०१० रायस्पोषप्राप्तिः

०१० रायस्पोषप्राप्तिः ...{Loading}...

Whitney subject
  1. To the ekāṣṭakā́ (day of moon’s last quarter).
VH anukramaṇī

रायस्पोषप्राप्तिः।
१-१३ अथर्वा। अष्टका, धेनुः, २-४ रात्रिः, धेनुः, ५ एकाष्टका, ६ जातवेदाः, पशवः, ७ रात्रिः, यज्ञ ८ संवत्सरः, ९ ऋतवः, १० धाता विधातारौ, ऋतवः, ११ देवाः, १२ इन्द्रः, देवाः, १३ प्रजापतिः।
अनुष्टुप्, ४-६,१२ त्रिष्टुप् ७ त्र्यवसाना षट्पदा विराड् गर्भातिजगती।

Whitney anukramaṇī

[Atharvan.—trayodaśarcam. āṣṭakyam. ānuṣṭubham: 4, 5, 6, 12. triṣṭubh; 7. 3-av. 6-p. virāḍgarbhātijagatī.]

Whitney

Comment

Found, except vss. 9 and 13, in Pāipp. i., but with a very different order of verses (1-4, 6, 11, 10, 8, 5, 12, 7). Used by Kāuś. in connection with the aṣṭakā ceremony, or celebration of the festival of the moon’s last quarter (19. 28, and again, with more fulness, 138. 1-16), or of a particular last quarter, regarded as of special importance. The details of the Kāuś. are expanded and explained by the comm.; they are not of a nature to cast light upon the interpretation of the verses. Weber (pp. 219 ff.) discusses at considerable length the questions connected with the festival. Vāit., which does not concern itself with the aṣṭakā, yet employs vs. 6 (13. 6) at the agniṣṭoma sacrifice, in connection with the somakrayaṇī cow; and also vs. 7 c-f (9. 4) in the sākamedha rite of the cāturmāsya sacrifice. The comm. quotes vss. 2, 3, 7 as employed by Pariśiṣṭa 6. 1.

Translations

Translated: Ludwig, p. 189; Weber, xvii. 218; Griffith, i. 93.

Griffith

A new year prayer

०१ प्रथमा ह

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॑थ॒मा ह॒ व्यु॑वास॒ सा धे॒नुर॑भवद्य॒मे।
सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ॥

०१ प्रथमा ह ...{Loading}...

Whitney
Translation
  1. She first shone out; she became a milch-cow at Yama’s; let her, rich
    in milk, yield (duh) to us each further summer (? sámā).
Notes

The verse occurs also in several other texts: in TS. (iv. 3. 11⁵), MS.
(ii. 13. 10), K. (xxxix. 10), PGS. (iii. 3. 5), and MB. (ii. 2. 1; 8.
1); and its second half is RV. iv. 57. 7 c, d, and MB. i. 8. 8 c,
d
; ii. 2. 17 c, d, and also found below as 17. 4 c, d. The
version of K. agrees (Weber) throughout with ours; TS. has, for a,
yā́ prathamā́ vyāúchat, with dhukṣva at end of c, and PGS.
agrees with it; MS. has duhe at end of c; MB. (in all four
occurrences) has duhā utt-, and in 8. i also arhaṇā putra vāsa for
a. The comm. takes sámām in d as an adverbial accus. (=
sarveṣu vatsareṣu), as does Weber. ⌊Cf. Hillebrandt, Ved. Mythol. i.
500.⌋

Griffith

The First hath dawned. With Yama may it be a cow to pour forth milk. May she be rich in milk and stream for us through many a com- ing year.

पदपाठः

प्र॒थ॒मा। ह॒। वि। उ॒वा॒स॒। सा। धे॒नुः। अ॒भ॒व॒त्। य॒मे। सा। नः॒। पय॑स्वती। दु॒हा॒म्। उत्त॑राम्ऽउत्तराम्। समा॑म्। १०.१।

अधिमन्त्रम् (VC)
  • धेनुः
  • अथर्वा
  • अनुष्टुप्
  • रायस्पोषप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सा) वह [ईश्वरी वा लक्ष्मी] (प्रथमा) प्रसिद्ध वा पहली शक्ति [प्रकृति] (ह) निश्चय करके (वि, उवास) प्रकाशित हुई। वह (यमे) नियम में (धेनुः) तृप्त करनेवाली [वा गौ के समान] (अभवत्) हुई है। (सा) वह (पयस्वती) दुधेल [प्रकृति] (नः) हमको (उत्तराम्-उत्तराम्) उत्तम-उत्तम (समाम्) सम [समान वा निष्पक्ष] शक्ति से (दुहाम्) भरती रहे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - इस सूक्त में रात्रि म० २ और एकाष्टका म० ५ दोनों शब्द प्रकृति के वाचक हैं। प्रकृति ईश्वरशक्ति वा जगत् की सामग्री, सृष्टि से पहिले विद्यमान थी, उसने ईश्वर नियम से [मन्त्र २ वा ८ देखो] विविध पदार्थ सूर्य, अन्नादि उत्पन्न किये हैं। विद्वान् लोग प्रकृति के विज्ञान और प्रयोग से अधिक-२ ऐश्वर्यवान् होते हैं ॥१॥ इस मन्त्र का उत्तरार्ध सा नः पयस्वती ऋ० ४।५७।७ में हैं ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(प्रथमा)। प्रथेरमच् उ० ५।६८। इति प्रथ ख्यातौ-अमच्। प्रख्याता। प्रधाना। आद्या। (ह)। खलु। (व्युवास)। वस अच्छादने, विपूर्वको वस तेजसि, दीप्तौ-लिट्। दिदीपे। (सा)। षो नाशने-ड। स्यति दुःखानीति सः, ईश्वरः। विष्णुः। स्त्रियां टाप्। सा। ईश्वरी। लक्ष्मीः। प्रकृतिरित्यर्थः। यद्वा, सर्वनामैव। प्रसिद्धा इत्यर्थः। (धेनुः)। धेट इच्च। उ० ३।३४। इति धेट् पाने नु। यद्वा, धि, धारणे, तर्पणे च-नु। धेनुर्धयतेर्वा धिनोतेर्वा। निरु० ११।४२। दोग्ध्री। तर्पयित्री। (अभवत्)। आसीत्। (यमे)। नियमे। (सा)। पूर्वोक्ता। (नः)। अस्मान्। (पयस्वती)। दुग्धवती। सारवती। (दुहाम्)। दुह प्रपूरणे-लोट्। स्वरितेत्त्वाद् आत्मनेपदम्। अकथितं च। पा० १।४।५१। इति द्विकर्मकता। यथा, गां दोग्धिं पयः। दुग्धाम्। प्रपूरयतु। (उत्तरामुत्तराम्)। उद्+तॄ अप्। टाप्। नित्यवीप्सयोः। पा० ८।१।४। इति द्विर्वचनम्। अतिशयेनोत्कृष्टाम्। (समाम्)। षम वैकृत्ये-अच् अकथितं कर्मकत्वम्। पूर्णाम्। समक्रियाम्। समानाम्। साध्वीं शक्तिम् ॥

०२ यां देवाः

विश्वास-प्रस्तुतिः ...{Loading}...

यां दे॒वाः प्र॑ति॒नन्द॑न्ति॒ रात्रिं॑ धे॒नुमु॑पाय॒तीम्।
सं॑वत्स॒रस्य॒ या पत्नी॒ सा नो॑ अस्तु सुमङ्ग॒ली ॥

०२ यां देवाः ...{Loading}...

Whitney
Translation
  1. The night which the gods rejoice to meet, [as] a milch-cow coming
    unto [them], which is the spouse (pátnī) of the year—let her be very
    auspicious to us.
Notes

The verse is found also in PGS. (iii. 2. 2), HGS. (ii. 17. 2) ⌊MP. (ii.
20. 27) and MGS. (ii. 8.4^(c))⌋, and its second half in MB. (ii. 2. 16
c, d); the first four have the better readings janās in a and
ivā ”yatīm in b ⌊and MGS. has rātrīm.⌋ Ppp. has in b dhenu
rātrim up-
, and at the end -galā. For saṁvatsarásya pátnī (cf. vs.
8 a, b) the comm. quotes TS. vii. 4. 8¹.

