००६ शत्रुनाशनम् ...{Loading}...
Whitney subject
- Against enemies: with aśvatthá.
VH anukramaṇī
शत्रुनाशनम्।
१-८ जगद्वीजं पुरुषः। वानस्पत्योऽश्वत्थः। अनुष्टुप्।
Whitney anukramaṇī
[Jagadbījampuruṣa.—aṣṭarcam. vānaspatyāśvatthadevatyam. ānuṣṭubham.]
Whitney
Comment
A very acceptable emendation would be pári jātás, since pári is plainly accessory to the ablative puṁsás, as ádhi to khadirā́t in b (cf. ásatas pári jajñiré, x. 7. 25). Ppp. retains the initial a of aśvatthas, and begins d with yāṅś cā ’ham. The aśvattha begins as a parasite, usually on the śamī (fem.), this time from the hard khadira (masc).
Griffith
Address to an amulet which is to secure the defeat of the wearer’s enemies
०१ पुमान्पुंसः परिजातोऽश्वत्थः
विश्वास-प्रस्तुतिः ...{Loading}...
पुमा॑न्पुं॒सः परि॑जातोऽश्व॒त्थः ख॑दि॒रादधि॑।
स ह॑न्तु॒ शत्रू॑न्माम॒कान्यान॒हं द्वेष्मि॒ ये च॒ माम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
पुमा॑न्पुं॒सः परि॑जातोऽश्व॒त्थः ख॑दि॒रादधि॑।
स ह॑न्तु॒ शत्रू॑न्माम॒कान्यान॒हं द्वेष्मि॒ ये च॒ माम् ॥
०१ पुमान्पुंसः परिजातोऽश्वत्थः ...{Loading}...
Whitney
Translation
- The male (púmāṅs) [is] born out of the male—the aśvatthá forth
from the khadirá; let it smite my foes, whom I hate and who [hate]
me.
Notes
A very acceptable emendation would be pári jātás, since pári is
plainly accessory to the ablative puṁsás, as ádhi to khadirā́t in
b (cf. ásatas pári jajñiré, x. 7. 25). Ppp. retains the initial
a of aśvatthas, and begins d with yāṅś cā ’ham. The aśvattha
begins as a parasite, usually on the śamī (fem.), this time from the
hard khadira (masc).
Griffith
Masculine springs from masculine, Asvattha grows from Kha- dira, May it destroy mine enemies, who hate me and whom I detest.
पदपाठः
पुमा॑न्। पुं॒सः। परि॑ऽजातः। अ॒श्व॒त्थः। ख॒दि॒रात्। अधि॑। सः। ह॒न्तु॒। शत्रू॑न्। मा॒म॒कान्। यान्। अ॒हम्। द्वेष्मि॑। ये। च॒। माम्। ६.१।
अधिमन्त्रम् (VC)
- अश्वत्थः (वनस्पतिः)
- जगद्बीजं पुरुषः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
उत्साह बढ़ाने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) वह (पुमान्) रक्षाशील (अश्वत्थः) अश्वत्थामा अर्थात् अश्वों, बलवानों में ठहरनेवाला पुरुष, अथवा वीरों के ठहरने का स्थान पीपल का वृक्ष, (पुंसः) रक्षाशील (खदिरात् अधि) स्थिर स्वभाववाले परमेश्वर से, अथवा खैर वृक्ष से (परिजातः) प्रकट होकर (मामकान् शत्रून्) मेरे उन शत्रुओं वा रोगों को (हन्तु) नाश करे (यान्) जिन्हें (अहम्) मैं (द्वेष्मि) वैरी जानता हूँ (च) और (ये) जो (माम्) मुझे [वैरी जानते हैं] ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो पुरुष सर्वरक्षक दृढ़ स्वभावादि गुणवाले परमेश्वर को विचार करके अपने को सुधारते हैं, वे शूरों में महाशूर होकर कुकर्मी शत्रुओं से बचाकर संसार में कीर्ति पाते हैं ॥