००५ राष्ट्रस्य राजा राजकृतश्च ...{Loading}...
Whitney subject
- For prosperity: with a parṇá-amulet.
VH anukramaṇī
राष्ट्रस्य राजा राजकृतश्च।
१-८ अथर्वा। सोमः। १ पुरोऽनुष्टुप् त्रिष्टुप्, २-३, ५-७ अनुष्टुप्, ४ त्रिष्टुप्, ८ विराडुरोबृहती।
Whitney anukramaṇī
[Atharvan.—aṣṭakam. sāumyam. ānuṣṭubham: 1. puro‘nuṣṭup triṣṭubh; 8. virāḍurobṛhatī.]
Whitney
Comment
Found (except vs. 8) in Pāipp. iii. Used by Kāuś. (19. 22), with viii. 5 and x. 3, 6, to accompany the binding on of an amulet for general prosperity (tejobalāyurdhanādipuṣṭaye, comm.). And the comm. quotes it from Nakṣ. K. ⌊comm. should say śānti K.—Bloomfield⌋ as employed in a mahāśānti named ān̄girasī. ⌊In the prior draft, W. writes “For success of a king: with” etc. as title of this hymn. Its place in the collection, next after iii. 3 and 4, and its second vs., seem to justify that title.⌋
Translations
Translated: Weber, xvii. 1 94; Griffith, i. 86; Bloomfield, 114, 331.—Vss. 6 and 7, Zimmer, p. 184, with comment.
Griffith
A King’s address to an amulet which is to strengthen his authority
०१ आयमगन्पर्णमणिर्बली बलेन
विश्वास-प्रस्तुतिः ...{Loading}...
आयम॑गन्पर्णम॒णिर्ब॒ली बले॑न प्रमृ॒णन्त्स॒पत्ना॑न्।
ओजो॑ दे॒वानां॒ पय॒ ओष॑धीनां॒ वर्च॑सा मा जिन्व॒त्वप्र॑यावन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
आयम॑गन्पर्णम॒णिर्ब॒ली बले॑न प्रमृ॒णन्त्स॒पत्ना॑न्।
ओजो॑ दे॒वानां॒ पय॒ ओष॑धीनां॒ वर्च॑सा मा जिन्व॒त्वप्र॑यावन् ॥
०१ आयमगन्पर्णमणिर्बली बलेन ...{Loading}...
Whitney
Translation
- Hither hath come this parṇá-amulet, strong, by strength
slaughtering our rivals; force of the gods, milk of the herbs, let it
quicken me with splendor unremittingly.
Notes
Ppp. has for d mayi rāṣṭraṁ jinvatv aprayucchan. Áprayāvan in
d, which is read by all the mss. (hence by both editions) and the
comm., is unquestionably to be emended (as suggested by BR., v. 1015) to
-yāvam ⌊Skt. Gram.² §995 b, root yu; cf. yuch⌋; the word is quoted
in the Prāt. text (iv. 56), but not in a way to determine its form
(aprayāvādi-). As the later verses show, parṇa is to be understood
here as the tree of that name (Butea frondosa: comm. palāśavṛkṣa).
The comm. raises no objection to áprayāvan, and explains it as either
māṁ vihāyā ’napagantā san (with irregular exchange of case-forms), or
else aprayātar, i.e. sarvadā dhāryamāṇa.
Griffith
This Parna-Amulet hath come, strong and destroying with its strength my rivals. The power of the Gods, the plants’ sweet essence, may it incite me ceaselessly with vigour.
