०२६ दिक्षु आत्मरक्षा ...{Loading}...
Whitney subject
- Homage to the gods of the quarters etc. ⌊snake charms?⌋.
VH anukramaṇī
दिक्षु आत्मरक्षा।
१-६ अथर्वा। रुद्रः, दिशः, १ साग्नयो हेतवः, २ सकामा आविष्यवः, ३ वैराजः, ४ सवाताः, प्राविध्यन्तः, ५ सौषधिका निलिम्पा, ६ बृहस्पतियुता अवस्वन्तः। त्रिष्टुप्, २, ५, ६ जगती, ३, ४ भुरिक्, १-६ पञ्चपदा विपरीतपादलक्ष्मा।
Whitney anukramaṇī
[Atharvan.—rāudram; pratyṛcam agnyādibahudevatyam. ⌊trāiṣṭubham:⌋ 1-6. 5-p. viparītapādalakṣmyā ⌊?⌋: 1. triṣṭubh; 2, 5, 6. jagatī; 3, 4. bhurij.]
Whitney
Comment
The corresponding utterance in TS. reads: “missiles by name are ye; your houses there are in front (in the east); fire is your arrows, ocean (salilá)"—and similarly in what follows. Ppp. prefixes rakṣa (once rakṣaḥ) at the beginning of each verse. The comm. appears to take devā́s throughout as a vocative (he devāḥ); he defines it as meaning “Gandharvas”; the arrows are either fire or else Agni. The Anukr. apparently restores yé asyā́ṁ, and also makes the refrain to be of 11 + 10 = 21 syllables; then the initial “pādas” of 1, of 3 and 4, of 5, of 2, and of 6 count respectively as 23, 24, 25, 26, and 27 syllables, and the complete numbers vary from 44 to 48 syllables. ⌊The Anukr. ought to call vs. 2 nicṛt and vs. 5 virāj.—For “gods” as an address to the serpents, cf. vi. 56. 1, where they are called “god-people."⌋
Griffith
A charm to win the favour of all serpents
०१ येस्यां स्थ
विश्वास-प्रस्तुतिः ...{Loading}...
ये॒३॒॑स्यां स्थ प्राच्यां॑ दि॒शि हे॒तयो॒ नाम॑ दे॒वास्तेषां॑ वो अ॒ग्निरि॑षवः।
ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये॒३॒॑स्यां स्थ प्राच्यां॑ दि॒शि हे॒तयो॒ नाम॑ दे॒वास्तेषां॑ वो अ॒ग्निरि॑षवः।
ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
०१ येस्यां स्थ ...{Loading}...
Whitney
Translation
- Ye gods that are in this eastern quarter, missiles by name—of you
there the arrows are fire: do ye be gracious to us, do ye bless
(adhi-brū) us; to you there be homage, to you there hail!
Notes
The corresponding utterance in TS. reads: “missiles by name are ye; your
houses there are in front (in the east); fire is your arrows, ocean
(salilá)"—and similarly in what follows. Ppp. prefixes rakṣa (once
rakṣaḥ) at the beginning of each verse. The comm. appears to take
devā́s throughout as a vocative (he devāḥ); he defines it as meaning
“Gandharvas”; the arrows are either fire or else Agni. The Anukr.
apparently restores yé asyā́ṁ, and also makes the refrain to be of 11 +
10 = 21 syllables; then the initial “pādas” of 1, of 3 and 4, of 5, of
2, and of 6 count respectively as 23, 24, 25, 26, and 27 syllables, and
the complete numbers vary from 44 to 48 syllables. ⌊The Anukr. ought to
call vs. 2 nicṛt and vs. 5 virāj.—For “gods” as an address to the
serpents, cf. vi. 56. 1, where they are called “god-people."⌋
Griffith
Ye Gods who dwell within this eastward region, entitled Weapons, Agni forms your arrows. Be kind and gracious unto us and bless us. To you be reverence, to you be welcome!
