०२७ शत्रुनिवारणम् ...{Loading}...
Whitney subject
- The same: with imprecation on enemies.
VH anukramaṇī
शत्रुनिवारणम्।
१-६ अथर्वा। दिशः, रुद्रः, १ अग्निः असितः, आदित्याः, २ इन्द्रः, तिरश्चिराजी, पितरः, ३ वरुणः पृदाकुः, अन्नं, ४ सोमः, स्वजः, अशनिः, ५ विष्णुः, कल्माषग्रीवो वीरुधः, ६ बृहस्पतिः, श्वित्रं, वर्षम्।
१-६ पञ्चपदा ककुम्मतीगर्भाऽष्टिः, (२ अत्यष्टिः, ५ भुरिक्)।
Whitney anukramaṇī
[Atharvan.—rāudram; agnyādibahudevatyam. āṣṭikam: 1-6. 5-p. kakummatīgarbhā ’ṣṭi ; 2. atyaṣṭi; 5. bhurij.]
Whitney
Comment
⌊A prose hymn.⌋ Found (except vs. 3, apparently omitted by accident) in Pāipp. iii., after h. 26, but at some distance from it. Compare xii. 3. 55-60, where the quarters are rehearsed with the same adjuncts. Compare further TS. v. 5. 101, 2 (a passage immediately preceding that parallel with our h. 26; a bit of brāhmaṇa between the two explains that these divinities are to protect the fire-altar when constructed); and MS. ii. 13. 21: both these omit all mention of arrows. A yet fainter parallelism is to be noted with TB. iii. 11. 5. For the concluding imprecation, compare also VS. xv. 15. For the use in Kāuś. with h. 26, see under that hymn. ⌊For the general significance of the hymn, see my addition to the introduction to h. 26.⌋
Translations
Translated: Weber, xvii. 295; Griffith, i. 121.
Griffith
A charm consigning an enemy to the serpents for punishment
०१ प्राची दिगग्निरधिपतिरसितो
विश्वास-प्रस्तुतिः ...{Loading}...
प्राची॒ दिग॒ग्निरधि॑पतिरसि॒तो र॑क्षि॒तादि॒त्या इष॑वः।
तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॒३॒॑स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्राची॒ दिग॒ग्निरधि॑पतिरसि॒तो र॑क्षि॒तादि॒त्या इष॑वः।
तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॒३॒॑स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
०१ प्राची दिगग्निरधिपतिरसितो ...{Loading}...
Whitney
Translation
- Eastern quarter; Agni overlord; black serpent defender; the Ādityas
arrows: homage to those overlords; homage to the defenders; homage to
the arrows; homage be to them; who hates us, whom we hate, him we put in
your jaws (jámbha).
Notes
Ppp. has ṛṣibhyas instead of iṣubhyas, and vas instead of
ebhyas; and it adds further to the imprecation tam u prāṇo jahātu,
which our text has in a similar connection at vii. 31. 1; x. 5. 25-35;
xvi. 7. 13. The “defender” is in each case a kind of serpent; and this,
which is but an insignificant item in our two hymns, has a more
important bearing on the application of the corresponding TS. and MS.
passages. The TS. passage runs thus: “thou art the eastern quarter,
convergent by name; of thee there Agni is overlord, the black serpent
defender; both he who is overlord and he who is guardian, to them (two)
be homage; let them be gracious to us; whom we hate and who hates us,
him I put in the jaws of you (two)”; and the MS. version differs only in
one or two slight points. The comm. supplies each time to the name of
the quarter asmadanugrahārthaṁ vartatām or something equivalent. There
seems to be no natural way of dividing these verses into 5 pādas; the
refrain is probably counted by the Anukr. as 42 syllables, and the
addition of the other part brings the number in each verse up to from 62
to 66 syllables (aṣṭi is properly 64).
Griffith
Agni is regent of the East, its warder is Asita, the Adityas are the arrows. Worship to these the regents, these the warders, and to the arrows, yea, to these be worship! Within your jaws we lay the man who hateth us and whom we hate.