पदपाठः
आ। अ॒यम्। अ॒ग॒न्। प॒र्ण॒ऽम॒णिः। ब॒ली। बले॑न। प्र॒ऽमृ॒णन्। स॒ऽपत्ना॑न्। ओजः॑। दे॒वाना॑म्। पयः॑। ओष॑धीनाम्। वर्च॑सा। मा॒। जि॒न्व॒तु॒। अप्र॑ऽयावन्। ५.१।
अधिमन्त्रम् (VC)
- सोमः, पर्णमणिः
- अथर्वा
- अनुष्टुप्
- राजा ओर राजकृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
तेज, बल, आयु, धनादि बढ़ाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अयम्) यह (बली) बली (पर्णमणिः) पालन करनेवालों में प्रशंसनीय [परमेश्वर] (बलेन) अपने बल से (सपत्नान्) हमारे वैरियों को (प्रमृणन्) विध्वंस करता हुआ (आ अगन्) प्राप्त हुआ है (देवानाम्) इन्द्रियों का (ओजः) बल और (ओषधीनाम्) अन्नादि औषधों का (पयः) रस, (अप्रयावन्=०−वा) भूल न करनेवाला वह (मा) मुझको (वर्चसा) तेज से (जिन्वतु) सन्तुष्ट करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे अन्तर्यामी परम कारण परमेश्वर अपने सामर्थ्य से हमारे विघ्नों को हटाकर हमें ओजस्वी इन्द्रियाँ और पुष्टिकारक अन्नादि पदार्थ देकर उपकार करता है, वैसे ही हम ओजस्वी, पराक्रमी होकर परस्पर उपकार करते रहें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अयम्)। सर्वत्र वर्तमानः। (आ, अगन्)। गमेर्लुङ्। आगतवान्। प्राप्तवान्। (पर्णमणिः)। धापॄवस्यज्यतिभ्यो नः। उ० ३।६। इति पृ पालने पूर्त्तौ च न। सर्वधातुभ्य इन्। उ० ४।११८। इति। मण शब्दे-इन्। मण्यते स्तूयते स मणिः। पालकेषु स्तुत्यः। (बली)। शक्तिमान्। (बलेन)। शक्त्या। (प्रमृणन्)। विनाशयन्। (सपत्नान्)। शत्रून्। (ओजः)। सामर्थ्यम्। (देवानाम्)। इन्द्रियाणाम्। (पयः)। दुग्धम्। जलम्। रसः। सारः। (ओषधीनाम्)। अ० १।२३।१। ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः। मनु० १।४६। व्रीहियवादीनाम्। रोगनाशकद्रव्यानाम्। (वर्चसा)। तेजसा। (मा)। माम्। (जिन्वतु)। जिवि प्रीणने। इदित्त्वाद्नुम्। प्रीणयतु। तर्पयतु। (अप्रयावन्)। यातेर्वनिप्। सुपां सुलुक्०। पा० ७।१।३९। इति सोर्लुक्। नलोपाभावश्छान्दसः। अप्रयावा। अप्रगन्ता। अनपगन्ता अप्रमाशीलः सन् ॥
०२ मयि क्षत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
मयि॑ क्ष॒त्रं प॑र्णमणे॒ मयि॑ धारयताद्र॒यिम्।
अ॒हं रा॒ष्ट्रस्या॑भीव॒र्गे नि॒जो भू॑यासमुत्त॒मः ॥
मूलम् ...{Loading}...
मूलम् (VS)
मयि॑ क्ष॒त्रं प॑र्णमणे॒ मयि॑ धारयताद्र॒यिम्।
अ॒हं रा॒ष्ट्रस्या॑भीव॒र्गे नि॒जो भू॑यासमुत्त॒मः ॥
०२ मयि क्षत्रम् ...{Loading}...
Whitney
Translation
- In me [maintain] dominion, O parṇá-amulet, in me maintain wealth;
may I in the sphere of royalty be familiar (? nijá), supreme.
Notes
Compare the nearly corresponding vi. 54. 2, which suggests emendation of
nijás to yujás ⌊‘may I be supreme above [any] ally or fellow-king’
(yujás as abl.)⌋. Ppp. has rāṣṭram for kṣatram in a, and its
d reads yajā bhūyāsam uttarā, supporting the emendation. Our Bp.
reads in c -vargré, as some of the mss. do in the other
occurrences of this obscure word: the comm. explains it by āvarjane
svādhīnī-karaṇe ‘appropriation,’ and nija by ananyasahāya. ⌊BR.
give ‘beständig’ for nija.⌋
Griffith
O Parna-Amulet, in me set firmly might and opulence. Within the compass of my rule may I be rooted and supreme.
पदपाठः
मयि॑। क्ष॒त्रम्। प॒र्ण॒ऽम॒णे॒। मयि॑। धा॒र॒य॒ता॒त्। र॒यिम्। अ॒हम्। रा॒ष्ट्रस्य॑। अ॒भि॒ऽव॒र्गे। नि॒ऽजः। भू॒या॒स॒म्। उ॒त्ऽत॒मः। ५.२।
अधिमन्त्रम् (VC)
- सोमः, पर्णमणिः
- अथर्वा
- अनुष्टुप्
- राजा ओर राजकृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
तेज, बल, आयु, धनादि बढ़ाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पर्णमणे) हे पालन करनेवालों में प्रशंसनीय ! तू (मयि) मुझमें (क्षत्रम्) बल और (मयि) मुझमें ही (रयिम्) सम्पत्ति (धारयतात्) स्थापित कर। (अहम्) मैं (राष्ट्रस्य) राज्य के (अभीवर्गे) मण्डल में (निजः) आप ही (उत्तमः) उत्तम (भूयासम्) बना रहूँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सर्वशक्तिमान् परमेश्वर का ध्यान करता हुआ अपने बुद्धिबल और बाहुबल से शारीरिक, आत्मिक और सामाजिक उन्नति और सुवर्णादि धन प्राप्त करके संसार भर में कीर्ति बढ़ावे और आनन्द भोगे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(मयि)। ईश्वरोपासके। (क्षत्रम्)। अ० २।१५।४। क्षतो हिंसनात् त्रायते। बलम्। (पर्णमणे)। म० १। हे पालकेषु प्रशंसनीय। (धारयतात्) धारयतेर्हेस्तातङ् आदेशः। धारय। स्थापय। (रयिम्)। अ० १।१५।२। रा दानादानयोः-इ, युक्। धनम्-निघ० २।१०। सम्पत्तिम्। (राष्ट्रस्य)। अ० १।२९।१। राज्यस्य। (अभीवर्गे)। अभि+वृजी वर्जने-घञ्। उपसर्गस्य घञ्यमनुष्ये बहुलम्। पा० ६।३।१२२। इति दीर्घः। अभिगतो वर्गो मनुष्यादि-समूहो यस्मिन्। राज्यमण्डले। (निजः)। नि+जनी प्रादुर्भावे-ड। निश्चयेन जायते। स्वकीयः। (भूयासम्)। भू-आशीर्लिङ्। अहं भवानि। (उत्तमः)। उत्कृष्टतमः ॥
०३ यं निदधुर्वनस्पतौ
विश्वास-प्रस्तुतिः ...{Loading}...
