बु॒ध्न्यादा॑ष्ट्र ज॒नुषो॒ऽभ्यग्रं॒ बृह॒स्पति॑र्दे॒वता॒ तस्य॑ स॒म्राट्।
अह॒र्यच्छु॒क्रं ज्योति॑षो॒ जनि॒ष्टाथ॑ द्यु॒मन्तो॒ वि व॑सन्तु॒ विप्राः॑ ॥
०५ स बुध्न्यादाष्ट्र ...{Loading}...
Whitney
Translation
- He from the fundamental birth (janús) hath attained (aś) unto
(abhi) the summit; Brihaspati, the universal ruler, [is] the
divinity of him; since the bright (śukrá) day was born of light, then
let the shining (dyumánt) seers (vípra) fade out (? vi-vas) ⌊shine
out?⌋.
Notes
⌊Whitney’s prior draft reads “dwell apart.” This he has changed (by a
slip? cf. ii. 8. 2) to “fade out,” from vas ‘shine.’ In this case ví
vasantu would be irregular, for ví uchantu; see Weber’s note, p. 7.⌋
The other two texts (see preceding note) read our a thus: sá
budhnā́d āṣṭa janúṣā ’bhy ágram, and TS. has yásya instead of tásya
in the next pāda; no variants are reported from Ppp. Some of the AV.
mss. also (including our P.M.W.I.K.Kp.) give budhnā́d; but all have
after it the impossible form āṣṭra, which SPP. accordingly retains in
his text, though the comm. too gives āṣṭa; this is read by emendation
in our text. Vasantu, of course, might come from vas ‘dwell’ or
vas ‘clothe’ ⌊for vas-atām?!⌋; the comm. apparently takes it from
the former, paraphrasing the pāda by dīptimanta ṛtvijaḥ svasvavyāpāreṣu
vividhaṁ vartantām, or, alternatively, havirbhir devān paricarantu.
There is no reason for calling the verse bhurij. ⌊AśS. reads ugnam
(misprint?) for agrám.⌋
Griffith
He from the depth hath been reborn for ever, Brihaspati the world’s sole Lord and Ruler. From light was born the Day with all its lustre: through this let sages live endowed with splendour.
पदपाठः
सः। बु॒ध्न्यात्। आ॒ष्ट्र॒। ज॒नुषः॑। अ॒भि। अग्र॑म्। बृह॒स्पतिः॑। दे॒वता॑। तस्य॑। स॒म्ऽराट्। अहः॑। यत्। शु॒क्रम्। ज्योति॑षः। जनि॑ष्ट। अथ॑। द्यु॒ऽमन्तः॑। वि। व॒स॒न्तु॒। विप्राः॑। १.५।
अधिमन्त्रम् (VC)
- बृहस्पतिः, आदित्यः
- वेनः
- भुरिक्त्रिष्टुप्
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टि विद्या से ब्रह्म का विचार।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) ईश्वर (जनुषः) उत्पन्न जगत् के (बुध्न्यात्) मूल देश से लेकर (अग्रम् अभि) उपरि भाग तक (आष्ट्र=आष्ट) व्याप्त हुआ। (बृहस्पतिः) बड़े बड़ों का स्वामी (देवता) प्रकाशमान परमेश्वर (तस्य) उस [जगत्] का (सम्राट्) सम्राट् [राजराजेश्वर] है। (यत्) क्योंकि (ज्योतिषः) ज्योतिःस्वरूप परमेश्वर से (शुक्रम्) चमचमाता हुआ (अहः) दिन [सूर्य] (जनिष्ट=अजनिष्ट) उत्पन्न हुआ, (अथ) तभी (विप्राः) इन्द्रियाँ वा बुद्धिमान् लोग (द्युमन्तः) प्रकाशमान् होकर (वि) विविध प्रकार से (वसन्तु) निवास करें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर इस सब जगत् के आदि अन्त में विराजमान है, वही सार्वभौम शासक है, उसीने सूर्य को बनाया है जिससे इन्द्रियाँ प्रकाश पाकर अपना व्यापार करती हैं। उसीसे पंडित जन विद्या प्रकाश करके कीर्त्तिमान होते हैं ॥