०१९ अजरं क्षत्रम् ...{Loading}...
Whitney subject
- To help friends against enemies.
VH anukramaṇī
अजरं क्षत्रम्।
१-८ वसिष्ठः। विश्वे देवाः, चन्द्रमाः, इन्द्रः। अनुष्टुप्, १ पथ्याबृहती, ३ भुरिग्बृहती, ५ त्रिष्टुप्, ६ त्र्यवसाना षट्पदा त्रिष्टुप्ककुम्मतीगर्भातिजगती, ७ विराडास्तारपङ्क्तिः, ८ पथ्यापङ्क्तिः।
Whitney anukramaṇī
[Vasiṣṭha.—aṣṭarcam. vāiśvadevam uta cāndramasam utāi ”ndram. ānuṣṭubham: 1. pathyābṛhatī; 3. bhurigbṛhatī; 6. 3-av. 6-p. triṣṭupkakummatīgarbhā ’tijagatī; 7. virāḍāstārapan̄kti; 8. pathyāpan̄kti.]
Whitney
Comment
The verses are found in Pāipp. iii. (in the verse-order 1, 2, 4, 3, 5, 7, 6, 8). The hymn is applied by Kāuś. (14. 22-24) in a rite for gaining victory over a hostile army, and reckoned (14. 7, note) to the aparājita gaṇa. The Vāit. uses vs. 1 in the agnicayana (28. 15) in connection with lifting the ukhya fire, and vss. 6-8 in a sattra sacrifice (34. 16, 17), with mounting a chariot and discharging an arrow.
Translations
Translated: John Muir, Original Sanskrit Texts, i.2 283; Ludwig, p. 234; Weber, xvii. 269; Griffith, i. 109.
Griffith
A glorification of the office of a king’s household priest
०१ संशितं म
विश्वास-प्रस्तुतिः ...{Loading}...
संशि॑तं म इ॒दं ब्रह्म॒ संशि॑तं वी॒र्यं१॒॑ बल॑म्।
संशि॑तं क्ष॒त्रम॒जर॑मस्तु जि॒ष्णुर्येषा॑मस्मि पु॒रोहि॑तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
संशि॑तं म इ॒दं ब्रह्म॒ संशि॑तं वी॒र्यं१॒॑ बल॑म्।
संशि॑तं क्ष॒त्रम॒जर॑मस्तु जि॒ष्णुर्येषा॑मस्मि पु॒रोहि॑तः ॥
०१ संशितं म ...{Loading}...
Whitney
Translation
- Sharpened up is this incantation (? bráhman) of mine; sharpened up
[my] heroism, strength; sharpened up, victorious, be the unwasting
authority (kṣatrá) [of them] of whom I am the household priest
(puróhita).
Notes
Or bráhman and kṣatrám may signify respectively the Brāhman and
Kṣatriya quality or dignity of the puróhita and his constituency. The
verse is found also in VS. (xi. 81), TS. (iv. 1. 10³), TA. (ii. 5. 2,
vs. 15), MS. (ii. 7. 7), and K. (xvi. 7, Weber). The first two of these
agree in all their readings, omitting idám in a and ajáram astu
in c, and reading in c, d jiṣṇú yásyā ’hám ásmi; and TA.MS.
differ from them only by adding me before jiṣṇú; Ppp. has kṣatraṁ
me jiṣṇu, but agrees with our text in d. The comm. moreover has
jiṣṇu, and the translation implies it; jiṣṇús can only be regarded
as a blunder. Ppp. further gives mayī ’dam for ma idam in a, and
mama for balam in b. Our original c has apparently got
itself mixed up with vs. 5 c.
Griffith
Quickened is this my priest rank, quickened is manly strength and force, Quickened be changeless power, whereof I am the conquering President!