१॥ २−अश्वत्थ, पीपल का वृक्ष, दूसरे वृक्षों के खोखले, घरों की भीतों और अन्य स्थानों में उगता है और बहुत गुणकारी है। खैर के वृक्ष पर उगने से अधिक गुणदायक हो जाता है। लोग बड़ा आदर करके पवित्र पीपल की चित्तप्रसादक छाया और वायु में सन्ध्या, हवन, व्यायाम आदि करते और इसके दूध, पत्ते, फल, लकड़ी से बहुत ओषधियाँ बनाते हैं। शब्दकल्पद्रुम कोष में इसको मधुर, कसैला, शीतल, कफ-पित्त विनाशी, रक्तदाहशान्तिकारक आदि और खदिर अर्थात् खैर को शीतल, तीखा, कसैला, दाँतों का हितकारी, कृमि, प्रमेह, ज्वर, फोड़े, कुष्ठ, शोथ, आम, पित्त, रुधिर पाण्डु और कफ का विनाशक आदि लिखा है ॥ पद्मोत्तरखण्ड अध्याय १२६, १६०−१६१ में अश्वत्थ की कथा सविस्तर लिखी है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(पुमान्)। पातेर्डुमसुन्। उ० ४।१७८। इति पा रक्षणे-डुमसुन्, डित्वाट् टिलोपः। पातीति पुमान् [पुमस्]। रक्षकः पुरुषः। (पुंसः)। रक्षकात्। (परिजातः)। प्रादुर्भूतो भवति। (अश्वत्थः)। अशूप्रुषिलटि०। उ० १।१५१। इति अशू व्याप्तिसंहत्योः-क्वन्। अश्नुते कार्याणि स अश्वः, बलवान् पुरुषः। सुपि स्थः। पा० ३।२।४। इति अश्व+ष्ठा गतिनिवृत्तौ-क। पृषोदरादित्वाद् रूपम्। अश्वेषु बलवत्सु तिष्ठतीति सः। अतिवीरपुरुषः। अश्वत्थामा। अथवा। अश्वा वीरास्तिष्ठन्ति यत्र स अश्वत्थः पिप्पलवृक्षः। (खदिरात्)। अजिरशिशिरशिथिल०। उ० १।५३। इति खद स्थैर्यहिंसयोः-किरच्। स्थिरस्वभावात् परमेश्वरात्। वृक्षविशेपाद्वा। (अधि)। पञ्चम्यर्थानुवादी। (सः)। स अश्वत्थः। (हन्तु)। नाशयतु। (शत्रून्)। शातयितॄन्। अरीन्। रोगान्। (मामकान्)। अ० १।२९।५। मदीयान्। (यान्)। अपकारिणः। (द्वेष्मि)। द्विष वैरे। प्रतिकूलान् जानामि। (ये)। अपकारिणः। (माम्)। उपासकं द्विषन्तीति विपरिणामेन सम्बन्धः ॥
०२ तानश्वत्थ निः
विश्वास-प्रस्तुतिः ...{Loading}...
तान॑श्वत्थ॒ निः शृ॑णीहि॒ शत्रू॑न्वैबाध॒दोध॑तः।
इन्द्रे॑ण वृत्र॒घ्ना मे॒दी मि॒त्रेण॒ वरु॑णेन च ॥
मूलम् ...{Loading}...
मूलम् (VS)
तान॑श्वत्थ॒ निः शृ॑णीहि॒ शत्रू॑न्वैबाध॒दोध॑तः।
इन्द्रे॑ण वृत्र॒घ्ना मे॒दी मि॒त्रेण॒ वरु॑णेन च ॥
०२ तानश्वत्थ निः ...{Loading}...
Whitney
Translation
- Crush them out, O aśvatthá, our violent foes, O expelling one,
allied with Vṛtra-slaying Indra, with Mitra, and with Varuṇa.
Notes
The translation implies the reading of vāibādha in b as an
independent word; it is so regarded by BR., Weber, the later
translators, and the comm.; all the pada-mss. make it into a compound
with dódhatas, and both editions so write it. Ppp. reads instead, for
b, śatrūn mayi bādha todhata. Some of our mss. (P.M.W.E.) read in
a ní śṛ-; one of SPP’s has sṛṇīhi. The comm. explains dódhatas
as bhṛśaṁ kampayitṝn; ⌊but see Ved. Stud. ii. 10⌋.
Ppp. adds a verse of its own: yathā ’śvattha niṣṇāmi pūrvāṅ jātān utā
’parān (cf. x. 3. 13-15): evā pṛdanyatas tvam abhi tiṣṭha sahasvatā.