यं नि॑द॒धुर्वन॒स्पतौ॒ गुह्यं॑ दे॒वाः प्रि॒यं म॒णिम्।
तम॒स्मभ्यं॑ स॒हायु॑षा दे॒वा द॑दतु॒ भर्त॑वे ॥
मूलम् ...{Loading}...
मूलम् (VS)
यं नि॑द॒धुर्वन॒स्पतौ॒ गुह्यं॑ दे॒वाः प्रि॒यं म॒णिम्।
तम॒स्मभ्यं॑ स॒हायु॑षा दे॒वा द॑दतु॒ भर्त॑वे ॥
०३ यं निदधुर्वनस्पतौ ...{Loading}...
Whitney
Translation
- The dear amulet which the gods deposited hidden in the
forest-tree—that let the gods give to us to wear, together with length
of life (ā́yus).
Notes
Ppp. has for b vājiṁ devāḥ priyaṁ nidhim, and its second
half-verse is taṁ ma indras sahā ”yuṣā maṇiṁ dadātu bhartave.
Griffith
That dear mysterious Amulet which Gods have set within the tree, May the Gods grant to me to wear together with extended life.
पदपाठः
यम्। नि॒ऽद॒धुः। वन॒स्पतौ॑। गुह्य॑म्। दे॒वाः। प्रि॒यम्। म॒णिम्। तम्। अ॒स्मभ्य॑म्। स॒ह। आयु॑षा। दे॒वाः। द॒द॒तु॒। भर्त॑वे। ५.३।
अधिमन्त्रम् (VC)
- सोमः, पर्णमणिः
- अथर्वा
- त्रिष्टुप्
- राजा ओर राजकृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
तेज, बल, आयु, धनादि बढ़ाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यम्) जिस (गुह्यम्) गुप्त, (प्रियम्) प्रिय वा हितकारी (मणिम्) प्रशंसनीय [परमेश्वर] को (देवाः) व्यवहार जाननेवाले देवताओं ने (वनस्पतौ) वननीय अर्थात् सेवनीय गुणों के रक्षक [पुरुष] में (निदधुः) अवश्य दान किया है, (तम्) उस [परमेश्वर] को (अस्मभ्यम्) हमें (देवाः) तेजस्वी महात्मा पुरुष (आयुषा सह) बड़ी आयु के साथ (भर्तवे) हमारे पोषण करने के लिये (ददतु) दान करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सूक्ष्मदर्शी देवताओं ने निश्चय किया है कि वह अन्तर्यामी, सर्वहितकारी परमेश्वर प्रत्येक शुभचिन्तक पुरुष में वर्तमान रहकर साहस बढ़ाता है, उसी परमात्मा का उपदेश विद्वान् महात्मा संसार में करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यम्)। प्रसिद्धम्। (निदधुः)। नि धाञ् धारणपोषणदानेषु-लिट्, निहितवन्तः। स्थापितवन्तः। निश्चयेन दत्तवन्तः। (वनस्पतौ)। अ० १।१२।३। वन सेवने-अच्। पारस्करादित्वात् सुट्। वन्यते सेव्यते वनः। वनानां वननीयानां गुणानां पत्यौ रक्षके पुरुषे। (गुह्यम्)। तदर्हति। पा० ५।१।६३। इति गुहा+यत्। गुहां गोपनमर्हतीति। यद्वा। शंसि गुहिदुहिभ्यो वा। वार्त्तिकम्, पा० ३।१।१०९। इति गुहू संवरणे-कर्मणि क्यप्। गुहायां हृदये गुप्तम्। (प्रियम्)। प्रीतिकरम्। हितकारम्। (मणिम्)। म० १। प्रशंसनीयं परमेश्वरम्। (तम्)। मणिम्। तस्य परमेश्वरस्य बोधमित्यर्थः। (अस्मभ्यम्)। अस्मदर्थम्। अस्माकं लाभाय। (सह)। सहितम्। (आयुषा)। चिरजीवनेन। (देवाः)। तेजस्विनः पुरुषाः। (ददतु)। डुदाञ् दाने-लोट्। प्रयच्छन्तु। (भर्तवे)। तुमर्थे सेसेनसेऽसेन्क्से०। पा० ३।४।९। इति डुभृञ् धारणपोषणयोः-तवेन्। पालनाय। भरणाय ॥
०४ सोमस्य पर्णः
विश्वास-प्रस्तुतिः ...{Loading}...
