००८ राष्ट्रधारणम् ...{Loading}...
Whitney subject
- For authority.
VH anukramaṇī
राष्ट्रधारणम्।
१-६ अथर्वा। १ मित्रः, पृथिवी, वरुणः, वायुः, अग्निः, २ धाता, सविता, इन्द्रः, त्वष्टा, अदितिः, ३ सोमः, सविता, आदित्यः, अग्निः, ४ विश्वे देवाः, ५-६ सांमनस्यम्।
त्रिष्टुप्, २-३ जगती, ४ चतुष्पदा विराड् बृहतीगर्भा, ५ अनुष्टुप्।
Whitney anukramaṇī
[Atharvan.—māitram uta vāiśvadevam. trāiṣṭubham: 2, 6. jagatī; 4. 4-p. virāḍbṛhatīgarbhā; 5. anuṣṭubh.]
Whitney
Comment
Verses 1-4 found in Pāipp. i., but defaced. The hymn is used by Kāuś. (55. 17-18; also 55. 1, note), with i. 9, 30, etc., in the ceremony of reception of a Vedic student, and, according to the schol. (10. 19, note), in that for the generation of wisdom (the comm. says, as belonging to the āyuṣya gaṇa). Verses 5 and 6 are the same with vi. 94. 1, 2, and it is vi. 94, rather than these verses here, that is used in Kāuś. 12. 5 (the comm. blunderingly prescribes the use under both passages). Verse 4 has the same pratīka as xiv. 1. 32 and one or the other of the two verses is taught in Vāit. (22. 1) as used “by Kāuśika” in the agniṣṭoma; but our Kāuś. has no such use, and it is doubtless xiv. 1. 32, 33 that he prescribes (79. 17 ff.) in the nuptial ceremonies; but the comm. reports the use here, as if it referred to vss. 4 and 5. The comm. further regards the hymn as employed by the Nakṣ. K. (18), in the āirāvatī rite, and by Pariśiṣṭa 5. 3; in both cases as an āyuṣya hymn.
Translations
Translated: Weber, xvii. 212; Griffith, i. 90.
Griffith
A charm to secure the submission, love, and fidelity of kinsmen
०१ आ यातु
विश्वास-प्रस्तुतिः ...{Loading}...
आ या॑तु मि॒त्र ऋ॒तुभिः॒ कल्प॑मानः संवे॒शय॑न्पृथि॒वीमु॒स्रिया॑भिः।
अथा॒स्मभ्यं॒ वरु॑णो वा॒युर॒ग्निर्बृ॒हद्रा॒ष्ट्रं सं॑वे॒श्यं॑ दधातु ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ या॑तु मि॒त्र ऋ॒तुभिः॒ कल्प॑मानः संवे॒शय॑न्पृथि॒वीमु॒स्रिया॑भिः।
अथा॒स्मभ्यं॒ वरु॑णो वा॒युर॒ग्निर्बृ॒हद्रा॒ष्ट्रं सं॑वे॒श्यं॑ दधातु ॥
०१ आ यातु ...{Loading}...
Whitney
Translation
- Let Mitra come, arranging with the seasons, uniting (? sam-veśaya-)
the earth with the ruddy ones (usríyā); then to us let Varuṇa, Vāyu,
Agni, assign great royalty of union (? saṁveśyà).
Notes
The verse is very obscure, and probably corrupt, though found almost
without variant (only tat for atha in c) in Ppp. also. The
epithet saṁveśyà (found only here) seems fashioned to correspond to
the participle saṁveśáyan in b; but Weber renders the ppl. by
“umlagernd” and the epithet by “ruhsam”; the comm., by “pervading”
(vyāpnuvan) and “suitable for abiding in” (saṁveśārham
avasthānayogyam). The comm. takes usríyās as gāvas, i.e. kiraṇās
‘rays.’ R. ventures heroic emendations: “Let Mitra come after ordering
of the time, enlivening (saṁhāpayan or something equivalent, since
‘putting to rest’ is no result of the action of Mitra’s rays) the earth
with his rays; but let Varuṇa make wind and fire (vāyúm agním), make
our great realm go to rest.” The first pada is redundant, unless we make
the double combination mitrá rtúbhiḥ. ⌊BR. take kalp- as ‘sich
richtend nach.’⌋
Griffith
Let Mitra come, arranging, with the Seasons, lulling the Earth to rest with gleams of splendour. And so let Agni, Varuna, and Vayu make our dominion tran- quil and exalted.