Griffith

May she whom Gods accept with joy, Night who approacheth. as a cow, She who is Consort of the Year, bring us abundant happiness

पदपाठः

याम्। दे॒वाः। प्र॒ति॒ऽनन्द॑न्ति। रात्रि॑म्। धे॒नुम्। उ॒प॒ऽआ॒य॒तीम्। स॒म्ऽव॒त्स॒रस्य॑। या। पत्नी॑। सा। नः॒। अ॒स्तु॒। सु॒ऽम॒ङ्ग॒ली। १०.२।

अधिमन्त्रम् (VC)
  • रात्रिः, धेनुः
  • अथर्वा
  • अनुष्टुप्
  • रायस्पोषप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (देवाः) महात्मा पुरुष, वा सूर्य, वायु चन्द्रादि दिव्य पदार्थ (उपायतीम्) पास आती हुई (धेनुम्) तृप्त करनेवाली (याम्) जिस (रात्रिम्) दानशीला और ग्रहणशीला शक्ति, वा रात्रिरूप [प्रकृति] को (प्रतिनन्दन्ति) अभिनन्दन करते [धन्य मानते] हैं और (या) जो (संवत्सरस्य) यथावत् निवास देनेवाले [परमेश्वर] की (पत्नी) पालनशक्ति है, (सा=सा सा) वह ईश्वरी (नः) हमारेलिये (सुमङ्गली) बड़े-२ मङ्गल करनेवाली (अस्तु) होवे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - प्रकृति ईश्वरनियम से पदार्थों को उत्पन्न करके जीवों को सुख देकर उनका दुःख हरती है और अनन्त होने से वह रात्रि वा अन्धकाररूप है। विज्ञानी पुरुष खोज लगा-लगाकर उससे उपकार लेकर विविध उन्नति करते हैं ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(याम्)। (देवाः)। विद्वांसः। सूर्यवायुचन्द्रादिदिव्यपदार्थाः। (प्रतिनन्दन्ति)। टुनदि आनन्दे। प्रतिनद अभिनन्दने, धन्यवादे। अभिनन्दयन्ति। स्तुवन्ति। (रात्रिम्)। राशदिभ्यां त्रिप्। उ० ४।६७। इति रा दाने ग्रहणे च-त्रिप्। यद्वा। रमतेः-त्रिप्, मकारस्याकारश्च। रात्रिः कस्मात् प्ररमयति भूतानि नक्तञ्चारीण्युपरमयतीतराणि ध्रुवीकरोति रातेर्वा स्याद् दानकर्मणः प्रदीयन्तेऽस्यामवश्यायाः-निरु० २।१८। रात्रिः-भूस्थानदेवता-निरु० ९।२८। सुखदात्रीम्। दुःखहर्त्रीम् अनन्तत्वात्, निशारूपाम् अन्वेषणीयां वा प्रकृतिमित्यर्थः। (धेनुम्)। प्रीणयित्रीम्। (उपायतीम्)। उप+आङ्+इण् गतौ-शतृ। उगितश्च। पा० ४।१।६। इति ङीप्। समीपम् आगच्छन्तीम् (संवत्सरस्य)। अ० ३।५।८। सः स्यार्धधातुके। पा० ७।४।४९। इति सस्य तकारः। सम्यक् निवासकस्य। परमेश्वरस्य। (या)। रात्रिः (पत्नी)। पत्युर्नो यज्ञसंयोगे। पा० ४।१।३२। इति इकारस्य नकारो ङीप् च। इन्द्राणीन्द्रस्य पत्नी-निरु० ११।३७। इन्द्रस्य विभूतिः-इति दुर्गाचार्यस्य टीका। देवपत्न्यो देवानां पत्न्यः-निरु० १२।४४। पालयित्र्यः पालनीया वा-इति तस्य टीका। पातीति पतिः पत्नी चा। पालयित्री शक्तिः। (सा)। सा सा। म० १। पूर्वोक्तेश्वरी। (नः)। अस्मभ्यम्। (अस्तु)। भवतु। (सुमङ्गली)। मङ्गेरलच्। उ० ५।७०। इति मगि सर्पणे-अलच्। ङीप्। शोभनं मङ्गलं यस्याः। अत्यन्तकल्याणकरी। सुभद्रा ॥

०३ संवत्सरस्य प्रतिमाम्

विश्वास-प्रस्तुतिः ...{Loading}...

सं॑वत्स॒रस्य॑ प्रति॒मां यां त्वा॑ रात्र्यु॒पास्म॑हे।
सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज ॥

०३ संवत्सरस्य प्रतिमाम् ...{Loading}...

Whitney
Translation
  1. Thou, O night, whom we worship (upa-ās) as model (pratimā́) of the
    year-—do thou unite our long-lived progeny with abundance of wealth.
Notes

Or, perhaps better (so the comm. and Weber), ‘do thou [give] us
long-lived progeny; unite [us] with abundance of wealth.’ Ppp. has for
b ye tvā rātrim upāsate, and in c teṣām for sā nas. ⌊MGS.
has the vs. at ii. 8.4^(d) (cf. p. 156), agreeing nearly with Ppp.⌋ The
first half-verse is read also in TS. (v. 7. 2¹), K. (xl. 2), PGS. (iii.
2. 2), and MB. (ii. 2. 18): TS. gives at end of b upā́sate, MB.
yajāmahe; PGS. has pratimā yā tāṁ rātrīm upāsmahe. In our edition,
restore a lost accent-mark over the sṛ of sṛja in d.

Griffith

Thou whom with reverence we approach, O Night, as model of the Year, Vouchsafe. us children long to live; bless us with increase of our wealth.

पदपाठः

स॒म्ऽव॒त्स॒रस्य॑। प्र॒तिऽमाम्। याम्। त्वा॒। रा॒त्रि॒। उ॒प॒ऽआस्म॑हे। सा। नः॒। आयु॑ष्मतीम्। प्र॒ऽजाम्। रा॒यः। पोषेण॑। सम्। सृ॒ज॒। १०.३।

अधिमन्त्रम् (VC)
  • रात्रिः, धेनुः
  • अथर्वा
  • अनुष्टुप्
  • रायस्पोषप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (रात्रि) हे सुखदात्री वा दुःखहर्त्री वा रात्रिरूप [प्रकृति] (संवत्सरस्य) यथावत् निवास देनेवाले परमेश्वर की (प्रतिमाम्) प्रतिमा [प्रतिरूप वा प्रतिनिधि] (याम्) सर्वत्र व्यापिनी (त्वा) तुझको (उपास्महे) हम भजते हैं। (सा) वह लक्ष्मी तू (नः) हमारेलिये (आयुष्मतीम्) चिरंजीविनी (प्रजाम्) प्रजा को (रायः) धन की (पोषेण) बढ़ती के साथ (संसृज) संयुक्त कर ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - अनन्त परमेश्वरी प्रकृति के सूक्ष्म और स्थूलरूप के ज्ञान से उपकार लेकर हम अपनी सन्तान के सहित धनी, स्वस्थ और चिरंजीवी बने रहें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(संवत्सरस्य)। म० २। सम्यक् निवासकस्य परमेश्वरस्य। (प्रतिमाम्)। आतश्चोपसर्गे। पा० ६।३।१०६। इति प्रति+माङ् माने-अङ् टाप्। प्रतिनिधित्वेन निर्मीयत इति प्रतिमा। प्रतिरूपाम्। प्रतिमूर्त्तिम्। (या)। या गतौ-ड। यातीति यः-वायुः। स्त्रियां टाप्। सर्वत्रगन्त्रीम्। सर्वव्यापिनीम् त्वा। त्वाम्। (रात्रि)। म० २। विकल्पकत्वात् ङीप्। हे सुखदायिनि। हे रात्रिरूपे। अन्वेषणीये। (उपास्महे)। उप+आस उपवेशने। वयं सेवामहे। (सा)। म० १। ईश्वरी त्वम्। (नः)। अस्मदर्थम्। (आयुष्मतीम्)। चिरकालजीवनवतीम्। (प्रजाम्)। पुत्रपौत्रादिरूपाम्। (रायः)। अ० १।९।४। धनस्य। (पोषेण)। पुष्ट्या। वृद्ध्या। (सं सृज)। संयोजय ॥

०४ इयमेव सा

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑दा॒स्वित॑रासु चरति॒ प्रवि॑ष्टा।
म॒हान्तो॑ अस्यां महि॒मानो॑ अ॒न्तर्व॒धूर्जि॑गाय नव॒गज्जनि॑त्री ॥

०४ इयमेव सा ...{Loading}...

Whitney
Translation
  1. This same is she that first shone out; among these other ones (f.)
    she goes about (car), having entered; great greatnesses [are] within
    her; the bride (vadhū́), the new-going generatrix, hath conquered.
Notes

This verse is repeated below as viii. 9. 11. It occurs, with
considerable variants, in a whole series of other texts: TS. (iv. 3.
11¹), MS. (ii. 13. 10), K. (xxxix. 10), śGS. (iii. 12. 3), and MB. (ii.
2. 15). For āsv ítarāsu, TS. and śGS. have antár asyā́m; MS., also
Ppp., sā́ ’psv àntás; MB., se ’yam apsv antas. All of them, with
Ppp., invert the order of c and d; and they have a different
version of our c: tráya (but Ppp. trita) enām mahimā́naḥ
sacante
(śGS. -ntām), but MB. viśve hy asyām mahimāno antaḥ; while,
for jigāya in d, TS. and śGS. give jajāna, and MS. and Ppp.
mimāya, śGS. following it with navakṛj; and MB. reads prathamā for
our navagát. śGS., moreover, has in a vyuchat. These variants
speak ill for the tradition. The comm. gives four diverse explanations
of navagát: going in company with each new or daily rising sun;
pervading the new originating kind of living creatures; going to a daily
originating new form; or, finally, going to the nine-fold divisions of
the day; and the comment to TS. ⌊reported by Weber⌋ adds a fifth, “newly
married”; if the last is the meaning, jajāna is better with it than
jigāya: “as soon as wedded to the new year, she bears the days that
follow.” The meter is really redundant by a syllable in a
iyāívá?⌋. ⌊Further, MB. has in a eṣāi ’va sā yā pūrvā vy-; and
Ppp. ends d with janitrīm.—BR., v. 1538, give ’erst-gebärend’ for
navagát.

Griffith

This same is she whose light first dawned upon us: she moves established in the midst of others: Great powers and glories are contained within her: a first-born bride, she conquers and bears children.

पदपाठः

इ॒यम्। ए॒व। सा। या। प्र॒थ॒मा। वि॒ऽऔच्छ॑त्। आ॒सु। इत॑रासु। च॒र॒ति॒। प्रऽवि॑ष्टा। म॒हान्तः॑। अ॒स्या॒म्। म॒हि॒मानः॑। अ॒न्तः। व॒धूः। जि॒गा॒य॒। न॒व॒ऽगत्। जनि॑त्री। १०.४।

अधिमन्त्रम् (VC)
  • रात्रिः, धेनुः
  • अथर्वा
  • अनुष्टुप्
  • रायस्पोषप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इयम् एव) यही (सा) वह ईश्वरी, [रात्रि, प्रकृति] है (या जो प्रथमा) प्रथम (वि-औच्छत्) प्रकाशमान हुई है और (आसु) इन सब और (इतरासु) दूसरी [सृष्टियों] में (प्रविष्टा) प्रविष्ट होकर (चरति) विचरती है। (अस्याम् अन्तः) इसके भीतर (महान्तः) बड़ी-२ (महिमानः) महिमायें हैं। उस (नवगत्) नवीन-२ गतिवाली (वधूः) प्राप्ति योग्य (जनित्री) जननी ने [अनर्थों को] (जिगाय) जीत लिया है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमाणुरूपा प्रकृति जगत् के सब पदार्थों में प्रविष्ट है। विद्वान् लोग जैसे-२ खोजते हैं, उसकी नवीन-२ शक्तियों का प्रादुर्भाव करके सुख पाते हैं ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(इयम्)। परिदृश्यमाना। (एव)। हि। (सा)। म० १। ईश्वरी। (या)। रात्रिः प्रकृतिः। (प्रथमा)। म० १। आद्या। (व्यौच्छत्)। वि+उछी वि-वासे लङ्। अदीप्यत। (आसु)। परिदृश्यमानासु। (इतरासु)। इण् गतौ-क्विप् ॠदोरप्। पा० ३।३।५७। इति इ+तॄ तरणे अभि भव च-अप्, टाप्। इः कामः। ईन् कामान् तरतीति इतरा। कामानां शुभकामानां तारयित्रीषु सृष्टिषु। अन्यासु। (चरति)। गच्छति। (प्रविष्टा)। अनुप्रविष्टा। (महान्तः)। विशालाः। (महिमानः)। पृथ्वीदिभ्य इमनिज् वा। पा० ५।१।१२२। इति महत्-इम निच्। टिलोपः। ऐश्वर्याणि। प्रभावाः। (अन्तः)। मध्ये। (वधूः)। वहेर्धश्च। उ० १।८३। इति वह प्रापणे-ऊ प्रत्ययः। वहनयोग्या। प्राप्या। (जिगाय)। जि जये-लिट्। जितवती विघ्नान्। (नवगत्)। णु स्ततौ-अप्। नवः स्तुत्यः नूतनः। नवपूर्वाद् गमेः क्विप्। गमः क्वौ। पा० ६।४।४०। इत्यनुनासिकलोपः। ह्रस्वस्य पिति कृति०। पा० ६।१।७१। इति तुक्। प्रशस्यगतियुक्ता। नवीनगतिवती। (जनित्री)। अ० २।१।३। जनितृ-ङीप्। जनयित्री जगज्जननी ॥

०५ वानस्पत्या ग्रावाणो

विश्वास-प्रस्तुतिः ...{Loading}...

वा॑नस्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्।
एका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

०५ वानस्पत्या ग्रावाणो ...{Loading}...

Whitney
Translation
  1. The forest-tree pressing-stones have made their sound, making the
    oblation of the complete year (parivatsarī́ṇa); O sole áṣṭakā, may
    we, having good progeny and good heroes, be lords of wealths.
Notes

“Stones”: i.e. probably, blocks of wood used instead of stones ⌊see
Hillebrandt, Ved. Mythol. i. 162, 161⌋; or the wooden mortar and
pestle (so the comm.). Ppp. reads for c ekāṣṭakayī (= -kāyāi)
haviṣā vidhema. Some of the mss. combine havíḥ kṛ- in b; the
comment to Prāt. ii. 63 requires havíṣ k-, which both editions accept.
Some of our mss. (P.M.W.Op.) give in c suprajāsas. HGS. (ii. 14.
4) and MB. (ii. 2. 13) have a corresponding verse: HGS. begins with
ulūkhalās, combines haviḥ k- and reads -rīṇām in b, and has
suprajā vīravantas in c; MB. gives for a āulūkhalāḥ
sampravadanti grāvāṇas
, ends b with -rīṇām, and has for d
jyog jīvema balihṛto vayaṁ te. ⌊It recurs also at MP. ii. 20. 34 and
MGS. ii. 8. 4^(b).⌋ The first pāda is jagatī, unnoted in the Anukr.
⌊As to aṣṭakā, cf. Zimmer, p. 365.⌋

Griffith

Loud was the wooden pass-gear’s ring and rattle, as it made annual oblation ready. First Ashtaka! may we be lords of riches, with goodly children and good men about us.