सोम॑स्य प॒र्णः सह॑ उ॒ग्रमाग॒न्निन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टः।
तं प्रि॑यासं ब॒हु रोच॑मानो दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥
मूलम् ...{Loading}...
मूलम् (VS)
सोम॑स्य प॒र्णः सह॑ उ॒ग्रमाग॒न्निन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टः।
तं प्रि॑यासं ब॒हु रोच॑मानो दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥
०४ सोमस्य पर्णः ...{Loading}...
Whitney
Translation
- The parṇá, Soma’s formidable power, hath come, given by Indra,
governed (śās) by Varuṇa; may I, shining greatly, wear it in order to
length of life for a hundred autumns.
Notes
The translation implies emendation in c of the unmanageable
priyāsam to bhriyāsam, an obvious improvement, adopted also by
Weber, and supported by the reading of Ppp., tam ahaṁ bibharmi; the
comm., too, though reading priy-, glosses it with bhriyāsaṁ
dhārayeyam. In b, Ppp. has sakhyas for śiṣṭas. The comm. finds
in sómasya parṇás in a allusion to the origin of the parṇa-tree
from a leaf (parṇa) of soma, and quotes for it TS. iii. 5. 7¹.
Rócamānas in c he uses as nam, qualifying tám. The metrical
definition of the verse is wanting in the Anukr. mss.; we may call it a
nicṛt triṣṭubh. ⌊See Weber’s note on parṇá.⌋
Griffith
As Indra’s gift, by Varuna instructed, Parna hath come, the mighty strength of Soma: This would I, brightly shining, love and cherish for long life lasting through a hundred autumns.
पदपाठः
सोम॑स्य। प॒र्णः। सहः॑। उ॒ग्रम्। आ। अ॒ग॒न्। इन्द्रे॑ण। द॒त्तः। वरु॑णेन। शि॒ष्टः। तम्। प्रि॒या॒स॒म्। ब॒हु। रोच॑मानः। दी॒र्घा॒यु॒ऽत्वाय॑। श॒तऽशा॑रदाय। ५.४।
अधिमन्त्रम् (VC)
- सोमः, पर्णमणिः
- अथर्वा
- अनुष्टुप्
- राजा ओर राजकृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
तेज, बल, आयु, धनादि बढ़ाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रेण) बड़े ऐश्वर्यवाले और (वरुणेन) स्वीकरणीय श्रेष्ठ, गुरु आदि करके (दत्तः) हमें दिया हुआ और (शिष्टः) सिखाया हुआ (सोमस्य) अमृत का (पर्णः) पूर्ण करनेवाला परमेश्वर, (उग्रम्) पराक्रमवाला (सहः) बल [बलरूप], (आ) सब ओर से (अगन्) मिला है। (बहु) अनेक प्रकार से (रोचमानः) रुचि करता हुआ मैं (तम्) उस [अमृतपूरक परमेश्वर] को (शतशारदाय) सौ शरद् ऋतु युक्त (दीर्घायुत्वाय) बड़े जीवन के लिये (प्रियासम्) प्रसन्न करूँ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब मनुष्य विद्वानों की शिक्षा पाकर शुद्ध मुक्त स्वभाव परमेश्वर के ज्ञान से आत्मा में बल पाता है, तब वह धर्मात्मा बड़े उत्साह से परमात्मा की आज्ञा पालता हुआ बड़े अर्थात् यशस्वी जीवन के साथ आनन्द भोगता है ॥४॥ इन्द्रेण दत्तो वरुणेन शिष्टः यह पाद, अ० २।२९।४। में और दीर्घायुत्वाय शतशारदाय यह पाद, अ० १।३५।१। में आ चुके हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(सोमस्य)। ऐश्वर्यस्य। अमृतस्य। मोक्षस्य। (पर्णः)। म० १। पालकः। पूरकः। (सहः)। बलरूपः परमेश्वरः। (उग्रम्)। उत्कटम्। (आ)। समन्तात्। सम्यक्प्रकारेण। (अगन्)। अगमत्। प्राप्तः। (इन्द्रेण)। परमैश्वर्यवता तेजस्विना पुरुषेण। (दत्तः)। प्रापितः। (वरुणेन)। श्रेष्ठेन। (शिष्टेन)। अ० २।२९।४। शिक्षितः। अनुज्ञातः। (तम्)। सोमस्य पर्णम्। (प्रियासम्)। प्रीञ् तर्पणे कान्तौ च-आशीर्लिङ्। तर्पयामि। प्रसन्नीक्रियासम्। (बहु)। अनेकविधम्। (रोचमानः)। रुच प्रीतिप्रकाशयोः-शानच्। रोचिष्णुः। प्रसन्नः। दीप्यमानः। (दीर्घायुत्वाय)। अ० १।३५।१। चिरजीवनाय। (शतशारदाय)। अ० १।३५।१। शतशरदृतुयुक्ताय ॥
०५ आ मारुक्षत्पर्णमणिर्मह्या
विश्वास-प्रस्तुतिः ...{Loading}...