Griffith
Crush down my foes, Asvattha! Rend, O Burster, those who storm and rage, With Indra, slayer of the fiends, with Mitra and with Varuna.
पदपाठः
तान्। अ॒श्व॒त्थः॒। निः। शृ॒णी॒हि॒। शत्रू॑न्। वै॒बा॒ध॒ऽदोध॑तः। इन्द्रे॑ण। वृ॒त्र॒ऽघ्ना। मे॒दी। मि॒त्रेण॑। वरु॑णेन। च॒। ६.२।
अधिमन्त्रम् (VC)
- अश्वत्थः (वनस्पतिः)
- जगद्बीजं पुरुषः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
उत्साह बढ़ाने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अश्वत्थ) हे बलवानों में ठहरनेवाले शूर [वा पीपलवृक्ष !] (वृत्रघ्ना) अन्धकार मिटानेवाले (इन्द्रेण) सूर्य से, (मित्रेण) प्रेरणा करनेवाले वायु से (च) और (वरुणेन) स्वीकार करने योग्य जल से (मेदी+सन्) स्नेही होकर (तान्) उन (वैबाधदोधतः) विविध बाधा डालनेवाले क्रोधशील (शत्रून्) शत्रुओं वा रोगों को (निः) सर्वथा (शृणीहि) मार डाल ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा सूर्यादि के समान गुणयुक्त होकर भीतरी और बाहरी वैरियों का और सद्वैद्य पीपल के प्रयोग से रोगों का नाश करके प्रजा में शान्ति रक्खे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(तान्)। प्रसिद्धान्। (अश्वत्थ)। म० १। हे अश्वेषु बलवत्सु। स्थितिशील शूररराजन्। (निः)। निः शेषम्। (शृणीहि)। शॄ हिंसायाम्। घातय (शत्रून्)। अपकारिणः। (वैबाधदोधतः)। तस्येदम्। पा० ४।३।१२०। इति विबाध+अण्। विविधं बाधः प्रतिरोधो यस्य स वैबाधः। दोधतिः क्रुध्यतिकर्मा-निघ० २।१२। नैरुक्तो धातुः-शतृप्रत्ययः। वैबाधान् विबाधकान् दोधतः क्रोधशीलान्। (इन्द्रेण)। ऐश्वर्यवता सूर्येण। (वृत्रघ्ना)। ब्रह्मभ्रूणवृत्रेषु-क्विप्। पा० ३।२।८७। इति वृत्र+हन वधे-क्विप्। अन्धकारं हतवतः। (मेदी)। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३४। इति ञिमिदा स्नेहे-णिनि। घञन्ताद्वा मत्वर्थीय इनि। स्नेही। (मित्रेण)। अ० १।३।२। डुमिञ् प्रक्षेपणे-क्त्र। यद्वा। ञिमिदा स्नेहे-त्र। सर्वप्रेरकः। स्नेहवान्। वायुः। मध्यस्थानदेवता-निरु० १०।२१-२२। (वरुणेन)। अ० १।३।३। मध्यस्थानदेवता-निरु० १०।३। वृष्टिजलेन ॥
०३ यथाश्वत्थ निरभनोऽन्तर्महत्यर्णवे
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॑श्वत्थ नि॒रभ॑नो॒ऽन्तर्म॑ह॒त्य॑र्ण॒वे।
ए॒वा तान्त्सर्वा॒न्निर्भ॑ङ्ग्धि॒ यान॒हं द्वेष्मि॒ ये च॒ माम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॑श्वत्थ नि॒रभ॑नो॒ऽन्तर्म॑ह॒त्य॑र्ण॒वे।
ए॒वा तान्त्सर्वा॒न्निर्भ॑ङ्ग्धि॒ यान॒हं द्वेष्मि॒ ये च॒ माम् ॥
०३ यथाश्वत्थ निरभनोऽन्तर्महत्यर्णवे ...{Loading}...
Whitney
Translation
- As thou, O aśvatthá, didst break out [the khadirá] within the
great sea, so do thou break out all these, whom I hate and who [hate]
me.