पदपाठः

वा॒न॒स्प॒त्याः। ग्रावा॑णः। घोष॑म्। अ॒क्र॒त॒। ह॒विः। कृ॒ण्वन्तः॑। प॒रि॒ऽव॒त्स॒रीण॑म्। एक॑ऽअष्टके। सु॒ऽप्र॒जसः॑। सु॒ऽवीराः॑। व॒यम्। स्या॒म॒। पत॑यः। र॒यी॒णाम्। १०.५।

अधिमन्त्रम् (VC)
  • एकाष्टका
  • अथर्वा
  • अनुष्टुप्
  • रायस्पोषप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वानस्पत्याः) वनस्पति अर्थात् सेवकों वा सेवनीय गुणों के रक्षक परमेश्वर से सम्बन्धवाले (ग्रावाणः) सूक्ष्मदर्शी, स्तोता पुरुषों ने, (परिवत्सरीणम्) परिवत्सर, सब प्रकार निवास देनेवाले परमेश्वर से सिद्ध किये हुए (हविः) ग्राह्य वस्तु को (कृण्वन्तः) उत्पन्न करते हुए, (घोषम्) ध्वनि (अक्रत) की है।(एकाष्टके) हे अकेली व्याप्तिवाली वा अकेली भोजन स्थानशक्ति [प्रकृति] ! (वयम्) हम लोग (सुप्रजसः) उत्तम सन्तानवाले, (सुवीराः) उत्तम वीरोंवाले और (रयीणाम्) सब प्रकार के धनों के (पतयः) पति (स्याम्) होवें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - ऋषि-मुनि प्रकृति द्वारा परमेश्वररचित पदार्थों के गुणों के ज्ञान और प्रयोग से सब प्रकार का सुख भोगते हैं। इसी प्रकार सब मनुष्य उद्योग करके आनन्द भोगें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(वानस्पत्याः)। अ० ३।६।६। वनानां पतेः सेवकानां सेव्यगुणानां वा पालकस्य परमेश्वरस्य संबन्धिनः पुरुषाः। (ग्रावाणः)। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति हन गतिहिंसनयोः, वा, ग्रह ग्रहणे, वा, गॄ विज्ञाने, शब्दे, निगरणे क्वनिप्। पृषोदरादित्वात् साधुः। गृणातिः स्तुतिकर्मा। निरु० ३।५। ग्रावाणो हन्तेर्वा गृणातेर्वा गृह्णातेर्वा-निरु० ९।८। तथा च। गारयते सूक्ष्मार्थं सुधीः। शास्त्रविज्ञापकाः स्तोतारः। पण्डिताः। (घोषम्)। ध्वनिम्। (अक्रत)। कृञो लुङि। अकृषत। कृतवन्तः। (हविः)। अ० १।४।३। ग्राह्यवस्तु। (कृण्वन्तः)। उत्पादयन्तः। आविष्कुर्वाणाः। (परिवत्सरीणम्)। वसेश्च। उ० ३।७१। इति परि+वस निवासे-सरन्। इति परिवत्सरः परिते। निवासकः। परमेश्वरः। संपरिपूर्वात् ख च। पा० ५।१।९२। इति निर्वृत्तार्थे ख। संवत्सरेण निर्वृत्तं साधितं रचितम्। (एकाष्टके)। इष्यशिभ्यां तकन्। उ० ३।१४८। इति अशू व्याप्तौ, यद्वा, अश भोजने-तकन्। टाप्। अष्टका पितृदेवत्ये। वा० पा० ७।३।४५। इति इत्वाभावः। अश्नुते व्याप्नोति सर्वं जगत् सा, यद्वा, अश्नन्ति सर्वे प्राणिनो यस्यां सा अष्टका। एका चासावष्टका एकाष्टका। हे एकमात्रव्यापनशीले। एकमात्रभोजनस्थाने प्रकृते। (सुप्रजसः)। नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। इति असिच् समासान्तः। शोभनपुत्रपौत्रादियुक्ताः। (सुवीराः)। अ० ३।५।८। महाशूरयुक्ताः। (वयम्)। मनुष्याः। (स्याम)। भवेम। (पतयः)। स्वामिनः। (रयीणाम्)। धनानाम् ॥

०६ इडायास्पदं घृतवत्सरीसृपम्

विश्वास-प्रस्तुतिः ...{Loading}...

इडा॑यास्प॒दं घृ॒तव॑त्सरीसृ॒पं जात॑वेदः॒ प्रति॑ ह॒व्या गृ॑भाय।
ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒स्तेषां॑ सप्ता॒नां मयि॒ रन्ति॑रस्तु ॥

०६ इडायास्पदं घृतवत्सरीसृपम् ...{Loading}...

Whitney
Translation
  1. The track (padá) of Idā [is] full of ghee, greatly trickling; O
    Jātavedas, accept thou the oblations. The cattle of the village that are
    of all forms—of those seven let the willing stay (ráṁti) be with me.
Notes

Versions are found in AśS. (ii. 2. 17), ĀpśS. (vi. 5. 7), HGS. (ii. 17.
2), and MB. (ii. 2. 14), and of the latter half in TA. (iii. 11. 12, vs.
31 a, c). MB. agrees with our text throughout; the three others have
carācaram at end of a, and all three havir idaṁ juṣasva (for
prati etc.) in b; HGS. begins with iḍāyāi sṛptam, and ĀpśS.
combines iḍāyāḥ p-; then, in d, ĀpśS., HGS., and TA. read ihá
instead of máyi; and AśS. puṣṭis for raṁtis; HGS. ends with
raṁtir asiu puṣṭiḥ. The comm. reads ilāyās in a; he renders
sarīsṛpam by atyarthaṁ sarpat, raṁtis by prītis, and specifies
the seven village (i.e. domestic) animals as cow, horse, goat, sheep,
man, ass, camel; but the number seven is doubtless used only as an
indefinite sacred one. Pada a is again jagatī, as in vs. 5. ⌊Pāda
c is our ii. 34. 4 a; between viśvarūpās and teṣām ĀpśS.
inserts virūpās (a fragment of our ii. 34. 4 b!).—Prāt. ii. 72
requires iḍāyās p-.

Griffith

The shrine of Ila flows with oil and fatness: accept, O Jatavedas, our oblations. Tame animals of varied form and colour–may all the seven abide with me contented.

पदपाठः

इडा॑याः। प॒दम्। घृतऽव॑त्। स॒री॒सृ॒पम्। जात॑ऽवेदः। प्रति॑। ह॒व्या। गृ॒भा॒य॒। ये। ग्रा॒म्याः। प॒शवः॑। वि॒श्वऽरू॑पाः। तेषा॑म्। स॒प्ता॒नाम्। मयि॑। रन्तिः॑। अ॒स्तु॒। १०.६।

अधिमन्त्रम् (VC)
  • जातवेदाः, पशुसमूहः
  • अथर्वा
  • अनुष्टुप्
  • रायस्पोषप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (जातवेदः) हे उत्पन्न पदार्थों के ज्ञानवाले पुरुष ! (इडायाः) प्राप्ति योग्य [प्रकृति] के (घृतवत्) सारयुक्त और (सरीसृपम्) अत्यन्त रेंगते हुए (पदम् प्रति) पद से (हव्या=हव्यानि) देने-लेने योग्य वस्तुओं को (गृभाय) ग्रहण कर। (ये) जो (ग्राम्याः) ग्राम निवासी, (विश्वरूपाः) नानारूपवाले (पशवः) व्यक्त और अव्यक्त वाणीवाले जीव हैं। (तेषाम्) उन सब (सप्तानाम्) आपस में मिले हुए प्राणियों की (रन्तिः) प्रीति वा क्रीड़ा (मयि) मुझमें (अस्तु) होवे ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सृष्टिविद्या में निपुण पुरुष संसार के पदार्थों से विज्ञान द्वारा उपकार लेकर सब प्राणियों को सुखी रखकर आप सुखी रहते हैं ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(इडायाः)। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति इल स्वप्नगतिक्षेपणेषु-क, लस्य डः। यद्वा। ईड स्तुतौ-धङ्, ईकारस्य ह्रस्वत्वम्। टाप्। इला, पृथिवी-निघ० १।१। वाक्। ३।११। अन्नम्-२।७। गौः-२।११। प्राप्तव्यायाः स्तुत्यायाः प्रकृतेः। (पदम्)। पद स्थैर्ये गतौ च-पचाद्यच्। स्थानम्। गतिः। पादचिह्नम्। (घृतवत्)। सारोपेतम्। (सरीसृपम्)। सृपेर्यङ्लुगन्तात्-पचाद्यच्। अत्यर्थं सर्पत् गच्छत्। (जातवेदः)। अ० १।७।२। हे जातप्रज्ञान ! (प्रति)। प्रथ ख्यातौ-डति। व्याप्य। (हव्या)। हु दानादानादनेषु-यत्। शेर्लोपः। हव्यानि। दातव्यानि ग्राह्याणि वा वस्तूनि। दैवान्नानि। (गृभाय)। छन्दसि शायजपि। पा० ३।१।८४। इति ग्रहेर्लोटि श्नः शायच्। तत्रैव वार्त्तिकं सिद्धान्तकौमुद्याम्। हृग्रहोर्भश्छन्दसि। इति हस्य भः। गृहाण। (ये)। (ग्राम्याः)। अ० २।३४।४। ग्रामीणाः। (पशवः)। व्याख्यातम्-अ० २।२६।१। व्यक्तवचनाश्चाव्यक्तवचनाश्च मनुष्यगवादिप्राणिनः। (विश्वरूपाः)। नानाकाराः। (तेषाम्)। (सप्तानाम्)। अ० १।१।१। षप समवाये-क्त। समवेतानां परस्परसंबद्धानां संयुक्तानाम्। (मयि)। गृहस्वामिनि। (रन्तिः)। रमेः क्तिन्, अनुनासिकलोपाभावः। रतिः। रमणम्। प्रीतिः। (अस्तु)। भवतु ॥