आ मा॑रुक्षत्पर्णम॒णिर्म॒ह्या अ॑रिष्ट॒तात॑ये।
यथा॒हमु॑त्त॒रोऽसा॑न्यर्य॒म्ण उ॒त सं॒विदः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ मा॑रुक्षत्पर्णम॒णिर्म॒ह्या अ॑रिष्ट॒तात॑ये।
यथा॒हमु॑त्त॒रोऽसा॑न्यर्य॒म्ण उ॒त सं॒विदः॑ ॥
०५ आ मारुक्षत्पर्णमणिर्मह्या ...{Loading}...
Whitney
Translation
- The parṇá-amulet hath ascended me, in order to great unharmedness,
so that I may be superior to patron (aryamán) and to ally (saṁvíd).
Notes
Saṁvíd is here taken as corresponding noun to the common adjective
saṁvidāná (the Pet. Lex., “possession”; Weber, “favor”); the comm.
makes it samānajñānāt or samabalāt; and aryaman, according to him,
comes from arīn yamayati, and means adhikabalaḥ purupradātā ca, Ppp.
combines mahyā ’riṣṭ- in b, and has for d manuṣyā adhi
saṁśataḥ (or saṁmataḥ). All the mss., and SPP’s text, read uttarás
in c; our úttaras is a necessary emendation. ⌊As to aryamán, cf.
Weber’s note.⌋
Griffith
The Parna-Charm hath come to me for great security from ill. That I may be exalted, yea, above the wealth of Aryaman.
पदपाठः
आ। मा॒। अ॒रु॒क्ष॒त्। प॒र्ण॒ऽम॒णिः। म॒ह्यै। अ॒रि॒ष्टऽता॑तये। यथा॑। अ॒हम्। उ॒त्त॒रः। असा॑नि। अ॒र्य॒म्णः। उ॒त। स॒म्ऽविदः॑। ५.५।
अधिमन्त्रम् (VC)
- सोमः, पर्णमणिः
- अथर्वा
- अनुष्टुप्
- राजा ओर राजकृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
तेज, बल, आयु, धनादि बढ़ाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पर्णमणिः) पालन करनेवालों में श्रेष्ठ परमेश्वर (मह्यै अरिष्टतातये) बड़ी कुशलता के लिये (मा) मेरे (आ, अरुक्षत्) ऊपर बैठा है। (यथा) जिससे (अहम्) मैं (अर्यम्णः) श्रेष्ठों के मान करनेवाले, (उत) और (संविदः) ज्ञानी पुरुष से (उत्तरः) अधिक श्रेष्ठ (असानि) हो जाऊँ ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वोपरि परमेश्वर अन्तर्यामी होकर हमें दुष्कर्मों से बचने की प्रेरणा करता है, जिससे हम श्रेष्ठों में अति श्रेष्ठ और ज्ञानियों में अति ज्ञानी होवें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(मा)। माम्। (आ, अरुक्षत्)। रुह जन्मप्रादुर्भावयोः-लुङ्। आरूढवान्। उपरि विराजमानोऽभूत्। (पर्णमणिः)। म० १ पालकेषु श्रेष्ठः। (मह्यै)। महत्यै। (अरिष्टतातये)। रिष हिंसायाम्-क्त। रिष्टं हिंसनम्। उपद्रवः। उत्पातः। नञ्समासः। शिवशमरिष्टस्य करे। पा० ४।४।१४३। इति अरिष्ट-करोत्यर्थे तातिल्। प्रत्ययः। लिति। पा० ६।१।१९३। इति प्रत्ययात् पूर्वस्य उदात्तः। रिष्टवर्जनाय। अनुपद्रवाय। क्षेमकरणाय। (यथा)। येन प्रकारेण। (अहम्)। परमेश्वरोपासकः। (उत्तरः)। उत्कृष्टः। (असानि)। अस्तेर्लोट्। भवानि। (अर्यम्णः)। श्वन्नुक्षन्पूषन्प्लीहन् उ० १।१५९। इति अर्य+माङ् माने शब्दे च-कनिन्। अर्यान् श्रेष्ठान् मातीति। श्रेष्ठानां सत्कारकात्। (उत)। अपि च। (संविदः)। सम्+विद ज्ञाने-क्विप्। ज्ञानिनः पुरुषात् ॥
०६ ये धीवानो
विश्वास-प्रस्तुतिः ...{Loading}...