पदपाठः
आ। या॒तु॒। मि॒त्रः। ऋ॒तुऽभिः॑। कल्प॑मानः। स॒म्ऽवे॒शय॑न्। पृ॒थि॒वीम्। उ॒स्रिया॑भिः। अथ॑। अ॒स्मभ्य॑म्। वरु॑णः। वा॒युः। अ॒ग्निः। बृहत्। रा॒ष्ट्रम्। स॒म्ऽवे॒श्य᳡म्। द॒धा॒तु॒। ८.१।
अधिमन्त्रम् (VC)
- पृथिवी, वरुणः, वायुः, अग्निः
- अथर्वा
- त्रिष्टुप्
- राष्ट्रधारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
प्रीति उत्पन्न करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ऋतुभिः) ऋतुओं से (कल्पमानः) समर्थ होता हुआ और (उस्रियाभिः) किरणों से (पृथिवीम्) पृथिवी को (संवेशयन्) सुखी करता हुआ (मित्रः) मरण से बचानेवाला वा लोकों का चलानेवाला सूर्य (आयातु) आवे। (अथ) और (वरुणः) वृष्टि आदि का जल (वायुः) पवन और (अग्निः) अग्नि (अस्मभ्यम्) हमारेलिए (बृहत्) विशाल (संवेश्यम्) शान्तिदायक (राष्ट्रम्) राज्य को (दधातु) स्थिर करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा प्रयत्न करे कि उसके प्रजागण सब ऋतुओं से पृथिवी पर भानुताप [सूर्य की किरणों को कांच के दर्पणों से खींचने का यन्त्र] आदि यन्त्रों द्वारा सूर्य से, जलचक्र, जलनाली आदि द्वारा जल से, पवनचक्रादि द्वारा पवन से और आग्नेय अस्त्र-शस्त्र द्वारा अग्नि से, विमान, अग्निरथ, नौका आदि में अनेक विधि से उपकार लेकर राज्य की उन्नति करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(आयातु)। आगच्छतु। दीप्यतामित्यर्थः। (मित्रः)। अ० १।३।२। मित्रः प्रमीतेस्त्रायते संमिन्वानो द्रवतीति वा मेदयतेर्वा-निरु० १०।२१। सुपि स्थः। पा० ३।२।४। इति प्रमीति+त्रैङ् रक्षणे-क, प्रमीतिशब्दस्य च मिद्भावः। यद्वा, डुमिञ् प्रक्षेपणे-क्त्र। यद्वा, ञिमिदा स्नेहने क्त्र। प्रमीतेर्मरणात् त्राता रक्षको वृष्टिदानेन। लोकान् सम्मिन्वानः प्रक्षिपन् प्रेरयन् आकर्षणेन। शस्यानि स्नेहयति जलेन। यद्वा, मित्रवद् उपकारकः। सूर्यः। (ऋतुभिः)। वसन्ताद्यैः। (कल्पमानः)। कृपू सामर्थ्ये-लटः शानच्। कृपो रो लः पा० ८।२।१८। इति लत्वम्। उपकाराय समर्थः सन्। (संवेशयन्)। संपूर्वाद् विश सुखीकरणो, णिच्, शतृ। सुखीकुर्वन्। (पृथिवीम्)। विस्तीर्णां भूमिम्। (उस्रियाभिः)। स्फायितञ्चिवञ्चि०। उ० २।१३। इति वस निवासे रक्, टाप्। इयाडियाजीकाराणामुपसंख्यानम्। वा० पा० ७।१।३९। इति विभक्तौ डियाच्, भिस् इति च छान्दसः प्रयोगः। वसन्त्यत्र रसाः। उस्रैः किरणैः। (अथ)। अपि च। (अस्मभ्यम्)। अस्मदर्थम्। (वरुणः)। वरणीयं जलम्। (वायुः)। पवनः। (अग्निः)। पावकः। (बृहत्)। महत्। (राष्ट्रम्)। अ० १।२६।१। राज्यम्। (संवेश्यम्)। संपूर्वाद् विश सुखीकरणे-अर्हार्थे यत्। (सुखीकरणम्)। योग्यम्। शान्तिदायकम्। (दधातु)। धरतु। विदधातु। करोतु। स्थापयतु। प्रत्येकापेक्षयैकवचनम् ॥
०२ धाता रातिः
विश्वास-प्रस्तुतिः ...{Loading}...