पदपाठः
प्राची॑। दिक्। अ॒ग्निः। अधि॑ऽपतिः। अ॒सि॒तः। र॒क्षि॒ता। आ॒दि॒त्याः। इष॑वः। तेभ्यः॑। नमः॑। अधि॑पतिऽभ्यः। नमः॑। र॒क्षि॒तृऽभ्यः॑। नमः॑। इषु॑ऽभ्यः। नमः॑। ए॒भ्यः॒। अ॒स्तु॒। यः। अ॒स्मान्। द्वेष्टि॑। यम्। व॒यम्। द्वि॒ष्मः। तम्। वः॒। जम्भे॑। द॒ध्मः॒। २७.१।
अधिमन्त्रम् (VC)
- रुद्रः, प्राचीदिशा, अग्निः, असितः, आदित्यगणः
- अथर्वा
- पञ्चपदा ककुम्मतीगर्भाष्टिः
- शत्रुनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेना व्यूह का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्राची=प्राच्याः) पूर्व वा सन्मुखवाली (दिक्=दिशः) दिशा का (अग्निः) अग्नि [अग्नि विद्या में निपुण सेनापति] (अधिपतिः) अधिष्ठाता हो, (असितः) कृष्ण सर्प [के समान सेना व्यूह] (रक्षिता) रक्षक हो, (आदित्याः) सूर्य से संबन्धवाले (इषवः) बाण हों। (तेभ्यः) उन (अधिपतिभ्यः) अधिष्ठाताओं और (रक्षितृभ्यः) रक्षकों के लिये (नमो नमः) बहुत बहुत सत्कार वा अन्न और (एम्यः) इन (इषुभ्यः) बाणों [बाणवालों] के लिये (नमोनमः) बहुत-२ सत्कार वा अन्न (अस्तु) होवे (यः) जो [वैरी] (अस्मान्) हमसे (द्वेष्टि) वैर करता है, [अथवा] (यम्) जिस [वैरी से] (वयम्) हम (द्विष्मः) वैर करते हैं, [हे शूरो] (तम्) उसको (वः) तुम्हारे (जम्भे) जबड़े में (दध्मः) हम धरते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - (आदित्याः इषवः) बाण अर्थात् सब अस्त्र शस्त्र सूर्य वा बिजुली वा अग्नि के प्रयोग से चलनेवाले हों। शत्रु दो प्रकार के होते हैं, एक वे जो अपनी दुष्टता से धर्मात्माओं को बुरा जानते हैं, दूसरे वे जिनको धर्मात्मा लोग उनकी दुष्टता के कारण बुरा समझते हैं। उक्त दिशा में (अग्नि) पदवाला सेनापति (असित) नाम काले साँप के समान सेना व्यूह से ऐसे दुष्टों को जीतकर सैनिकों सहित यशस्वी होकर धर्मात्माओं की रक्षा करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−प्राची। प्राच्याम्। सू० २६ मा० १। इत्यत्रोक्तप्रकारेण रूपसिद्धिः। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तिलोपः। प्राच्याः। पूर्वायाः। अभिमुखीभूतायाः (दिक्) विभक्तिलोपः। दिशः (अग्निः) अग्निविद्यायां कुशलः पुरुषः (अधिपतिः) अधिष्ठाता। स्वामी (असितः) अ० १।२३।३। अबद्धः। कृष्णवर्णः सर्पः-इति सायणः। कृष्णसर्पवत् सेनाव्यूहः (रक्षिता) रक्षकः (आदित्याः) अ० १।९।१। दित्यदित्यादित्य० पा० ४।१।५८। इति आदित्य-ण्य प्रत्ययः। आदित्यस्य सूर्यस्य सम्बन्धिनः। सूर्यविद्युदग्निप्रयोगेण सिद्धाः (इषवः) अ० १।१३।४। आयुधानि-इति सायणः। इषुरीषतेर्गतिकर्मणो वधकर्मणो वा-निरु० ९।१८। बाणाः। अस्त्रशस्त्राणि। इषुधारिणः। शूराः (तेभ्यः) दूरस्थेभ्यः। (नमः नमः) अतिशयेन सत्कारोऽन्नं वा। नमः=अन्नम्-निघ० २।८। (एभ्यः) समीपस्थेभ्यः (यः) दुष्टः। शत्रुः (द्वेष्टि) बाधते (द्विष्मः) बाधामहे (वः) युष्माकम्। शूराणाम् (जम्भे) जभि नाशे-घञ्। हनौ [Jaw] (दध्मः) धारयामः। अन्यत् सुगमम् ॥
०२ दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी
विश्वास-प्रस्तुतिः ...{Loading}...