पदपाठः
ये। अ॒स्याम्। प्राच्या॑म्। दि॒शि। हे॒तयः॑। नाम॑। दे॒वाः। तेषा॑म्। वः॒। अ॒ग्निः। इष॑वः। ते। नः॒। मृ॒ड॒त॒। ते। नः॒। अधि॑। ब्रू॒त॒। तेभ्यः॑। वः॒। नमः॑। तेभ्यः॑। वः॒। स्वाहा॑। २६.१।
अधिमन्त्रम् (VC)
- रुद्रः, प्राचीदिशा साग्निः
- अथर्वा
- त्रिष्टुप्
- दिक्षु आत्मारक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मारू गीत।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो तुम (अस्याम्) इस (प्राच्याम्) पूर्व वा सन्मुख (दिशि) दिशा में (हेतयः) वज्ररूप (नाम) नाम (देवाः) विजय चाहनेवाले (स्थ) हो (तेषाम् वः) उन तुम्हारी (अग्निः) अग्नि [अग्नि विद्या] (इषवः) तीर हैं, (ते) वे तुम (नः) हमें (मृडत) सुखी करो, (ते) वे तुम (नः) हमारे लिये (अधि) अधिकारपूर्वक (ब्रूत) बोलो, (तेभ्यः वः) उन तुम्हारे लिए (नमः) सत्कार वा अन्न होवे, (तेभ्यः वः) उन तुम्हारे लिए (स्वाहा) सुन्दर वाणी [प्रशंसा] होवे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनानी अपनी सेना का व्यूह करके आग्नेय अस्त्रवाले शूरवीरों को पूर्व दिशा में वा अपने सन्मुख स्थान में रक्खें, वे लोग शत्रुओं को जीतकर अपने राजा की दुहाई वा जयघोषणा करें, और राजा सत्कारपूर्वक ऊँचे-२ अधिकार देकर उनका उत्साह बढ़ावे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(ये) ये यूयं शूराः (अस्याम्) निर्दिष्टायाम् (स्थ) भवथ (प्राच्याम्) ऋत्विग्दधृक्स्रग्०। पा० ३।२।५९। इति प्र+अञ्चु गतिपूजनयोः-क्विन्। अनिदितां हल उप०। पा० ६।४।२४। इति नलोपः। उगितश्च। पा० ४।१।६। अत्र वार्त्तिकम्। अञ्चतेश्चोपसंख्यानम्। इति ङीप्। अचः। पा० ६।४।१३८। इति अकारलोपे। चौ। पा० ६।३।१३८। इति पूर्वपदस्य दीर्घः। स्वस्थानात् पूर्वस्याम्। स्वाभिमुखीभूतायाम् (दिशि) दिशायाम् (हेतयः) अ० १।१३।३। वज्ररूपाः। हन्तारः (नाम) प्रसिद्धाः (देवाः) विजिगषीवः (तेषाम्) पूर्वदिक्स्थानाम् (वः) युष्माकम् (अग्निः) पावकः (इषवः) अ० १।१३।४। बाणाः। तीराणि (ते) ते यूयम् (नः) अस्मान् (मृडत) सुखयत (नः) अस्मदर्थम् (अधि) अधिकारेण। ऐश्वर्येण (ब्रूत) वदत। विज्ञापयत (तेभ्यः) तथाविधेभ्यः (वः) युष्मभ्यम् (नमः) सत्कारः। अन्नम्-निघ० २।७। (स्वाहा) अ० २।१६।१। वाङ्नाम-निघ० १।११। सुवाणी। प्रशंसा ॥
०२ येस्यां स्थ
विश्वास-प्रस्तुतिः ...{Loading}...
ये॒३॒॑स्यां स्थ दक्षि॑णायां दि॒श्य॑वि॒ष्यवो॒ नाम॑ दे॒वास्तेषां॑ वः॒ काम॒ इष॑वः।
ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये॒३॒॑स्यां स्थ दक्षि॑णायां दि॒श्य॑वि॒ष्यवो॒ नाम॑ दे॒वास्तेषां॑ वः॒ काम॒ इष॑वः।
ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
०२ येस्यां स्थ ...{Loading}...
Whitney
Translation
- Ye gods that are in this southern quarter, impetuous (? aviṣyú) by
name—of you there the arrows are love (kā́ma): do ye be etc. etc.
Notes
The comm. reads avasyavas instead of aviṣyavas. In TS., the name in
this quarter is “smearers” (nilimpa), and the arrows are “the Fathers,
sea (ságara).”
Griffith
Ye Gods who dwell within this southward region, entitled Eager, Kama forms your arrows. Be kind, etc.