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्ता॒मिन्द्र॒स्त्वष्टा॒ प्रति॑ हर्यन्तु मे॒ वचः॑।
हु॒वे दे॒वीमदि॑तिं॒ शूर॑पुत्रां सजा॒तानां॑ मध्यमे॒ष्ठा यथासा॑नि ॥
मूलम् ...{Loading}...
मूलम् (VS)
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्ता॒मिन्द्र॒स्त्वष्टा॒ प्रति॑ हर्यन्तु मे॒ वचः॑।
हु॒वे दे॒वीमदि॑तिं॒ शूर॑पुत्रां सजा॒तानां॑ मध्यमे॒ष्ठा यथासा॑नि ॥
०२ धाता रातिः ...{Loading}...
Whitney
Translation
- Let Dhātar, Rāti, Savitar enjoy here (idám); let Indra, Tvashṭar,
welcome my words (vácas); I call the divine Aditi, mother of heroes
(śū́ra-), that I may be midmost man of my fellows.
Notes
The first pada is also vii. 17. 4 a, and VS. viii. 17 a. The
plural verb in b seems to imply that all the deities mentioned in
the line are to be regarded as its subjects. Madhyameṣṭhā́ (like
madhyamaśī́, iv. 9. 4), probably the one whom the others gather about
as chief; the comm. has nothing valuable (samṛddhakāmaḥ san svasamānāiḥ
sevyaḥ). The comm. takes rāti in a as = Aryaman. Ppp. has
gṛhṇantu for haryantu in b. The meter of d would be
rectified by reading syā́m (or ásam, as is perhaps assumable in this
stage of the language) for ásāni. The verse as it stands (11 + 12: 11
- 12 = 46) is ill described as a jagatī.
Griffith
May Indra, Tvashtar hear my word with favour, may Dhatar, Rati, Savitar accept it. I call the Goddess Aditi, heroes’ mother, that I may be the centre of my kinsmen.
पदपाठः
धा॒ता। रा॒तिः। स॒वि॒ता। इ॒दम्। जु॒ष॒न्ता॒म्। इन्द्रः॑। त्वष्टा॑। प्रति॑। ह॒र्य॒न्तु॒। मे॒। वचः॑। हु॒वे। दे॒वीम्। अदि॑तिम्। शूर॑ऽपुत्राम्। स॒ऽजा॒ताना॑म्। म॒ध्य॒मे॒ऽस्थाः। यथा॑। असा॑नि। ८.२।
अधिमन्त्रम् (VC)
- धाता, सविता, इन्द्रः, त्वष्टा, अदितिः
- अथर्वा
- जगती
- राष्ट्रधारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
प्रीति उत्पन्न करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (धाता) पोषणकर्ता, (रातिः) दानकर्ता, (सविता) सर्वप्रेरक, (इन्द्रः) बड़ा ऐश्वर्यवान् और (त्वष्टा) देवशिल्पी वा विश्वकर्मा [यह सब पुरुष] (मे) मेरे (इदम्) परम ऐश्वर्य के कारण (वचः) वचन को (जुषन्ताम्) विचारें और (प्रति) प्रत्यक्षरूप से (हर्यन्तु) स्वीकार करें। (देवीम्) दिव्य गुणवाली, (शूरपुत्राम्) शूर पुत्रोंवाली (अदितिम्) अदान वा अखण्ड व्रतवाली देवमाता [चतुर स्त्री वा विद्या] को (हुवे) मैं आवाहन करता हूँ, (यथा) जिससे मैं (सजातानाम्) अपने समान जन्मवाले भाई-बन्धुओं में (मध्यमेष्ठाः) प्रधान मध्यस्थ [mediator] होकर (असानि) रहूँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा बड़े-बड़े गुणवान् पुरुषों, बड़ी-बड़ी गुणवती स्त्रियों और विद्या की प्रतिष्ठा बढ़ावे, जिससे वह उनके सहाय से अपनी उन्नति करे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(धाता)। धारकः। पोषकः। (रातिः)। रा दाने-कर्तरि क्तिच्। दानशीलः। (सविता)। सर्वप्रेरकः। (इदम्)। इन्देः कमिन्नलोपश्च। उ० ४।१५७। इति इदि परमैश्वर्ये-कमिन्, न लोपः। परमैश्वर्यकारणम्। (जुषन्ताम्)। जुष तर्के, जुषी प्रीतिसेवनयोः। तर्कयन्तु। विचारयन्तु सेवन्ताम्। (इन्द्रः)। परमैश्वर्यवान्। (त्वष्टा)। अ० २।५।६। देवशिल्पी विश्वकर्मा। (प्रति)। प्रत्यक्षम्। (हर्यन्तु)। हर्य गतिकान्त्योः। कामयन्ताम् सादरं शृण्वन्तु। स्वीकुर्वन्तु। (मे)। मदीयम्। (वचः)। वच कथने, संदेशे च-असुन्। वचनम्। (हुवे)। ह्वेङ् आह्वाने। आह्वयामि। (देवीम्)। दानादिगुणयुक्ताम्। दिव्यगुणवतीम्। (अदितिम्)। अ० २।२८।५। अखण्डव्रताम्। अदीनां देवमातरम्। सुलक्षणां स्त्रियं विद्यां वा (शूरपुत्राम्)। शूरा विक्रान्ताः शौर्योपेताः पुत्रा यस्याः सा तथोक्ता ताम्। वीरुपुत्रवतीम्। (सजातानाम्)। समानजन्मनाम्। बन्धूनाम्। (मध्यमेष्ठाः)। अ० २।६।४। मध्यम+ष्ठा गतिनिवृत्तौ-विच्। सप्तम्या अलुक्। मध्यभवेषु प्रधानेषु स्थिताः। (यथा)। यस्मात् कारणात्। (असानि)। असेर्लोटि। अहं भवानि ॥
०३ हुवे सोमम्
विश्वास-प्रस्तुतिः ...{Loading}...
हु॒वे सोमं॑ सवि॒तारं॒ नमो॑भि॒र्विश्वा॑नादि॒त्याँ अ॒हमु॑त्तर॒त्वे।
अ॒यम॒ग्निर्दी॑दायद्दी॒र्घमे॒व स॑जा॒तैरि॒द्धोऽप्र॑तिब्रुवद्भिः ॥
मूलम् ...{Loading}...
मूलम् (VS)
हु॒वे सोमं॑ सवि॒तारं॒ नमो॑भि॒र्विश्वा॑नादि॒त्याँ अ॒हमु॑त्तर॒त्वे।
अ॒यम॒ग्निर्दी॑दायद्दी॒र्घमे॒व स॑जा॒तैरि॒द्धोऽप्र॑तिब्रुवद्भिः ॥
०३ हुवे सोमम् ...{Loading}...
Whitney
Translation
- I call, with acts of homage. Soma, Savitar, all the Ādityas, in the
contest for preëminence; may this fire shine for very long, kindled by
[my] fellows who gainsay not.
Notes
The translation implies in b emendation ⌊cf. iii. 18. 4⌋ to
ahamuttaratvé (against all the mss. and both editions), as proposed by
BR., i. 891; the comm. also takes it as two words, and renders
uttaratvé by yajamānasya śrāiṣṭhye. Ppp. reads devān for ādityān
in b. The comm. has dīdayat in saṁhitā; our pada-text has it,
and Prāt. iii. 22 and iv. 89 deal with its conversion to dīdāyat in
saṁhitā.
Griffith
Soma I call, and Savitar with homage, and all the Adityas in the time of contest. Long may this fire send forth its splendour, lighted by kinsmen uttering no word against me.