ये धीवा॑नो रथका॒राः क॒र्मारा॒ ये म॑नी॒षिणः॑।
उ॑प॒स्तीन्प॑र्ण॒ मह्यं॑ त्वं॒ सर्वा॑न्कृण्व॒भितो॒ जना॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये धीवा॑नो रथका॒राः क॒र्मारा॒ ये म॑नी॒षिणः॑।
उ॑प॒स्तीन्प॑र्ण॒ मह्यं॑ त्वं॒ सर्वा॑न्कृण्व॒भितो॒ जना॑न् ॥
०६ ये धीवानो ...{Loading}...
Whitney
Translation
- They that are clever chariot-makers, that are skilful smiths—subjects
to me do thou, O parṇá, make all people (jána) round about.
Notes
Ppp. begins yat takṣāṇo rath-, and its second half-verse is sarvāṅs
tvā ’nṛṇa randhayo ’pastiṁ kṛṇu medinam. The comm. renders dhīvānas
by dhīvarā mātsikāḥ ‘fishermen,’ and gives the technical definition of
the caste of rathakāras. Weber (p. 196 ff.) treats with much fulness
of these and other caste matters. Upastīn the comm. explains, nearly
enough correctly, by sevārthaṁ samīpe vidyamānān upāsīnām vā.
Griffith
Sagacious builders of the car, cleaver and skilful artisans,– Make all the men on every side, Parna, obedient to my will
पदपाठः
ये। धीवा॑नः। र॒थ॒ऽका॒राः। क॒र्माराः॑। ये। म॒नी॒षिणः॑। उ॒प॒ऽस्तीन्। प॒र्ण॒। मह्य॑म्। त्वम्। सर्वा॑न्। कृ॒णु॒। अ॒भितः॑। जना॑न्। ५.६।
अधिमन्त्रम् (VC)
- सोमः, पर्णमणिः
- अथर्वा
- अनुष्टुप्
- राजा ओर राजकृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
तेज, बल, आयु, धनादि बढ़ाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (धीवानः) तीक्ष्ण बुद्धिवाले (रथकाराः) रथों के बनानेवाले और (ये) जो (मनीषिणः) बड़े पण्डित (कर्माराः) कर्मों में गति रखनेवाले शिल्पीजन हैं। (पर्ण) हे पालन करनेवाले परमेश्वर ! (त्वम्) तू (मह्यम्) मेरेलिये (सर्वान्) उन सब (जनान्) जनों को (अभितः) चारों ओर से (उपस्तीन्) समीपवर्ती (कृणु) कर ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब मनुष्यों और विशेषकर राजा लोगों को चाहिये कि भूमिरथ, आकाशरथ, जलरथ आदि के बनानेवाले और अन्य शिल्पकर्मी, विश्वकर्मा चतुर विद्वानों का सत्कार करते रहें, जिससे अनेक व्यापारों से संसार में उन्नति होवे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(ये)। प्रसिद्धाः। (धीवानः)। ध्याप्योः सम्प्रसारणं च। उ० ४।११५। इति ध्यै चिन्तने-क्वनिप्। ध्यानशीलाः। पण्डिताः। (रथकाराः)। कर्मण्यण्। पा० ३।२।१। इति रथ+कृञ्-अण् विमानादिनिर्मातारः। (कर्माराः)। कर्म+ऋ गतौ-अण् पूर्ववत्। कर्माणि ऋच्छन्ति गच्छन्ति प्राप्नुवन्तीति। विश्वकर्माणः। कर्मकाराः। अस्त्रशस्त्रकारिणः। (मनीषिणः) कॄतॄभ्यामीषन्। उ० ४।२६। इति मनु अवबोधने-ईषन्। टाप्। मनीषा प्रज्ञाऽस्यास्ति व्रीह्यादित्वाद् इनि। यद्वा। ईष गतौ-अ, टाप्। शकन्ध्वादिषु पररूपं वाच्यम्। वार्त्तिकम्। पा० १।१।६४। इति पररूपम्। मनस् ईषा मनस ईषा मनीषा मनोगतिर्बुद्धिः। पूर्ववद्-इनि। मेधाविनः पुरुषाः-निघ० ३।१५। पण्डिताः। (उपस्तीन्)। उप+अस सत्तायाम्, यद्वा, आस उपवेशने-क्तिच्। आदिलोपश्छान्दसः। समीपे विद्यमानान्। उपासीनान्। (पर्ण)। म० १। हे पालक, पूरक। (मह्यम्)। मदर्थम्। (सर्वान्)। अखिलान्। (कृणु)। कुरु। (अभितः)। सर्वतः। (जनान्)। लोकान् ॥
०७ ये राजानो
विश्वास-प्रस्तुतिः ...{Loading}...
