०२४ समृद्घि-प्राप्तिः ...{Loading}...
Whitney subject
- For abundance of grain.
VH anukramaṇī
समृद्घि-प्राप्तिः।
१-७ भृगुः। वनस्पतिः. प्रजापतिः। अनुष्टुप्, २ निचृत्पथ्यापङ्क्तिः।
Whitney anukramaṇī
[Bhṛgu.—saptarcam. vānaspatyam uta prājāpatyam. ānuṣṭubham: 2. nicṛtpathypan̄kti.]
Whitney
Comment
Found (except vs. 7) in Pāipp. v. Used by Kāuś. (21. 1 ff.) in rites for the prosperity of grain-crops, and reckoned (19. I, note) to the puṣṭika mantras. The comm. declares it employed also in the pitṛmedha ceremony (82. 9), but doubtless by an error, the verse there quoted being xviii. 3. 56 (which has the same pratīka).
Translations
Translated: Ludwig, p. 268; Weber, xvii. 286; Griffith, i. 117.
Griffith
A song of harvest
०१ पयस्वतीरोषधयः पयस्वन्मामकम्
विश्वास-प्रस्तुतिः ...{Loading}...
पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑।
अथो॒ पय॑स्वतीना॒मा भ॑रे॒ऽहं स॑हस्र॒शः ॥
मूलम् ...{Loading}...
मूलम् (VS)
पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑।
अथो॒ पय॑स्वतीना॒मा भ॑रे॒ऽहं स॑हस्र॒शः ॥
०१ पयस्वतीरोषधयः पयस्वन्मामकम् ...{Loading}...
Whitney
Translation
- Rich in milk [are] the herbs, rich in milk my utterance (vácas);
accordingly, of them that are rich in milk I bring by thousands.
Notes
The first half-verse occurs again, a little changed, as xviii. 3. 56
a, b; it is also RV. X. 17. 14 a, b, etc.: see under xviii. 3.
56. The comm. reads in d bhareyam for bhare ’ham; he understands
“be” instead of “are” in a, b. For second half-verse Ppp. has atho
payasvatāṁ paya ā harāmi sahasraśaḥ.
Griffith
The plants of earth are rich in milk, and rich in milk is this my word, So from the rich in milk I bring thousandfold profit hitherward.
पदपाठः
पय॑स्वतीः। ओष॑धयः। पय॑स्वत्। मा॒म॒कम्। वचः॑। अथो॒ इति॑। पय॑स्वतीनाम्। आ। भ॒रे॒। अ॒हम्। स॒हस्र॒ऽशः। २४.१।
अधिमन्त्रम् (VC)
- वनस्पतिः, प्रजापतिः
- भृगुः
- अनुष्टुप्
- समृद्धि प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
धान्य बढ़ाने के कर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ओषधयः) ओषधियाँ, चावल जौ आदि वस्तुएँ (पयस्वतीः=०-त्यः) सारवाली होवें, और (मामकम्) मेरा (वचः) वचन (पयस्वत्) सारवाला होवे। (अथो) और भी (अहम्) मैं (पयस्वतीनाम्) सारवाली [ओषधियों] का (सहस्रशः) सहस्रों प्रकार से (आ) यथाविधि (भरे) धारण करूँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विद्यापूर्वक अन्न आदि पदार्थों को उत्तम बनावें और दृढ़ सत्य वचन बोलें। ऐसा करने से शारीरिक और आत्मिक उन्नति होती है ॥१॥ मनु महाराज का वचन है−उद्भिजाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः। ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ मनु० १।४६ ॥ भूमि को फाड़कर उपजनेवाले, और बीज वा शाखा से उगनेवाले सब वृक्ष हैं, फल पाक के साथ नष्ट होनेवाली और बहुत फूल फलवाली ओषधियाँ [चावल, जौ आदि] हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(पयस्वतीः) पयस्वत्यः। सारवत्यः (ओषधयः) अ० १।२३।१। व्रीहियवाद्याः (पयस्वत्) सारयुक्तम्। (मामकम्) मदीयम्। [वचः] वचनम्। (अथो) अपि च। (पयस्वतीनाम्) कर्मणि षष्ठी। सारवतीनामोषधीनाम्। (आ) समन्तात् (भरे) भरामि। [सहस्रशः] वह्लल्पार्थाच्छस्कारकादन्यतरस्याम्। पा० ५।४।४२। इति सहस्र-शस्। बहुप्रकारेण ॥
०२ वेदाहं पयस्वन्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
वेदा॒हं पय॑स्वन्तं च॒कार॑ धा॒न्यं॑ ब॒हु।
सं॒भृत्वा॒ नाम॒ यो दे॒वस्तं व॒यं ह॑वामहे॒ योयो॒ अय॑ज्वनो गृ॒हे ॥
मूलम् ...{Loading}...