दक्षि॑णा॒ दिगिन्द्रो॑ऽधिपति॒स्तिर॑श्चिराजी रक्षि॒ता पि॒तर॒ इष॑वः।
तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॒३॒॑स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
मूलम् ...{Loading}...
मूलम् (VS)
दक्षि॑णा॒ दिगिन्द्रो॑ऽधिपति॒स्तिर॑श्चिराजी रक्षि॒ता पि॒तर॒ इष॑वः।
तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॒३॒॑स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
०२ दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी ...{Loading}...
Whitney
Translation
- Southern quarter; Indra overlord; cross-lined [serpent] defender;
the Fathers arrows: homage to those etc. etc.
Notes
Ppp. makes the Vasus arrows. MS. calls the serpent tiraścī́narāji; TS.
makes the adder (pṛ́dāku) defender here.
Griffith
Indra is regent of the South, its warder Tiraschiraji, and the shafts the Fathers. Worship to these the regents, these the warders, and to the arrows, yea, to these be worship! Within your jaws we lay the man who hateth us and whom we hate.
पदपाठः
दक्षि॑णा। दिक्। इन्द्रः॑। अधि॑ऽपतिः। तिर॑श्चिऽराजिः। र॒क्षि॒ता। पि॒तरः॑। इष॑वः। तेभ्यः॑। नमः॑। अधि॑पतिऽभ्यः। नमः॑। र॒क्षि॒तृऽभ्यः॑। नमः॑। इषु॑ऽभ्यः। नमः॑। ए॒भ्यः॒। अ॒स्तु॒। यः। अ॒स्मान्। द्वेष्टि॑। यम्। व॒यम्। द्वि॒ष्मः। तम्। वः॒। जम्भे॑। द॒ध्मः। २७.२।
अधिमन्त्रम् (VC)
- दक्षिणदिक्, इन्द्रः, तिरश्चिराजी, पितरगणः
- अथर्वा
- पञ्चपदा ककुम्मत्यष्टिः
- शत्रुनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेना व्यूह का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दक्षिणा-०-णायाः) दक्षिण वा दाहिनी ओर वाली (दिक्=दिशः) दिशा का (इन्द्रः) बड़े ऐश्वर्यवाला इन्द्र [अधिकारी सेनापति] (अधिपतिः) अधिष्ठाता हो, (तिरश्चिराजिः) तिरछी धारीवाले साँप यद्वा पशु पक्षी आदि की पङ्क्ति [के समान सेना व्यूह] (रक्षिता) रक्षक हो, (पितरः) रक्षा करने हारे (इषवः) बाण होवें। (तेभ्यः) उन (अधिपतिभ्यः) अधिष्ठाताओं और…. [म० १] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उक्त दिशा में [इन्द्र पदधारी सेनापति] (तिरश्चिराजिः) नाम सेना व्यूह करके शत्रुओं को जीतकर…. [म० १] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(दक्षिणा) दक्षिणायाः (दिक्) दिशः। दिशायाः। उभयत्र विभक्तेर्लुप् (तिरश्चिराजिः) ऋत्विग्दधृक्०। पा० ३।२।५९। इति तिरस्+अञ्चू गतिपूजनयोः-क्विन्। अनिदितां हल उप०। पा० ६।४।२४। इति नलोपः। उगितश्च। पा० ४।१।६। अत्र वार्त्तिकम्। अञ्चतेश्चोपसंख्यानम्। इति ङीप्। छान्दसो ह्रस्वः। वसिवपियजिराजि०। उ० ४।१२।५। इति राजृ दीप्तौ, ऐश्वर्ये च-इञ्। तिरश्च्यः तिर्यग् अवस्थिता राजयः, आवलयः, यस्य तथाविधः सर्पः-इति सायणः। तथाविधसर्पवत् सेनाव्यूहः। यद्वा तिरश्चीनां तिर्यग्जातीनां पशुपक्ष्यादीनां पङ्क्तिवत् पङ्क्तिर्यस्य तथाविधः सेनाव्यूहः (पितरः) अ० १।२।१। रक्षकाः। इषवः, इत्यस्य विशेषणम्। अन्यद् गतम् ॥
०३ प्रतीची दिग्वरुणोऽधिपतिः
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒तीची॒ दिग्वरु॒णोऽधि॑पतिः॒ पृदा॑कू रक्षि॒तान्न॒मिष॑वः।
तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॒३॒॑स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र॒तीची॒ दिग्वरु॒णोऽधि॑पतिः॒ पृदा॑कू रक्षि॒तान्न॒मिष॑वः।
तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॒३॒॑स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
०३ प्रतीची दिग्वरुणोऽधिपतिः ...{Loading}...
