०१६ स्वस्तये प्रार्थना ...{Loading}...
Whitney subject
- Morning invocation to various gods, especially Bhaga.
VH anukramaṇī
स्वस्तये प्रार्थना।
१-७ अथर्वा। १ अग्निः, इन्द्रः, मित्रावरुणौ, अश्विनौ, भगः, पूषा, ब्रह्मणस्पतिः, सोमः, रुद्रः, २-३ ५ भगः, आदित्यः, ४ इन्द्रः, ६ दधिक्रवा, अश्वाः, ७ उषाः। त्रिष्टुप्, १ आर्षी जगती, ४ भुरिक् पङ्क्तिः।
Whitney anukramaṇī
[Atharvan.—saptarcam. prātaḥsūktam. bārhaspatyam uta bahudevatyam. trāiṣṭubham: 1. ārṣī jagatī; 4. bhurikpan̄kti.]
Whitney
Comment
Found in Pāipp. iv., with very few variants. It is a RV. hymn (vii. 41), repeated also in VS. (xxxiv. 34-40) and TB. (ii. 8. 979) ⌊and MP. i. 14. 1-7, in the same order as here⌋. It is used by Kāuś. ⌊with hymns vi. 69 and ix. 1⌋, in the rite for generation of wisdom (10. 24), to accompany washing the face on arising from sleep; also in certain ceremonies for “splendor” (varcas: 12. 15; 13. 6), with hymns vi. 69 and ix. 1; and it is reckoned to the varcasya gaṇas (12. 10, note; 13. 1, note). In Vāit. (5. 17), vs. 6 accompanies, in the agnyādheya, the horse’s setting his foot on the boundary; and its latter half, an oblation in the cāturmasya sacrifice ⌊Vāit. 8. 14⌋.
Translations
Translated: as RV. hymn, by Grassmann, i. 336, and by Ludwig, no. 92; as AV. hymn, by Weber, xvii. 251; Griffith, i. 104.—Cf. Winternitz, Hochzeitsrituell, p. 97, and notes.
Griffith
A Rishi’s morning prayer
०१ प्रातरग्निं प्रातरिन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं ह॑वामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं ह॑वामहे ॥
०१ प्रातरग्निं प्रातरिन्द्रम् ...{Loading}...
Whitney
Translation
- Early (prātár) do we call Agni, early Indra, early
Mitra-and-Varuṇa, early the (two) Aśvins, early Bhaga, Pūshan,
Brahmaṇaspati, early Soma and Rudra do we call.
Notes
The other texts, and Ppp. with them, read at the end of d huvema.
Griffith
Agni at dawn, and Indra we invoke at dawn, and Varuna and Mitra, and the Asvins twain: Bhaga at dawn, Pushan and Brahmanaspati, Soma at dawn, and Rudra we invoke at dawn.
पदपाठः
प्रा॒तः। अ॒ग्निम्। प्रा॒तः। इन्द्र॑म्। ह॒वा॒म॒हे॒। प्रा॒तः। मि॒त्रावरु॑णा। प्रा॒तः। अ॒श्विना॑। प्रा॒तः। भग॑म्। पू॒षण॑म्। ब्रह्म॑णः। पति॑म्। प्रा॒तः। सोम॑म्। उ॒त। रु॒द्रम्। ह॒वा॒म॒हे॒। १६.१।
अधिमन्त्रम् (VC)
- अग्निः, इन्द्रः, मित्रावरुणौ, भगः, पूषा, सोमः
- अथर्वा
- आर्षी जगती
- कल्याणार्थप्रार्थना
