००३ स्वराज्ये राज्ञः पुनः स्थापननम्

००३ स्वराज्ये राज्ञः पुनः स्थापननम् ...{Loading}...

Whitney subject
  1. For the restoration of a king.
VH anukramaṇī

स्वराज्ये राज्ञः पुनः स्थापननम्।
१-६ अथर्वा। १ अग्निः, २ इन्द्रः, ३ वरुणः सोमः इन्द्रः, ४ श्येनः अश्विनौ, ५ इन्द्राग्नी विश्वे देवाः, ६ इन्द्रः। त्रिष्टुप्, ३ चतुष्पदा भुरिक्पङ्क्तिः, ५-६ अनुष्टुप्।

Whitney anukramaṇī

[Atharvan.—nānādevatyam utā ”gneyam. trāiṣṭubham: 3. 4.-p. bhurih pan̄kti; 5. 6. anuṣṭubh.]

Whitney

Comment

Found in Pāipp. ii. (our vs. 5 coming last). Used by Kāuś. (16. 30), with the hymn next following, in a ceremony for the restoration of a king to his former kingdom. In Vāit. (9. 2), vs. 1 accompanies a morning oblation to Agni anīkavant in the sākamedha rite of the cāturmāsya sacrifice; and again (30. 27), vs. 2 is used at the end of the sāutrāmaṇī ceremony.

Translations

Translated: Ludwig, p. 441; Weber, xvii. 185; Griffith, i. 83; Bloomfield, 112, 327.—Cf. Bergaigne-Henry, Manuel, p. 140.

Griffith

A charm for the restoration of an expelled king

०१ अचिक्रदत्स्वपा इह

विश्वास-प्रस्तुतिः ...{Loading}...

अचि॑क्रदत्स्व॒पा इ॒ह भु॑व॒दग्ने॒ व्य॑चस्व॒ रोद॑सी उरू॒ची।
यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आमुं न॑य॒ नम॑सा रा॒तह॑व्यम् ॥

०१ अचिक्रदत्स्वपा इह ...{Loading}...

Whitney
Translation
  1. He hath shouted (? krand); may he be protector of his own here; O
    Agni, bend apart the two widened firmaments (ródasī); let the
    all-possessing Maruts harness (yuj) thee; lead thou hither with homage
    yon man of bestowed oblation.
Notes

This is a very literal translation of the obscure verse, which is
plainly an adaptation or corruption, or both, of a RV. verse in a hymn
to Agni (vi. 11. 4: it is repeated, without variant, in MS. iv. 14. 15):
ádidyutat sv ápāko vibhā́va ’gne yájasva ródasī urūcī́: āyúṁ ná yáṁ
námasā rātáhavyā añjánti suprayásam páñca jánāḥ;
and, what is very
noteworthy, the latter half-verse of RV. is decidedly more closely
reflected in the Ppp. version: amuṁ naya namasā rātahavyo yujanti
suprajasaṁ pañca janāḥ;
Ppp. has also bhavat at end of a. It
could not be expected to find concinnity and sense in a verse so
originated; the address seems to be changed from Agni to Indra, and some
sort of comparison aimed at between the latter and the reinstated king.
The pada-text divides in a sva॰pā́ḥ, and, as the word may be a part
of the adaptation ⌊of the original to the purpose of this hymn⌋, the
translation so treats it, instead of substituting, as Weber and Ludwig
do, su॰apā́ḥ; the comm. explains it both ways: svakīyānām prajānām
pālakaḥ sukarmā vā.
The comm. makes the king subject of ácikradat in
a, apparently takes vyàcasva in b as one word (= vyāpnuhi),
tvā in c as designating Agni (yuñjantu = prāpnuvantu,
tvatsahāyā bhavantu
), and amúm in d as the king. The Anukr.
ignores the jagatī pāda (c) ⌊or lets it offset a counted as
10!⌋ ⌊The usual compound is sv-ápās; but sv-apā́s, though not
quotable, is quite possible.⌋

Griffith

Loudly he roared. Here let him labour deftly. Spread, Agni, over spacious earth and heaven. Let Maruts who possesses all treasures yoke thee. Bring him who reverently paid oblations.