Notes
“The sea,” doubtless the atmosphere, as explained by the comm. (and
Weber). The comm. reads ábhinas in a, and two or three of SPP’s
mss. so far agree with him as to give the (blundering) nirábhinnas;
this reading exhibits a much less startling and anomalous crowding-out
of the root-final by the personal ending than does -abhanas (see my
Skt. Gr. §555), and so is more acceptable. Some of SPP’s mss.
similarly mix up bhindhi and bhan̄dhi in c; the comm., of course,
has the former. A part of the mss. (including our Bp.P.M.E.H.) leave
mahati in b unaccented (as again at xi. 8. 2, 6). Ppp. yathā
’śvattha vibhinacchaṁ tahaty arṇave: evā me śatro cittāni viṣvag bhidhi
sahasvatā (cf. our vs. 6 c, d).
Griffith
As thou hast rent and torn apart, Asvattha! in the mighty sea, So rend asundar all those men who hate me and whom I detest.
पदपाठः
यथा॑। अ॒श्व॒त्थ॒। निः॒ऽअभ॑नः। अ॒न्तः। म॒ह॒ति। अ॒र्ण॒वे। ए॒व। तान्। सर्वा॑न्। निः। भ॒ङ्ग्धि॒। यान्। अ॒हम्। द्वेष्मि॑। ये। च॒। माम्। ६.३।
अधिमन्त्रम् (VC)
- अश्वत्थः (वनस्पतिः)
- जगद्बीजं पुरुषः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
उत्साह बढ़ाने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अश्वत्थ) हे वीरों में ठहरनेवाले राजन् ! [वा पीपलवृक्ष !] (यथा) जैसे (महति) बड़े (अर्णवे अन्तः) समुद्र के बीच में (निरभनः) निश्चय करके तू भद्र करनेवाला हुआ है। (एव) वैसे ही (तान् सर्वान्) उन सबको (निर्) निरन्तर (भङ्ग्धि) नष्ट कर दे, (यान्) जिन्हें (अहम्) मैं (द्वेष्मि) वैरी जानता हूँ, (च) और (ये) जो (माम्) मुझे [वैरी जानते हैं] ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को शूरवीर और सद्वैद्य होकर दुःखसागर में डूबे हुए प्रजागणों के उभारने में प्रयत्न करना चाहिये ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यथा) येन प्रकारेण। (अश्वत्थ)। म० १। हे बलवत्सु स्थितिशील ! पिप्पलवृक्ष ! (निरभनः)। भदि कल्याणकरणे-लङि हल्ङ्यादिना सिपो लोपो दश्च। पा० ८।२।७५। इति धातुदकारस्य वैकल्पिकं रुत्वम्। निरन्तरं भद्रं कृतवानसि। (महति)। विशाले। (अर्णवे)। अ० १।१०।४। समुद्रे। (निर्)। निश्चयेन। निरन्तरम्। (भङ्ग्धि)। भञ्जो आमर्दने-लोट्। भञ्जय। विदारय। अन्यत् सुगमं व्याख्यातं च। म० १ ॥
०४ यः सहमानश्चरसि
विश्वास-प्रस्तुतिः ...{Loading}...
यः सह॑मान॒श्चर॑सि सासहा॒न इ॑व ऋष॒भः।
तेना॑श्वत्थ॒ त्वया॑ व॒यं स॒पत्ना॑न्त्सहिषीमहि ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः सह॑मान॒श्चर॑सि सासहा॒न इ॑व ऋष॒भः।
तेना॑श्वत्थ॒ त्वया॑ व॒यं स॒पत्ना॑न्त्सहिषीमहि ॥
०४ यः सहमानश्चरसि ...{Loading}...
Whitney
Translation
- Thou that goest about overpowering, like a bull that has
overpowered—with thee here, O aśvatthá, may we overpower our rivals.
Notes
Ppp. reads in a carati, as does also the comm., followed by two or
three of SPP’s mss. Ppp. further combines in b sāsahānāi ’va ṛṣ-,
and ends d with saṁviṣīvahi. ⌊The saṁhitā-mss. all combine iva
ṛṣ- in b; see note to Prat. iii. 46.⌋
Griffith
Thou who like some victorious bull displayest thy surpassing might, With thee, with thee, Asvattha! we would overcome our enemies.