पदपाठः
हु॒वे। सोम॑म्। स॒वि॒तार॑म्। नमः॑ऽभिः। विश्वा॑न्। आ॒दि॒त्यान्। अ॒हम्। उ॒त्त॒र॒ऽत्वे। अ॒यम्। अ॒ग्निः। दी॒द॒य॒त्। दी॒र्घम्। ए॒व। स॒ऽजा॒तैः। इ॒ध्दः। अप्र॑तिब्रु॒वत्ऽभिः। ८.३।
अधिमन्त्रम् (VC)
- सोमः, सविता, आदित्यः, अग्निः
- अथर्वा
- त्रिष्टुप्
- राष्ट्रधारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
प्रीति उत्पन्न करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (सोमम्) ऐश्वर्यवाले और (सवितारम्) सर्वप्रेरक पुरुष को और (विश्वान्) सब (आदित्यान्) अदीन देवमाता के पुत्रों वा तेजस्वी शूरजनों को (उत्तरत्वे) श्रेष्ठता के निमित्त (नमोभिः) अनेक सत्कारों से (हुवे) आवाहन करता हूँ। (अप्रतिब्रुवद्भिः) प्रतिकूल न बोलनेवाले (सजातैः) समान जन्मवाले भाई-बन्धुओं करके (इद्धः) प्रकाशित किया हुआ (अयम्) यह (अग्निः) अग्नि [सदृश तेजस्वी पुरुष] (दीर्घम्) बहुत काल तक (एव) अवश्य (दीदयत्) ज्योतिवाला रहे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो राजा शूरवीर सत्यवादी पुरुषों और भाई-बन्धुओं का सत्कार करता रहता है, वह उनकी सहायता से चिरकाल तक तेजस्वी होकर संसार में कीर्ति पाता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(हुवे)। आह्वयामि। (सोमम्)। ऐश्वर्यवन्तं पुरुषम् (सवितारम्)। सर्वस्य प्रेरकं नायकम्। (नमोभिः)। सत्कारैः। (विश्वान्)। सर्वान्। (आदित्यान्)। अ० १।९।१। अदिति-ण्य। यद्वा। आङ् दीपी दीप्तौ-यक् निपातनात् साधुः। अदितिपुत्रान्। देदीप्यमानान् शूरान्। (अहम्)। प्रधान-पुरुषः। (उत्तरत्वे)। निमित्ते सप्तमी। श्रेष्ठतार्थम्। (अयम्)। निर्दिष्टः। अहमित्यर्थः। (अग्निः)। अग्निवत् तेजस्वी। (दीदयत्)। दीदेतिश्छान्दसो दीप्तिकर्मा-लेटि। अडागमः दीर्घश्छान्दसः। दीप्यताम्। (दीर्घमेव)। चिरकालमेव। (सजातैः)। समानजन्मभिः। बन्धुभिः। (इद्धः)। ञिइन्धी दीप्तौ-क्त। समिद्धः। अभिवर्धितः। (अप्रतिब्रुवद्भिः)। ब्रूञ् व्यक्तायां वाचि-शतृ। अप्रतिकूलवादिभिः। सत्यवादिभिः ॥
०४ इहेदसाथ न
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒हेद॑साथ॒ न प॒रो ग॑मा॒थेर्यो॑ गो॒पाः पु॑ष्ट॒पति॑र्व॒ आज॑त्।
अ॒स्मै कामा॒योप॑ का॒मिनी॒र्विश्वे॑ वो दे॒वा उ॑प॒संय॑न्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒हेद॑साथ॒ न प॒रो ग॑मा॒थेर्यो॑ गो॒पाः पु॑ष्ट॒पति॑र्व॒ आज॑त्।
अ॒स्मै कामा॒योप॑ का॒मिनी॒र्विश्वे॑ वो दे॒वा उ॑प॒संय॑न्तु ॥
०४ इहेदसाथ न ...{Loading}...
Whitney
Translation
- May ye be just here; may ye not go away (parás); may an active
herdsman (gopā́), lord of prosperity, drive you hither; do ye, with
[your] desires, [attend] upon (?) his desire; let all the gods
conduct you together hither.