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि बढ़ाने के लिये प्रभात गीत।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रातः) प्रातःकाल (अग्निम्) [पार्थिव] अग्नि को, (प्रातः) प्रातःकाल (इन्द्रम्) बिजुली वा सूर्य को, (प्रातः) प्रातःकाल (मित्रावरुणा=०-णौ) प्राण और अपान को, (प्रातः) प्रातःकाल (अश्विना) कामों में व्याप्ति रखनेवाले माता पिता को (हवामहे) हम बुलाते हैं। (प्रातः) प्रातःकाल (भगम्) ऐश्वर्यवान्, (पूषणम्) पोषण करनेवाले (ब्रह्मणः) वेद, ब्रह्माण्ड, अन्न वा धन के (पतिम्) पति, परमेश्वर को, (प्रातः) प्रातःकाल (सोमम्) ऐश्वर्य करानेवाले वा मनन किये हुए पदार्थ वा आत्मा [अपने बल] वा अमृत [मोक्ष, वा अन्न, दुग्ध, घृतादि] को (उत) और (रुद्रम्) दुःखनाशक वा ज्ञानदाता आचार्य को (हवामहे) हम बुलाते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रातःकाल [सूर्य निकलने से छः घड़ी पहिले] परमेश्वर का ध्यान करता हुआ, मन्त्र में वर्णित पार्थिव और सौर अग्नि के प्रयोग आदि अन्य आवश्यक कर्मों का विचार करके आत्मा को बढ़ाता हुआ अपने कर्त्तव्य में लगे ॥१॥ यह पूरा सूक्त कुछ भेद से ऋग्वेद ७।४१।१-७ और यजुर्वेद अध्याय ३४ मन्त्र ३४-५० में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(प्रातः) प्राततेररन्। उ० ५।५९। इति प्र+अत सातत्यमगने-अरन्। सूर्योदयादधित्रिमुहूर्त्तकाले। प्रभातकाले। (अग्निम्) पार्थिवाग्निम्। (इन्द्रम्) विद्युतं सूर्यं वा। (हवामहे) आह्वयामः। (मित्रावरुणा) अ० १।२०।३। प्राणापानौ। (अश्विना अ० २।२९।६। अश्वो व्याप्तिः-इनि। कार्येषु व्याप्तिमन्तौ मातापितरौ। (भगम्) अ० १।१४।१। भगो धनम्, ततो अर्शे-आद्यच्। ऐश्वर्यवन्तम्। (पूषणम्) अ० १।९।१। सर्वपोषकम्। (ब्रह्मणः) अ० १।८।४। वेदस्य। ब्रह्माण्डस्य। अन्नस्य-निघ० २।७। धनस्य-निघ० २।१०। (पतिम्) रक्षकम्। स्वामिनम्। (सोमम्) अ० १।६।२। षु प्रसवैश्वर्ययोः, यद्वा, षुञ् अभिषवे-मन्। सोमः सूर्यः प्रसवनात्……सोम आत्माप्येतस्मादेवेन्द्रियाणां जनितेत्यर्थः- निरु० १४।२५। ऐश्वर्यवन्तम्। अभिषुतं मथितम्। आत्मानम्। अमृतम्। (उत) अपि च। (रुद्रम्) अ० २।२७।६। रुत्+र। दुःखनाशकं ज्ञानदातारं वाचार्यम् ॥
०२ प्रातर्जितं भगमुग्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रा॑त॒र्जितं॒ भग॑मु॒ग्रं ह॑वामहे व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्रा॑त॒र्जितं॒ भग॑मु॒ग्रं ह॑वामहे व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥
०२ प्रातर्जितं भगमुग्रम् ...{Loading}...
Whitney
Translation
- The early-conquering formidable Bhaga do we call, the son of Aditi
who is disposer (vidhartár), to whom every one that thinks himself
weak [or] strong, ⌊to whom even the king⌋ says: “apportion [me] a
portion.”
Notes
Bhakṣi in d might also be 1st sing. mid. of the s-aorist, ‘may I
obtain’ (so Weber, etc.); the comm. explains it both ways. Again all the
other texts, including Ppp., have huvema for havāmahe in a; the
Anukr. ignores the metrical irregularity caused by our reading. ⌊Note
the play on the god’s name: ‘portion’ is bhága.⌋
Griffith
We all strong Bhaga, conqueror in the morning, the son of Aditi, the great Disposer, Whom each who deems himself poor, strong and mighty, a king, addresses thus, Grant thou my portion!