Whitney
Translation
- Western quarter; Varuna overlord; the adder (pṛ́dāku) defender; food
the arrows: homage to those etc. etc.
Notes
The comm. explains pṛdākus as kutsitaśabdakārī: an absurd fancy. TS.
and MS. give here Soma as overlord, and the constrictor as defender.
Griffith
Of the West region Varuna is ruler, Pridaku warder, Nourish ment the arrows. Worship, etc.
पदपाठः
प्र॒तीची॑। दिक्। वरु॑णः। अधि॑ऽपतिः। पृदा॑कुः। र॒क्षि॒ता। अन्न॑म्। इष॑वः। तेभ्यः॑। नमः॑। अधि॑पतिऽभ्यः। नमः॑। र॒क्षि॒तृऽभ्यः॑। नमः॑। इषु॑ऽभ्यः। नमः॑। ए॒भ्यः॒। अ॒स्तु॒। यः। अ॒स्मान्। द्वेष्टि॑। यम्। व॒यम्। द्वि॒ष्मः। तम्। वः॒। जम्भे॑। द॒ध्मः। २७.३।
अधिमन्त्रम् (VC)
- प्रतीची दिक्, वरुणः, पृदाकुः, अन्नम्
- अथर्वा
- पञ्चपदा ककुम्मतीगर्भाष्टिः
- शत्रुनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेना व्यूह का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रतीची=०-च्याः) पश्चिम वा पीछे की (दिक्=दिशः) दिशा का (वरुणः) शत्रुओं का रोकनेवाला, वरुण [पदवाला सेनापति] (अधिपतिः) अधिष्ठाता हो, (पृदाकः) अजगर, बिच्छू, बाघ, चीता वा हाथी [के समान सेना व्यूह] (रक्षिता) रक्षक हो, और (अन्नम्) अन्न (इषवः) बाण होवें। (तेभ्यः अधिपतिभ्यः) उन अधिष्ठाताओं और…. [म० १] ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उक्त दिशा में (वरुण) नाम अधिकारी सेनापति (पृदाकः) नाम सेनाव्यूह बनाकर, और अन्न आदि सामग्री एकत्र रखकर शत्रुओं को जीतकर… [म० १] ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(प्रतीची) प्रतीच्याः पश्चिमायाः पश्चाद्भागस्थाया वा (दिक्) दिशः (वरुणः) वारयति शत्रूनिति। शत्रुनिवारकः सेनापतिः (पृदाकुः) अ० १।२७।१। अजगरः। वृश्चिकः। व्याघ्रः। चित्रकः। गजः। तद्वत् सेनाव्यूहः (अन्नम्) अद भक्षणे-क्त। सेनारक्षासाधनं भोजनम्। अन्यद् गतम् ॥
०४ उदीची दिक्सोमोऽधिपतिः
विश्वास-प्रस्तुतिः ...{Loading}...
उदी॑ची॒ दिक्सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ताशनि॒रिष॑वः।
तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॒३॒॑स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
मूलम् ...{Loading}...
मूलम् (VS)
उदी॑ची॒ दिक्सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ताशनि॒रिष॑वः।
तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॒३॒॑स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
०४ उदीची दिक्सोमोऽधिपतिः ...{Loading}...
Whitney
Translation
- Northern quarter; Soma overlord; the constrictor (svajá) defender;
the thunderbolt (aśáni) arrows: homage to those etc. etc.