पदपाठः

अचि॑क्रदत्। स्व॒ऽपाः। इ॒ह। भु॒व॒त्। अग्ने॑। वि। अ॒च॒स्व॒। रोद॑सी॒ इति॑। उ॒रू॒ची इति॑। यु॒ञ्जन्तु॑। त्वा॒। म॒रुतः॑। वि॒श्वऽवे॑दसः। आ। अ॒मुम्। न॒य॒। नम॑सा। रा॒तऽह॑व्यम्। ३.१।

अधिमन्त्रम् (VC)
  • अग्निः
  • अथर्वा
  • त्रिष्टुप्
  • स्वराजपुनः स्थापन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अचिक्रदत्) उस [परमेश्वर] ने पुकारकर कहा है,(इह) यहाँ पर (स्वपाः) अपने जनों का पालनेवाला अथवा उत्तम कर्मोंवाला प्राणी (भुवत्) होवे। (अग्ने) हे अग्नि [समान तेजस्वी राजन् !] (उरूची) बहुत पदार्थों को प्राप्त करानेवाले (रोदसी) सूर्य और पृथिवी में (वि) विविध प्रकार से (अचस्व) गति कर। (विश्ववेदसः) सब प्रकार के ज्ञान वा ध्यानवाले (मरुतः) शूर और विद्वान् पुरुष (त्वा) तुझसे (युञ्जन्तु) मिलें। [हे राजन्] (रातहव्यम्) भेंट वा भक्ति का दान करनेवाले (अमुम्) उस [प्रजागण] को (नमसा) अन्न वा सत्कार के साथ (आ, नय) अपने समीप आ ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर ने यजुर्वेद में भी कहा है−कु॒र्वन्ने॒वेह कर्माणि जिजीवि॒षेच्छ॒त समाः॑ ॥ यजु० ४०।२ ॥ मनुष्य (इह) यहाँ पर (कर्माणि कुर्वन् एव) कर्मों को करता हुआ ही (शतंसमाः) सौ वर्षों तक (जिजीविषेत्) जीना चाहे ॥ इस प्रकार राजा परमेश्वर की आज्ञापालन और स्वप्रजापालन में कुशल होकर सूर्यविद्या और पृथिवी आदि विद्या में निपुण बनकर विज्ञानी होवे, शूरवीर विद्वान् लोग उससे मिलें और राजा उन भक्त प्रजागणों का सत्कार करे ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(अचिक्रदत्)। क्रदि आह्वाने रोदने च-ण्यन्तात् लुङि चङि रूपम्, नुमभावः। आहूतवान्, शब्दमकरोत्। स्वपाः। स्व+पा रक्षणे-विच्। (अथवा)। आपः कर्माख्यायां हृस्वो नुट्, च वा। उ० ४।२०८। इति सु+आप्लृ व्याप्तौ-असुन्। स्वकीयप्रजापालकः। शोभनकर्मा। (इह)। अत्र। अस्मिन् जन्मनि लोके वा। (भुवत्)। भू-लेट्। भवेत्। (वि)। विविधम्। (अचस्व)। अचु गतौ। गच्छ। प्राप्नुहि। (रोदसी)। अ० १।३२।३। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति रुधिर् आवरणे-असुन्। गौरादित्वात् ङीप्। धकारस्य दकारः। वा छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्णः। आभ्यां हि रुद्धानि सर्वभूतानि। रोदस्यौ। द्यावापृथिव्यौ-निघ०। ३।३०। भूमिस्वर्गौ। (उरूची)। उरु बहुनाम-निघ०। ३।१। ऋत्विग्दधृक्। पा० ३।२।५९। इति उरु+अञ्चु गतिपूजनयोः-क्विन् अन्लोपो दीर्घश्च। अञ्चतेश्चोपसंख्यानम्। वा० पा० ४।१।६। इति ङीप्। ङीप उदात्तत्वम्। पूर्ववत् पूर्वसवर्णः। उरवो बहवः पदार्था अञ्चन्ति गच्छन्ति प्राप्नुवन्ति याभ्यां ते उरूच्यौ। बहुपदार्थ प्रापिके। (युज्जन्तु)। प्राप्नुवन्तु। (त्वा)। त्वाम्। (मरुतः)। अ० १।२०।१। शूर। विद्वांसः। (विश्ववेदसः)। विश्व+विद ज्ञाने, वा विद्लृ लाभे-असुन्। सर्वविश्वज्ञातारः। सर्वधनयुक्ताः। (अमुम्)। परिदृश्यमानं प्रजागणम्। (आ नय)। समीपे प्रापय। (नमसा)। अन्नेन-निघ० ३।७। सत्कारेणा। (रातहव्यम्)। हु दानादनादानप्रीणनेषु। हूयते हव्यम्। रातं दत्तं हव्यं देवान्नं देवपूजनं येन तम् ॥