पदपाठः
सम्ऽशि॑तम्। मे॒। इ॒दम्। ब्रह्म॑। सम्ऽशि॑तम्। वी॒र्य᳡म्। बल॑म्। सम्ऽशि॑तम्। क्ष॒त्रम्। अ॒जर॑म्। अ॒स्तु॒। जि॒ष्णुः। येषा॑म्। अस्मि॑। पु॒रःऽहि॑तः। १९.१।
अधिमन्त्रम् (VC)
- विश्वे देवाः, चन्द्रमाः, इन्द्रः
- वसिष्ठः
- पथ्याबृहती
- अजरक्षत्र
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्धविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मे) मेरे लिये [इन वीरों को] (इदम्) यह (ब्रह्म) वेदज्ञान वा अन्न वा धन (संशितम्) यथाविधि सिद्ध किया गया है, और (वीर्यम्) वीरता और (बलम्) सेना दल (संशितम्) यथाविधि सिद्ध किया गया है, (संशितम्) यथाविधि सिद्ध किया हुआ (क्षत्रम्) राज्य (अजरम्) अटल (अस्तु) होवे, (येषाम्) जिनका मैं (जिष्णुः) विजयी (पुरोहितः) पुरोहित अर्थात् प्रधान (अस्मि) हूँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनापति राजा विद्या, अन्न, और धन आदि की यथावत् वृद्धि करके अपने वीरों और सेना का उत्साह बढ़ाता रहे, जिससे राज्य चिरस्थायी हो ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(संशितम्) सम्+शो तनूकरणे-क्त। सम्यक् सम्पादितं साधितम्। (मे) ममार्थम्। (इदम्) प्रसिद्धम्। (ब्रह्म) प्रवृद्धं वेदज्ञानाम्। अन्नम्, निघ० २।८। धनम्, निघ० २।१०। (वीर्यम्) वीर-भावे यत्। वीरता। (बलम्) सैन्यम्। (क्षत्रम्)। अ० २।१५।४। क्षत्रियकुलम्। राज्यम्। (अजरम्) जरारहितम्। (जिष्णुः) ग्लाजिस्थश्च ग्स्नुः। पा० ३।२।१३९। इति जि जये-ग्स्नु। विजयी। (येषाम्) योद्धॄणाम्। (पुरोहितः) पुरस्+डुधाञ् धारणपोषणयोः-क्त। पूर्वाधरावराणामसि०। पा० ५।३।३९। इति पूर्व असि, पुर् आदेशः। दधातेर्हिः। पा० ७।४।४२। इति हि। पुरोहितः पुर एनं दधति होत्राय वृतः कृपायमाणोऽन्वध्यायत्। निरु० २।१२। पूर्वम् अग्रे कर्मसु धीयते, आरोप्यते यः। प्रधानः। अग्रसरः ॥
०२ समहमेषां राष्ट्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
सम॒हमे॒षां रा॒ष्ट्रं स्या॑मि॒ समोजो॑ वी॒र्यं१॒॑ बल॑म्।
वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒हम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
सम॒हमे॒षां रा॒ष्ट्रं स्या॑मि॒ समोजो॑ वी॒र्यं१॒॑ बल॑म्।
वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒हम् ॥
०२ समहमेषां राष्ट्रम् ...{Loading}...
Whitney
Translation
- Up I sharpen the royalty of them, up their force, heroism, strength;
I hew [off] the arms of the foes with this oblation.
Notes
The translation implies emendation of the syāmi of all the mss. and of
both editions to śyāmi; it is obviously called for (suggested first by
the Pet. Lex.), and the comm., reads śyāmi; Ppp. probably intends it
by paśyāmi. The latter half-verse is found again below as vi. 65. 2
c, d; its text is confused here in Ppp. (vṛścāmi śatrūṇāṁ bāhū sam
aśvām aśvān aham). The Anukr. ignores the redundant syllable in a.
Griffith
I quicken these men’s princely sway, the might, the manly strength and force; I rend away the foemen’s arms with this presented sacrifice.
पदपाठः
सम्। अ॒हम्। ए॒षाम्। रा॒ष्ट्रम्। स्या॒मि॒। सम्। ओजः॑। वी॒र्य᳡म्। बल॑म्। वृ॒श्चामि॑। शत्रू॑णाम्। बा॒हून्। अ॒नेन॑। ह॒विषा॑। अ॒हम्। १९.२।
अधिमन्त्रम् (VC)
- विश्वेदेवाः, चन्द्रमाः, इन्द्रः
- वसिष्ठः
- अनुष्टुप्
- अजरक्षत्र
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्धविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (एषाम्) इन [अपने वीरों] के (राष्ट्रम्) राज्य (ओजः) शारीरिक बल, (वीर्यम्) वीरता और (बलम्) सेना दल को (सम्) भले प्रकार (संस्यामि) जोड़ता हूँ। (अहम्) मैं (शत्रूणाम्) शत्रुओं की (बाहून्) भुजाओं को (अनेन) इस (हविषा) अन्न वा आवाहन से (वृश्चामि) काटता हूँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा सत्कारपूर्वक अपने वीरों को, सामाजिक शारीरिक और हविषा आर्थिक दशा के सुधार से सन्तुष्ट रखकर शत्रुओं का नाश करे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(सम्) सम्यक् प्रकारेण। (अहम्) पुरोहितः। राजा। (एषाम्) स्ववीराणाम्। (राष्ट्रम्) अ० ३।४।१। राज्यम्। (संस्यामि) षो अन्तकर्मणि। सम्+षो संयोजने। संयोजयामि। वर्धयामि। दृढीकरोमि। (ओजः) अ० १।१२।१। शारीरिकबलम्। (वीर्यम्) वीरताम्। (बलम्) सैन्यम्। (वृश्चामि) ओव्रश्चू छेदने। छिनद्मि। (बाहून्) भुजान्। पराक्रमान्। (हविषा) अ० १।४।३। अन्नेन आवाहनेन ॥
०३ नीचैः पद्यन्तामधरे
विश्वास-प्रस्तुतिः ...{Loading}...