पदपाठः
यः। सह॑मानः। चर॑सि। स॒स॒हा॒नःऽइ॑व। ऋ॒ष॒भः। तेन॑। अ॒श्व॒त्थ॒। त्वया॑। व॒यम्। स॒ऽपत्ना॑न्। स॒हि॒षी॒म॒हि॒। ६.४।
अधिमन्त्रम् (VC)
- अश्वत्थः (वनस्पतिः)
- जगद्बीजं पुरुषः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
उत्साह बढ़ाने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अश्वत्थ) हे शूरों में ठहरनेवाले राजन् ! [वा पीपलवृक्ष] ! (यः) जो तू (सहमानः) [वैरियों को] दबाता हुआ, (सासहानः) महाबली (ऋषभः इव) श्रेष्ठ पुरुष वा बलीवर्द वा ऋषभ औषध के समान (चरसि) विचरता है। (तेन त्वया) उस तेरे साथ (वयम्) हम (सपत्नान्) वैरियों को (सहिषीमहि) हरा देवें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रजागण शूरवीर नीतिनिपुण राजा और सद्वैद्य के सहाय से शत्रुओं को वश में करते रहें। ऋषभ औषध विशेष है। इसको शब्दकल्पद्रुम कोष में मीठा, शीतल, रक्त-पित्त विरेक नाशक, वीर्य-श्लेष्मकारी और दाहक्षय ज्वरहारी आदि लिखा है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(यः)। यस्त्वम्। (सहमानः)। सह अभिभवे-शानच्। शत्रून् अभिभवन्। (चरसि)। गच्छसि। वर्तसे। (ससहानः)। सहेर्यङ्लुगन्तात् लटः शानच्। संहितायां दीर्घः। अत्यर्थमभिभवन्। (इव)। यथा। (ऋषभः)। ऋषिवृषिभ्यां कित्। उ० ३।१२३। इति ऋष गतौ। दर्शने च-अभक्। ऋषिर्दर्शनात्-निरु० २।११। श्रेष्ठपुरुषो बलीवर्दो वा। औषधविशेषो वा। (तेन)। उक्तलक्षणेन। (त्वया)। अश्वत्थेन। (वयम्)। (सपत्नान्)। शत्रून्। (सहिषीमहि)। सहेराशीर्लिङि रूपम्। सहामहै। अभिभूयास्म ॥
०५ सिनात्वेनान्निरृतिर्मृत्योः पाशैरमोक्यैः
विश्वास-प्रस्तुतिः ...{Loading}...
सि॒नात्वे॑ना॒न्निरृ॑तिर्मृ॒त्योः पाशै॑रमो॒क्यैः।
अश्व॑त्थ॒ शत्रू॑न्माम॒कान्यान॒हं द्वेष्मि॒ ये च॒ माम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
सि॒नात्वे॑ना॒न्निरृ॑तिर्मृ॒त्योः पाशै॑रमो॒क्यैः।
अश्व॑त्थ॒ शत्रू॑न्माम॒कान्यान॒हं द्वेष्मि॒ ये च॒ माम् ॥
०५ सिनात्वेनान्निरृतिर्मृत्योः पाशैरमोक्यैः ...{Loading}...
Whitney
Translation
- Let perdition bind them, with unreleasable fetters of death—my foes,
O aśvatthá, whom I hate and who [hate] me.
Notes
Ppp. has avimokyāis in b, and (as in vs. I ) begins d with
yāṅś cā ’ham. Several of our mss, (P.M.W.E.) have at the beginning the
senseless reading simātu.
Griffith
Nirriti bind them with the bonds of Death which never may be loosed. Mine enemies, Asvattha! those who hate me and whom I detest.