मूलम् (VS)
वेदा॒हं पय॑स्वन्तं च॒कार॑ धा॒न्यं॑ ब॒हु।
सं॒भृत्वा॒ नाम॒ यो दे॒वस्तं व॒यं ह॑वामहे॒ योयो॒ अय॑ज्वनो गृ॒हे ॥
०२ वेदाहं पयस्वन्तम् ...{Loading}...
Whitney
Translation
- I know him that is rich in milk; he hath made the grain much; the god
that is “collector” by name, him do we call, whichever is in the house
of one who sacrifices not.
Notes
That is, away from the service of the impious to that of us, the pious.
A god “collector” (sambhṛ́tvan) is not known elsewhere. Ppp. reads for
a ahaṁ veda yathā payaś, and, in c-e, yo vedas tavaṁ yajāmahe
sarvasyā yaś ca no gṛhe. In our edition, an accent-mark has slipped
from under -dā- to under ve- at the beginning. It is the fourth pāda
that is nicṛt ⌊read táṁ-taṁ?⌋.
Griffith
Him who is rich in milk I know. Abundant hath he made our corn. The God whose name is Gatherer, him we invoke who dwelleth in his house who sacrifices not.
पदपाठः
वेद॑। अ॒हम्। पय॑स्वन्तम्। च॒कार॑। धा॒न्य᳡म्। ब॒हु। स॒म्ऽभृत्वा॑। नाम॑। यः। दे॒वः। तम्। व॒यम्। ह॒वा॒म॒हे॒। यःऽयः॑। अय॑ज्वनः। गृ॒हे। २४.२।
अधिमन्त्रम् (VC)
- वनस्पतिः, प्रजापतिः
- भृगुः
- निचृत्पथ्यापङ्क्तिः
- समृद्धि प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
धान्य बढ़ाने के कर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (पयस्वन्तम्) सारवाले परमेश्वर को (वेद) जानता हूँ। (बहु) बहुत सा (धान्यम्) धान्य (चकार) उसने उत्पन्न किया है। (यः) जो (देवः) दानशील ईश्वर (संभूत्वा) यथावत् पोषक (नाम) नाम (अयज्वनः) यज्ञ न करनेवाले के (गृहे) घर में (योयः=यस्-यः) गतिवाला है, (तम्) उस [परमात्मा] का (वयम्) हम (हवामहे) आवाहन करते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रत्येक प्राणी उस उत्तम पदार्थों के भण्डार परमात्मा को जानता है, जो अनेक अन्न उपजाकर [धर्मात्माओं का तो क्या कहना है] पापियों तक के घर भोजन पहुँचाता है। हम उसकी उपासना नित्य किया करें ॥२॥ शेखसादी शीराजी ने अपनी पुस्तक पुष्पवाटिका [गुलिस्ता] में इस मन्त्र का आशय इस प्रकार दिखलाया है−“ऐ करीमे कि अज खजानै गैब। गब्रो तर्सा वजीफा खुरदारी ॥१॥ दोस्तां रा कुजा कुनी महरूम्। तो कि वा दुश्मनां नजरदारी ॥२॥ हे ऐसे उदार कि तू गुप्त कोष के विरोधी और नास्तिक को पेटियाँ खिलाता है। मित्रों को तू कब निराश करे, जब कि तू द्वेषियों पर आँख रखता है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(वेद) वेद्मि। जानामि। (अहम्) मनुष्यः। (पयस्वन्तम्) सारवन्तं परमात्मानम्। (चकार) स उत्पादयामास। (धान्यम्) अ० २।२६।५। धारणसाधनम्। अन्नम् (बहु) अधिकम् (संभृत्वा) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति सम्+भृञ् भरणे-क्वनिप्। ह्रस्वस्य पिति कृति तुक्। पा० ६।१।७१। इति तुक्। संभरणशीलः। सम्यक् पोषकः। (नाम) एतत्संज्ञः। (देवः) दानशीलः। (हवामहे) आह्वयामः। (योषः) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति या गतौऽसुन्। इति यस्। या-ड। यस्, गमनं याति प्राप्नोतीति योयः। गतियुक्तः। (अयज्वनः) सुयजोर्ङ्वनिप्। पा० ३।२।१०३। इति यज-ङ्वनिप्। अकृतयागस्य। देवपूजासंगतिकरणदानरहितस्य। (गृहे) गेहे ॥