०२ दूरे चित्सन्तमरुषास

विश्वास-प्रस्तुतिः ...{Loading}...

दू॒रे चि॒त्सन्त॑मरु॒षास॒ इन्द्र॒मा च्या॑वयन्तु स॒ख्याय॒ विप्र॑म्।
यद्गा॑य॒त्रीं बृ॑ह॒तीम॒र्कम॑स्मै सौत्राम॒ण्या दधृ॑षन्त दे॒वाः ॥

०२ दूरे चित्सन्तमरुषास ...{Loading}...

Whitney
Translation
  1. Indra, the inspired one, however far away, let the ruddy ones set in
    motion hither (ā-cyāvaya-) in order to friendship, when the gods
    venture (?) for him a gāyatrī́, a bṛhatī́, a song (arká), with the
    sāutrāmaṇī́ (ceremony).
Notes

This verse is nearly as obscure as the preceding, and probably as
hopelessly corrupt. The “ruddy ones” in a are, according to the
comm., priests (ṛtvij); Weber understands “horses,” Ludwig “somas.”
The comm. takes dádhṛṣanta in d first from root dhṛ (! =
adhārayan), then apparently from dhṛṣ (pūrvaṁ visrastāvayavant
indram punaḥ sarvāvayavopetam akurvan
, citing TS. v. 6. 3⁴); Ppp. has
dadṛśanta; perhaps dadṛhanta might be made to yield the best sense;
restoration of the augment would fill out the deficient meter, which the
Anukr. fails to remark. R. conjectures “made firm for him the mighty
gāyatrī as bolt.” About half the mss. (including our Bp.E.I.H.K.)
accent in b sakhyā̀ya; the same uncertainty as to this word appears
elsewhere.

Griffith

Though he be far away, let the red horses bring Indra, bring the sage to us and friendship, Since with Sautramani Gods for him o’erpower Gayatri, Brihati, and hymn of praises.