पदपाठः
प्रा॒तः॒ऽजित॑म्। भग॑म्। उ॒ग्रम्। ह॒वा॒म॒हे॒। व॒यम्। पु॒त्रम्। अदि॑तेः। यः। वि॒ऽध॒र्ता। आ॒ध्रः। चि॒त्। यम्। मन्य॑मानः। तु॒रः। चि॒त्। राजा॑। चि॒त्। यम्। भग॑म्। भ॒क्षि॒। इति॑। आह॑। १६.२।
अधिमन्त्रम् (VC)
- भगः, आदित्याः
- अथर्वा
- त्रिष्टुप्
- कल्याणार्थप्रार्थना
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि बढ़ाने के लिये प्रभात गीत।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वयम्) हम (प्रातर्जितम्) प्रातःकाल में [अन्धकारादि को] जीतनेवाले (भगम्) सूर्य [समान] (उग्रम्) तेजस्वी (पुत्रम्) पवित्र, अथवा बहुविधि से रक्षा करनेवाले, अथवा नरक से बचानेवाले [परमेश्वर] को (हवामहे) बुलाते हैं, (यः) जो [परमेश्वर] (अदितेः) प्रकृति वा भूमि का (विधर्त्ता) धारण करनेवाला और (यम्) जिस [परमेश्वर] को (मन्यमानः) पूजता हुआ (आध्रः) सब प्रकार धारण योग्य कंगाल, (चित्) भी, और (तुरः) शीघ्रकारी बलवान् (चित्) भी, और (राजा) ऐश्वर्यवान् राजा (चित्) भी (इति) इस प्रकार (आह) कहता है,(यम्) यश और (भगम्) धन को (भक्षि=अहं भक्षीय) मैं सेवूँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे सूर्य प्रातःकाल अन्धकार, आलस्यादि मिटाकर जीवों में नयी शक्ति देता है, ऐसे ही सब छोटे बड़े जीव और पृथिवी आदि लोक भी परमात्मा की शक्ति से अपनी अपनी शक्ति बढ़ाते हैं, उसीका धन्यवाद हम सब पिता पुत्रादि मिलकर गावें ॥२॥ हवामहे के स्थान पर ऋग्वेद और यजुर्वेद में हुवेम पद है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(प्रातर्जितम्) सत्सूद्विष०। पा० ३।२।६१। इति प्रातर्+जि जये-क्विप्, तुक्। प्रातःकाले जयशीलम् अन्धकारादिकस्य। (भगम्) सूर्यं यथा। (उग्रम्) तेजस्विनम् (हवामहे) म० १। (पुत्रम्) अ० १।११।५। पूङ् शोधे क्त्र। यद्वा। पुरु यद्वा, पुत्+त्रैङ् रक्षणे-ड। पवित्रं बहुत्रातारं पुंतो नरकात् त्रातारं वा परमेश्वरम्। (अदितेः) अ० २।२८।४। प्रकृतेः पृथिव्या वा। (विधर्ता) विविधं धारकः पोषकः। (आध्रः) आङ्+धृञ्-क। आधारयितव्यो दरिद्रः। (चित्) अपि च। (यम्) परमेश्वरम्। (मन्यमानः) मन्यते, अर्चतिकर्मा-निघ० ३।१४। अर्चन्। पूजयन्। स्तुवन्। (तुरः) तुर वेगे, इगुपधलक्षणः कः। त्वरमाणः बलवान्। (राजा) अ० १।१०।२। ऐश्वर्यवान् पुरुषः। (यम्) या गतौ, यज देवपूजने, वा, यम परिवेषणे-ड। यशः। कीर्तिम्। (भगम्) धनम्, निघ० २।१०। (भक्षि) भज सेवायाम्, आत्मनेपदस्य आशीर्लिङि उत्तमैकवचने छान्दसं रूपम्। अहं भक्षीय। सेवेय। (इति) अनेन प्रकारेण। (आह) ब्रूञ् व्यक्तायां वाचि-लट्। ब्रवीति। प्रार्थयते, आध्रादीनां प्रत्येकम् ॥
०३ भग प्रणेतर्भग
विश्वास-प्रस्तुतिः ...{Loading}...