नी॒चैः प॑द्यन्ता॒मध॑रे भवन्तु॒ ये नः॑ सू॒रिं म॒घवा॑नं पृत॒न्यान्।
क्षि॒णामि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वान॒हम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
नी॒चैः प॑द्यन्ता॒मध॑रे भवन्तु॒ ये नः॑ सू॒रिं म॒घवा॑नं पृत॒न्यान्।
क्षि॒णामि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वान॒हम् ॥
०३ नीचैः पद्यन्तामधरे ...{Loading}...
Whitney
Translation
- Downward let them fall, let them become inferior, who shall fight
against (pṛtany-) our bounteous patron (sūrí); I destroy the enemies
by my incantation; I lead up our own men.
Notes
Ppp. reads adhas pad- at the beginning, and indram for sūrim in
b. The second half-verse is found in VS. (xi. 82 c, d), TS.
(iv. 1.10³), and MS. (ii. 7. 7), with the various readings kṣiṇómi and
svā́ṅ; the comm. also gives kṣiṇomi. The comm. renders sūrím by
kāryākāryavibhāgajñam. The Anukr. should call the verse virāṭ
prastārapan̄kti, since it properly scans as 11 + 11: 8 + 8 = 38.
Griffith
Down fall the men, low let them lie, who fight against our mighty prince, I ruin foemen with my spell, and raise my friends to high estate.
पदपाठः
नी॒चैः। प॒द्य॒न्ता॒म्। अध॑रे। भ॒व॒न्तु॒। ये। नः॒। सू॒रिम्। म॒घऽवा॑नम्। पृ॒त॒न्यान्। क्षि॒णामि॑। ब्रह्म॑णा। अ॒मित्रा॑न्। उत्। न॒या॒मि॒। स्वान्। अ॒हम्। १९.३।
अधिमन्त्रम् (VC)
- विश्वेदेवाः, चन्द्रमाः, इन्द्रः
- वसिष्ठः
- भुरिग्बृहती
- अजरक्षत्र
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्धविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वे [शत्रु] (नीचैः) नीचे (पद्यन्ताम्) गिरें और (अधरे) नीचे (भवन्तु) रहें, (ये) जो (नः) हमारे (मघवानम्) धनी (सूरिम्) सूरमा राजा पर (पृतन्यान्) सेना चढ़ावें। (अहम्) मैं (ब्रह्मणा) वेद ज्ञान से (अमित्रान्) शत्रुओं को (क्षिणामि) मारे डालता हूँ और (स्वान्) अपने लोगों को (उन्नयामि) ऊँचा करता हूँ ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सैनिक लोग ललकार कर वैरियों पर धावा करके मार गिरावें, और राजा उन अपने वीरों को ऊँची-२ पदवी देवें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(नीचैः) अवाङ्मुखाः। (पद्यन्ताम्) पतन्तु। (अधरे) निकृष्टाः। पादाक्रान्ताः। (नः) अस्माकम्। (सूरिम्) सूङः क्रिः। उ० ४।६४। इति षूङ् प्रसवे, वा षू प्रेरणे-क्रि। सूते अर्थान्। सुवति शत्रून्। शूरम्। राजानम्। पण्डितम्। (मघवानम्) मघम्=धनम्। निघ० २।१०। मत्वर्थीयो वनिप्। प्रभूतधनवन्तम्। (पृतन्यान्)। सुप आत्मनः क्यच्। पा० ३।१।८। इति पृतना-क्यच्। कव्यध्वरपृतनस्यर्चि लोपः। पा० ७।४।३९। इति क्यचि पृतना-शब्दस्य अन्त्यलोपः। लेटि आडागमः। पृतन्यन्तु पृतनां सेनाम् आत्मन इच्छन्तु। (क्षिणाम्) क्षि हिंसायाम्। नाशयामि। (ब्रह्मणा) वेदज्ञानेन। शास्त्रबोधेन। (अमित्रान्) अ० १।१९।२। पीडकान्। (उत् नयामि) उन्नतान् करोमि। (स्वान्) स्वकीयान् वीरान्। (अहम्) सेनापतिः ॥
०४ तीक्ष्णीयांसः परशोरग्नेस्तीक्ष्णतरा
विश्वास-प्रस्तुतिः ...{Loading}...