पदपाठः
सि॒नातु॑। ए॒ना॒न्। निःऽऋ॑तिः। मृ॒त्योः। पाशैः॑। अ॒मो॒क्यैः। अश्व॑त्थ। शत्रू॑न्। मा॒म॒कान्। यान्। अ॒हम्। द्वेष्मि॑। ये। च॒। माम्। ६.५।
अधिमन्त्रम् (VC)
- अश्वत्थः (वनस्पतिः)
- जगद्बीजं पुरुषः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
उत्साह बढ़ाने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अश्वत्थ) हे शूरों में ठहरनेवाले राजन् ! [वा पीपल वृक्ष !] (निर्ऋति) अलक्ष्मी (मृत्योः) मृत्यु के (अमोक्यैः) न खुल सकनेवाले (पाशैः) पाशों से (एनान्) इन (मामकान् शत्रून्) मेरे शत्रुओं को (सिनातु) बाँध लेवे, (यान्) जिन्हें (अहम्) मैं (द्वेष्मि) वैरी जानता हूँ, (च) और (ये) जो (माम्) मुझे [वैरी जानते हैं] ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा सत्पुरुषों के विरोधी दुराचारियों को दृढ़ बन्धनों में डालकर निर्धन और नष्ट कर दे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(सिनातु)। षिञ् बन्धने। बध्नातु। (एनान्)। समीपवर्त्तिनः। (निर्ऋतिः)। अ० १।३१।२। निः+ऋ हिंसने-क्तिन्। अलक्ष्मीः। (मृत्योः)। मरणस्य। (पाशैः)। बन्धनैः। (अमोक्यैः)। ऋहलोर्ण्यत्। पा० ३।१।१२४ इति मुच्लृ मोक्षे=त्यागे-ण्यत्। चजोः कु घिण्ण्यतोः। पा० ७।२।५२। इति कुत्वम्। अमोचनीयैः। अत्याज्यैः। (अश्वत्थ, शत्रून्)। इत्यादि व्याख्यातं म० १ ॥
०६ यथाश्वत्थ वानस्पत्यानारोहन्कृणुषेऽधरान्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॑श्वत्थ वानस्प॒त्याना॒रोह॑न्कृणु॒षेऽध॑रान्।
ए॒वा मे॒ शत्रो॑र्मू॒र्धानं॒ विष्व॑ग्भिन्द्धि॒ सह॑स्व च ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॑श्वत्थ वानस्प॒त्याना॒रोह॑न्कृणु॒षेऽध॑रान्।
ए॒वा मे॒ शत्रो॑र्मू॒र्धानं॒ विष्व॑ग्भिन्द्धि॒ सह॑स्व च ॥
०६ यथाश्वत्थ वानस्पत्यानारोहन्कृणुषेऽधरान् ...{Loading}...
Whitney
Translation
- As, O aśvatthá, ascending them of the forest-trees, thou dost put
them beneath thee (ádhara), so the head of my foe do thou split apart
and overcome.
Notes
Ppp. (as we saw above) has the second half of this verse, with variants,
as its 3 c, d. What the vānaspatyá is, as distinguished from
vánaspáti, is as obscure as the similar relation of rtú and ārtavá
⌊iii. 10. 9 note⌋; possibly ’they of that sort, they and their kind’;
our translation marks, rather mechanically, the distinction. The comm.
says that here vanaspati means “the place where trees grow,” and
vānaspatya the trees themselves—which is an explanation quite after
his kind.
Griffith
As thou, Asvastha!, mountest on the trees and overthrowest them, So do thou break my foeman’s head asunder and o’erpower him.
पदपाठः
यथा॑। अ॒श्व॒त्थ॒। वा॒न॒स्प॒त्यान्। आ॒ऽरोह॑न्। कृ॒णु॒षे। अध॑रान्। ए॒व। मे॒। शत्रोः॑। मू॒र्धान॑म्। विष्व॑क्। भि॒न्ध्दि॒। सह॑स्व। च॒। ६.६।
अधिमन्त्रम् (VC)
- अश्वत्थः (वनस्पतिः)
- जगद्बीजं पुरुषः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
उत्साह बढ़ाने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जिस प्रकार से (अश्वत्थ) हे शूरों में ठहरनेवाले अश्वत्थामा राजन् ! [वा पीपलवृक्ष !] (वानस्पत्यान्) सेवकों वा सेवनीय गणों के रक्षक [आप] से सम्बन्धवाले पुरुषों [वा वृक्षसमूहों] पर (आरोहन्) ऊँचा होकर (अधरान्) नीचे (कृणुवे) तू करता है (एव) वैसे ही (मे शत्रोः) मेरे शत्रु के (मूर्धानम्) मस्तक को (विष्वक्) सब विधि से (भिन्धि) तोड़ दे (च) और (सहस्व) जीत ले ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - समस्त और प्रत्येक प्रजागण समर्थ शूरवीर पुरुष वा सद्वैद्य को नायक बनाकर शत्रुओं और रोगों से अपने को बचावें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(वानस्पत्यान्)। वनति सेवते। अथवा। वन्यते सेव्यते स वनः। तेषां पतिः, वनस्पतिः। [वनस्पते] वनस्य सम्भजनीयस्य शास्त्रस्य पालक-इति दयानन्दभाष्ये, यजु० २७।