०७ आ मा

विश्वास-प्रस्तुतिः ...{Loading}...

आ मा॑ पु॒ष्टे च॒ पोषे॑ च॒ रात्रि॑ दे॒वानां॑ सुम॒तौ स्या॑म।
पू॒र्णा द॑र्वे॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त।
सर्वा॑न्य॒ज्ञान्त्सं॑भुञ्ज॒तीष॒मूर्जं॑ न॒ आ भ॑र ॥

०७ आ मा ...{Loading}...

Whitney
Translation
  1. [Set] thou me in both prosperity and abundance; O night, may we be
    in the favor of the gods.
Notes

O spoon, fly away full; fly back hither well-filled; jointly enjoying
all sacrifices, bring to us food (íṣ), refreshment (ū́rj).

The first two pādas, which seem to have nothing to do with the rest of
the verse, are wanting in Ppp. What follows them is a complete
anuṣṭubh, and quoted by its pratīka in Vāit. (see above); its first
half is found in several other texts: VS. (iii. 49), TS. (i. 8. 4¹), MS.
(i. 10. 2), K. (ix. 5), AśS. (ii. 18. 13); of these, VS. TS. AśS. read
darvi for darve, as does also the comm., with a few of SPP’s mss.
Ppp. has saṁpṛñcatī iṣam in the last half-verse. The comm. understands
ā sthāpaya in a, as in the translation; bhaja would answer an
equally good purpose. He explains that the spoon is to go forth with
oblation and to return with the answering blessings. Sambhuñjatī he
renders by haviṣā samyak pālayantī prīņayantī. Finally, he points out
that, as c is quoted as a pratīka, a and b have a right to
the character of a separate verse; but that in the pañcapaṭalikā the
whole is made a verse, with three avasānas; the statement, but not the
title, appears to fit our Anukr.; this scans as 8 + 10; 8 + 8: 8 + 8 =
50, needlessly counting only 10 syllables in b. In our ed., read
for me. ⌊Cf. iv. 15. 12 n.⌋

Griffith

Come thou to nourish me and make me prosper. Night! may the favour of the Gods attend us. Filled full, O Ladle, fly thou forth. Completely filled fly back again. Serving at every sacrifice bring to us food and energy.

पदपाठः

आ। मा॒। पु॒ष्टे। च॒। पोषे। च॒। रात्रि॑। दे॒वाना॑म्। सु॒ऽम॒तौ। स्या॒म॒। पू॒र्णा। द॒र्वे॒। परा॑। प॒त॒। सुऽपू॑र्णा। पुनः॑। आ। प॒त॒। सर्वा॑न्। य॒ज्ञान्। स॒म्ऽभु॒ञ्ज॒ती। इष॑म्। ऊर्ज॑म्। नः॒। आ। भ॒र॒। १०.७।

अधिमन्त्रम् (VC)
  • रात्रिः, यज्ञः
  • अथर्वा
  • त्र्यवसाना षट्पदा विराड्गर्भातिजगती
  • रायस्पोषप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (रात्रि) हे सुख देनेवाली वा दुःख हरनेवाली, वा रात्रीरूप [प्रकृति] (पुष्टे) धन की समृद्धि (च) और (पोषे) अन्नादि की वृद्धि में (च) निश्चय करके (मा) मुझको (आ=आ भर) भर दे, [जिससे] (देवानाम्) देवताओं की (सुमतौ) सुमति में (स्याम) हम रहें। (दर्वे) हे दुःख दलनेवाली ! [वा चमसारूप !] (पूर्णा) भरी-भराई (परापत) ऊपर आ और (पुनः) बार-२ (सुपूर्णा) भले प्रकार भरी-भराई (आ पत) पास आ ! (सर्वान्) सब (यज्ञान्) पूजनीय गुणों का (सम्भुञ्जती) ठीक-ठीक पालन करती हुई तू (इषम्) अन्न और (ऊर्जम्) बल (नः) हमें (आ भर) लाकर भर दे ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सृष्टि के पदार्थों के गुण साक्षात् करके जितना-२ आगे बढ़ता है, उतना-२ ही वह धनी और बली होकर देवताओं का प्रिय होता और आनन्द भोगता है ॥७॥ पूर्णा दर्वे…. पुनरापत इतना भाग यजुर्वेद अ० ३।४९ में है, वहाँ दर्वे के स्थान पर दर्वि पद है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(आ)। आ भर-इति मन्त्रस्थान्तपदेन सम्बन्धः। (मा)। माम्। (पुष्टे)। पुष पोषणे-भावे क्त। धनसमृद्धौ। (च)। समुच्चये। अवधारणे। (पोषे)। अन्नादिवृद्धौ। (रात्रि)। म० २। हे सुखदात्रि। दुःखहर्त्रि, रात्रिरूपे, एकाष्टके प्रकृते (देवानाम्)। विदुषाम्। (सुमतौ)। कल्याण्यां बुद्धौ। (स्याम)। भवेम। (पूर्णा)। पॄ पूर वा पूर्त्तौ-क्त। वा दान्तशान्तपूर्णदस्त०। पा० ७।२।२७। इति इडभावो निपात्यते। पूरिता। (दर्वे)। वृदृभ्यां विन्। उ० ४।५३। इथि दृङ् आदरे, यद्वा, दृ विदारणे-विन्। आद्रियते विदारयतीति वा। हे दुःखदलनशीले। हे चमसरूपे वा। (परा)। प्राधान्ये। त्यागे। विक्रमे। गतौ। भङ्गे। (पत)। पत्लृ गतौ। आगच्छ। (सुपूर्णा)। परिपूर्णा। (पुनः)। बारम्बारम्। (सर्वान्)। सकलान्। (यज्ञान्)। अ० १।९।४। यष्टव्यान् पूज्यान् देवान् दिव्यगुणान्। (सम्भुञ्जती)। भुज पालने-शतृ, ङीप्। सम्यक् पालयन्ती। (इषम्)। इषु इच्छायाम्, गतौ वा-क्विप्। अन्नम्-निघ० २।७। (ऊर्जम्)। आ० २।२९।३। ऊर्ज बलप्राणनयोः-क्विप्। बलम्। पराक्रमम्। (नः)। अस्मभ्यम्। (आ भर)। आनीय धर ॥

०८ आयमगन्त्संवत्सरः पतिरेकाष्टके

विश्वास-प्रस्तुतिः ...{Loading}...

आयम॑गन्त्संवत्स॒रः पति॑रेकाष्टके॒ तव॑।
सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज ॥

०८ आयमगन्त्संवत्सरः पतिरेकाष्टके ...{Loading}...

Whitney
Translation
  1. Hither hath come the year, thy spouse, O sole áṣṭakā; do thou unite
    our long-lived progeny with abundance of wealth.
Notes

Instead of repeating the second half-verse of vs. 3, Ppp. gives for c,
d
tasmāi juhomi: haviṣā ghṛtena śāu naś śarma yacchatu. Against his
usual habit, the comm. explains c, d anew, but quite in accordance
with his former explanation.