Notes
The comm. gives for svajá a double explanation, either “self-born”
(sva-ja) or else “inclined to embrace” (root svaj). Both the other
texts assign Varuṇa as overlord; for defender, TS. designates the
cross-lined serpent, MS. the pṛdāku (in the corrupt form sṛ́dāku or
-āgu: the editor adopts the latter). Ppp. makes wind (vāta) the
arrows.
Griffith
Soma is ruler of the Northern region, Svaja the warder, lightn ing s flash the arrows. Worship, etc.
पदपाठः
उदी॑ची। दिक्। सोमः॑। अधि॑ऽपतिः। स्व॒जः। र॒क्षि॒ता। अ॒शनिः॑। इष॑वः। तेभ्यः॑। नमः॑। अधि॑पतिऽभ्यः। नमः॑। र॒क्षि॒तृऽभ्यः॑। नमः॑। इषु॑ऽभ्यः। नमः॑। ए॒भ्यः॒। अ॒स्तु॒। यः। अ॒स्मान्। द्वेष्टि॑। यम्। व॒यम्। द्वि॒ष्मः। तम्। वः॒। जम्भे॑। द॒ध्मः। २७.४।
अधिमन्त्रम् (VC)
- उदीची दिक्, सोमः, स्वजः, अशनिः
- अथर्वा
- पञ्चपदा ककुम्मतीगर्भाष्टिः
- शत्रुनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेना व्यूह का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (उदीची=०-च्याः) उत्तर वा बाईं ओर वाली (दिक्=दिशः) दिशा का (सोमः) प्रेरक वा उत्तेजक [सोम पद वाला सेनापति] (अधिपतिः) अधिष्ठाता हो, (स्वजः) आप उत्पन्न होनेवाला वा बहुत दौड़नेवाले साँप [के समान सेना व्यूह] (रक्षिता) रक्षक होवे, और (अशनिः) बिजुली (इषवः) बाण होवें। (तेभ्यः अधिपतिभ्यः) उन अधिष्ठाताओं और… [म० १] ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - इस दिशा में (सोम) नाम अधिकारी सेनापति (स्वज) नाम सेना व्यूह रचकर बिजुली के अस्त्र शस्त्रों से शत्रुओं को जीतकर…. [म० १] ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(उदीची) उदीच्याम्-सू० २६ म० ४। तत्रवद् रूपसिद्धिः। उदीच्याः। उत्तरभागस्थितायाः। वामभागवर्त्तमानायाः (सोमः) अ० ३।१६।१। षू प्रेरणे-मन्, तुदादिः। प्रेरकः। उत्तेजकः सेनापतिः (स्वजः) स्व+जः। यद्वा। सु+अज गतिक्षेपणयोः-अच्। स्वयमेवोत्पन्नः स्वजनशीलो वा सर्पः स्वजः-इति सायणः। तथाविधसर्पवत् सेनाव्यूहः (अशनिः) अर्त्तिसृधृधम्यम्यश्य०। उ० २।१०२। इति अश भक्षणे; वा अशू व्याप्तौ-अनि। विद्युद्विद्या। अन्यद् गतम् ॥
०५ ध्रुवा दिग्विष्णुरधिपतिः
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रु॒वा दिग्विष्णु॒रधि॑पतिः क॒ल्माष॑ग्रीवो रक्षि॒ता वी॒रुध॒ इष॑वः।
तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॒३॒॑स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ध्रु॒वा दिग्विष्णु॒रधि॑पतिः क॒ल्माष॑ग्रीवो रक्षि॒ता वी॒रुध॒ इष॑वः।
तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॒३॒॑स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
०५ ध्रुवा दिग्विष्णुरधिपतिः ...{Loading}...
Whitney
Translation
- Fixed quarter; Vishṇu overlord; the serpent with black-spotted
(kalmā́ṣa-) neck defender; the plants arrows: homage to those etc. etc.
Notes
Ppp. reads kulmāṣa-; the comm. explains the word by kṛṣṇavarṇa. TS.
calls the quarter iyám ’this’; in MS. it is ávācī ‘downward’; TS.
treats of it after the upward one, and makes Yama the overlord. In our
edition, an accent-mark under the -kṣi- of rakṣitā́ has slipped to
the right, under -tā.
Griffith
Vishnu is ruler of the firm set region, Kalmashagriva warder, Plants the arrows. Worship, etc.