५॥ पं० सेवकलाल कृष्णदास की संहिता और सायणभाष्य में (आष्ट्र) के स्थान में [आष्ट] है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(सः) म० ४। ईश्वरः (बुध्न्यात्) म० १। मूले भवाद् देशात् (आष्ट्र) अशू व्याप्तौ-छान्दसो लुङ्। आष्ट। आश्नुत। व्याप्नोत् (जनुषः) म० २। प्रादुर्भूतस्य संसारस्य (अभि) अभितः सर्वतः (अग्रम्) उपरिभागम् (बृहस्पतिः) बृहतां लोकानां स्वामी (देवता) देवात् तल्। पा० ५।४।२७। इति स्वार्थे तल्। देवः। प्रकाशमानः परमेश्वरः (तस्य) जनुषो जगतः (सम्राट्) सत्सूद्विष०। पा० ३।२।६१। इति सम्+राजृ दीप्त्यैश्वर्ययोः क्विप्। मो राजि समः क्वौ। पा० ८।३।२५। इति समो मस्य अनुस्वाराभावः। सम्यक् राजमानः। राजाधिराजः। चक्रवर्त्ती (अहः) दिनम् (यत्) यस्मात् कारणात् (शुक्रम्) अ० २।१२।५। दीप्यमानम् (ज्योतिषः) अ० १।९।१। द्योतमानात् परमेश्वरात् (जनिष्ट) जनी प्रादुर्भावे लुङ्, अडभावः। प्रादुरभूत् (अथ) अनन्तरम्। तस्मात् कारणात् (द्युमन्तः) दीप्तिमन्तः (वि वसन्तु) विविधं वर्तन्ताम् (विप्राः) अ० ३।३।२। विप्राणां व्यापनकर्मणामिन्द्रियाणाम्-निरु० १४।१३। इन्द्रियाणि। मेधाविनः पुरुषाः ॥
०६ नूनं तदस्य
विश्वास-प्रस्तुतिः ...{Loading}...
नू॒नं तद॑स्य का॒व्यो हि॑नोति म॒हो दे॒वस्य॑ पू॒र्व्यस्य॒ धाम॑।
ए॒ष ज॑ज्ञे ब॒हुभिः॑ सा॒कमि॒त्था पूर्वे॒ अर्धे॒ विषि॑ते स॒सन्नु ॥
मूलम् ...{Loading}...
मूलम् (VS)
नू॒नं तद॑स्य का॒व्यो हि॑नोति म॒हो दे॒वस्य॑ पू॒र्व्यस्य॒ धाम॑।
ए॒ष ज॑ज्ञे ब॒हुभिः॑ सा॒कमि॒त्था पूर्वे॒ अर्धे॒ विषि॑ते स॒सन्नु ॥
०६ नूनं तदस्य ...{Loading}...
Whitney
Translation
- Verily doth the kāvyá further (hi) that of him—the abode (?
dhā́man) of the great god of old (pūrvyá); he was born together with
many thus, sleeping now in the loosened (vi-si) eastern half.
Notes
No other text has this verse—save Ppp., which has for d pūrvādarād
aviduraś ca sahruḥ. The comm. reads in b pūrvasya, and two or
three mss. (including our P.) agree with him. Some mss. (including our
O.Op.) have at the end sasáṁ nú; and the comm. also so reads,
explaining sasa as an annanāman; the true reading is possibly
sasánn u (but the pada-text divides sasán: nú). The comm. explains
kāvya as yajña (from kavi = ṛtvij), dhāman as tejorūpam
maṇḍalātmakaṁ sthānam, eṣa in c as the sun, and the “many” his
thousand rays, and viṣita as viśeṣeṇa sambaddha. The last pāda lacks
a syllable, unless we resolve pū́-ru-e.
Griffith
The sage and poet verily advanceth the statute of that mighty God primeval. He was born here with many more beside him: they slumbered when the foremost side was opened.