पदपाठः

दू॒रे। चि॒त्। सन्त॑म्। अ॒रु॒षासः॑। इन्द्र॑म्। आ। च्य॒व॒य॒न्तु॒। स॒ख्याय॑। विप्र॑म्। यत्। गा॒य॒त्रीम्। बृ॒ह॒तीम्। अ॒र्कम्। अ॒स्मै॒। सौ॒त्रा॒म॒ण्या। दधृ॑षन्त। दे॒वाः। ३.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अथर्वा
  • त्रिष्टुप्
  • स्वराजपुनः स्थापन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अरुषासः=०−षाः) गतिशील [उद्यमी] पुरुष (दूरे) दुर्गम वा दूर देश में (चित्) भी (सन्तम्) विद्यमान (विप्रम्) बुद्धिमान् (इन्द्रम्) बड़े प्रतापी राजा को (सख्याय) अपना सखा बनाने केलिये (आ, च्यावयन्तु) ले आवें। (यत्) क्योंकि (देवाः) व्यवहारकुशल महात्माओं ने (गायत्रीम्) गान क्रिया, (बृहतीम्) स्तुति क्रिया और (अर्कम्) अन्न वा सत्कार क्रिया को (अस्मै) इस [इन्द्र] के लिये (सौत्रामण्या) सुत्रामा [उत्तमरक्षक] के योग्य भक्ति के साथ (दधृषन्त) एकत्र किया है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - उद्योगी प्रजागण प्रजापालक नीतिकुशल राजा को दूर देश से भी अपनी सहायता के लिये बुलावें और अनेक प्रकार से उनका उत्साह और अपना आनन्द बढ़ाने के लिये उसका योग्य अभिनन्दन करें और गायत्री, बृहती आदि छन्दों से भी उसका यश गावें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(दूरे)। दुरीणो लोपश्च। उ० २।२०। इति दुर्+इण् गतौ-रक्, इणो लोपो दीर्घश्च। दुःखेनेयते प्राप्यते। दुर्गमे विप्रकृष्टे वा स्थाने। (चित्)। अपि। (सन्तम्)। अस-शतृ। विद्यमानम्। (अरुषासः)। ऋहनिभ्यामूषन्। उ० ४।७३। ऊषन्नेव उषन्। इति ऋ गतिप्रापणयोः-उषन्। जसि शमुक्। अरुषः=अश्वः-निघ० १।१४। अरुष आरोचनात्-निरु० १२।७। गतिशीलाः। ज्ञानिनः। उद्योगिनः पुरुषाः। (इन्द्रम्)। ऐश्वर्यवन्तं सम्राजम्। (आ, च्यावयन्तु)। च्यु हासे, सहने। वेदे च गतौ। आगमयन्तु। (सख्याय)। सख्युर्यः। पा० ५।१।१२६। इति सखि-य। सखि कर्मणे। साहाय्याचरणाय। (विप्रम्)। ऋज्रेन्द्राग्रवज्रविप्र०। उ०। २।२८। इति टुवप बीजसन्ताने-रन्, इत्वं गुणाभावश्च निपात्येते। वपति धर्ममिति। यद्वा। आतोऽनुपसर्गे कः। पा० ३।२।३। इति वि+प्रा पूरणे-क। विशेषेण पूरयति सद्विषयानिति विप्रः। विप्राणां व्यापनकर्मणामादित्यरश्मीनाम्-निरु० १४।१३। मेधाविनम्-निघ० ३।१५। (यत्)। यस्मात् कारणात्। (गायत्रीम्)। आतोऽनुपसर्गे कः। पा० ३।२।३। इति गायत्+त्रैङ् पालने-क। ततो ङीप्। गायत्री गायतेः स्तुतिकर्मणः-निरु० ७।१२। गानक्रियाम् स्तुतिम्। (बृहतीम्)। वर्त्तमाने पृषद्बृहन्महज्जगच्छतृवच्च उ० २।८४। इति वृह वृद्धौ-अति, गौरादित्वात् ङीप्। बृहती परिबर्हणात्-निरु० ७।१२। वृद्धिम्। कीर्त्तिम्। (अर्कम्)। कृदाधारार्चिकलिभ्यः कः। उ० ३।४०। इति अर्च पूजायाम्-क। यद्वा। अर्क तापे स्तुतौ च-अच्। अर्को देवो भवति यदेनमर्चन्त्यर्को मन्त्रो भवति यदनेनार्चन्त्यरर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो भवति संवृतः कटुकिम्ना-निरु० ५।४। सत्कारम्। अन्नम्। (अस्मै)। इन्द्राय। (सौत्रामण्या)। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति सु+त्रैङ् पालने-मनिन्। साऽस्य देवता। पा० ४।२।२४। इति सुत्रामन् अण्। बाहुलकात् न टिलोपः, स्त्रियां ङीप्। महारक्षकयोग्यां भक्तिं पूजां वा। (दधृषन्त)। धृष संहतौ। संगृहीतवन्तः। अधारयन्। (देवाः)। व्यहारकुशलाः। विद्वांसः ॥

०३ अद्भ्यस्त्वा राज

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒द्भ्यस्त्वा॒ राज॒ वरु॑णो ह्वयतु॒ सोम॑स्त्वा ह्वयतु॒ पर्व॑तेभ्यः।
इन्द्र॑स्त्वा ह्वयतु वि॒ड्भ्य आ॒भ्यः श्ये॒नो भू॒त्वा विश॒ आ प॑ते॒माः ॥

०३ अद्भ्यस्त्वा राज ...{Loading}...

Whitney
Translation
  1. For the waters let king Varuṇa call thee; let Soma call thee for the
    mountains; let Indra call thee for these subjects (víś); becoming a
    falcon, fly unto these subjects.
Notes

“For” may of course be “from” in a and b, as preferred by ⌊the
four⌋ translators and comm. Ppp. reads, in a, b varuṇo juhāva somas
tvā ’yaṁ hvayati;
and again in c, indras ivā ’yaṁ hvayati. With
the proper resolutions, this verse is a decent triṣṭubh; the Anukr.
scans it as 11 + 10: 10 + 10 = 41. The verses in our text are wrongly
numbered from this one on.