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः।
भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम ॥
मूलम् ...{Loading}...
मूलम् (VS)
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः।
भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम ॥
०३ भग प्रणेतर्भग ...{Loading}...
Whitney
Translation
- O Bhaga, conductor, Bhaga, thou of true bestowal, Bhaga, help upward
this prayer (dhī́), giving to us; O Bhaga, cause us to multiply with
kine, with horses, O Bhaga, with men,—rich in men may we be.
Notes
In this verse AV. and RV. agree throughout; TB. reads ava with
unlengthened final in b, and VS. no with unlingualized nasal in
c.
Griffith
Bhaga, our guide, Bhaga whose gifts are faithful, favour this hymn and give us wealth, O Bhaga. Bhaga, augment our store of kine and horses. Bhaga, may we be rich in men and heroes.
पदपाठः
भग॑। प्रऽने॑तः। भग॑। सत्य॑ऽराधः। भग॑। इ॒माम्। धिय॑म्। उत्। अ॒व॒। दद॑त्। नः॒। भग॑। प्र। नः॒। ज॒न॒य॒। गोभिः॑। अश्वैः॑। भग॑। प्र। नृऽभिः॑। नृ॒ऽवन्तः॑। स्या॒म॒। १६.३।
अधिमन्त्रम् (VC)
- भगः, आदित्याः
- अथर्वा
- त्रिष्टुप्
- कल्याणार्थप्रार्थना
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि बढ़ाने के लिये प्रभात गीत।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (भग) हे भगवान् ! (प्रणेतः) हे बड़े नेता ! (भग) हे सेवनीय ! (सत्यराधः) हे सत्य धनी ! (भग) हे ज्ञानस्वरूप परमेश्वर ! (इमाम्) इस [वेदोक्त] (धियम्) बुद्धि को (ददत्) देता हुआ तू (नः) हमारी (उत्) उत्तमता से (अवा) रक्षा कर। (भग) हे ज्योतिःस्वरूप ! (नः) हमको (गोभिः) गौओं से और (अश्वैः) घोड़ों से (प्र जनय) अच्छे प्रकार बढ़ा। (भग) हे शिव (नृभिः) नेता पुरुषों के साथ हम (नृवन्तः) नेता पुरुषोंवाले होकर (प्र स्याम) समर्थ होवें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य ईश्वर की प्रार्थना और आज्ञा पालन करते और नेता वा वीर पुरुषों को अपनाते हैं, वे संसार में उन्नति करके यशस्वी और ऐश्वर्यवान् होते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(भग) भज भागे सेवायां च-घञ्। हे विभाजक ! सेवनीय। ऐश्वर्यवन्। ज्ञानस्वरूप। प्रकाशस्वरूप। शिव। आदिकारण। (प्रणेतः) णीञ् प्रापणे तृच्। हे प्रकृष्टनायक ! (सत्यराधः) राध संसिद्धौ-असुन्। राध इति धननाम राध्नुवन्त्यनेन-निरु० ४।४। सत्यानि अनश्वराणि राधांसि धनानि यस्य स सत्यराधाः। तत्सम्बुद्धौ। (इमाम्। धियम्) प्रज्ञाम्। (उत् अव) उत्तमतया रक्ष, सफलां कुरु। (ददत्) डुदाञ्-शतृ। प्रयच्छन् (नः) अस्मान्। (प्र जनय) प्रादुर्भावय। प्रवर्धय। (गोभिः) धेनुभिः (अश्वैः) अ० १।१६।४। तुरङ्गैः। (नृभिः) नयतेर्डिच्च। उ० २।१०। इति णीञ् प्रापणे-ऋ प्रत्ययः, डित्त्वाट् टिलोपः। नेतृभिः। वीरैः। (नृवन्तः) प्रशस्तशूरोपेताः। (प्र स्याम) प्रभवेम ॥
०४ उतेदानीं भगवन्तः
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म्।
उ॒तोदि॑तौ मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म्।
उ॒तोदि॑तौ मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
०४ उतेदानीं भगवन्तः ...{Loading}...