पदपाठः
ध्रु॒वा। दिक्। विष्णुः॑। अधि॑ऽपतिः। क॒ल्माष॑ऽग्रीवः। र॒क्षि॒ता। वी॒रुधः॑। इष॑वः। तेभ्यः॑। नमः॑। अधि॑पतिऽभ्यः। नमः॑। र॒क्षि॒तृऽभ्यः॑। नमः॑। इषु॑ऽभ्यः। नमः॑। ए॒भ्यः॒। अ॒स्तु॒। यः। अ॒स्मान्। द्वेष्टि॑। यम्। व॒यम्। द्वि॒ष्मः। तम्। वः॒। जम्भे॑। द॒ध्मः। २७.५।
अधिमन्त्रम् (VC)
- ध्रुवा दिक्, विष्णुः, कल्माषग्रीवः, वीरुधः
- अथर्वा
- पञ्चपदा ककुम्मतीगर्भा भुरिगत्यष्टिः
- शत्रुनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेना व्यूह का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ध्रुवा=ध्रुवायाः) स्थिर (दिक्=दिशः) दिशा का (विष्णुः) कामों में व्यापक [सद्वैद्य] (अधिपतिः) अधिष्ठाता होवे, (कल्माषग्रीवः) चितकबरे वा काले गलेवाले साँप [के समान सेना व्यूह] (रक्षिता) रक्षक होवे, और (वीरुधः) जड़ी बूटी औषधें (इषवः) बाण होवें। (तेभ्यः अधिपतिभ्यः) उन अधिष्ठाताओं और…. [म० १] ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सद्वैद्य दृढ़ वा निश्चित स्थान में औषधालय से सैनिकों को स्वस्थ रक्खे और उसके साथ सेना कल्माषग्रीवा नाम व्यूह बनाकर रहे, और सब मिलकर शत्रुओं को जीतकर… [म० १] ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(ध्रुवा) अ० २।२६।४। ध्रुवायाः। स्थिरायाः (दिक्) दिशः। (विष्णुः) अ० ३।२०।४। वेवेष्टि कार्याणि स विष्णुः सद्वैद्यः (कल्माषग्रीवः) कल गतौ-क्विप्, मष वधे-अण्। शेवायह्वजिह्वाग्रीवा०। उ० १।१५४। इति गॄ निगलने-वन्। कल्माषः कृष्णवर्णः ग्रीवासु यस्य स कल्माषग्रीवः, एतदाख्यः सर्पः-इति सायणः। चित्रग्रीवायुक्तः कृष्णग्रीवायुक्तो वा सर्प इव सेनाव्यूहः (वीरुधः) अ० १।३२।१। विरोहणशीला ओषधयः। शिष्टं स्पष्टम् ॥
०६ ऊर्ध्वा दिग्बृहस्पतिरधिपतिः
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒र्ध्वा दिग्बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो र॑क्षि॒ता व॒र्षमिष॑वः।
तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॒३॒॑स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ऊ॒र्ध्वा दिग्बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो र॑क्षि॒ता व॒र्षमिष॑वः।
तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॒३॒॑स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
०६ ऊर्ध्वा दिग्बृहस्पतिरधिपतिः ...{Loading}...
Whitney
Translation
- Upward quarter; Brihaspati overlord; the white (śvitrá) [serpent]
defender; rain the arrows: homage to those etc. etc.
Notes
Ppp. has here the thunderbolt (aśani) for arrows. Part of the mss.
(including our E.O.K.Kp.) give citrá instead of śvitrá as name of
the serpent; TS. reads śvitrá, but MS. (probably by a misreading)
citrá. TS. calls the quarter bṛhadī́ ‘great.’ TS. (after the manner
of the AV. mss.) leaves out the repeated part of the imprecation in the
intermediate verses (2-5); MS. gives it in full every time. ⌊Reference
to this vs. as made by Bergaigne, Rel. véd. iii. 12 (cf. Baunack, KZ.
xxxv. 527), is hardly apt.⌋
Griffith
Brihaspati controls the topmost region, Svitra is warder, and the Rain the arrows. Worship to these the regents, these the warders, and to the arrows, yea, to these be worship,! Within your jaws we lay the man who hateth us and whom we hate.