२१। ततः। दित्यदित्यादित्य०। पा० ४।१।८५। इति ण्यप्रत्ययः। सेवकानां सेव्यगुणानां वा पालकस्य संबन्धिनः पुरुषान्। स्वभक्तानित्यर्थः। यद्वा, समूहार्थे ण्यः। वृक्षान्। (आरोहन्)। रुह जन्मप्रादुर्भावयोः-शतृ। आरूढः, अधिष्ठाता सन्। (कृणुषे)। करोषि। (अधरान्)। नीचान्। स्वशरणे रक्षितान्। (मूर्धानम्)। श्वन्नुक्षन्पूषन्प्लीहन्०। उ० १।१५९। इति मुर्व बन्धने-कनिन्। मस्तकम्। (विष्वक्)। विषु+अञ्चु-क्विन्। सर्वतः। (भिन्धि)। विदारय। (सहस्व)। अभिभव ॥
०७ तेऽधराञ्चः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
तेऽध॒राञ्चः॒ प्र प्ल॑वन्तां छि॒न्ना नौरि॑व॒ बन्ध॑नात्।
न वै॑बा॒धप्र॑णुत्तानां॒ पुन॑रस्ति नि॒वर्त॑नम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तेऽध॒राञ्चः॒ प्र प्ल॑वन्तां छि॒न्ना नौरि॑व॒ बन्ध॑नात्।
न वै॑बा॒धप्र॑णुत्तानां॒ पुन॑रस्ति नि॒वर्त॑नम् ॥
०७ तेऽधराञ्चः प्र ...{Loading}...
Whitney
Translation
- Let them float forth downward, like a boat severed from its mooring
(bándhana); of them, thrust forth by the expelling one, there is no
returning again.
Notes
Ppp. reads in c nurbādha; our Op. has vāibādhá: pra॰nuttānām.
Astu in d, for asti, would be an improvement. The comm. gives a
double explanation of bandhana, as either place or instrument of
fastening. ⌊The vs. recurs at ix. 2. 12, with sā́yaka- for
vāibādhá-.—W’s collation of Op. gives pra॰, not prá॰!⌋
Griffith
Let them drift downward like a boat torn from the rope that fastened it. There is no turning back for those whom He who Cleaves hath driven away.
पदपाठः
ते। अ॒ध॒राञ्चः॑। प्र। प्ल॒व॒न्ता॒म्। छि॒न्ना। नौःऽइ॑व। बन्ध॑नात्। न। वै॒बा॒धऽप्र॑नुत्तानाम्। पुनः॑। अ॒स्ति॒। नि॒ऽवर्त॑नम्। ६.७।
अधिमन्त्रम् (VC)
- अश्वत्थः (वनस्पतिः)
- जगद्बीजं पुरुषः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
उत्साह बढ़ाने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) वे (अधराञ्चः) अधोगतिवाले लोग वा रोग (बन्धनात्) बन्धन से (छिन्ना) छूटी हुई (नौः इव) नाव के समान (प्र प्लवन्ताम्) बहते चले जावें जिससे (वैबाधप्रणुतानाम्) विविध बाधा डालनेवालों में पड़े हुए लोगों का (पुनः) फिर (निवर्तनम्) लौटना (न) नहीं (अस्ति) हो ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - महादुष्ट रोग वा दुराचारियों के हटाने के लिए कठिन उपाय करने चाहियें, क्योंकि कोमलता से उनका सुधार नहीं हो सकता ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(ते)। शत्रवः। (अधराञ्चः)। अधर+अञ्चतेः। क्विन्। अधोगतिं प्राप्ताः। (प्रप्लवन्ताम्)। प्लुङ्गतौ। प्रवाहेण सह गच्छन्तु। न कदाचित् पारं प्राप्नुवन्तु। (छिन्ना)। भिन्ना। वियुक्ता। (नौः)। ग्लानुदिभ्यां डौः। उ० २।६४। इति णुद प्रेरणे-डौ। जलतरणसाधनम्। तरणिः। बन्धनात्। बन्ध-ल्युट्। रज्ज्वाः सकाशात्। (न)। निषेधे। (वैबाधप्रणुत्तानाम्)। वैबाधो यथा मन्त्रे २। प्र+णुद प्रेरणे-क्त, तस्य नः। वैबाधेषु विविधबाधकेषु प्रणुत्तानां प्रेरितानां क्षिप्तानाम्। (पुनः)। पश्चात्। (अस्ति)। भवति। (निवर्त्तनम्)। नि+वृत-ल्युट् निवृत्य आगमनम् ॥
०८ प्रैणान्नुदे मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रैणा॑न्नुदे॒ मन॑सा॒ प्र चि॒त्तेनो॒त ब्रह्म॑णा।
प्रैणा॑न्वृ॒क्षस्य॒ शाख॑याश्व॒त्थस्य॑ नुदामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्रैणा॑न्नुदे॒ मन॑सा॒ प्र चि॒त्तेनो॒त ब्रह्म॑णा।
प्रैणा॑न्वृ॒क्षस्य॒ शाख॑याश्व॒त्थस्य॑ नुदामहे ॥
०८ प्रैणान्नुदे मनसा ...{Loading}...