ये राजा॑नो राज॒कृतः॑ सू॒ता ग्रा॑म॒ण्य॑श्च॒ ये।
उ॑प॒स्तीन्प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न्कृण्व॒भितो॒ जना॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये राजा॑नो राज॒कृतः॑ सू॒ता ग्रा॑म॒ण्य॑श्च॒ ये।
उ॑प॒स्तीन्प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न्कृण्व॒भितो॒ जना॑न् ॥
०७ ये राजानो ...{Loading}...
Whitney
Translation
- They that are kings, king-makers, that are charioteers and
troop-leaders—subjects to me do thou, O parṇá, make all people round
about.
Notes
Our Bp. reads in b grāma॰ṇyàḥ, emended to ॰nyàḥ; Kp. has
grāmanyàḥ; Op. and D. (and, so far as appears, all SPP’s pada-mss.)
grāmaṇyàḥ; the word is divided by the RV. pada-text (grāma॰nī́ḥ),
as in all reason it should be; and its division seems favored, if not
required, by our Prāt. iii. 76. Ppp. has a quite different text:
upastir astu vāiśya uta śūdra utā ”ryaḥ for a, b, with c, d as
in its version of vs. 6 (but with tān ṛṇa ⌊intending tān parṇa?⌋
instead of tvā ’nṛṇa). Weber, on authority of śB. iii. 4. 1. 7,
proposes to emend a to yé ‘rājāno; the comm. explains the
rā́jānas by anyadeśādhipāḥ; and rājakṛ́tas by rājye ‘bhiṣiñcanti
’ti sacivāḥ. ⌊In SPP’s Corrections (to p. 364), his J. P. are
reported as dividing grāma॰nyàḥ.⌋
Griffith
The kings and makers of the kings, troop-leaders, masters of the horse, Make all the men on every side, Parna, obedient to my will.
पदपाठः
ये। राजा॑नः। रा॒ज॒ऽकृतः॑। सू॒ताः। ग्रा॒म॒ण्याः᳡। च॒। ये। उ॒प॒ऽस्तीन्। प॒र्ण॒। मह्य॑म्। त्वम्। सर्वा॑न्। कृ॒णु॒। अ॒भितः॑। जना॑न्। ५.७।
अधिमन्त्रम् (VC)
- सोमः, पर्णमणिः
- अथर्वा
- अनुष्टुप्
- राजा ओर राजकृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
तेज, बल, आयु, धनादि बढ़ाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (राजानः) ऐश्वर्यवाले (राजकृतः) राजाओं के बनानेवाले, (च) और (ये) जो (सूताः) सर्वप्रेरक, (ग्रामण्यः) ग्रामों के नेता लोग हैं। (पर्ण) हे पालन करनेवाले परमेश्वर ! (त्वम्) तू (मह्यम्) मेरेलिए (सर्वान्) उन सब (जनान्) जनों को (अभितः) चारों ओर से (उपस्तीन्) समीपवर्ती (कृणु) कर ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - चक्रवर्ती राजा सबके राजाधिराज परमेश्वर का ध्यान करता हुआ अपने हितकारी माण्डलिक राजाओं और अन्य प्रधान पुरुषों को यथोचित व्यवहार से अपना इष्ट मित्र बनाये रक्खे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(ये)। हितकारिणः। (राजानः)। राजृ दीप्तौ, ऐश्ये च-कनिन्। दीप्यमानाः। ऐश्वर्यवन्तः। (राजकृतः)। राजन्+कृञ् करणे-क्विप्, तुक् च। राज्ञां कर्तारः, अभिषेचकाः। (सूताः)। षू प्रेरणे, ऐश्वर्ये, प्रसवे च-क्त। प्रेरकाः। ऐश्वर्यवन्तः। सूर्याः, सूर्यवत्तेजस्विनः। (ग्रामण्यः)। ग्राम+णीञ् प्रापणे-क्विप्। ग्रामं संवसथं तत्रत्यान् जनान् नयतीति ग्रामणीः। प्रधानाः। अधिपतयः। अन्यद् व्याख्यातं म० ६ ॥
०८ पर्णोऽसि तनूपानः
विश्वास-प्रस्तुतिः ...{Loading}...
प॒र्णोऽसि॑ तनू॒पानः॒ सयो॑निर्वी॒रो वी॒रेण॒ मया॑।
सं॑वत्स॒रस्य॒ तेज॑सा॒ तेन॑ बध्नामि त्वा मणे ॥
मूलम् ...{Loading}...