पदपाठः
ये। अ॒स्याम्। स्थ। दक्षि॑णायाम्। दि॒शि। अ॒वि॒ष्यवः॑। नाम॑। दे॒वाः। तेषा॑म्। वः॒। कामः॑। इष॑वः। ते। नः॒। मृ॒ड॒त॒। ते। नः॒। अधि॑। ब्रू॒त॒। तेभ्यः॑। वः॒। नमः॑। तेभ्यः॑। वः॒। स्वाहा॑। २६.२।
अधिमन्त्रम् (VC)
- दक्षिणदिक् सकामा अविष्यवः
- अथर्वा
- जगती
- दिक्षु आत्मारक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मारू गीत।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो तुम (अस्याम्) इस (दक्षिणायाम्) दक्षिण वा दाहिनी (दिशि) दिशा में (अविष्यवः) रक्षा की इच्छावाले (नाम) नाम (देवाः) विजय चाहनेवाले वीर (स्थ) हो, (तेषाम् नः) उन तुम्हारा (कामः) मनोरथ (इषवः) तीर हैं, (ते) वे तुम (नः) हमें…. [म० १] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - दक्षिण दिशा वा दाहिनी ओर वाले रक्षक विजयी वीर दृढ़ मनोरथ से शत्रुओं को जीतकर… [म० १] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(दक्षिणायाम्) स्याडभावश्छान्दसः। दक्षिणस्याम्। दक्षिणहस्तस्थितायाम् (अविष्यवः) अर्चिशुचि…..इसिः। उ० २।१०८। इति अव रक्षणे-इसि। इति अविः, रक्षणम्। छन्दसि परेच्छायामपि। वा० पा० ३।१।८। इति क्यच्। क्याच्छन्दसि। पा० ३।२।१७०। इति उ प्रत्ययः। अवनेच्छयः। पररक्षणेच्छवः। (कामः) दृढमनोरथः। इष्टविषयोऽभिलाषः। अन्यद्गतम्-म० १ ॥
०३ येस्यां स्थ
विश्वास-प्रस्तुतिः ...{Loading}...
ये॒३॒॑स्यां स्थ प्र॒तीच्यां॑ दि॒शि वै॑रा॒जा नाम॑ दे॒वास्तेषां॑ व॒ आप॒ इष॑वः।
ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये॒३॒॑स्यां स्थ प्र॒तीच्यां॑ दि॒शि वै॑रा॒जा नाम॑ दे॒वास्तेषां॑ व॒ आप॒ इष॑वः।
ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
०३ येस्यां स्थ ...{Loading}...
Whitney
Translation
- Ye gods that are in this western quarter, vāirājás by name—of you
there the arrows are the waters: do ye be etc. etc.
Notes
The name in Ppp. is virājas. In TS., the name is
“thunderbolt-wielders” (vajrín), and the arrows are “sleep, thicket
(gáhvara).”
Griffith
Ye Gods who dwell within this westward region, whose name is Radiant, Water forms your arrows. Be kind, etc.
पदपाठः
ये। अ॒स्याम्। स्थ। प्र॒तीच्या॑म्। दि॒शि। वै॒रा॒जाः। नाम॑। दे॒वाः। तेषा॑म्। वः॒। आपः॑। इष॑वः। ते। नः॒। मृ॒ड॒त॒। ते। नः॒। अधि॑। ब्रू॒त॒। तेभ्यः॑। वः॒। नमः॑। तेभ्यः॑। वः॒। स्वाहा॑। २६.३।
अधिमन्त्रम् (VC)
- प्रतीचीदिग् वैराजः
- अथर्वा
- भुरिक्त्रिष्टुप्
- दिक्षु आत्मारक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मारू गीत।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो तुम (अस्याम्) इस (प्रतीच्याम्) पश्चिम वा पीछेवाली (दिशि) दिशा में (वैराजाः) विविध ऐश्वर्यवाले क्षत्रिय (नाम) नाम (देवाः) विजय चाहनेवाले वीर (स्थ) हो, (तेषाम् वः) उन तुम्हारा (आपः) जल [जल विद्या] (इषवः) तीर हैं, (ते) वे तुम (नः) हमें…. [म० १] ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पश्चिम वा पीछेवाली दिशा के क्षत्रिय लोग वारुणास्त्र वा जलास्त्रों से शत्रुओं को जीतकर…. [म० १] ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(प्रतीच्याम्) प्राच्याम्, म० १। इत्यत्रोक्तप्रकारेण रूपसिद्धिः। पश्चिमायाम्। पश्चाद्भागे स्थितायाम् (आपः) जलानि (वैराजाः) राजति, ऐश्वर्यकर्मसु-निघ० २।२१। वि+राजृ ऐश्वर्ये-भावे क्विप्। तस्येदम्। पा० ४।३।१२०। इति अण्। विराट्, विविधं राज्यं येषां ते वैराजाः। क्षत्रियाः। विविधैश्वर्यवन्तः। अन्यद्गतं म० १ ॥
०४ येस्यां स्थोदीच्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये॒३॒॑स्यां स्थोदी॑च्यां दि॒शि प्र॒विध्य॑न्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ वात॒ इष॑वः।
ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये॒३॒॑स्यां स्थोदी॑च्यां दि॒शि प्र॒विध्य॑न्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ वात॒ इष॑वः।
ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
०४ येस्यां स्थोदीच्याम् ...{Loading}...