०३ इमा याः
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मा याः पञ्च॑ प्र॒दिशो॑ मान॒वीः पञ्च॑ कृ॒ष्टयः॑।
वृ॒ष्टे शापं॑ न॒दीरि॑वे॒ह स्फा॒तिं स॒माव॑हान् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒मा याः पञ्च॑ प्र॒दिशो॑ मान॒वीः पञ्च॑ कृ॒ष्टयः॑।
वृ॒ष्टे शापं॑ न॒दीरि॑वे॒ह स्फा॒तिं स॒माव॑हान् ॥
०३ इमा याः ...{Loading}...
Whitney
Translation
- These five directions that there are, the five races (kṛṣṭí)
descended from Manu (mānavī́)—may they bring fatness (sphātí)
together here, as streams [bring] drift when it has rained.
Notes
Or nadī́s might be nom. sing.; the comm. of course takes it as plural;
śāpam he understands as “a kind of animals” (prāṇijātam). Our O.Op.
have at the end -vahāṁ. Ppp. reads for b mānavāiḥ pañca gṛṣṭayaḥ
(cf. gṛṣṭi for kṛṣṭi in ii. 13. 3); and, for c, d, sarvāś
śaṁbhūr mayobhuvo vṛṣe śāpaṁ nadīr iva.
Griffith
All the five regions of the heavens, all the five races of man- kind, As after rain the stream brings drift, let them bring increase hitherward.
पदपाठः
इ॒मा: । या: । पञ्च॑ । प्र॒ऽदिश॑: । मा॒न॒वी: । पञ्च॑ । कृ॒ष्टय॑: ।वृ॒ष्टे । शाप॑म् । न॒दी:ऽइ॑व । इ॒ह । स्फा॒तिम् । स॒म्ऽआव॑हान् ॥२४.३॥
अधिमन्त्रम् (VC)
- वनस्पतिः, प्रजापतिः
- भृगुः
- अनुष्टुप्
- समृद्धि प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
धान्य बढ़ाने के कर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इमाः) यह (याः) जो (मानवीः=०-व्यः) मानुषी (पञ्च) पाँच भूत [पृथिवी आदि] से सम्बन्धवाली (कृष्टयः) प्रजायें (पञ्च प्रदिशः) पाँच फैली हुई दिशाओं में हैं, वे प्रजायें (शापम्) अनिष्ट वा मलिनता हटाकर (इह) यहाँ पर (स्फातिम्) बढ़ती को (समावहान्) यथावत् लावें, और (नदीः इव नद्यः इव) जैसे नदियाँ (वृष्टे) बरसने पर [अनिष्ट वा मलिनता हटाकर] (शतधारम्) सैकड़ों धाराओंवाले और (सहस्रधारम्) सहस्रों विधि से धारण करनेवाले, (अक्षितम्) अक्षय (उत्सम्) सींचने के साधन [झरना, कूप आदि] को (उत्=उदावहन्ति) निकालती हैं (एव=एवम्) ऐसे ही (अस्माक=अस्माकम्) हमारा (इदम्) यह (धान्यम्) धान्य (सहस्रधारम्) सहस्रों प्रकार से धारण करनेवाला और (अक्षितम्) अक्षय [होवे] ॥३, ४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य खेती व्यापार आदि द्वारा पूर्वादि चार दिशाओं और ऊपर नीचे की दिशा [वायु मण्डल वा पाताल] से बहुत धन प्राप्त करें और अनेक प्रयोगों से उसकी यथावत् वृद्धि करें, जैसे बरसा का जल नदियों में एकत्र होकर और झरनों, कूपों, नालियों से खेती आदि में पहुँचकर दरिद्रता आदि मिटाकर संसार को लाभ पहुँचाता है ॥