तीक्ष्णी॑यांसः पर॒शोर॒ग्नेस्ती॒क्ष्णत॑रा उ॒त।
इन्द्र॑स्य॒ वज्रा॒त्तीक्ष्णी॑यांसो॒ येषा॒मस्मि॑ पु॒रोहि॑तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
तीक्ष्णी॑यांसः पर॒शोर॒ग्नेस्ती॒क्ष्णत॑रा उ॒त।
इन्द्र॑स्य॒ वज्रा॒त्तीक्ष्णी॑यांसो॒ येषा॒मस्मि॑ पु॒रोहि॑तः ॥
०४ तीक्ष्णीयांसः परशोरग्नेस्तीक्ष्णतरा ...{Loading}...
Whitney
Translation
- Sharper than an ax, also sharper than fire, sharper than Indra’s
thunderbolt—[they] of whom I am the household priest.
Notes
Emendation to indravajrā́t would rectify the meter of c; but the
Anukr. apparently accepts the redundancy there as balancing the
deficiency in a.
Griffith
Keener than is the axe’s edge, keener than Agni’s self are they, Keener than Indra’s bolt are they whose Priest and President am I.
पदपाठः
तीक्ष्णी॑यांसः। प॒र॒शोः। अ॒ग्नेः। ती॒क्ष्णऽत॑राः। उ॒त। इन्द्र॑स्य। वज्रा॑त्। तीक्ष्णी॑यांसः। येषा॑म्। अस्मि॑। पु॒रःऽहि॑तः। १९.४।
अधिमन्त्रम् (VC)
- विश्वेदेवाः, चन्द्रमाः, इन्द्रः
- वसिष्ठः
- अनुष्टुप्
- अजरक्षत्र
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्धविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वे वीर (परशोः) परसे [कुल्हाड़ी] से (तीक्ष्णीयांसः) अधिक तीक्ष्ण, (अग्नेः) अग्नि से (तीक्ष्णतराः) अधिक तीक्ष्ण (उत) और (इन्द्रस्य) मेघ के (वज्रात्) वज्र [बिजुली] से (तीक्ष्णीयांसः) अधिक तीक्ष्ण हैं, (येषाम्) जिनका मैं (पुरोहितः) पुरोहित वा मुखिया (अस्मि) हूँ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनापति अपनी सेना का आत्मबल बढ़ावे। आत्मबल से अस्त्र शस्त्र आदि की अपेक्षा अधिक कार्य सिद्ध होता है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(तीक्ष्णीयांसः) तीक्ष्ण-ईयसुन्। आत्मबले तीक्ष्णतराः। (परशोः) आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। इति शॄ हिंसायाम्-कु, स च डित्। परान् शत्रून् शृणाति येन। अस्त्रविशेषात्। कुठारात्। (अग्नेः) पावकात्। (तीक्ष्णतराः) तीक्ष्ण-तरप्। निशिततराः। (उत्) अपि च। (इन्द्रस्य) वायुर्वेन्द्रो वान्तरिक्षस्थानः-निरु० ७।५। मेघस्य। (वज्रात्) विद्युतः। अन्यद्गतम्-म० १ ॥
०५ एषामहमायुधा सम्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒षाम॒हमायु॑धा॒ सं स्या॑म्ये॒षां रा॒ष्ट्रं सु॒वीरं॑ वर्धयामि।
ए॒षां क्ष॒त्रम॒जर॑मस्तु जि॒ष्ण्वे॒३॒॑षां चि॒त्तं विश्वे॑ऽवन्तु दे॒वाः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒षाम॒हमायु॑धा॒ सं स्या॑म्ये॒षां रा॒ष्ट्रं सु॒वीरं॑ वर्धयामि।
ए॒षां क्ष॒त्रम॒जर॑मस्तु जि॒ष्ण्वे॒३॒॑षां चि॒त्तं विश्वे॑ऽवन्तु दे॒वाः ॥
०५ एषामहमायुधा सम् ...{Loading}...
Whitney
Translation
- The weapons of them I sharpen up; their royalty having good heroes, I
increase; be their authority unwasting, victorious; their intent let all
the gods aid.