Whitney
Translation
- I thrust them forth with mind, forth with intent and incantation;
forth with branch of tree, of aśvatthá, we thrust them.
Notes
Ppp. has in a prāi ’nān nudāmi (which makes the meter easier), and
at the end correspondingly the active nudāmasi; for b it gives
pra śṛtyena brāhmaṇā. The lingualization of the first n of enān is
noted in Prāt. iii. 80, and the comment on that rule quotes the instance
in c, but not that in a. According to Kāuś. the thing “mentioned
in the text” (perhaps an effigy of the person aimed at, in the “vitals”
of which something has been buried by the preceding rule) ⌊having been
put upon a boat⌋ is with this verse and ix. 2. 4 pushed forth with a
branch, and with vs. 7 made to float away.
Griffith
With mental power I drive them forth, drive them with intellect and charm. We banish and expel them with the branch of an Asvattha tree.
पदपाठः
प्र। ए॒ना॒न्। नु॒दे॒। मन॑सा। प्र। चि॒त्तेन॑। उ॒त। ब्रह्म॑णा। प्र। ए॒ना॒न्। वृ॒क्षस्य॑। शाख॑या। अ॒श्व॒त्थस्य॑। नु॒दा॒म॒हे॒। ६.८।
अधिमन्त्रम् (VC)
- अश्वत्थः (वनस्पतिः)
- जगद्बीजं पुरुषः
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
उत्साह बढ़ाने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एनान्) इन [शत्रुओं] को (मनसा) मननशक्ति से, (चित्तेन) ज्ञानशक्ति से (उत) और (ब्रह्मणा) वेदशक्ति से (प्र प्र) सर्वथा (नुदे) मैं हटाता हूँ। (एनान्) इनको (वृक्षस्य) स्वीकार करने योग्य (अश्वत्थस्य) बलवानों में ठहरनेवाले शूर [वा पीपल] की (शाखया) व्याप्ति [वा शाखा] से (प्र, नुदामहे) हम निकाले देते हैं ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रत्येक व्यक्ति और सब लोग मिलकर शूरवीर वा पीपल के प्रभाव से आगा-पीछा विचारकर शत्रुओं को नष्ट कर देते हैं ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(एनान्)। पूर्वोक्तान् शत्रून्। (नुदे)। णुद प्रेरणे। स्वरितेत्त्वाद् आत्मनेपदम्। प्रेरयामि। निः सारयामि। (मनसा)। मननशक्त्या। (चित्तेन)। चिती ज्ञाने-क्तः। ज्ञानशक्त्या। (ब्रह्मणा)। वेदविज्ञानेन। (वृक्षस्य)। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृक्षावरणे-क। वरणीयस्य। विटपस्य वा। (शाखया)। शाख व्याप्तौ अच्, टाप्। व्याप्त्या। पूर्णतया। वृक्षावयवेन। (अश्वत्थस्य)। म० १। बलवत्सु स्थितिशीलस्य शूरस्य। पिप्पलस्य। (नुदामहे)। प्रेरयामः ॥