Whitney
Translation
- Both now may we be fortunate (bhágavant), and in the advance (?
prapitvá) and in the middle of the days; and, O bounteous one, at the
up-going of the sun, may we be in the favor of the gods.
Notes
As to the difficult word prapitvá, see Bloomfield, JAOS. xvi. 24 ff.;
“up-going” is probably here ‘out-going, disappearance’; the comm.
renders prapitvé by sāyāhne; his understanding of úditāu is lost
out of the manuscript. The other texts read úditā. ⌊For this vs., see
especially p. 35 end, 36 top, of Bl’s paper.⌋
Griffith
So may felicity be ours at present, and when the Sun advances, and at noontide; And may we still, O Bounteous One, at sunset be happy in the Gods’ protecting favour.
पदपाठः
उ॒त। इ॒दानी॑म्। भग॑ऽवन्तः। स्या॒म॒। उ॒त। प्र॒ऽपि॒त्वे। उ॒त। मध्ये॑। अह्ना॑म्। उ॒त। उत्ऽइ॑तौ। म॒घ॒ऽव॒न्। सूर्य॑स्य। व॒यम्। दे॒वाना॑म्। सु॒ऽम॒तौ। स्या॒म॒। १६.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- अथर्वा
- भुरिक्पङ्क्तिः
- कल्याणार्थप्रार्थना
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि बढ़ाने के लिये प्रभात गीत।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (उत) और (इदानीम्) इस समय (उत उत) और भी (अह्नाम्) दिनों के (मध्ये) मध्य (प्रपित्वे) पाये हुए [ऐश्वर्य] में हम (भगवन्तः) बड़े ऐश्वर्यवाले (स्याम) होवें। (उत) और (मघवन्) हे महाधनी ईश्वर ! (सूर्यस्य) सूर्य के (उदितौ) उदय में (देवानाम्) विद्वानों की (सुमतौ) सुमति में (वयम्) हम (स्याम) रहें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र ३ के अनुसार पाये हुए ऐश्वर्य को हम सब और आगे भी बढ़ावें, और जैसे सूर्य के उदय में प्रकाश बढ़ता जाता है वैसे ही देवताओं के अनुकरण से हम अपनी धार्मिक बुद्धि का अभ्युदय करें ॥४॥ उदितौ के स्थान पर ऋग् और यजुर्वेद में उदिता है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(उत्) समुच्चये। (इदानीम्) इदम्-दानीम्। इदम् इश्। पा० ५।३।३। दानीं च। पा० ५।३।१९। इति वर्तमाने दानीम्। अस्मिन् काले। (भगवन्तः) सकलैश्वर्ययुक्ताः। (स्याम) भवेम। (उत, उत) नित्यवीप्सयोः। पा० ८।१।४। इति द्विर्वचनम्। अपि च। (प्रपित्वे) अन्येभ्योऽपि दृश्यन्ते। उ० ४।१०५। प्र+आप्लृ व्याप्तौ-इत्वन्, आकारलोपः। प्रपित्वेऽभीक इत्यासन्नस्य प्रपित्वे प्राप्ते-निरु० ३।२०। प्राप्ते सौभाग्ये। (अह्नाम् मध्ये) दिनानाम्। मध्ये। भविष्यकाले। (उदितौ) उद्+इण् गतौ-क्तिन्। उदये। उद्गमने। (मघवन्) अ० २।५।७। महि वृद्धौ, दाने च-घञर्थे क, मतुप्। मघमिति धननामधेयं महंतेर्दानकर्मणः-निरु० १।७। हे प्रशस्तधनवन्। (सूर्यस्य) आदित्यस्य। (देवानाम्) आप्तविदुषाम्। (सुमतौ) कल्याण्यां बुद्धौ ॥
०५ भग एव
विश्वास-प्रस्तुतिः ...{Loading}...
भग॑ ए॒व भग॑वाँ अस्तु दे॒वस्तेना॑ व॒यं भग॑वन्तः स्याम।
तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
भग॑ ए॒व भग॑वाँ अस्तु दे॒वस्तेना॑ व॒यं भग॑वन्तः स्याम।
तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥
०५ भग एव ...{Loading}...