Notes
The translation implies emendation in d of -yantu to -nayantu,
as called for by both meter and sense, and also the addition of a verb,
sta or ita, at end of c, for a like reason. If, as seems very
probable, the verse is originally addressed to kine, kāmínīs in c
is quite natural; if not, we may regard viśas as understood: the sense
is ‘be your desires subject to his.’ Ppp. has a different reading:
asmāi vaṣ kāmā upa kāminīr viśve devā upasatyām iha. The comm. regards
kāminīs as addressed throughout, and explains it finally as meaning
striyaḥ gāvaḥ (perhaps the text is defective or incorrect; the general
explanation of the verse implies striyaḥ). The comm. reads puras for
paras in a, and in b divides īryas, deriving it from root
īr, and rendering it mārgaprerakas ⌊pada has íryas⌋. The Anukr.
calls for 11 + 11: 9 + 11 = 42 syllables, and strictly requires at the
end -i-antu; but no inference as to a difference of reading is to be
drawn from this. ⌊Ppp. combines in b vājat.—Weber says: “asmāi
diesem, dem Hausherrn, kāmāya zu Liebe; oder gehört asmāi zu
kāmāya selbst?"⌋
Griffith
Here, verily, may you stay: go ye no farther. The strong Herd, Lord of Increase, drive you hither! To please this man may all the Gods together come unto you and be as dames who love him.
पदपाठः
इ॒ह। इत्। अ॒सा॒थ॒। न। प॒रः। ग॒मा॒थ॒। इर्यः॑। गो॒पाः। पुष्ट॒ऽपतिः॑। वः॒। आ। अ॒ज॒त्। अ॒स्मै। कामा॑य। उप॑। का॒मिनीः॑। विश्वे॑। वः॒। दे॒वाः। उ॒प॒ऽसंय॑न्तु। ८.४।
अधिमन्त्रम् (VC)
- विश्वे देवाः
- अथर्वा
- चतुष्पदा विराद्बृहतीगर्भा त्रिष्टुप्
- राष्ट्रधारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
प्रीति उत्पन्न करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे प्रजाओं ! स्त्री-पुरुषों !] (इह इत्) यहाँ पर ही (असाथ) रहो, (परः) दूर (न) मत (गमाथ) जाओ, (इर्यः) अन्नवान् वा विद्यावान् (गोपाः) भूमि, वा विद्या वा गौ का रक्षक, (पुष्टपतिः) पोषण का स्वामी पुरुष (वः) तुमको (आ, अजत्) यहाँ लावे। (अस्मै) इस [पुरुष] के अर्थ (कामाय) कामना [की पूर्ति] के लिए (विश्वे) सब (देवाः) उत्तम-उत्तम गुण (कामिनीः) उत्तम कामनावाली (वः) तुम प्रजाओं को (उप) अच्छे प्रकार से (उपसंयन्तु) आकर प्राप्त हों ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा राज्य की वृद्धि के लिए प्रजा अर्थात् स्त्री-पुरुषों को नगरों में बसावे और अन्नादि से पोषण करके शुभ गुणों के उपार्जन में सदा प्रवृत्त रक्खे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(इह)। अस्मिन् राज्ये। (इत्)। एव। (असाथ)। अस्तेर्लेटि आडागमः। भवत। वर्तध्वम्। (न)। निषेधे। (परः)। पूर्वाधरावराणामसि०। पा० ५।३।३९। इति छन्दसि पर-असि। दूरे। (गमाथ)। गमेर्लेटि आडागमः। गच्छत। (इर्यः)। ऋज्रेन्द्राग्र०। उ० २।२८। इति इण् गतौ रक्, टाप् गुणाभावो निपात्यते। इरा, अन्ननाम-निघ० २।७। सरस्वती। तत्र साधुः। पा० ४।४।९८। इति इण्-यत्। अन्नवान्। विद्यावान्। (गोपाः)। आतो मनिन्क्वनिब्वनिपश्च। पा० ४।२।७४। इति गो+पा रक्षणे-विच्। चितः। पा० ६।१।१६३। इति अन्तोदात्तः। गां भूमिं वाचं धेनुं वा पातीति। भूपालः। विद्यारक्षकः। धेनुरक्षकः। (पुष्टपतिः)। पुष्टस्य पोषणस्य स्वामी। (वः)। युष्मान्। (आ, अजत्)। अज गतिक्षेपणयोः। आगमयतु। आनयतु। (अस्मै)। अस्य हिताय। (कामाय)। शुभकामनासिद्धये। इष्टप्राप्तये। (उप)। अधिके। पूजायाम्। (कामिनीः)। काम-इनि, ङीप्। शुभकामवतीः प्रजाः। (विश्वे)। सर्वे। (देवाः)। दिव्यगुणाः। (उपसंयन्तु)। इण् गतौ-लोट्। समीपे सम्यक्-प्राप्नुवन्तु ॥
०५ सं वो
विश्वास-प्रस्तुतिः ...{Loading}...