पदपाठः
नू॒नम्। तत्। अ॒स्य॒। का॒व्यः। हि॒नो॒ति॒। म॒हः। दे॒वस्य॑। पू॒र्व्यस्य॑। धाम॑। ए॒षः। ज॒ज्ञे॒। ब॒हुऽभिः॑। सा॒कम्। इ॒त्था। पूर्वे॑। अर्धे॑। विऽसि॑ते स॒सन्। नु। १.६।
अधिमन्त्रम् (VC)
- बृहस्पतिः, आदित्यः
- वेनः
- त्रिष्टुप्
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टि विद्या से ब्रह्म का विचार।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (काव्यः) स्तुतियोग्य परमेश्वर [वेनः, म० १] (अस्य) इस (पूर्वस्य) समग्र जगत् के हित करनेवाले (देवस्य) प्रकाशमान सूर्य के (तत्) उस (महः) विशाल (धाम) तेज को (नूनम्) अवश्य (हिनोति) भेजता है। (ससन्) सोता हुआ (एषः) यह परमेश्वर (पूर्वे) समस्त (अर्धे) प्रवृद्ध जगत् के (विषिते) खुलने पर (इत्था) इस प्रकार से [जैसे सूर्य] (बहुभिः साकम्) बहुत [लोकों] के साथ (नु) शीघ्र (जज्ञे) प्रकट हुआ है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर प्रलय की अवस्था में सोता हुआ सा था, उसने सृष्टि उत्पन्न करने पर, आकर्षण, आतप वृष्टि आदि द्वारा संसार के हित के लिये सूर्य, पृथिवी, बृहस्पति, शुक्र आदि असंख्य लोक रचे। उस जगदीश्वर का सामर्थ्य विचार कर हम अपना सामर्थ्य बढ़ाकर उपकार करें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(नूनम्) निश्चयेन (तत्) प्रसिद्धम् (अस्य) दृश्यमानस्य (काव्यः) ऋहलोर्ण्यत्। पा० ३।१।१२४। इति कबृ स्तुतौ-ण्यत्। बवयोरैक्यम्, यथा, काव्या=बुद्धिः। स्तुत्यः परमेश्वरः (हिनोति) हि गतौ वृद्धौ च। प्रेरयति (महः) विशालम् (देवस्य) प्रकाशमानस्य सूर्यस्य (पूर्वस्य) तस्मै हितम्। पा० ५।१।५। इति पूर्व-यत्। पूर्वाय समस्ताय जगते हितम् (धाम) अ० १।१३।३। प्रभावम्। लोकम्। तेजः (एषः) पुरोवर्त्ती परमेश्वरः (जज्ञे) प्रादुर्बभूव (बहुभिः) असंख्यैर्देवैर्लोकैः (साकम्) सार्धम् (इत्था) था हेतौ च च्छन्दसि। पा० ५।३।२६। इति इदम्-था। अनेन प्रकारेण यथा सूर्यः (पूर्वे) पुर्व पूर्व पूरणे, निवासे-अच्। समस्ते (अर्धे) ऋध वृद्धौ-घञ्। प्रवृद्धे संसारे (विषिते) वि विरोधे। षिञ् बन्धने-क्त। विवृत्ते प्रकाशिते सति (ससन्) षस स्वप्ने-शतृ। निद्रां गच्छन् सन्। प्रलयकालेऽज्ञातदशायां वर्तमान इत्यर्थः ॥
०७ योऽथर्वाणं पितरम्
विश्वास-प्रस्तुतिः ...{Loading}...
योऽथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुं॒ बृह॒स्पतिं॒ नम॒साव॑ च॒ गच्छा॑त्।
त्वं विश्वे॑षां जनि॒ता यथासः॑ क॒विर्दे॒वो न दभा॑यत्स्व॒धावा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
योऽथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुं॒ बृह॒स्पतिं॒ नम॒साव॑ च॒ गच्छा॑त्।
त्वं विश्वे॑षां जनि॒ता यथासः॑ क॒विर्दे॒वो न दभा॑यत्स्व॒धावा॑न् ॥
०७ योऽथर्वाणं पितरम् ...{Loading}...
Whitney
Translation
- Whoso shall approach (? ava-gam) with homage father Atharvan,
relative of the gods, Brihaspati—in order that thou mayest be generator
of all, poet, god, not to be harmed, self-ruling (? svadhā́vant).
Notes
The translation implies in d emendation of dábhāyat to dábhāya;
both editions have the former, with all the mss. and the comm. (who
comfortably explains it by dabhnoti or hinasti). The comm. also
reads in b bṛhaspatis; and this is supported by the Ppp. version:
yathā vā ’tharvā pitaraṁ viśvadevaṁ bṛhaspatir manasā vo datsva: and
so on (c, d defaced). The comm. takes ava gachāt as = jānīyāt,
and svadhāvān as ‘joined with food in the form of oblation."
Griffith
The man who seeks the friend of Gods, Atharvan the father, and Brihaspati, with worship, Crying to him, Be thou all things’ creator! the wise God, self- dependent, never injures.