Whitney
Translation
- Let the god Bhaga himself be fortunate; through him may we be
fortunate; on thee here, Bhaga, do I call entire; do thou, O Bhaga, be
our forerunner here.
Notes
RV. (with VS. and TB.) leaves the final of téna unlengthened at
beginning of b; and RV. and VS. make the sense of c better by
reading johavīti; all the three have at the end of a the voc.
devās. ⌊Comm. to TB. makes johavīmi = āhvayati!⌋
Griffith
May Bhaga verily be bliss-bestower, and through him, Gods! may happiness attend us. As such with all my might I call and call thee: as such be thou our leader here, O Bhaga.
पदपाठः
भगः॑। ए॒व। भग॑ऽवान्। अ॒स्तु॒। दे॒वः। तेन॑। व॒यम्। भग॑ऽवन्तः। स्या॒म॒। तम्। त्वा॒। भ॒ग॒। सर्वः॑। इत्। जो॒ह॒वी॒मि॒। सः। नः॒। भ॒ग॒। पु॒रः॒ऽए॒ता। भ॒व॒। इ॒ह। १६.५।
अधिमन्त्रम् (VC)
- भगः, आदित्याः
- अथर्वा
- त्रिष्टुप्
- कल्याणार्थप्रार्थना
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि बढ़ाने के लिये प्रभात गीत।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - “(भगः) सेवनीय (देवः) विद्वान् विजयी पुरुष (एव) ही (भगवान्) भगवान् [भाग्यवान्, बड़े ऐश्वर्यवाला] (अस्तु) होवे (तेन) इसी [कारण] से (वयम्) हम (भगवन्तः) भाग्यवान् (स्याम) होवें। (तम् त्वा) उस तुझको, (भग) हे ईश्वर ! (सर्वः=सर्वः अहम्) मैं सब (इत्) ही (जोहवीमि) बार बार पुकारता हूँ। (सः=सः त्वम्) सो तू, (भग) हे शिव ! (इह) यहाँ पर (नः) हमारा (पुरएता) अगुआ (भव) हो ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - “सुकर्मी पुरुषार्थी पुरुष ही भाग्यवान् होवें यह ईश्वर आज्ञा है, इससे सब लोग धार्मिक पुरुषार्थी होकर भाग्यवान् बनें। ईश्वर ही अपने ध्यानी आज्ञापालकों का मार्गदर्शक होता है ॥५॥ देवः, जोहवीमि के स्थान पर ऋग् और यजुर्वेद में देवा, जोहवीति पद हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(भगः) सेवनीयः श्रेष्ठः पुरुषः। (भगवान्) ऐश्वर्यवान्। (देवः) विद्वान्। विजयी। (तेन) तेन कारणेन। (तम्) तादृशम्। (सर्वः) सर्वात्मना सहितोऽहम्। (जोहवीमि) अ० २।१२।३। पुनः पुनराह्वयामि। (सः) स त्वम्। (पुरएता) अ० ३।१५।१। अग्रगामी। अन्यद् गतम् ॥
०६ समध्वरायोषसो नमन्त
विश्वास-प्रस्तुतिः ...{Loading}...
सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑।
अ॑र्वाची॒नं व॑सु॒विदं॒ भगं॑ मे॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑।
अ॑र्वाची॒नं व॑सु॒विदं॒ भगं॑ मे॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥
०६ समध्वरायोषसो नमन्त ...{Loading}...
Whitney
Translation
- The dawns submit themselves (? sam-nam) to the sacrifice
(adhvará), as Dadhikrāvan to the bright place; hitherward let them
convey for me Bhaga, acquirer of good things, as vigorous (vājín)
horses a chariot.
Notes
All the other texts, including Ppp., read nas instead of me at end
of c. The comm. renders sáṁ namanta by saṁ gacchantām, calls
dadhikrāvan a horse’s name, and explains the action of the obscure
pāda b by sa yathā śuddhāya gamanāya saṁnaddho bhavati. The Anukr.
appears to sanction the abbreviation rátham ’va in d.