पदपाठः
ऊ॒र्ध्वा। दिक्। बृह॒स्पतिः॑। अधि॑ऽपतिः। श्वि॒त्रः। र॒क्षि॒ता। व॒र्षम्। इष॑वः। तेभ्यः॑। नमः॑। अधि॑पतिऽभ्यः। नमः॑। र॒क्षि॒तृऽभ्यः॑। नमः॑। इषु॑ऽभ्यः। नमः॑। ए॒भ्यः॒। अ॒स्तु॒। यः। अ॒स्मान्। द्वेष्टि॑। यम्। व॒यम्। द्वि॒ष्मः। तम्। वः॒। जम्भे॑। द॒ध्मः। २७.६।
अधिमन्त्रम् (VC)
- ऊर्ध्वा दिक्, बृहस्पतिः, श्वित्रः, वर्षम्
- अथर्वा
- पञ्चपदा ककुम्मतीगर्भाष्टिः
- शत्रुनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेना व्यूह का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ऊर्ध्वा=ऊर्ध्वायाः) ऊपरवाली (दिक्=दिशः) दिशा का (बृहस्पतिः) बड़े-२ शूरों का स्वामी, बृहस्पति [पद वाला सेनापति] (अधिपतिः) अधिष्ठाता हो, (श्वित्रः) श्वेत वर्णवाले साँप [के समान सेना व्यूह] (रक्षिता) रक्षक होवे, (वर्षम्) वर्षा [वृष्टि विद्या] (इषवः) बाण होवें। (तेभ्यः अधिपतिभ्यः रक्षितृभ्यः) उन अधिष्ठाताओं और रक्षकों के लिये (नमोनमः) बहुत-२ सत्कार वा अन्न, और (एभ्यः इषुभ्यः) उन बाणों [बाण वालों] को (नमो नमः) बहुत-२ सत्कार वा अन्न (अस्तु) होवे। (यः) जो [वैरी] (अस्मान् द्वेष्टि) हमसे वैर करता है, [अथवा] (यम्) जिससे (वयम् द्विष्मः) हम वैर करते हैं, [हे शूरो !] (तम्) उसको (वः जम्भे) तुम्हारे जबड़े में (दध्मः) हम धरते हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - (बृहस्पति) मुख्य सेनापति पर्वत आदि उच्च स्थान में (श्वित्र) नाम सेनाव्यूह रचकर ठहरे और वारुणेय अर्थात् जल संबन्धी अस्त्र शस्त्रों से, अथवा अस्त्र शस्त्रों की वर्षा करके वैरियों को मिटाकर संसार में सैनिकों समेत कीर्ति पावे ॥६॥ यही मन्त्र [अथर्व० का० ३ सू० २७ म० १-६] महर्षि दयानन्द सरस्वती कृत पुस्तकपञ्चमहायज्ञविधिः मेंमनसा परिक्रमा मन्त्राः के नाम से ईश्वरपरक अर्थ में आये हैं, वह अर्थ इस प्रकार होता है−पदार्थ−(प्राची=प्राच्याः) पूर्व वा सन्मुखवाली (दिक्=दिशः) दिशा का (अग्निः) ज्ञानस्वरूप परमेश्वर (अधिपतिः) अधिष्ठाता और (असितः) बन्धनरहित (रक्षिता) रक्षक है, [जिसके] (आदित्याः) प्राण और किरणें (इषवः) बाण [के समान] हैं (तेभ्यः) उन (अधिपतिभ्यः) अधिष्ठाता, (रक्षितृभ्यः) रक्षा करनेवाले ईश्वरीय गुणों को (नमोनमः) बारम्बार नमस्कार, और (एभ्यः) इन (इषुभ्यः) बाणों [पापियों के लिये बाणरूप गुणों] को (नमोनमः) बारम्बार नमस्कार, और (एभ्यः) इन (इषुभ्यः) बाणों [पापियों के लिये बाणरूप गुणों] को (नमोनमः) बारम्बार नमस्कार (अस्तु) होवे। (यः) जो [अज्ञानी] (अस्मान्) हमसे (द्वेष्टि) वैर करता है, [अथवा] (यम्) जिस [अज्ञानी] से (वयम्) हम (द्विष्मः) वैर करते हैं, [हे ईश्वर गुणो !] (तम्) उसको (वः) तुम्हारे (जम्भे) मुख वा वश में (दध्मः) हम धरते हैं ॥