पदपाठः
यः। अथ॑र्वाणम्। पि॒तर॑म्। दे॒वऽब॑न्धुम्। बृह॒स्पति॑म्। नम॑सा। अव॑। च॒। गच्छा॑त्। त्वम्। विश्वे॑षाम्। ज॒नि॒ता। यथा॑। असः॑। क॒विः। दे॒वः। न। दभा॑यत्। स्व॒धाऽवा॑न्। १.७।
अधिमन्त्रम् (VC)
- बृहस्पतिः, आदित्यः
- वेनः
- त्रिष्टुप्
- ब्रह्मविद्या सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सृष्टि विद्या से ब्रह्म का विचार।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) गतिवाला, पुरुषार्थी पुरुष (अथर्वाणम्) निश्चल, (पितरम्) पिता, (देवबन्धुम्) विद्वानों वा सूर्यादि दिव्य लोकों का बन्धु वा नियामक, (बृहस्पतिम्) बड़े बड़ों के स्वामी परमेश्वर को (नमसा) नमस्कार के साथ (च) निश्चय करके (अव गच्छात्) पहिचाने। [हे परमेश्वर !] (त्वम्) तू (विश्वेषाम्) सब [सुखों] का (जनिता) उत्पादक (असः) हो, (यथा) क्योंकि (कविः) मेधावी, (स्वधावान्) अन्नवान् वा स्वयं धारण सामर्थ्यवाला (देवः) परमेश्वर (न) कभी नहीं (दभायत्) ठगता है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विश्वास करके सत्य स्वभाव परमेश्वर से प्रार्थना करेंहे ईश्वर आप दुःखों से मुक्ति दाता हैं और आप कभी किसी को नहीं सताते और पुरुषार्थ से पाप कर्मों को त्यागकर सुख प्राप्त करें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(यः) यातीति यः। या गतौ-ड। याता। गतिवान्। उद्योगी पुरुषः (अथर्वाणम्) अथर्वाणोऽथर्वन्तस्थर्वतिश्चरतिकर्मा तत्प्रतिषेधः-निरु० ११।१८। स्नामदिपद्यर्त्तिपॄशकिभ्यो वनिप्। उ० ४।११३। इति अ+थर्व चरणे=गतौ-वनिप्। वकारलोपो विकल्पेन। न थर्वति न चरतीति अथर्वा निश्चलः परमेश्वरः। यद्वा। अथ+ऋ गतौ-वनिप्। अथ लोकमङ्गलाय ऋच्छति गच्छति व्याप्नोतीति अथर्वा। निश्चलं मङ्गलाय व्यापकं वा परमात्मानम् (पितरम्) अ० १।२।१। पातारं पालयितारं वा-निरु० ४।१९। (देवबन्धुम्) देवानां विदुषां सूर्यादिदिव्यलोकानां वा बन्धुं हितकरं बन्धकं नियामकं वा (बृहस्पतिम्) बृहतां लोकानां रक्षकम् (नमसा) नमस्कारेण। कराभ्यां शिरः संयोगविशेषेण स्वापकर्षसूचकेन व्यापारभेदेन (च) अवधारणे (अव गच्छात्) अवगच्छेत् जानीयात् (त्वम्) अथर्वा वेनो वा परमेश्वरः (विश्वेषाम्) सर्वेषां सुखानाम् (जनिता) अ० २।१।३। जनयिता (यथा) यस्मात् कारणात् (असः) भवेः (कविः) सर्वधातुभ्य इन्। उ० ४।११८। इति कवृ स्तुतौ वर्णे च-इन्। यद्वा अच इः। उ० ४।१३९। इति कु शब्दे-इ। कविः क्रान्तदर्शनो भवति कवतेर्वा निरु० १२।१३। अतीतानागतविप्रकृष्टविषयं युग्पत् ज्ञानं यस्य स क्रान्तदर्शनः-इति देवराजयज्वा निरुक्तटीकाकारः-निघ० ३।१५। मेधावी-निघ० ३।१५। ब्रह्मा पण्डितः। (देवः) दीप्यमानः (न) नहि (दभायत्) दम्भु दम्भे=वञ्चने। छन्दसि शायजपि। पा० ३।१।८४। इति श्नः शायच्। इकारलोपश्च। दभ्नोति वञ्चति (स्वधावान्) अन्नवान्। स्वयं धारणवान् ॥