Notes
The translation again (as in vs. 2) implies emendation of syāmi in
a to śyāmi, which is read by Ppp. and by the comm. Most of our
mss. (all save O.Op.), as of SPP’s, accent in b súvīram, and both
editions have adopted the reading; but it ought, of course, to be
suvī́ram, as always elsewhere (and as the comm. here describes the
word). Ppp. has vardhayasva at end of b, and its d is ugram
eṣāṁ cittaṁ bahudhā viśvarūpā. The definition of the verse as
triṣṭubh is wanting in the Anukr. ⌊London ms.⌋, doubtless by an error
of the manuscripts, which are confused at this point. ⌊The Berlin ms.
does give it.⌋
Griffith
The weapons of these men I whet and sharpen, with valiant heroes I increase their kingdom. Victorious be their power and ever ageless! May all the Gods promote their thoughts and wishes.
पदपाठः
ए॒षाम्। अ॒हम्। आयु॑धा। सम्। स्या॒मि॒। ए॒षाम्। रा॒ष्ट्रम्। सु॒ऽवीर॑म्। व॒र्ध॒या॒मि॒। ए॒षाम्। क्ष॒त्रम्। अ॒जर॑म्। अ॒स्तु॒। जि॒ष्णु। ए॒षाम्। चि॒त्तम्। विश्वे॑। अ॒व॒न्तु॒। दे॒वाः। १९.५।
अधिमन्त्रम् (VC)
- विश्वेदेवाः, चन्द्रमाः, इन्द्रः
- वसिष्ठः
- त्रिष्टुप्
- अजरक्षत्र
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्धविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (एषाम्) इन [वीरों] के (आयुधा=०-नि) हथियारों को (संस्यामि) जोड़ता हूँ [दृढ़ करता हूँ], (एषाम्) इनके (सुवीरम्) साहसी वीरोंवाले (राष्ट्रम्) राज्य को (वर्धयामि) बढ़ाता हूँ, (एषाम्) इनका (क्षत्रम्) क्षत्रियपन (अजरम्) अजर [अटल] और (जिष्णु) विजयी (अस्तु) होवे। (विश्वे) सब (देवाः) दिव्य [विजयी, कमनीय, वा प्रशंसनीय धार्मिक] गुण (एषाम्) इनके (चित्तम्) चित्त को (अवन्तु) तृप्त करें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - चतुर सेनापति अपने योधाओं के बाण [तोष, तुपक, धनुषादि] तरवारि, शक्ति, भाले आदि अस्त्र शस्त्र धनुर्वेद की रीति से दृढ़ बनवावे, और प्रसिद्ध वीरों का पद बढ़ाकर उत्साह बढ़ावे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(एषाम्) स्ववीराणाम्। (अहम्) पुरोहितः, सेनापतिः। (आयुधा) आङ्+युध संप्रहारे-करणे घञर्थे क। प्रहरणसाधनानि। बाणखड्गकुन्तादीनि। (सं स्यामि)। (राष्ट्रम्) म० २। (सुवीरम्) शोभनवीरयुक्तम्। (वर्धयामि) समर्धयामि। (क्षत्रम्) क्षतात् त्रायकं क्षत्रियत्वम् (अजरम्) जरारहितं सुदृढम्। (जिष्णु) म० १। (चित्तम्) अन्तःकरणम् (विश्वे) सर्वे। (अवन्तु) तर्पयन्तु। (देवाः) दिवु विजिगीषाकान्तिस्तुत्यादिषु-अच्। दिव्यानि विजयशीलानि, काम्यानि, स्तुत्यानि, धार्मिककर्माणि ॥
०६ उद्धर्षन्तां मघवन्वाजिनान्युद्वीराणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
उद्ध॑र्षन्तां मघव॒न्वाजि॑ना॒न्युद्वी॒राणां॒ जय॑तामेतु॒ घोषः॑।
पृथ॒ग्घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम्।
दे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या ॥
मूलम् ...{Loading}...
मूलम् (VS)
उद्ध॑र्षन्तां मघव॒न्वाजि॑ना॒न्युद्वी॒राणां॒ जय॑तामेतु॒ घोषः॑।
पृथ॒ग्घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम्।
दे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या ॥
०६ उद्धर्षन्तां मघवन्वाजिनान्युद्वीराणाम् ...{Loading}...
Whitney
Translation
- Let their energies (vā́jina) be excited, O bounteous one
(maghávan); let the noise of the conquering heroes arise; let the
noises, the clear (ketumánt) halloos, go up severally; let the divine
Maruts, with Indra as their chief, go with the army.
Notes
With the first two pādas compare RV. x. 103. 10 a, d: úd dharṣaya
maghavann ā́yudhāni…úd ráthānāṁ jáyatṁ yantu ghóṣāḥ. Some of our mss.