Griffith

King Varuna call thee hither from the waters! From hills and mountains Soma call thee hither! Let Indra call thee hither to these people. Fly hither to these people as a falcon.

पदपाठः

अ॒त्ऽभ्यः। त्वा॒। राजा॑। वरु॑णः। ह्व॒य॒तु॒। सोमः॑। त्वा॒। ह्व॒य॒तु॒। पर्व॑तेभ्यः। इन्द्रः॑। त्वा॒। ह्व॒य॒तु॒। वि॒ट्ऽभ्यः। आ॒भ्यः। श्ये॒नः। भू॒त्वा। विशः॑। आ। प॒त॒। इ॒माः। ३.३।

अधिमन्त्रम् (VC)
  • वरुणः, सोमः, इन्द्रः
  • अथर्वा
  • चतुष्पदा भुरिक्पङ्क्तिः
  • स्वराजपुनः स्थापन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे राजराजेश्वर !] (वरुणः) अति श्रेष्ठ (राजा) शासनकर्त्ता पुरुष (त्वा) तुझको (अद्भ्यः) प्राणों के लिये (ह्वयतु) बुलावे, (सोमः) औषधों का रस निकालनेवाला [वैद्यराज] (त्वा) तुझको (पर्वतेभ्यः) [शरीर की] पुष्टियों के लिये (ह्वयतु) बुलावे। (इन्द्रः) बड़ा प्रतापी सेनापति वा निधिपति (त्वा) तुझको (आभ्यः विड्भ्यः) इन प्रजाओं के लिये (ह्वयतु) बुलावे [हे महाराजाधिराज !] (श्यैनः) शीघ्र गतिवाला [वा वाज पक्षी के समान शीघ्र गतिवाला] (भूत्वा) होकर (इमाः) इन (विशः) प्रजाओं में (आ, पत) उड़कर आ ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा वरुण, सोम, इन्द्रादि पदवीवाले बड़े-२ अधिकारी अपने अधिकार की उन्नति के लिये राजाज्ञा का पालन करें और प्रधान राजा अपनी प्रजा के हित का उद्योग सदा करता रहे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(अद्भ्यः)। आप्नोतेर्ह्रस्वश्च। उ० २।५८। इति आप्लृ व्याप्तौ-क्विप्। आपः=अन्तरिक्षम्-निघ० १।३। उदकानि-निघ० १।१३। भूस्थानदेवताः, आप आप्नोतेः-निरु० ६।२६। प्राणा जलानि वा-यजु० ४।७। आप्ता, प्रजाः- य० वे० ६।२७, दयानन्दभाष्ये। प्राणेभ्यः। प्रजाभ्यः। (त्वा)। सम्राजम्। (राजा)। अ० १।१०।१। राजृ दीप्तौ, ऐश्वर्ये च कनिन्। ऐश्वर्यवान्। वरुणः। अ० १।३।३। वृञ् वरणे-उनन्। वरणीयः पुरुषः। दुष्टनिवारकः। ह्वयतु। आकारयतु। (सोमः)। अ० १।६।२। षुञ् अभिषवे-मन्। सुनोति यः। ओषधिरसानां निःसारकः। वैद्यराजः। (पर्वतेभ्यः)। भृमृदृशियजिपर्वि०। उ० ३।११०। इति पर्व पूर्त्तौ-अतच्। पूर्त्तिभ्यः। पुष्टिभ्यः। (इन्द्रः)। ऐश्वर्यवान्। सेनापतिः। निधिपतिः। (विड्भ्यः)। अ० १।२१।१। विश प्रवेशने-क्विप्। विशः, मनुष्याः-निघ० २।३। प्रजाः। (आभ्यः)। परिदृश्यमानाभ्यः। (श्येनः)। श्यास्त्याहृञविभ्य इनच्। उ० २।४६। इति श्यैङ् गतौ-इनच्। श्येनासः=अश्वाः-निघ० ४।१४। श्येनः शंसनीयं गच्छति-निरु० ४।२४। श्येन आदित्य आत्मा च भवति श्यायतेर्गतिकर्मणः-निरु० १४।१३। शीघ्रगतिः। श्येनपक्षिवच्छीघ्रगामी। (भूत्वा)। (विशः)। प्रजाः। (आ पत)। शीघ्रमागच्छ (इमाः)। उपस्थिताः ॥