Whitney
Translation
- Ye gods that are in this northern quarter, piercing by name—of you
there the arrows are wind: do ye be etc. etc.
Notes
In the north, according to TS., the name is “down-standers
(avasthā́van)” and the arrows “the waters, ocean (samudrá).”
Griffith
Ye Gods who dwell within this northward region, whose name is Piercers, Vata forms your arrows. Be kind, etc.
पदपाठः
ये। अ॒स्याम्। स्थ। उदी॑च्याम्। दि॒शि। प्र॒ऽविध्य॑न्तः। नाम॑। दे॒वाः। तेषा॑म्। वः॒। वातः॑। इष॑वः। ते। नः॒। मृ॒ड॒त॒। ते। नः॒। अधि॑। ब्रू॒त॒। तेभ्यः॑। वः॒। नमः॑। तेभ्यः॑। वः॒। स्वाहा॑। २६.४।
अधिमन्त्रम् (VC)
- उदीचीदिक् सवाताः प्रविध्यन्तः
- अथर्वा
- भुरिक्त्रिष्टुप्
- दिक्षु आत्मारक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मारू गीत।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो तुम (अस्याम्) इस (उदीच्याम्) उत्तर वा बायीं ओर वाली (दिशि) दिशा में (प्रविध्यन्तः) वेधनेवाले (नाम) नाम (देवाः) विजय चाहनेवाले वीर (स्थ) हो, (तेषाम् वः) उन तुम्हारा (वातः) पवन (इषवः) तीर हैं, (ते) वे तुम (नः) हमें…. [म० १] ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उत्तर वा बायीं ओर वाली दिशा में बरछी, भाले, गोली आदि से छेदनेवाले वायुविद्या में कुशल योद्धा, वायव्य अस्त्र शस्त्र, विमानों द्वारा वैरियों को जीतकर… [म० १] ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(उदीच्याम्) उत्पूर्वाद् अञ्चतेः पूर्ववत् क्विनादि-म० १। उद ईत्। पा० ६।४।१३९। इति धात्वकारस्य ईकारः। उत्तरस्याम्। वामभागवर्त्तमानानाम् (वातः) पवनः। वायुविद्या (प्रविध्यन्तः) व्यध वेधने-शतृ। प्रकर्षेण वेधनं कुर्वन्तः। अन्यद्गतम्-म० १ ॥
०५ येस्यां स्थ
विश्वास-प्रस्तुतिः ...{Loading}...
ये॒३॒॑स्यां स्थ ध्रु॒वायां॑ दि॒शि नि॑लि॒म्पा नाम॑ दे॒वास्तेषां॑ व॒ ओष॑धी॒रिष॑वः।
ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये॒३॒॑स्यां स्थ ध्रु॒वायां॑ दि॒शि नि॑लि॒म्पा नाम॑ दे॒वास्तेषां॑ व॒ ओष॑धी॒रिष॑वः।
ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
०५ येस्यां स्थ ...{Loading}...
Whitney
Translation
- Ye gods that are in this fixed quarter, smearers (nilimpá) by
name—of you there the arrows are the herbs: do ye be etc. etc.
Notes
Ppp. reads vilimpās for nil-, and makes the arrows to be food
(anna). TS. calls the quarter “here (ihá)” and puts it after the one
“above” (our vs. 6); the name is “fleshly, earthly,” and the arrows (as
in Ppp.) “food.” The comm. explains nilimpās as nitarāṁ liptāḥ.
Griffith
Ye Gods whose home is in this firm-set region–Nilimpas is your name–Plants are your arrow. Be kind, etc.