Griffith
To this our sacrifice may the Dawns incline them, and come to the pure place like Dadhikravan. As strong steeds draw a chariot may they bring me hitherward Bhaga who discovers treasure.
पदपाठः
सम्। अ॒ध्व॒राय॑। उ॒षसः॑। न॒म॒न्त॒। द॒धि॒क्रावा॑ऽइव। शुच॑ये। प॒दाय॑। अ॒र्वा॒ची॒नम्। व॒सु॒ऽविद॑म्। भग॑म्। मे॒। रथ॑म्ऽइव। अश्वाः॑। वा॒जिनः॑। आ। व॒ह॒न्तु॒। १६.६।
अधिमन्त्रम् (VC)
- दधिक्रावा, अश्वसमूहः
- अथर्वा
- त्रिष्टुप्
- कल्याणार्थप्रार्थना
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि बढ़ाने के लिये प्रभात गीत।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (उषसः) उषायें [प्रभात वेलायें] (अध्वराय) मार्ग देने के लिए, अथवा हिंसारहित यज्ञ के लिए (सम् नमन्त=०-न्ते) झुकती हैं, (दधिक्रावा इव) जैसे चढ़ाकर चलनेवाला, वा हींसनेवाला घोड़ा (शुचये) शुद्ध [अचूक] (पदाय) पद रखने के लिये। (वाजिनः) अन्नवान् वा बलवान् वा ज्ञानवान् (अर्वाचीनम्) नवीन नवीन और (वसुविदम्) धन प्राप्त करानेवाले (भगम्) ऐश्वर्य को (मे) मेरे लिये (आ वहन्तु) लावें (अश्वाः इव) जैसे घोड़े (रथम्) रथ को [लाते हैं] ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उषा देवी अन्धकार हटाकर मार्ग खेलती चलती है अथवा, जैसे बली और वेगवान् घोड़ा अपने अश्ववार वा रथको मार्ग चलकर ठिकाने पर शीघ्र पहुँचाता है, इसी प्रकार पुरुषार्थी पुरुष बड़े-बड़े महात्माओं के सत्सङ्ग और अनुकरण से अपना ऐश्वर्य बढ़ाते रहें ॥६॥ मे के स्थान पर ऋग् और यजुर्वेद में नः पद है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(अध्वराय) अ० १।४।१। अध्वन्+रा-क। यद्वा, न+ध्वृ हिंसने-अच्। अध्वर इति यज्ञनाम ध्वरतिर्हिंसाकर्मा तत्प्रतिषेधः-निरु० १।८। मार्गदानाय। अहिंसामयाय व्यवहाराय यज्ञाय। (उषसः) प्रभाताः। (सं नमन्त) छान्दसो लट्। संनमन्ते। प्रह्वीभवन्ति। (दधिक्रावा) आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। इति डुधाञ् धारणपोषणयोः-कि, स च लिड्वत्। इति दधिः। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति दधि+क्रमु, पादविक्षेपे वा क्रदि आह्वाने, क्रन्द सातत्यशब्दे-वनिप्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इत्यात्वम्। दधिक्रावा=अश्वः-निघ० १।१४। दधत् क्रामतीति वा दधत् क्रन्दतीति वा दधदाकारी भवतीति वा-निरु० २।२७। दधिः, धारयिता सन् क्रामतीति वा क्रन्दतीति वा दधिक्रावा। दधिक्राः। अश्वः। (शुचये) शुद्धाय। प्रमादशून्याय। (पदाय) गमनाय। (अर्वाचीनम्) अर्वाच्-ख। इदानीन्तनम्। नूतनम्। (वसुविदम्) इगुपध०। पा० ३।१।१३५। इति वसु+विद लाभे-क। धनानां लम्भकं प्रापकम्। (भगम्) ऐश्वर्यम्। (मे) मह्यम्। (रथमिव) हनिकुषिनीरमिकाशिभ्यः क्थन्। उ० २।२। इति रमु क्रीडने-क्थन्। यानं यथा। (अश्वाः) घोटाः। (वाजिनः) वज गतौ-घञ्। वाजः=अन्नम्, निघ० २।७। बलम्, निघ० २।९। अत इनिठनौ। पा० ५।२।११५। इति इनि। अन्नवन्तः। बलवन्तः। ज्ञानवन्तः। (आ वहन्तु) आगमयन्तु ॥
०७ अश्वावतीर्गोमतीर्न उषासो
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः।
घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः।
घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...