०४ श्येनो हव्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

श्ये॒नो ह॒व्यं न॑य॒त्वा पर॑स्मादन्यक्षे॒त्रे अप॑रुद्धं॒ चर॑न्तम्।
अ॒श्विना॒ पन्थां॑ कृणुतां सु॒गं त॑ इ॒मं स॑जाता अभि॒संवि॑शध्वम् ॥

०४ श्येनो हव्यम् ...{Loading}...

Whitney
Translation
  1. Let the falcon lead hither from far (pára) the one to be called,
    living exiled in others’ territory (kṣétra); let the (two) Aśvins make
    the road for thee easy to go; settle together about this man, ye his
    fellows.
Notes

The translation follows both previous translators, and the comm. (=
hvātavyam), in implying hávyam in a instead of havyám
‘oblation’; yet Ppp. reads havis, which supports havyám. The comm.,
with several of SPP’s mss., has avaruddham in b; for ⌊the
technical⌋ aparuddhaś caran (and ava-gam, 6 d) compare
especially PB. xii. 12. 6.

Griffith

May the hawk bring the man who must be summoned, from far away, in alien land, an exile. May both the Asvins make thy pathway easy. Come, and unite yourselves with him, ye Kinsmen.

पदपाठः

श्ये॒नः। ह॒व्यम्। न॒य॒तु॒। आ। पर॑स्मात्। अ॒न्य॒ऽक्षे॒त्रे। अप॑ऽरुध्दम्। चर॑न्तम्। अ॒श्विना॑। पन्था॑म्। कृ॒णु॒ता॒म्। सु॒ऽगम्। ते॒। इ॒मम्। स॒ऽजा॒ताः॒। अ॒भि॒ऽसंवि॑शध्वम्। ३.४।

अधिमन्त्रम् (VC)
  • श्येनः, अश्विनीकुमारः
  • अथर्वा
  • त्रिष्टुप्
  • स्वराजपुनः स्थापन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (श्येनः) शीघ्रगतिवाले आप (अन्यक्षेत्रे) परदेश में (अपरुद्धम्) रोक दिये गये (चरन्तम्) उत्तम आचरण करते हुए (हव्यम्) बुलाने योग्य पुरुष को (परस्मात्) दूर देश से (आ नयतु) समीप लावें। (अश्विना=०−नौ) सूर्य और चन्द्रमा (ते) तेरे (पन्थाम्=पन्थानम्) मार्ग को (सुगम्) सुगम (कृणुताम्) करें। (सजाताः) हे सजातीय लोगो ! (इमम्) इस [वीर पुरुष] से (अभि−सं−विशध्वम्) चारों ओर से मिलो ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - यदि कोई सत्पुरुष प्रजागण परदेश में रोक दिया गया हो, राजा उसे प्रयत्नपूर्वक बुला लेवे। और सूर्य-चन्द्रमा के समान नियम से प्रजापालन करे जिससे सब प्रजागण उससे मिले रहें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(श्येनः)। म० ३। शीघ्रगतिः पुरुषः। (हव्यम्)। ह्वेञ्-यत्। आह्वातव्यम्। (नयतु)। प्रापयतु। (आ)। समीपे। (परस्मात्)। दूरदेशात्। (अन्यक्षेत्रे)। परभूमौ। (अपरुद्धम्)। निरुद्धम्। (चरन्तम्)। चर गमने, अदने, आचारे च-शतृ। शुभाचारवन्तम्। (अश्विना)। अ० २।२९।६। सूर्याचन्द्रमसौ-निरु० १२।१। (पन्थाम्)। छान्दसो नलोपः। पन्थानम्। (कृणुताम्)। कुरुताम्। (सुगम्)। सुदुरोरधिकरणे। वा० पा० ३।२।४८। इति सु+गम्लृ ड। सुखेन गन्तव्यम्। (ते)। तव। (इमम्)। प्रशंसितं राजानम्। (सजाताः)। हे समानजन्मानाः। सजातीयाः। बान्धवाः। (अभिसंविशध्वम्)। विशेश्छन्दस्यात्मनेपदम्। अभितः संगच्छध्वम् ॥