Griffith

This Year hath come to us, thy lord and consort, O Ekashtaka. Vouchsafe us children long to live, bless us with increase of our wealth.

पदपाठः

आ। अ॒यम्। अ॒ग॒न्। स॒म्ऽव॒त्स॒रः। पतिः॑। ए॒क॒ऽअ॒ष्ट॒के॒। तव॑। सा। नः॑। आयु॑ष्मतीम्। प्र॒ऽजाम्। रा॒यः। पोषे॑ण। सम्। सृ॒ज॒। १०.८।

अधिमन्त्रम् (VC)
  • सवंत्सरः
  • अथर्वा
  • अनुष्टुप्
  • रायस्पोषप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (एकाष्टके) अकेली व्यापक रहनेवाली, वा अकेली भोजन स्थानशक्ति ! [प्रकृति] (अयम्) यह (संवत्सरः) यथावत् निवास देनेवाला, (तव) तेरा (पतिः) पति वा रक्षक [परमेश्वर] (आ अगन्) प्राप्त हुआ है। (सा) लक्ष्मी तू (नः) हमारेलिए (आयुष्मतीम्) बड़ी आयुवाली (प्रजाम्) प्रजा को (रायः) धन की (पोषेण) बढ़ती के साथ (संसृज) संयुक्त कर ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् साक्षात् कर लेते हैं कि परमेश्वर ही प्रकृति, जगत् सामग्री का स्वामी अर्थात् उसके अंशों का संयोजक और वियोजक है और प्रकृति के यथावत् प्रयोग से मनुष्य अपनी सन्तान सहित चिरंजीवी और धनी होते हैं ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(अयम्)। परिदृश्यमानः। (आ, अगत्)। गमेर्लुङ्। आगमत्। आगतः। (संवत्सरः)। म० २। सम्यक् निवासकः। (पतिः)। रक्षकः। (एकाष्टके)। म० ५। हे एकमात्रव्यापिके। एकमात्रभोजनस्थाने। (तव)। त्वदीयः। (सा नः)। इति गतं म० ॥३॥

०९ ऋतून्यज ऋतुपतीनार्तवानुत

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तून्य॑ज ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्।
समाः॑ संवत्स॒रान्मासा॑न्भू॒तस्य॒ पत॑ये यजे ॥

०९ ऋतून्यज ऋतुपतीनार्तवानुत ...{Loading}...

Whitney
Translation
  1. I sacrifice to the seasons, the lords of the seasons, them of the
    seasons (ārtavá), and the winters (hāyaná), to the summers (sámā),
    the years, the months; for the lord of existence I sacrifice.
Notes

The change of case, from accusative to dative, in d, doubtless
intends no change of construction. The verse, as noted above, is wanting
in Ppp.; it is in part repeated below, as xi. 6. 17. According to the
comm., the “lords of the seasons” are the gods, Agni etc.; the ārtavas
⌊cf. iii. 6. 6 note⌋ are “parts of seasons; other unspecified divisions
of time, sixteenths, kāṣṭhās, etc.”; and although samā, saṁvatsara,
and hāyana are synonymous, yet hāyana here signifies “days and
nights,” and samā “half-months.”

Griffith

The Seasons, and the Seasons’ Lords I worship, annual parts and groups. Half years, Years, Months, I offer to the Lord of all existing things.

पदपाठः

ऋ॒तून्। य॒जे॒। ऋ॒तु॒ऽपती॑न्। आ॒र्त॒वान्। उ॒त। हा॒य॒नान्। समाः॑। स॒म्ऽव॒त्स॒रान्। मासा॑न्। भू॒तस्‍य॑। पत॑ये। य॒जे॒। १०.९।

अधिमन्त्रम् (VC)
  • ऋतवः
  • अथर्वा
  • अनुष्टुप्
  • रायस्पोषप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ऋतून्) ऋतुओं, (ऋतुपतीन्) ऋतुओं के स्वामियों [सूर्य, वायु आदिकों], (आर्तवान्) ऋतुओं में उत्पन्न होनेवाले (हायनान्) पाने योग्य चावल आदि पदार्थों से (संवत्सरान्) यथाविधि निवास देनेवाले (मासान्) कर्मों के नापनेवाले महीनों (उत) और (समाः) सब अनुकूल क्रियाओं को (भूतस्य) सत्ता में आये हुए जगत् के (पतये) पति के (यजे यजे) मैं बार-बार अर्पण करता हूँ ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - तत्त्वज्ञानी पुरुष ग्रीष्म, वर्षा, शीतादि ऋतुओं और उनके कारण सूर्य, चन्द्र, वायु, पृथिवी आदि एवं संसार के अन्य पदार्थों तथा क्रियाओं का आदि कारण जगत् पिता परमेश्वर को मानते और उसका धन्यवाद करते हैं ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(ऋतून्)। अर्त्तेश्च तुः। उ० १।७२। इति ऋ गतौ-तु, स च कित् वसन्तादिकालाम्। (यजे)। यज देपपूजादानसङ्गतिकरणेषु। अहं समर्पयामि। (ऋतुपतीन्)। ऋतूनाम् अधिष्ठातॄन्, सूर्यचन्द्रवायुपृथिव्यादीन् देवान्। (आर्तवान्)। ऋतोरण्। पा० ५।१।१०५। इति ऋतु-अण्, तदस्य प्राप्तमित्यर्थे। ऋतूद्भवान्। ऋतुजातान्। (उत)। अपि च। (हायनान्)। हश्च व्रीहिकालयोः। पा० ३।१।१४८। इति ओहाक् त्यागे, ओहाङ् गतौ च-ण्युट्। आतो चुक् चिण्कृतोः। पा० ७।३।३३। इति युक्। दातव्यान् प्राप्तव्यान् व्रीह्यादीन् भोज्यपदार्थान्। (समाः)। अ० २।६।१। अनुकूलाः क्रियाः। (संवत्सरान्)। म० २। सम्यग् वासयितॄन्। द्वादशमासात्मकान् कालान्। (मासान्)। मस परिमाणे-घञ्। शुक्लकृष्णपक्षद्वयात्मकान् कालान्। (भूतस्य)। भू सत्तायाम्-क्त। सत्तां प्राप्तस्य चराचरात्मकस्य जगतः। (पतये)। तादर्थ्ये चतुर्थी। पालकस्य। स्वामिने ॥

१० ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तुभ्य॑ष्ट्वार्त॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्यः॑।
धा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे ॥

१० ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः ...{Loading}...

Whitney
Translation
  1. To thee for the seasons, them of the seasons, the months, the years,
    the Creator (dhātár), the Disposer (vidhātár), the Prosperer (?
    samṛ́dh), the lord of existence, do I sacrifice.
Notes

All the saṁhitā-mss. combine in a -bhyaṣ ṭvā, and SPP. accepts
the reading in his text; ours emends to -bhyas tvā; such treatment of
final as is common in Ppp., and sporadic examples of it are found
among the AV. mss., but it is hardly to be tolerated in a text like
ours; and the comment to Prāt. iv. 107 quotes the passage as -bhyas
tvā.
The comm. ⌊at xix. 37. 4⌋ deems this verse ⌊and not v. 28. 13⌋ to
be the one repeated as xix. 37. 4; see under that verse. Ppp. has, for
a, b, yajur ṛtvigbhya ārtavebhyo mābhyas saṁvatsarāya ca, which at
any rate rids the text of the embarrassing tvā. Here the comm.
declares the ārtavas to be “days and nights, etc.”; samṛ́dh he
explains as samardhayitre etannāmne devāya.

Griffith

I offer to the Seasons, to their several groups, to Months, to Years. Dhatar, Vidhatar, Fortune, to the lord of all existing things.