३, ४॥ मन्त्र ३ व ४ युग्मक छन्द हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३, ४−(इमाः) परिदृश्यमानाः। (याः) कृष्टयः। (पञ्च) पञ्चसंख्याकाः। (प्रदिशः) कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। चतस्रः प्राच्याद्याः, पञ्चमो ध्रुवा दिग्, ऊर्ध्वा दिग्वा। (मानवीः) अ० ३।२१।५। मानव-ङीप्। मानव्यः मानुष्यः। (पञ्च) पञ्चभूतसंबन्धिन्यः (कृष्टयः) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति कृष विलेखने-क्तिच्। प्रजाः। मनुष्याः-निघ० २।३। (वृष्टे) भावे-क्त। वर्षणे सति। (शापम्) अकथितं च। पा० १।४।५१। इति अपादाने द्वितीया। शापात्। शापम् अनिष्टं मलं वा वर्जयित्वा। (नदीः इव) नद्यो यथा (इह) अत्र। (स्फातिम्) स्फायी वृद्धौ-क्तिन्। लोपो व्योर्वलि। पा० ६।१।६६। इति यलोपः। धनधान्यवृद्धिम्। (समावहान्)। सम्+आङ्+वहेर्लेटि आडागमः। सम्यग् आनयन्तु। बहेर्द्विकर्मकत्वात्, शापं स्फातिम्, इत्येतयोः कर्मत्वम्। (उत्) तृतीयमन्त्रसंबन्धात्, उत्+आङ्+वहन्तु। (उत्सम्) अ० १।१५।३। सेचनसाधनम्। निर्झरम्। कूपम्। (शतधारम्) बहुधारायुक्तम्। (सहस्रधारम्) बहु प्रकारेण धारकम् (अक्षितम्) अक्षीणम्। अनश्वरम्। (एव) एवम् (अस्माक) मलोपश्छान्दसः। अस्माकम् (इदम्) परिदृश्यमानम्। अन्यद् गतम् ॥
०४ उदुत्सं शतधारम्
विश्वास-प्रस्तुतिः ...{Loading}...
उदुत्सं॑ श॒तधा॑रं स॒हस्र॑धार॒मक्षि॑तम्।
ए॒वास्माके॒दं धा॒न्यं॑ स॒हस्र॑धार॒मक्षि॑तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उदुत्सं॑ श॒तधा॑रं स॒हस्र॑धार॒मक्षि॑तम्।
ए॒वास्माके॒दं धा॒न्यं॑ स॒हस्र॑धार॒मक्षि॑तम् ॥
०४ उदुत्सं शतधारम् ...{Loading}...
Whitney
Translation
- As a fountain of a hundred streams, of a thousand streams,
unexhausted, so this grain of ours, in a thousand streams, unexhausted.
Notes
The metrical deficiency in a calls for a change of reading, and the
usual correlation of evá in c suggests yáthā; and, as Ppp. reads
yathā, the translation ventures to adopt it, as út instead is hardly
better than unmanageable. Weber supplies aca; Ludwig, “I open, as it
were”; the comm. says that ut means udbhavati, and does not trouble
himself about its construction with an accusative; we may take the verse
as a virtual continuation of vs. 3, and the nouns as governed by
samāvahān. Ppp. makes the verse easy by reading yathā rūpaś
śatadhāras sahasradhāro akṣataḥ; eva me astu dhānyaṁ sahasradhāram
akṣatam.
Griffith
Open the well with hundred streams, exhaustless, with a thousand streams. So cause this corn of ours to be exhaustless, with a thousand streams.