मूलम् (VS)
प॒र्णोऽसि॑ तनू॒पानः॒ सयो॑निर्वी॒रो वी॒रेण॒ मया॑।
सं॑वत्स॒रस्य॒ तेज॑सा॒ तेन॑ बध्नामि त्वा मणे ॥
०८ पर्णोऽसि तनूपानः ...{Loading}...
Whitney
Translation
- Parṇá art thou, body-protecting; a hero, from the same womb
(yóni) with me a hero; with the year’s brilliancy—therewith I bind
thee on, O amulet.
Notes
Wanting in Ppp. The second pāda is damaged, in meter and in sense, by
the apparently intruded vīrás.
The anuvāka ⌊1.⌋ ends here, having 5 hymns and 33 verses; the old
Anukr. says: triṅśannimittāḥ ṣaḍṛceṣu (mss. -ḍarc-) kāryās tisraḥ.
Griffith
Thou, Parna, art my body’s guard, man kin my birth to me a man. With splendour of the circling year I bind thee on me, Amulet!
पदपाठः
प॒र्णः। अ॒सि॒। त॒नू॒ऽपानः॑। स॒ऽयो॑निः। वी॒रः। वी॒रेण॑। मया॑। स॒म्ऽव॒त्स॒रस्य॑। तेज॑सा। तेन॑। ब॒ध्ना॒मि॒। त्वा॒। म॒णे॒। ५.८।
अधिमन्त्रम् (VC)
- सोमः, पर्णमणिः
- अथर्वा
- विराडुरोबृहती
- राजा ओर राजकृत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
तेज, बल, आयु, धनादि बढ़ाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मणे) हे प्रशंसनीय परमेश्वर ! तू (पर्णः) हमारा पूर्ण करनेवाला, (तनूपानः) शरीररक्षक और (वीरेण मया) मुझ वीर के साथ (सयोनिः) मिलने योग्य घर में रहनेवाला (वीरः) वीर (असि) है। (संवत्सरस्य) सबमें यथानियम वास करनेवाले [तेरे] (तेन तेजसा) उस तेज से (त्वा) तुझको (बध्नामि) मैं बाँधता हूँ ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य उस उत्तम कामनाओं के पूरक और शरीररक्षक महापराक्रमी परमेश्वर को अपने साथ सब स्थानों में निवास करता हुआ जानकर और उसके तेजोमय स्वरूप को हृदय में धारण करके पराक्रमी और तेजस्वी होकर आनन्द भोगे ॥८॥ ईश्वर का जीव के साथ नित्य सम्बन्ध है, जैसे−द्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑षस्वजाते। तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भिचा॑कशीति ॥ ऋ०१।१६४।२०, अ० ९।९।२० ॥ (द्वा) दो (सुपर्णा) सुन्दर पालनशक्तिवाले, (सयुजा) समान सम्बन्ध रखनेवाले, (सखाया) मित्रों के समान वर्तमान [ईश्वर और जीव] (समानम्) एक (वृक्षम्) सेवनीय [संसार वा वृक्ष] से (परि) सब प्रकार (सस्वजाते) सम्बन्ध रखते हैं। (तयोः) उन दोनों में (अन्यः) एक [जीव, ईश्वराधीन होने से] (स्वादु) चखने योग्य (पिप्पलम्) फल [पुण्य-पाप का] (अत्ति) खाता है (अन्यः) दूसरा [परमात्मा] (अनश्नन्) न खाता हुआ (अभि) भले प्रकार [जीवों को] (चाकशीति) देखता है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(पर्णः)। पूरकः। पालकः। (असि)। भवसि। (तनूपानः)। शरीररक्षकः। (सयोनिः)। वहिश्रिश्रुयुद्रु०। उ० ४।५१। इति यु मिश्रणामिश्रणयोः-नि। युतं सम्पृक्तं सर्वपदार्थैः। योनिः, गृहनाम-निघ० ३।४। समानगृहयुक्तः। (वीरः)। स्फायितञ्चिवञ्चि०। उ० २।१३। इति अज गतिक्षेपणयोः-रक्। अजेर्वीभावः। यद्वा। वीर विक्रान्तौ-पचाद्यच्। यद्वा। वि+ईर गतौ-क। वीरो वीरयत्यमित्रान् वेतेर्वा स्याद् गतिकर्मणो वीरयतेर्वा-निरु० १।७। शूरः। (वीरेण)। पराक्रमिणा। (मया)। उपासकेन। (संवत्सरस्य)। अ० १।३५।४। संपूर्वाच्चित्। उ० ३।७२। इति सम्+वस निवासे-सरन्। स च चित्। सम्यग्वसन्ति लोका यत्र, निवसति लोकेषु यः। सम्यग्निवासस्थानस्य परमेश्वरस्य। (तेजसा)। प्रकाशेन। (तेन)। प्रसिद्धेन। (बध्नामि)। धारयामि। त्वदीयतेजोऽवाप्तये स्वहृदये स्थापयामीत्यर्थः ॥