(P.M.W.O.Op.Kp.), as of SPP’s, read in c ulūláyas, but both
editions give -lul-; the comm. has ullulayas, and declares it an
imitative word. The omission either of ululáyas or of ketumántas
would make a jagatī pāda of c, and that of devā́s would do the
same for d; as the verse stands, the Anukr. scans it 11 + 11: 8 + 8:
6 + 8 = 52. Part of our mss. (I.O.Op.) agree with the comm. in ending
this verse with úd īratām, and throwing the two remaining pādas into
vs. 7, to the great detriment of the sense, as well as against the
probable earlier form of the verse. Ppp. reads: uddharṣantāṁ vājināṁ
vājinābhy ad vāirāṇāṁ jayatām etu ghoṣāḥ: pṛthag ghoṣā ulalayaṣ
ketumantu udīratām; with e and f as in our text.
Griffith
उद्ध॑र्षन्तां मघव॒न् वाजि॑ना॒न्युद् वी॒राणां॒ जय॑तामेतु॒ घोषः॑ ।
पृथ॒ग् घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम्।
दे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या ॥६॥
पदपाठः
उत्। ह॒र्ष॒न्ता॒म्। म॒घ॒ऽव॒न्। वाजि॑नानि। उत्। वी॒राणा॑म्। जय॑ताम्। ए॒तु॒। घोषः॑। पृथ॑क्। घोषाः॑। उ॒लु॒लयः॑। के॒तु॒ऽमन्तः॑। उत्। ई॒र॒ता॒म्। दे॒वाः। इन्द्र॑ऽज्येष्ठाः। म॒रुतः॑। य॒न्तु॒। सेन॑या। १९.६।
अधिमन्त्रम् (VC)
- विश्वेदेवाः, चन्द्रमाः, इन्द्रः
- वसिष्ठः
- त्र्यवसाना षट्पदा त्रिष्टुप्ककुम्मतीगर्भातिजगती
- अजरक्षत्र
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्धविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मघवन्) हे बड़े धनी राजन् ! (वाजिनानि) सेना दल (उत् हर्षन्ताम्) मन को ऊँचा उठावें और (जयताम्) जीतते हुए (वीराणाम्) वीरों का (घोषः) जयजयकार वा सिंहनाद (उत् एतु) ऊँचा उठे। (उलुलयः) जलानेवालों के जलानेवाले, (केतुमन्तः) ऊँचे झण्डावाले (घोषाः) जयजयकार शब्द (पृथक्) नाना रूप में (उत् ईरताम्) ऊपर चढ़ें। (इन्द्रज्येष्ठाः) इन्द्र प्रतापी पुरुष को ज्येष्ठ वा स्वामी रखनेवाले (मरुतः) शूर (देवाः) जय चाहनेवाले देवता लोग (सेनया) सेना के साथ (यन्तु) चलें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - समस्त सेनादल बड़ी उमंग से व्यूह बनाकर नानारूप में मारू बाजे गाजे के साथजय जय करते हुए आगे बढ़ें और सब दलपति लोग प्रधान सेनापति की आज्ञानुसार अपनी-२ टुकरी लेकर धावा करें ॥६॥ यह मन्त्र कुछ भेद से ऋग्वेद १०।१०३।१० और यजुर्वेद १७।४२ में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(उत् हर्षन्ताम्) उत्कर्षेण हर्षयुक्तानि भवन्तु। (मघवन्) म० ३। हे बहुधनवन्। (वाजिनानि) महेरिनण् च। उ० २।५६। इति वज गतौ-इनण्। बलानि हस्त्यश्वरथादीनि। वाजः=बलम्। निघ० २।९। (वीराणाम्) शूराणाम्। (जयताम्) जि-शतृ। जयं प्राप्नुवताम्। (उत् एतु) उद्गच्छतु। (घोषः) जयजयकारः। सिंहनादः। (पृथक्) नानारूपे (उलुलयः) उल्+उलयः। उल दाहे-क्विप्। इगुपधात् कित्। उ० ४।१२०। इति उल दाहे-इन्, स च कित्। इति उलुलिः। उलां दाहकानाम् उलयो दाहकाः शत्रुनाशकाः। (केतुमन्तः) पताकायुक्ताः। (उत् ईरताम्) ईर गतौ, अदादिः, उद्गच्छन्तु। (देवाः) विजिगीषवः। (इन्द्रज्येष्ठाः) इन्द्रः, ऐश्वर्यवान् पुरुषो ज्येष्ठः श्रेष्ठो वृद्धो वा स्वामी येषां ते तथाविधाः। (मरुतः) अ० १।२०।१। मारयन्ति दुष्टान्। शूरा देवाः। (यन्तु) गच्छन्तु। (सेनया) स्वस्वसेनया सार्धम् ॥
०७ प्रेता जयता
विश्वास-प्रस्तुतिः ...{Loading}...