पदपाठः
उत्। उत्स॑म्। श॒तऽधा॑रम्। स॒हस्र॑ऽधारम्। अक्षि॑तम्। ए॒व। अ॒स्माक॑। इ॒दम्। धा॒न्य᳡म्। स॒हस्र॑ऽधारम्। अक्षि॑तम्। २४.४।
अधिमन्त्रम् (VC)
- वनस्पतिः, प्रजापतिः
- भृगुः
- अनुष्टुप्
- समृद्धि प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
धान्य बढ़ाने के कर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इमाः) यह (याः) जो (मानवीः=०-व्यः) मानुषी (पञ्च) पाँच भूत [पृथिवी आदि] से सम्बन्धवाली (कृष्टयः) प्रजायें (पञ्च प्रदिशः) पाँच फैली हुई दिशाओं में हैं, वे प्रजायें (शापम्) अनिष्ट वा मलिनता हटाकर (इह) यहाँ पर (स्फातिम्) बढ़ती को (समावहान्) यथावत् लावें, और (नदीः इव नद्यः इव) जैसे नदियाँ (वृष्टे) बरसने पर [अनिष्ट वा मलिनता हटाकर] (शतधारम्) सैकड़ों धाराओंवाले और (सहस्रधारम्) सहस्रों विधि से धारण करनेवाले, (अक्षितम्) अक्षय (उत्सम्) सींचने के साधन [झरना, कूप आदि] को (उत्=उदावहन्ति) निकालती हैं (एव=एवम्) ऐसे ही (अस्माक=अस्माकम्) हमारा (इदम्) यह (धान्यम्) धान्य (सहस्रधारम्) सहस्रों प्रकार से धारण करनेवाला और (अक्षितम्) अक्षय [होवे] ॥३, ४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य खेती व्यापार आदि द्वारा पूर्वादि चार दिशाओं और ऊपर नीचे की दिशा [वायु मण्डल वा पाताल] से बहुत धन प्राप्त करें और अनेक प्रयोगों से उसकी यथावत् वृद्धि करें, जैसे बरसा का जल नदियों में एकत्र होकर और झरनों, कूपों, नालियों से खेती आदि में पहुँचकर दरिद्रता आदि मिटाकर संसार को लाभ पहुँचाता है ॥३, ४॥ मन्त्र ३ व ४ युग्मक छन्द हैं ॥ ३, ४−(इमाः) परिदृश्यमानाः। (याः) कृष्टयः। (पञ्च) पञ्चसंख्याकाः। (प्रदिशः) कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। चतस्रः प्राच्याद्याः, पञ्चमो ध्रुवा दिग्, ऊर्ध्वा दिग्वा। (मानवीः) अ० ३।२१।५। मानव-ङीप्। मानव्यः मानुष्यः। (पञ्च) पञ्चभूतसंबन्धिन्यः (कृष्टयः) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति कृष विलेखने-क्तिच्। प्रजाः। मनुष्याः-निघ० २।३। (वृष्टे) भावे-क्त। वर्षणे सति। (शापम्) अकथितं च। पा० १।४।५१। इति अपादाने द्वितीया। शापात्। शापम् अनिष्टं मलं वा वर्जयित्वा। (नदीः इव) नद्यो यथा (इह) अत्र। (स्फातिम्) स्फायी वृद्धौ-क्तिन्। लोपो व्योर्वलि। पा० ६।१।६६। इति यलोपः। धनधान्यवृद्धिम्। (समावहान्)। सम्+आङ्+वहेर्लेटि आडागमः। सम्यग् आनयन्तु। बहेर्द्विकर्मकत्वात्, शापं स्फातिम्, इत्येतयोः कर्मत्वम्। (उत्) तृतीयमन्त्रसंबन्धात्, उत्+आङ्+वहन्तु। (उत्सम्) अ० १।१५।३। सेचनसाधनम्। निर्झरम्। कूपम्। (शतधारम्) बहुधारायुक्तम्। (सहस्रधारम्) बहु प्रकारेण धारकम् (अक्षितम्) अक्षीणम्। अनश्वरम्। (एव) एवम् (अस्माक) मलोपश्छान्दसः। अस्माकम् (इदम्) परिदृश्यमानम्। अन्यद् गतम् ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३, ४−(इमाः) परिदृश्यमानाः। (याः) कृष्टयः। (पञ्च) पञ्चसंख्याकाः। (प्रदिशः) कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। चतस्रः प्राच्याद्याः, पञ्चमो ध्रुवा दिग्, ऊर्ध्वा दिग्वा। (मानवीः) अ० ३।२१।५। मानव-ङीप्। मानव्यः मानुष्यः। (पञ्च) पञ्चभूतसंबन्धिन्यः (कृष्टयः) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति कृष विलेखने-क्तिच्। प्रजाः। मनुष्याः-निघ० २।