पदपाठः
ये। अ॒स्याम्। स्थ। ध्रु॒वाया॑म्। दि॒शि। नि॒ऽलि॒म्पाः। नाम॑। दे॒वाः। तेषा॑म्। वः॒। ओष॑धीः। इष॑वः। ते। नः॒। मृ॒ड॒त॒। ते। नः॒। अधि॑। ब्रू॒त॒। तेभ्यः॑। वः॒। नमः॑। तेभ्यः॑। वः॒। स्वाहा॑। २६.५।
अधिमन्त्रम् (VC)
- सौषधिका निलिम्पाः
- अथर्वा
- जगती
- दिक्षु आत्मारक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मारू गीत।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो तुम (अस्याम्) इस (ध्रुवायाम्) स्थिर वा निश्चित (दिशि) दिशा में (निलिम्पाः) लेप करनेवाले वैद्य (नाम) नाम (देवाः) विजय चाहनेवाले वीर (स्थ) हों, (तेषाम् वः) उन तुम्हारी (ओषधीः) अन्न, सोमलतादि ओषधियाँ (इषवः) तीर है, (ते) वे तुम (नः) हमें… [म० १] ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - लेप पट्टी आदि करनेवाले सद्वैद्य दृढ़ निश्चित स्थान में औषधालय बनाकर सैनिकों को स्वस्थ रखकर शत्रुओं को जीतकर… [म० १] ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(ध्रुवायाम्) अ० २।२६।४। स्थिरायाम्। निश्चितायाम् (निलिम्पाः) नौ लिम्पेरिति। वा० पा० ३।१।१३८। इति नि+लिप लेपे मुचादिः-श प्रत्ययः। नितरां लेपनकर्तारः सद्वैद्याः (ओषधीः) अ० १।३०।३। ओषधयः। व्रीहियवसोमलताद्याः। अन्यद् गतम् म० १ ॥
०६ येस्यां स्थोर्ध्वायाम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये॒३॒॑स्यां स्थोर्ध्वायां॑ दि॒श्यव॑स्वन्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ बृह॒स्पति॒रिष॑वः।
ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये॒३॒॑स्यां स्थोर्ध्वायां॑ दि॒श्यव॑स्वन्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ बृह॒स्पति॒रिष॑वः।
ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
०६ येस्यां स्थोर्ध्वायाम् ...{Loading}...
Whitney
Translation
- Ye gods that are in this upward quarter, helpful (ávasvant) by
name—of you there the arrows are Brihaspati: do ye be etc. etc.
Notes
In this quarter (upári) according to TS., the name is “overlords,” and
the arrows “rain, the helpful one.” Ppp. adds at the end iti
rakṣāmantram, and our verse viii. 3. 1 follows. TS. adds an
imprecation, nearly like that in our hymn 27: tébhyo vo námas té no
mṛḍayata té yáṁ dviṣmó yáś ca no dvéṣṭi táṁ vo jámbhe dadhāmi.
Griffith
Ye Gods whose home is in this upmost region, Yearners by name, Brihaspati forms your arrows. Be kind and gracious unto us and bless us. To you be reverence, to you be welcome!
पदपाठः
ये। अ॒स्याम्। स्थ। ऊ॒र्घ्वाया॑म्। दि॒शि। अव॑स्वन्तः। नाम॑। दे॒वाः। तेषा॑म्। वः॒। बृह॒स्पतिः॑। इष॑वः। ते। नः॒। मृ॒ड॒त॒। ते। नः॒। अधि॑। ब्रू॒त॒। तेभ्यः॑। वः॒। नमः॑। तेभ्यः॑। वः॒। स्वाहा॑। २६.६।
अधिमन्त्रम् (VC)
- बृहस्पतियुक्ता अवस्वन्तः
- अथर्वा
- जगती
- दिक्षु आत्मारक्षा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मारू गीत।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो तुम (अस्याम्) इस (ऊर्ध्वायाम्) ऊपरवाली (दिशि) दिशा में (अवस्वन्तः) रक्षा के अधिकारी (नाम) नाम (देवाः) विजय चाहनेवाले वीर (स्थ) हो, (तेषाम् वः) उन तुम्हारा (बृहस्पतिः) बड़ों का स्वामी, मुख्य सेनापति (इषवः) तीर हैं, (ते) वे तुम (नः) हमें (मृडत) सुखी करो, (ते) वे तुम (नः) हमारे लिए (अधि) अधिकारपूर्वक (ब्रूत) बोले, (तेभ्यः वः) उन तुम्हारे लिए (नमः) सत्कार वा अन्न होवे, (तेभ्यः वः) उन तुम्हारे लिए (स्वाहा) सुन्दर वाणी [प्रशंसा] होवे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बड़े साहसी रक्षाधिकारी, युद्ध विद्या में कुशल योधा लोग ऊँचे स्थान पर रहकर मुख्य सेनापति की सहायता से वैरियों को जीतकर अपने राजा की दुहाई वा जय घोषणा करें, और राजा सत्कार पूर्वक ऊँचे-२ अधिकार देकर उनका उत्साह बढ़ावे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−ऊर्ध्वायाम्। उद् उपरि ध्वन्यते। ध्वन शब्दे ड। आदेरूरादेशः। टाप् उपरि वर्त्तमानायाम् (अवस्वन्तः)। अव रक्षणगतिस्पृहादिषु-असुन्, मतुप् च। अवस्वन्तः। रक्षाधिकरिणः (बृहस्पतिः) अ० १।८।२। बृहतां महतां योद्धृणां पतिः। मुख्यसेनापतिः। अन्यद् गतम्-म० १ ॥