सं वो॒ मनां॑सि॒ सं व्र॒ता समाकू॑तीर्नमामसि।
अ॒मी ये विव्र॑ता॒ स्थन॒ तान्वः॒ सं न॑मयामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
सं वो॒ मनां॑सि॒ सं व्र॒ता समाकू॑तीर्नमामसि।
अ॒मी ये विव्र॑ता॒ स्थन॒ तान्वः॒ सं न॑मयामसि ॥
०५ सं वो ...{Loading}...
Whitney
Translation
- We bend together your minds, together your courses (vratá),
together your designs; ye yonder who are of discordant courses, we make
you bend [them] together here.
Notes
This and the following verse, not found with the others in Ppp., occur
again below as vi. 94. 1, 2 ⌊cf. also ii. 30. 2⌋, and vs. 1 occurs in
Ppp. xix., with the other material of our sixth book; they are so far
discordant in subject with the preceding verses that we may fairly call
them out of place here. This one exists in MS. (ii. 2. 6), with
anaṁsata for namāmasi, and sthá for sthána. A RV. khila to x.
191 has jānatām in a for saṁ vratā, ākūtis in b, and, for
c, d, asāu yo vimanā janas taṁ samāvartayāmasi. The first
half-verse, further, nearly accords with VS. xii. 58 a, b, TS. iv.
2. 5¹ a, b, MS. ii. 7. 11 a, b (they have vām for vas, and,
for b, sám u cittā́ny ā́ ’karam). Nearly all our saṁhitā-mss. read
-tāḥ before sthána, nor is there anything in the Prāt. to prescribe
the omission of the visarga in such a situation, while the comment to
ii. 40 expressly quotes the passage as an example of the assimilation of
it to a following initial sibilant. The comm. reads stana instead of
sthana. Three of our mss. (P.M.E.) read at the end -nayāmasi.
Griffith
We bend together all your minds, your vows and purposes we bend. We bend together you who stand apart with hopes opposed to ours.
पदपाठः
सम्। वः॒। मनां॑सि। सम्। व्र॒ता। सम्। आऽकू॑तीः। न॒मा॒म॒सि॒। अ॒मी इति॑। ये। विऽव्रताः॑। स्थन॑। तान्। वः॒। सम्। न॒म॒या॒म॒सि॒। ८.५।
अधिमन्त्रम् (VC)
- मनः
- अथर्वा
- अनुष्टुप्
- राष्ट्रधारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
प्रीति उत्पन्न करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्यों !] (वः) तुम्हारे (मनांसि) मनों को (सम्) ठीक रीति से, (व्रता=व्रतानि) कर्मों को (सम्) ठीक रीति से, (आकूतीः) संकल्पों को (सम्) ठीक रीति से (नमामसि=०−मः) हम झुकते हैं। (अमी ये) यह जो तुम (विव्रताः) विरुद्ध कर्मी (स्थन) हो, (तान् वः) उन तुमको (सम्) ठीक रीति से (नमयामसि=०−मः) हम झुकाते हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रधान पुरुष सबके उत्तम विचारों, उत्तम कर्मों और उत्तम मनोरथों को माने और धर्मपथ में विरुद्ध मतवालों को भी सहमत कर लेवे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(सम्)। षो नाशने-कमु। स्यति अनर्थान् सम्यक्। यथाविधि। (वः)। युष्माकम्। (मनांसि)। मननानि। (चेतांसि)। (व्रता)। अ० २।३०।२। कर्माणि-निघ० २।१। (आकूतीः)। अ० ३।२।२। सङ्कल्पान्। मनोरथान्। (नमामसि)। इदन्तो मसि। पा० ७।१।४६। इति मसः स्थाने मसि। वयं नमामः। नम्रीभवामः। (अमी)। समीपस्थाः। (ये)। पुरुषाः। (विव्रताः)। विरुद्धकर्माणः। (स्थन)। अ० १।३१।२। यूयं स्थः। वर्तध्वे। (तान्)। पूर्वोक्तान्। (वः)। युष्मान् (नमयामसि)। णम नम्रीभावे। णिच, लट्। नमयामः। प्रह्वीकुर्मः। नम्रीकुर्मः ॥
०६ अहं गृभ्णामि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑।
मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑।
मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ॥
०६ अहं गृभ्णामि ...{Loading}...