३। (वृष्टे) भावे-क्त। वर्षणे सति। (शापम्) अकथितं च। पा० १।४।५१। इति अपादाने द्वितीया। शापात्। शापम् अनिष्टं मलं वा वर्जयित्वा। (नदीः इव) नद्यो यथा (इह) अत्र। (स्फातिम्) स्फायी वृद्धौ-क्तिन्। लोपो व्योर्वलि। पा० ६।१।६६। इति यलोपः। धनधान्यवृद्धिम्। (समावहान्)। सम्+आङ्+वहेर्लेटि आडागमः। सम्यग् आनयन्तु। बहेर्द्विकर्मकत्वात्, शापं स्फातिम्, इत्येतयोः कर्मत्वम्। (उत्) तृतीयमन्त्रसंबन्धात्, उत्+आङ्+वहन्तु। (उत्सम्) अ० १।१५।३। सेचनसाधनम्। निर्झरम्। कूपम्। (शतधारम्) बहुधारायुक्तम्। (सहस्रधारम्) बहु प्रकारेण धारकम् (अक्षितम्) अक्षीणम्। अनश्वरम्। (एव) एवम् (अस्माक) मलोपश्छान्दसः। अस्माकम् (इदम्) परिदृश्यमानम्। अन्यद् गतम् ॥
०५ शतहस्त समाहर
विश्वास-प्रस्तुतिः ...{Loading}...
शत॑हस्त स॒माह॑र॒ सह॑स्रहस्त॒ सं कि॑र।
कृ॒तस्य॑ का॒र्य॑स्य चे॒ह स्फा॒तिं स॒माव॑ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
शत॑हस्त स॒माह॑र॒ सह॑स्रहस्त॒ सं कि॑र।
कृ॒तस्य॑ का॒र्य॑स्य चे॒ह स्फा॒तिं स॒माव॑ह ॥
०५ शतहस्त समाहर ...{Loading}...
Whitney
Translation
- O hundred-handed one, bring together; O thousand-handed one, pile
together; of what is made and of what is to be made do thou convey
together the fatness here.
Notes
Ppp. has for b sahasrāi ’va saṁgiraḥ, for c yathe ’ya sphātir
āyasi, and for d our c. The comm. reads samāvaham at the
end, rendering it samprāpto ’smi; to the adjectives in c he
supplies dhanadhānyādeḥ. ⌊Sáṁ kira, ‘overwhelm,’ i.e. ‘bestow
abundantly.’⌋
Griffith
O Hundred-handed, gather up. O Thousand-handed, pour thou forth. Bring hither increase of the corn prepared and yet to be pre- pared.
पदपाठः
शत॑ऽहस्त। स॒म्ऽआह॑र। सह॑स्रऽहस्त। सम्। कि॒र॒। कृ॒तस्य॑। का॒र्य᳡स्य। च॒। इ॒ह। स्फा॒तिम्। स॒म्ऽआव॑ह। २४.५।
अधिमन्त्रम् (VC)
- वनस्पतिः, प्रजापतिः
- भृगुः
- अनुष्टुप्
- समृद्धि प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
धान्य बढ़ाने के कर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शतहस्त) हे सैकड़ों हाथोंवाले ! [मनुष्य !] [धान्य को-म० ४] (समाहर) बटोर कर ला, और (सहस्रहस्त) हे सहस्रों हाथोंवाले (सम्) अच्छे प्रकार से (किर) फैला। (च) और (कृतस्य) किये हुए और (कार्यस्य) कर्तव्य कर्म की (स्फातिम्) बढ़ती को (इह) यहाँ पर (समावह) मिलकर ला ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सैकड़ों तथा सहस्रों प्रकार से कर्मकुशल होकर, और सहस्रों कर्मकुशलों से मिलकर धन धान्य एकत्र करे और उत्तम कर्मों में व्यय करके आगा पीछा सोचकर सदैव उन्नति करता रहे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(शतहस्त) हे बहुप्रकारेण हस्तक्रियाकुशल। हे बहुक्रियाकुशलपुरुषैर्युक्त मनुष्य ! (समाहर) समाहृत्य प्राप्नुहि। (सहस्रहस्त) असंख्यहस्तक्रियाकुशलपुरुषैर्युक्त ! (सम्) सम्यक्। शोभनरीत्या। (किर) कॄ विक्षेपे। ॠत इद्धातोः। पा० ७।१।१०। इति इत्त्वम्। विक्षिप। प्रयच्छ। (कृतस्य) निष्पन्नस्य। (कार्यस्य) ऋहलोर्ण्यत्। पा० ३।१।१२४। इति कृञ्-ण्यत्। कर्त्तव्यस्य कर्मणः। (स्फातिम्) म० ४। समृद्धिम्। (समाहर) सम्यग् आनय ॥
०६ तिस्रो मात्रा
विश्वास-प्रस्तुतिः ...{Loading}...