पदपाठः

ऋ॒तुऽभ्यः॑। त्वा। आ॒र्त॒वेभ्यः॑। मा॒त्ऽभ्यः॑। स॒म्ऽव॒त्स॒रेभ्यः॑। धा॒त्रे। वि॒ऽधा॒त्रे। स॒म्ऽऋधे॑। भू॒तस्य॑। पत॑ये। य॒जे॒। १०.१०।

अधिमन्त्रम् (VC)
  • धाता, विधाता, ऋतवः
  • अथर्वा
  • अनुष्टुप्
  • रायस्पोषप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे काष्ठ के प्रकृति !] (त्वा) तुझको (ऋतुभ्यः) ऋतुओं के लिए, (आर्तवेभ्यः) ऋतुओं में उत्पन्न पदार्थों के लिए, (माद्भ्यः) महीनों के लिए और (संवत्सरेभ्यः) यथावत् निवास देनेवाले वर्षों के [सुधार के] लिए, (धात्रे) धारण करनेवाले, (विधात्रे) रचनेवाले, (समृधे) यथा नियम बढ़ानेवाले (भूतस्य) जगत् के (पतये) पति के लिए (यजे) मैं समर्पण करता हूँ ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर-नियम से जगत् की उत्पन्न करनेवाली प्रकृति की चेष्टाओं को सब ऋतुओं में देखते हुए विद्वान् लोग अपने समय को उपकार में लगाते हैं ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०-(ऋतुभ्यः)। म० ९। वसन्तादीनां प्रीत्यर्थम्। (त्वा)। त्वाम्। एकाष्टकाम्। प्रकृतिम्। (आर्तवेभ्यः)। म० ९। ऋतूद्भवेभ्यः। (माद्भ्यः)। पद्दन्नोमास्०। पा० ६।१।६३। इति मासशब्दस्य मास् इत्यादेशः। सस्य तः मासेभ्यः। (संवत्सरेभ्यः)। म० २। वर्षेभ्यः। (धात्रे)। धारयित्रे। (विधात्रे)। सर्वस्य निर्मात्रे। (समृधे)। सम्+ऋधु वृद्धौ-क्विप्। समर्धयित्रे। अन्य। गतम्-९ ॥

११ इडया जुह्वतो

विश्वास-प्रस्तुतिः ...{Loading}...

इड॑या॒ जुह्व॑तो व॒यं दे॒वान्घृ॒तव॑ता यजे।
गृ॒हानलु॑भ्यतो व॒यं सं॑ विशे॒मोप॒ गोम॑तः ॥

११ इडया जुह्वतो ...{Loading}...

Whitney
Translation
  1. We, making oblation with ídā—I sacrifice to the gods with what is
    rich in ghee; unto houses not disorderly (? álubhyant), rich in kine,
    may we enter together.
Notes

Or, it might be, ‘may we lie down, go to rest’; the translation would
imply more naturally sam úpa viśema ⌊the Index Verborum takes úpa
as an independent “case-governing” preposition⌋; the comm. says upe
’tya saṁ viśema sukhena ni vasema;
he comfortably removes the
anacoluthon in a, b by declaring yaje = yajāmahe, and takes
alubhyatas as either nom. (gārdhyam akurvāṇās) or accus.
(gārdhyarahitān). Ppp. reads for d dṛṣadesvpagomata.

Griffith

With fatness and libation we sacrifice and adore the Gods. Wealthy in kine may we retire to rest us in our modest homes.

पदपाठः

इड॑या। जुह्व॑तः। व॒यम्। दे॒वान्। घृ॒तऽव॑ता। य॒जे॒। गृ॒हान्। अलु॑भ्यतः। व॒यम्। सम्। वि॒शे॒म॒। उप। गोऽम॑तः। १०.११।

अधिमन्त्रम् (VC)
  • देवगणः
  • अथर्वा
  • अनुष्टुप्
  • रायस्पोषप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इडया) स्तुतियोग्य प्रकृति [की विद्या] से (घृतवता=घृतवता कर्मणा) सारयुक्त [कर्म] के द्वारा (जुह्वतः) होम [आत्मदान] करनेवाले (देवान्) देवताओं को (वयम्) हम (यजे=यजामहे) पूजते हैं [जिससे] (अलुभ्यतः) तृष्णारहित [सर्वथा भरे-पूरे] और (गोमतः) बहुत सी उत्तम-२ गौओंवाले (गृहान्) घरों में (उप=उपेत्य) आकर (वयम्) हम (संविशेम) सुख से रहें ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - संसार के ज्ञान से उत्तम कामों में आत्मदान करनेवाले महात्माओं के हम आदरपूर्वक अनुगामी बनें और सब कामनाओं तथा घृत दुग्धादि पोषक पदार्थों को प्राप्त करके आनन्द भोगें ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(इडया)। म० ६। स्तुत्यया प्राप्तव्यया वा प्रकृत्या। (जुह्वतः)। हु दानादानादनेषु-शतृ। शसि रूपम्। होमम् आत्मसमर्पणं कुर्वतः। (वयम्)। पुरुषाः (देवान्)। विजिगीषून् व्यवहारकुशलान् वा पुरुषान्। (घृतवता)। दीप्तिमता सारयुक्तेन वा, कर्मणा-इति शेषः। (यजे)। तिङां तिङो भवन्ति। वा० पा० ७।१।३९। इत्येकवचनं बहुवचने। यजामहे। पूजयामः। (गृहान्)। गृह ग्रहणे-क। गेहानि। (अलुभ्यतः)। लुभ गार्ध्ये=आकाङ्क्षाणाम् विमोहने च-शतृ, दिवादित्वात् श्यन्। शसि रूपम्। तृष्णारहितान् सर्वमनोरथयुक्तान्। (संविशेम)। सुखेन निवसेम। (उप)। उपेत्य। आगत्य। (गोमतः)। भूम्नि प्रशंसायां च मतुम्। बहुभिः प्रशस्ताभिर्गोभिर्युक्तान् ॥

१२ एकाष्टका तपसा

विश्वास-प्रस्तुतिः ...{Loading}...

ए॑काष्ट॒का तप॑सा त॒प्यमा॑ना ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र॑म्।
तेन॑ दे॒वा व्य॑षहन्त॒ शत्रू॑न्ह॒न्ता दस्यू॑नामभव॒च्छची॒पतिः॑ ॥

१२ एकाष्टका तपसा ...{Loading}...

Whitney
Translation
  1. The sole áṣṭakā, paining herself (tapyá-) with penance,
    generated an embryo, a greatness, Indra; by him the gods overcame their
    foes; slayer of the barbarians became the lord of might (śácī-).
Notes

The verse is found also in TS. (iv. 3. 11³), K. (xxxix. 10), PGS. (iii.
3. 5), and MB. (ii. 3. 21); and a is identical with HGS. ii. 15.9
a ⌊and MP. ii. 20. 35 a⌋: TS. accents tápya- in a (the
comm. does the same), and its c, d read: téna dásyūn vy àsahanta
devā́ hantā́ ’surāṇām abhavac chácībhiḥ
, and K. PGS. have the same
version; Ppp. agrees with them in reading asurāṇām for dásyūnām, and
MB. has their d, but our c, except asahanta for vy aṣah-.
The of vy àṣ- is distinctly required by Prāt. ii. 92; but SPP.
gives in his text vy às-, against a majority of the mss. reported by
him. Our P.M.W. are corrupt at the end, but P.M. show distinctly
-ībhiḥ, indicating the reading of TS. etc. The comm. gives three
different explanations of gárbham in b, adding garaṇīyam or
stutyam (from gṛ ‘sing’), and then garbhasthavad adṛśyam (from
gṛ ‘swallow’), to the true meaning. The ekāṣṭakā he defines to be
“eighth day of the dark half of Māgha.” The concluding pāda is jagatī.

Griffith

Ekashtaka, burning with zealous fervour, brought forth her babe the great and glorious Indra. With him the Gods subdued their adversaries: the Lord of Might became the Dasyus’ slayer.