Whitney
Translation
- I seize [your] minds with [my] mind; come ye after my intent with
[your] intents; I put your hearts in my control; come with [your]
tracks following my motion (yātá).
Notes
The comm. reads gṛhnāmi in a, and three or four of SPP’s mss.
follow him; he also makes in b a compound of anucittebhis. Quite a
number of mss. (including our P.M.W.H.s.m.I.) very strangely combine at
the end -mānar éta. MB. has a somewhat similar verse at i. 2. 21. How
heedless the Anukr. is of metrical irregularity is well illustrated by
c, where the desirable alteration of váśeṣu to váśe, and the
abbreviation of hṛ́dayāni to the equivalent -yā (both suggested by
Weber) would leave a good triṣṭubh pāda; there is no jagatī
character to any part of the verse. ⌊The combination -mānareta looks
as if it had blundered in from the end of b.⌋
Griffith
I with my spirit seize and hold your spirits. Follow with thought and wish my thoughts and wishes. I make your hearts the thralls of my dominion; on me attendant come thy way I guide you.
पदपाठः
अ॒हम्। गृ॒भ्णा॒मि॒। मन॑सा। मनां॑सि। मम॑। चि॒त्तम्। अनु॑। चि॒त्तेभिः॑। आ। इ॒त॒। मम॑। वशे॑षु। हृद॑यानि। वः॒। कृ॒णो॒मि॒। मम॑। या॒तम्। अनु॑ऽवर्त्मानः। आ। इ॒त॒। ८.६।
अधिमन्त्रम् (VC)
- मनः
- अथर्वा
- जगती
- राष्ट्रधारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
प्रीति उत्पन्न करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (मनसा) अपने मन से (मनांसि) तुम्हारे मनों को (गृभ्णामि= गृह्णामि) थामता हूँ, (मम) मेरे (चित्तम् अनु) चित्त के पीछे-पीछे (चित्तेभिः=चित्तैः) अपने चित्तों से (आ इत) आओ। (मम वशेषु) अपने वश में (वः हृदयानि) तुम्हारे हृदयों को (कृणोमि) मैं करता हूँ, (मम यातम्) मेरी चाल पर (अनुवर्त्मानः) मार्ग चलते हुए (आ इत) यहाँ आओ ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रधान पुरुष अपने शुभ विचार और साहस से सब सभासदों और प्रजागणों को धर्म पथ पर चलाकर परस्पर मेल के साथ साहसी और उत्साही बनावे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(अहम्)। प्रधानपुरुषः। (गृभ्णामि)। भस्य हः। गृह्णामि। स्थिरीकरोमि। (मनसा)। मानसिकबलेन। (मनांसि)। मानसिकबलानि। (चित्तम्)। ज्ञानम्। (अनु)। अनुसृत्य। (चित्तेभिः)। चित्तैः। ज्ञानैः। (आ इत)। आगच्छत। (मम)। स्वकीयेषु। (वशेषु)। वश कान्तौ-अप्। आयत्तत्वेषु। प्रभुत्वेषु। (हृदयानि)। अन्तःकरणानि। (वः)। युष्माकम्। (कृणोमि)। करोमि। (यातम्)। या गतौ-क्त। गमनम्। (अनुवर्त्मानः)। अनु+वर्त्मन्। अनुसृतमार्गाः सन्तः ॥