ति॒स्रो मात्रा॑ गन्ध॒र्वाणां॒ चत॑स्रो गृ॒हप॑त्न्याः।
तासां॒ या स्फा॒ति॒मत्त॑मा॒ तया॑ त्वा॒भि मृ॑शामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
ति॒स्रो मात्रा॑ गन्ध॒र्वाणां॒ चत॑स्रो गृ॒हप॑त्न्याः।
तासां॒ या स्फा॒ति॒मत्त॑मा॒ तया॑ त्वा॒भि मृ॑शामसि ॥
०६ तिस्रो मात्रा ...{Loading}...
Whitney
Translation
- Three measures of the Gandharvas, four of the house-mistress; of them
whichever is richest in fatness, with that one we touch thee.
Notes
Ppp. reads at the end marṣāmasi; the comm. regards the grain as the
object of address in d, and the intent to be “increase thou by the
act of touching”; Weber understands rather the master of the house, or
perhaps the harvest-wagon. The “measures” are doubtless those of grain
set apart; the comm. calls them samṛddhihetavaḥ kalāḥ; and he gives as
alternative explanation of “house-mistress” the Apsarases, spouses of
the Gandharvas!
Griffith
Three sheaves are the Gandharvas’ claim, the lady of the house hath four. We touch thee with the sheaf that is the most abundant of them all.
पदपाठः
ति॒स्रः। मात्राः॑। ग॒न्ध॒र्वाणा॑म्। चत॑स्रः। गृ॒हऽप॑त्न्याः। तासा॑म्। या। स्फा॒ति॒मत्ऽत॑मा। तया॑। त्वा॒। अ॒भि। मृ॒शा॒म॒सि॒। २४.६।
अधिमन्त्रम् (VC)
- वनस्पतिः, प्रजापतिः
- भृगुः
- अनुष्टुप्
- समृद्धि प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
धान्य बढ़ाने के कर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तिस्रः) तीन (मात्राः) मात्रायें [भाग] (गन्धर्वाणाम्) विद्या वा पृथिवी धारण करनेवालों की, और (चतस्रः) चार (गृहपत्न्याः) गृहपत्नी [घर की पालन शक्ति] की [होवें], (तासाम्) उन सब [मात्राओं] में से (या) जो (स्फातिमत्तमा) अत्यन्त समृद्धिवाली है, (तया) उस [मात्रा] से (त्वा) तुझको (अभि) सब ओर से (मृशामसि=०-मः) हम छूते [संयुक्त करते] हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब कुटुम्बी लोग जो धन धान्य कमावें, उसमें से उत्तम अधिकांश अनदेखे विपत्ति समय के लिए प्रधान पुरुष को सौपें, और शेष के सात भाग करके तीन भाग विद्यावृद्धि और राजप्रबन्ध आदि और चार भाग सामान्य निर्वाह खान पान वस्त्र आदि में व्यय करें। यह वैदिक शिक्षा सब मनुष्यों के सुख का मूल है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(तिस्रः) त्रिसंख्याकाः (मात्राः) हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१६८। इति माङ् माने-त्रन्, टाप्। परिमाणानि (गन्धर्वाणाम्) अ० २।१।२। गो+धृञ्-व। गोर्विद्यायाः पृथिव्या वा धारकाणाम्। (चतस्रः) (गृहपत्न्याः) गृहपालनशक्तेः। (तासाम्) सर्वमात्राणाम् (स्फातिमत्तमा) स्फाति+मतुप्+तमप्+टाप्। अतिशयेन समृद्धियुक्ता। (त्वा) प्रधानम् (अभि) सर्वतः (मृशामसि) मृशामः। स्पृशामः। संयोजयामः ॥
०७ उपोहश्च समूहश्च
विश्वास-प्रस्तुतिः ...{Loading}...