Whitney
Translation
- Let excellent dawns, rich in horses, rich in kine, rich in heroes,
always shine for us, yielding (duh) ghee, on all sides drunk of: do ye
protect us ever with well-beings.
Notes
TB. read prápīnās at end of c; Ppp. has instead pravīṇās; the
comm. explains by āpyāyitās ‘filled up, made teeming,’ which is very
possibly to be preferred. ⌊Delete the accent-mark under gómatīr.⌋
Griffith
May the kind Mornings dawn on us for ever with, wealth of kine, of horses, and of heroes. Streaming with all abundance, pouring fatness, Do ye preserve us evermore with blessings!
पदपाठः
अश्व॑ऽवतीः। गोऽम॑तीः। नः॒। उ॒षसः॑। वी॒रऽव॑तीः। सद॑म्। उ॒च्छ॒न्तु॒। भ॒द्राः। घृ॒तम्। दुहा॑नाः। वि॒श्वतः॑। प्रऽपी॑ताः। यू॒यम्। पा॒त॒। स्व॒स्तिऽभिः॑। सदा॑। नः॒। १६.७।
अधिमन्त्रम् (VC)
- उषाः
- अथर्वा
- त्रिष्टुप्
- कल्याणार्थप्रार्थना
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि बढ़ाने के लिये प्रभात गीत।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अश्ववतीः=०-त्यः) उत्तम-उत्तम घोड़ोंवाली, (गोमतीः) उत्तम-उत्तम गौओंवाली, (वीरवतीः) बहुत वीर पुरुषोंवाली और (भद्राः) मङ्गल करनेवाली (उषासः=उषसः) उषायें (नः सदम्) हमारे समाज पर (उच्छन्तु) चमकती रहें। (घृतम्) घृत [सार पदार्थ] को (दुहानाः) दुहते हुए और (विश्वतः) सब प्रकार से (प्रपीताः) भरे हुए (यूयम्) तुम [वीर पुरुषो !] (स्वस्तिभिः) अनेक सुखों से (सदा) सदा (नः) हमारी (पात) रक्षा करो ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब स्त्री पुरुष प्रयत्न करके अपने घरों को घोड़ों, गौओं और वीर पुरुषों से भरे रक्खें, और सब मिलकर तत्त्व ग्रहण करके सदा परस्पर रक्षा करें ॥७॥ यूयं पात स्वस्तिभिः सदा नः यह पाद प्रायः ऋग्वेद मण्डल ७ के सब सूक्तों के अन्त में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(अश्ववतीः) प्रशस्ताश्ववत्यः। (गोमतीः) प्रशस्तगोमत्यः। (नः) अस्माकम्। (उषासः) उषसः। प्रभाताः। (वीरवतीः) बहुवीरवत्यः। (सदम्) षद्लृ गतौ-अच्। कालाध्वनोरत्यत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। समाजं प्रति। (उच्छन्तु) उच्छी समाप्तौ, अकर्मकः। अत्र दीप्तौ। समाप्ता व्युष्टाः प्रदीप्ता भवन्तु। (भद्राः) मङ्गलकारिण्यः। (घृतम्) सारपदार्थम्। (दुहानाः)। दुह प्रपूरणे-शानच्। प्रपूरयन्तः। (विश्वतः) सर्वतः। (प्रपीताः) प्यायः पी। पा० ६।१।२८। इति ओप्यायी वृद्धौ-क्त, पी आदेशः। प्रवृद्धाः। (यूयम्) वीरपुरुषाः। (पात) रक्षत। (स्वस्तिभिः) अनेकसुखैः। (सदा) सर्वस्मिन् काले। (नः) अस्मान् ॥