प्रेता॒ जय॑ता नर उ॒ग्रा वः॑ सन्तु बा॒हवः॑।
ती॒क्ष्णेष॑वोऽब॒लध॑न्वनो हतो॒ग्रायु॑धा अब॒लानु॒ग्रबा॑हवः ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्रेता॒ जय॑ता नर उ॒ग्रा वः॑ सन्तु बा॒हवः॑।
ती॒क्ष्णेष॑वोऽब॒लध॑न्वनो हतो॒ग्रायु॑धा अब॒लानु॒ग्रबा॑हवः ॥
०७ प्रेता जयता ...{Loading}...
Whitney
Translation
- Go forth, conquer, O men; formidable be your arms (bāhú); having
sharp arrows, slay them of weak bows; having formidable weapons, having
formidable arms (bāhú), [slay] the weak ones.
Notes
The first half-verse is RV. x. 103. 13 a, c (found also in SV. ii.
1212; VS. xvii. 46), without variation; TS. (iv. 6. 4⁴) has the same two
pādas together, but reads úpa pré ’ta jáyatā nara sthirā́ vaḥ etc. Ppp.
has the first half-verse (with pra yatā and vas), adding as second
half indro vaś śarma yacchaty anādhṛṣyā yathā ’satā. The verse is not
virāj ⌊7 + 8; 11 + 12⌋, if the obviously proper resolutions are made.
Griffith
Advance and be victorious, men I Exceeding mighty be your arms! Smite with sharp-pointed arrows those whose bows are weak. With your strong arms and weapons smite the feeble foe.
पदपाठः
प्र। इ॒त॒। जय॑त। न॒रः॒। उ॒ग्राः। वः॒। स॒न्तु॒। बा॒हवः॑। ती॒क्ष्णऽइ॑षवः। अ॒ब॒लऽध॑न्वनः। ह॒त॒। उ॒ग्रऽआ॑युधाः। अ॒ब॒लान्। उ॒ग्रऽबा॑हवः। १९.७।
अधिमन्त्रम् (VC)
- विश्वेदेवाः, चन्द्रमाः, इन्द्रः
- वसिष्ठः
- विराडास्तारपंक्तिः
- अजरक्षत्र
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्धविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (नरः) हे नरो (प्र इत) धावा करो, (जयत) जीतो ! (वः) तुम्हारी (बाहवः) भुजायें (उग्राः) प्रचण्ड [कट्टर] (सन्तु) होवें। (तीक्ष्णेषवः) हे तीखे बाणवाले ! (उग्रायुधाः) हे कट्टर हथियारोंवाले (उग्रबाहवः) हे कट्टर भुजाओंवाले वीरों ! (अबलधन्वनः) निर्बल धनुषवाले (अबलान्) निर्बल [शत्रुओं] को (हत) मारो ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रेता जयता पदों में दीर्घत्व उत्साह के लिए है। सेनापति की आज्ञा से सब सैनिक लोग उमंग के साथ मारू बजाते गाते धावा करके तुच्छ वैरियों को मारें ॥७॥ यह मन्त्र कुछ भेद से ऋग्वेद १०।१०३।१३। और यजुर्वेद १७।४६ में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(प्र इत) प्रक्रम्य रणक्षेत्रं गच्छत। (जयत) अभिभवत। उभयत्र बलवर्धनाय सांहितको दीर्घः। (नरः) अ० ३।१७।६। हे नेतारः (उग्राः) प्रचण्डाः। (वः) युष्माकम्। (बाहवः) भुजाः। (तीक्ष्णेषवः) निशितबाणाद्यायुधयुक्ताः। (अबलधन्वनः)। निर्बलधनुराद्यायुधोपेतान्। (हत) नाशयत। (उग्रायुधाः) निशिततरवारिशक्त्याद्यायुक्ताः। (अबलान्) निर्बलान्। (उग्रबाहवः) दृढभुजाः ॥
०८ अवसृष्टा परा
विश्वास-प्रस्तुतिः ...{Loading}...
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते।
जया॒मित्रा॒न्प्र प॑द्यस्व ज॒ह्ये॑षां॒ वरं॑वरं॒ मामीषां॑ मोचि॒ कश्च॒न ॥
मूलम् ...{Loading}...