उ॑पो॒हश्च॑ समू॒हश्च॑ क्ष॒त्तारौ॑ ते प्रजापते।
तावि॒हा व॑हतां स्फा॒तिं ब॒हुं भू॒मान॒मक्षि॑तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॑पो॒हश्च॑ समू॒हश्च॑ क्ष॒त्तारौ॑ ते प्रजापते।
तावि॒हा व॑हतां स्फा॒तिं ब॒हुं भू॒मान॒मक्षि॑तम् ॥
०७ उपोहश्च समूहश्च ...{Loading}...
Whitney
Translation
- Bringer (upohá) and gatherer (samūhá) [are] thy (two)
distributors, O Prajāpati; let them convey hither fatness, much
unexhausted plenty.
Notes
Two or three of our mss. (P.s.m.M.W.) read in c vahatam, as does
the comm., with one of SPP’s mss. The comm. explains kṣattā́rāu by
sārathī abhimatakāryasampādakāu.
Griffith
Adding and Gathering are thy two attendants, O Prajapati. May they bring hither increase, wealth abundant, inexhaustible.
पदपाठः
उ॒प॒ऽऊ॒हः। च॒। स॒म्ऽऊ॒हः। च॒। क्ष॒त्तारौ॑। ते॒। प्र॒जा॒ऽप॒ते॒। तौ। इ॒ह। आ। व॒ह॒ता॒म्। स्फा॒तिम्। ब॒हुम्। भू॒मान॑म्। अक्षि॑तम्। २४.७।
अधिमन्त्रम् (VC)
- वनस्पतिः, प्रजापतिः
- भृगुः
- अनुष्टुप्
- समृद्धि प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
धान्य बढ़ाने के कर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रजापते) हे प्रजापालक गृहस्थ ! (उपोहः) योग [प्राप्ति] (च) और (समूहः) संग्रह [क्षेम वा रक्षा] दोनों (च) निश्चय करके (ते) तेरे (क्षत्तारौ) क्षत्रिय [क्षति वा हानि से बचानेवाले] हैं। (तौ) वे दोनों (इह) यहाँ पर (स्फातिम्) बढ़ती और (बहुम्) बहुत (अक्षितम्) अचूक (भूमानम्) अधिकाई (आ वहताम्) लावें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - गृहस्थ लोग पुरुषार्थ करके विद्या, धन, धान्य आदि जीवन सामग्री की १-प्राप्ति, २-रक्षा और ३-वृद्धि वा ऋद्धि सिद्धि करके आनन्द भोगें ॥७॥ यजुर्वेद में आया हैः−योगक्षे॒मो नः॑ कल्पताम् ॥ य० २२।२२ ॥ (नः) हमारा (योगक्षेमः) योग-अप्राप्त वस्तु का लाभ, और क्षेम-प्राप्त पदार्थ की रक्षा (कल्पताम्) समर्थ अर्थात् पर्याप्त होवे ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(उपोहः) उप+ऊह वितर्के-घञ्। योगः। अलब्धलाभः। (समूहः) सम्+ऊह-घञ्। समुदायः। क्षेमः। लब्धस्य रक्षणम् (क्षत्तारौ) क्षणु वधे-क्विप्, इति क्षात्। तॄ तरणे, णिच्-अच्। तारयतीति तारः। क्षतः क्षतात् रक्षकौ। क्षत्रियौ। (ते) तव। (प्रजापते) हे सन्तानपालक गृहस्थ। (तौ) तादृशौ। उपोहसमूहौ। (आ वहताम्) आनयताम् (स्फातिम्) म० ४। समृद्धिम् (बहुम्) विपुलम् (भूमानम्) बहु-इमनिच्। बहोर्लोपो भू च बहोः। पा० ६।४।१५८। इति इमनिच् इकारलोपो बहोर्भूभावश्च। धनधान्यविषयं बहुभावम्। (अक्षितम्) क्षयरहितम् ॥