पदपाठः

ए॒क॒ऽअ॒ष्ट॒का। तप॑सा। त॒प्यमा॑ना। ज॒जान॑। गर्भ॑म्। म॒हि॒मान॑म्। इन्द्र॑म्। तेन॑। दे॒वाः। वि। अ॒स॒ह॒न्त॒। शत्रू॑न्। ह॒न्ता। दस्यू॑नाम्। अ॒भ॒व॒त्। शची॒ऽपतिः॑। १०.१२।

अधिमन्त्रम् (VC)
  • इन्द्रः, देवगणः
  • अथर्वा
  • त्रिष्टुप्
  • रायस्पोषप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (एकाष्टका) अकेली व्यापक रहनेवाली वा अकेली भोजन स्थानशक्ति [प्रकृति] ने (तपसा) बड़े ऐश्वर्यवाले ब्रह्मद्वारा (तप्यमाना) ऐश्वर्यवाली होकर (गर्भम्) स्तुतियोग्य, (महिमानम्) पूजनीय (इन्द्रम्) परम ऐश्वर्यवाले जीव को (जजान) प्रकट किया। (तेन) उस [इन्द्र, जीव] के द्वारा (देवाः) प्रकाशमान इन्द्रियों ने (शत्रून्) शत्रुओं [दोषों] को (वि) विविध प्रकार से (असहन्त) हराया है और (शचीपतिः) वाणियों वा कर्मों वा बुद्धियों का पति [इन्द्र, जीव] (दस्यूनाम्) दस्युओं को (हन्ता) मारनेवाला (अभवत्) हुआ है ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य ईश्वरनियम से प्रकृति के संयोग-वियोग से शरीर पाकर इन्द्रियों द्वारा परीक्षा करके दोषों का त्याग और गुणों का ग्रहण करके आनन्द भोगते और भुगाते हैं ॥१२॥ तपस् शब्द ब्रह्म वा परमेश्वरवाची है, जैसे−“ओं तपः। ओं सत्यम् प्राणायाम मन्त्र में है। ऋग्वेद मण्डल १० सूक्त १९० मन्त्र १ में भी ऐसा वर्णन है ॥ ऋ॒तं च॑ स॒त्यं चा॒भीद्धा॒त्तप॒सोऽध्य॑जायत ॥ (ऋतम्) यथार्थ वेदशास्त्र (च) और (सत्यम्) सत्तावाला जगत् (च) भी (अभीद्धात्) सर्वथा प्रकाशमान (तपसःअधि) तप अर्थात् ऐश्वर्यवाले ब्रह्म से ही (अजायत) उत्पन्न हुआ है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १२−(एकाष्टका)। म० ८। (तपसा)। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति तप दाहैश्ययोः-असुन्। तप्यते धनी, ईश्वरो भवतीत्यर्थः। ऐश्वर्यवता ब्रह्मणा। (तप्यमाना)। तप ऐश्वर्ये-शानच्। दिवादिः, आत्मनेपदी। ईशाना समर्था सती। (जजान)। जनयामास। प्राकाशयत् (गर्भम्)। अर्त्तिगॄभ्यां भन्। उ० ३।१५२। इति गॄ शब्दे-भन्। गर्भो गृभेर्गृणात्यर्थे गिरत्यनर्थानिति वा यदा हि स्त्री गुणान् गृह्णाति गुणाश्चास्या गृह्यतेऽथ गर्भो भवति-निरु० १०।२३। गर्भं गर्भभूतं यद्वा गरणीयं स्तुत्यं वन्दनीयम्-इति सायणः। (महिमानम्)। हृभृधृसृस्तॄशॄभ्य इमनिच्। उ० ४।१४८। इति मह पूजायाम्-इमनिच्। पूजनीयम्। (इन्द्रम्) ऐश्वर्यवन्तं जीवम्। (तेन)। इन्द्रेण सह। (देवाः)। द्योतनात्मकाश्चक्षुरादीन्द्रियाणि-इति महीधरो यजु० ४०।४। चक्षुरादीनीन्द्रियाणि वा-तत्रैव दयानन्दभाष्ये। (वि)। विविधम्। विशेषेण। (असहन्त)। अभ्यभवन्। (शत्रून्)। शातयितॄन्। घातकान्। (हन्ता)। नाशकः। (दस्यूनाम्)। अ० २।१४।५। उपक्षपयितॄणाम्। चौराणाम्। (अभवत्)। आसीत्। (शचीपतिः)। सर्वधातुभ्य इन् उ० ४।११८। इति शच वक्तायां वाचि-इन्। कृदिकारादक्तिनः। वा० पा० ४।१।४५। इति ङीष्। शची=वाक्-निघ० १।११। कर्म-२।१। प्रज्ञा-३।९। शचीनां वाचां कर्मणां प्रज्ञानां वा पालकः यथार्थवक्ता यथार्थकर्मा यथार्थप्रज्ञो वा ॥

१३ इन्द्रपुत्रे सोमपुत्रे

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑पुत्रे॒ सोम॑पुत्रे दुहि॒तासि॑ प्र॒जाप॑तेः।
कामा॑न॒स्माकं॑ पूरय॒ प्रति॑ गृह्णाहि नो ह॒विः ॥

१३ इन्द्रपुत्रे सोमपुत्रे ...{Loading}...

Whitney
Translation
  1. Thou whose son is Indra, whose son is Soma, daughter art thou of
    Prajāpati; fulfil thou our desires; accept our oblation.
Notes

Wanting in Ppp., as above noted.

The second anuvāka contains 5 hymns, 40 verses; and the quotation from
the old Anukr. is simply daśa.

Griffith

Indra’s and Soma’s mother! thou art daughter of Prajapati. Satisfy thou our hearts’ desires. Gladly accept our sacrifice.

पदपाठः

इन्द्र॑ऽपुत्रे। सोम॑ऽपुत्रे। दु॒हि॒ता। अ॒सि॒। प्र॒जाऽप॑तेः। कामा॑न्। अ॒स्माक॑म्। पू॒र॒य॒। प्रति॑। गृ॒ह्णा॒हि॒। नः॒। ह॒विः। १०.१३।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • अथर्वा
  • अनुष्टुप्
  • रायस्पोषप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रपुत्रे) हे सूर्य जैसे पुत्रवाली ! (सोमपुत्रे) हे चन्द्रमा जैसे पुत्रवाली ! [प्रकृति] तू (प्रजापतेः) प्रजारक्षक परमेश्वर के (दुहिता) कार्यों की पूर्ण करनेवाली (असि) है, (अस्माकम्) हमारे (कामान्) मनोरथों को (पूरय) पूर्ण कर, (नः) हमारी (हविः) भक्ति को (प्रति गृह्णाहि) स्वीकार कर ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर ने प्रकृति से सूर्य-चन्द्रादिलोक और बड़े-बड़े प्रतापी तथा उपकारी मनुष्य उत्पन्न किये हैं, उस प्रकृति की शक्तियों के ज्ञान और प्रयोग से संसार की भलाई चाहनेवाले पुरुष अपनी कामनायें पूरी करते हैं ॥१३॥ इति द्वितीयोऽनुवाकः ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १३−(इन्द्रपुत्रे)। इन्द्रवत्पुत्रो यस्यास्तादृशि। हे सूर्यवत्पुत्रयुक्ते। (सोमपुत्रे)। हे चन्द्रवत्पुत्रयुक्ते प्रकृते ! (दुहिता)। नप्तृनेष्टृत्वष्टृ०। उ० २।९५। इति दुह प्रपूरणे-तृच्। दुहिता दुर्हिता दूरे हिता दोग्धेर्वा-निरु० ३।४। पिता दुहितुर्गर्भं दधाति पर्जन्यः पृथिव्याः-निरु० ४।२१। अत्र पृथिव्येव दुहितृशब्देनोक्ता, सा हि द्युलोकात् दूरे निहिता अथवा सा हि द्युलोकंदोग्धीति दुहिता-इति देवराजयज्वा तट्टीकायाम्। दोग्धि कार्याणि प्रपूरयतीति सा। कार्याणां प्रपूरयित्री। (असि)। भवसि। (प्रजापतेः)। प्रजानां मनुष्यादीनां रक्षकस्य परमेश्वरस्य। (कामान्)। मनोरथान्। (अस्माकम्)। (पूरय)। समर्धय। (प्रति)। (गृह्णाहि)। प्रतिगृहाण। स्वीकुरु। (नः)। अस्माकम्। (हविः)। आत्मदानम्। भक्तिम् ॥