मूलम् (VS)
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते।
जया॒मित्रा॒न्प्र प॑द्यस्व ज॒ह्ये॑षां॒ वरं॑वरं॒ मामीषां॑ मोचि॒ कश्च॒न ॥
०८ अवसृष्टा परा ...{Loading}...
Whitney
Translation
- Being let loose, fly thou away, O volley, thou that art sharpened up
by incantation; conquer the enemies; go forth; slay of them each best
one; let no one soever of them yonder be released.
Notes
Pādas a-c and e are RV. vi. 75. 16, a verse found also in a
number of other texts: SV. ii. 1213; VS. xvii. 45; TS. iv. 6. 4⁴; TB.
iii. 7. 6²³; ĀpśS. iii. 14. 3. RV.SV.VS. agree throughout, having
gácha for jáya at beginning of c, and, for d, mā́ ’mī́ṣāṁ káṁ
canó ’c chiṣaḥ; the others have this d, except that they put eṣām
in place of amī́ṣām; they also give viśa for padyasva at end of
c, and TS. has the nom. -śitā, which is better, at end of b,
while TB. and ĀpśS. alter to ávasṛṭaḥ párā pata śaró (for śáro?)
bráhmasaṁśitaḥ. Our d is found again as xi. 10. 21 b; our
e, as viii. 8. 19 d; xi. 9. 20 d; 10. 19 d. The presence
of -saṁśite in this verse gives it a kind of right to stand as part of
the hymn, of which sam-śā is the unifying word; vss. 6 and 7 are
probably later additions. In Ppp., vss. 6-8, with RV. x. 103. 10, form a
piece by themselves; vs. 8 ends with pra padyasva sā māiṣāṁ kaṁ cano ’c
chiṣaḥ (nearly as RV.). Correct the accent-mark in d so as to read
váraṁ-varam.
Griffith
Loosed from the bowstring fly away, thou Arrow, sharpened by our prayer. Assail the foemen, vanquish them, conquer each bravest man of theirs, and let not one of them escape.
पदपाठः
अव॑ऽसृष्टा। परा॑। प॒त॒। शर॑व्ये। ब्रह्म॑ऽसंशिते। जय॑। अ॒मित्रा॑न्। प्र। प॒द्य॒स्व॒। ज॒हि। ए॒षा॒म्। वर॑म्ऽवरम्। मा। अ॒मीषा॑म्। मो॒चि॒। कः। च॒न। १९.८।
अधिमन्त्रम् (VC)
- विश्वेदेवाः, चन्द्रमाः, इन्द्रः
- वसिष्ठः
- पथ्यापङ्क्तिः
- अजरक्षत्र
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्धविद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्मसंशिते) हे ब्रह्माओं, वेदवेत्ताओं से प्रशंसित वा यथावत् तीक्ष्ण की हुई (शरव्ये) बाण विद्या में चतुर सेना ! (अवसृष्टा) छोड़ी हुई तू (परा) पराक्रम के साथ (पत) झपट। (अमित्रान्) वैरियों को (जय) जीत, (प्र पद्यस्व) आगे बढ़, (एषाम्) इनमें से (वरंवरम्) एक एक बड़े वीर को (जहि) मार डाल, (अमीषाम्) इनमें से (कश्चन) कोई भी (मा मोचि) न छूटे ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - धर्मज्ञ और युद्धविद्या में कुशल आचार्यों से शिक्षा पाकर सेना के स्त्री पुरुष सेनापति की आज्ञा पाते ही उमंग से धावा करके शत्रुओं को मार गिरावें ॥८॥ यह मन्त्र कुछ भेद से ऋग्वेद ६।७५।१६। और यजुर्वेद १७।४५। में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(अवसृष्टा) सृज-क्त। प्रेरिता। (परा) पराक्रमेण। (पत) शीघ्रं गच्छ। (शरव्ये) अ० १।१९।१। शरु-यत्। हे शरौ बाणविद्यायां कुशले सेने। (ब्रह्मसंशिते) ब्रह्मभिर्वेदवेतृभिः प्रशंसिते वा सम्यक् शिते तीक्ष्णीकृते सुशिक्षिते। (एषाम्) शत्रूणां मध्ये। (वरंवरम्) अभ्यासे भूयांसमर्थं मन्यन्ते-निरु० १०।४२। प्रत्येकं श्रेष्ठं वीरम्। (अमीषाम्) दूरे दृश्यमानानां वैरिणां मध्ये। (कश्चन) कोऽपि। (मा मोचि) मुच्लृ मोक्षे-कर्मणि माङि लुङि रूपम्। मुक्तो मा भूत्। अन्यत् सुगमम् ॥