१॥ भावार्थ−मनुष्य अपने सन्मुख और पूर्व दिशा में जगद्रक्षक परमात्मा को साक्षात् जानकर पापों से बचें और सब प्राणी अज्ञान और वैर छोड़कर परस्पर मित्रवत् रहें। यही भावार्थ अगले मन्त्रों में लगालें ॥१॥ पदार्थ−(दक्षिणा=दक्षिणस्याः) दक्षिण वा दाहिनी (दिक्=दिशः) दिशा का (इन्द्रः) पूर्ण ऐश्वर्यवाला परमेश्वर (अधिपतिः) अधिष्ठाता और (तिरश्चिराजिः=०-जेः) तिरछे चलनेवाले कीट, पतङ्ग, बिच्छू आदि की पंक्ति से (रक्षिता) बचानेवाला है, और (पितरः) ज्ञानी लोग (इषवः) बाण [के समान] हैं। (तेभ्यः) उन…. [म० १] ॥२॥ पदार्थ−(प्रतीची=०-च्याः) पश्चिम वा पीछेवाली (दिक्=दिशः) दिशा का (वरुणः) सब में उत्तम परमेश्वर (अधिपतिः) अधिष्ठाता, (पृदाकु=०-कुभ्यः) बड़े-२ अजगर सर्पादि विषधारी प्राणियों से (रक्षिता) बचानेवाला है, (अन्नम्) जिसके अन्न [अर्थात् पृथिव्यादि पदार्थ] (इषवः) बाण [बाणों के समान श्रेष्ठों की रक्षा और दुष्टों की ताड़ना के लिये] हैं। (तेभ्यः) उन….. [म० १] ॥३॥ पदार्थ−(उदीची=०-च्याः) उत्तर वा बाईं (दिक्=दिशः) दिशा का (सोमः) सब जगत् का उत्पन्न करनेवाला परमेश्वर (अधिपतिः) अधिष्ठाता और (स्वजः) अच्छे प्रकार अजन्मा (रक्षिता) बचानेवाला है, [जिसके] (अशनिः) बिजुली (इषवः) बाण हैं। (तेभ्यः) उन…. [म० १] ॥४॥ पदार्थ−(ध्रुवा=ध्रुवायाः) नीचेवाली (दिक्=दिशः) दिशा का (विष्णुः) व्यापक परमात्मा (अधिपतिः) अधिष्ठाता और (कल्माषग्रीवः) हरित रंगवाले वृक्षादि की ग्रीवावाला (रक्षिता) बचानेवाला है, [जिसके] (वीरुधः) सब वृक्ष (इषवः) बाण [के समान] हैं। (तेभ्यः) उन… [म० १] ॥५॥ पदार्थ−(ऊर्ध्वा=ऊर्ध्वायाः) ऊपरवाली (दिक्=दिशः) दिशा का (बृहस्पतिः) बड़ी वाणी अर्थात् वेदशास्त्र, और बड़े आकाशादि का स्वामी परमेश्वर (अधिपतिः) अधिष्ठाता और (श्वित्रः) ज्ञानमय और वृद्धिमय (रक्षिता) बचानेवाला है, जिसके (वर्षम्) बरसा के बिन्दु (इषवः) बाण [के समान] हैं। (तेभ्यः) उन… [म० १] ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(ऊर्ध्वा) सू० २६ म० ६। ऊर्ध्वायाः। उपरि वर्तमानायाः। (दिक्) दिशः। दिशायाः (बृहस्पतिः) बृहतां शूराणां स्वामी। मुख्यसेनापतिः (श्वित्रः) स्फायितञ्चिवञ्चि०। उ० २।१३। इति श्विता वर्णे-रक्। श्वित्रः श्वेतवर्णः, एतत्संज्ञः सर्पः-इति सायणः। श्वेतसर्पवत् सेनाव्यूहः (वर्षम्) वृष्टिजलविद्या। वृष्टिवदायुधवृष्टिः। अन्यद् व्याख्यातम् ॥