०५ ह्वयन्तु त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

ह्वय॑न्तु त्वा प्रतिज॒नाः प्रति॑ मि॒त्रा अ॑वृषत।
इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते॑ वि॒शि क्षेम॑मदीधरन् ॥

०५ ह्वयन्तु त्वा ...{Loading}...

Whitney
Translation
  1. Let thine opponents call thee; thy friends have chosen [thee]
    against [them] (? práti); Indra-and-Agni, all the gods, have
    maintained for thee security (kṣéma) in the people (víś).
Notes

The comm., and a few of SPP’s mss. that follow it, have at the beginning
váyantu (= sāṁtatyena sevantām). Several saṁhitā-mss. (including
our P.M.O.Op.) read pratijānā́ḥ; Ppp. has the easier reading pañca
janāḥ
, with hvyanti for -ntu, and, in b, varṣata for
avṛṣata; also it ends with adīdharas. As in more than one other
case, all the mss. accent in the second half-verse, and the
pada-mss. puts its double stroke of pada-division before the word;
and both editions read té; but it should plainly be te, as our
translation renders, and as the comm. also explains it. The comm.
combines in b pratimitrās, making it mean “opposing friends”; the
combination of vṛ ‘choose’ with prati is strange and obscure.

Griffith

Let thine opponents call thee back. Thy friends have chosen, thee again. Indra and Agni, all the Gods have kept thy home amid the tribe.

पदपाठः

ह्वय॑न्तु। त्वा॒। प्र॒ति॒ऽज॒नाः। प्रति॑। मि॒त्राः। अ॒वृ॒ष॒त॒। इन्द्रा॒ग्नी इति॑। विश्वे॑। दे॒वाः। ते। वि॒शि। क्षेम॑म्। अ॒दी॒ध॒र॒न्। ३.५।

अधिमन्त्रम् (VC)
  • इन्द्राग्नी, विश्वे देवाः
  • अथर्वा
  • अनुष्टुप्
  • स्वराजपुनः स्थापन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (प्रतिजनाः) प्रतिकूलजन (त्वा) तुझे (ह्वयन्तु) बुलावें। (मित्राः) स्नेही पुरुषों ने (प्रति) प्रत्यक्ष (अवृषत) सेवा की है। (इन्द्राग्नी) वायु और अग्नि [के समान गुणवाले] (ते) उन (विश्वे देवाः) सब तेजस्वी पुरुषों ने (विशि) प्रजा में (क्षेमम्) कुशल (अदीधरन्) स्थापित की है ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिस राजा को प्रजागण चुनते हैं, बैरी लोग उस राजा के आधीन रहते हैं और विद्वान् शूरवीर पुरुष प्रजा में उन्नति करते हैं ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(ह्वयन्तु)। आह्वयन्तु। (त्वा)। त्वां धर्मात्मानम्। (प्रतिजनाः)। प्रतिकूलजनाः। शत्रवः। (प्रति)। प्रत्यक्षम्। (मित्राः)। अ० १।३।२। स्नेहिनः। (अवृषत)। वृङ् संभक्तौ-छान्दसे लुङि रूपम्। सेवितवन्तः। (इन्द्राग्नी)। वायुपावकौ। तद्वद्गुणवन्तः पुरुषाः। (विश्वे)। सर्वे। (देवाः)। तेजस्विनो व्यवहारिणो वा जनाः। (ते)। उदात्तोऽयं शब्दः। प्रसिद्धाः। (विशि)। प्रजायाम्। (क्षेमम्)। अर्त्तिस्तुसुहुसुधृक्षिक्षु०। उ० १।१४०। इति क्षि क्षयैश्वर्ययोः-मन्। क्षयति दुःखं नाशयतीति, ऐश्वर्यवान् भवतीति चानेन। कुशलम्। ऐश्वर्यम्। (अदीधरन्)। धृ धारणे-ण्यन्तात् लुङि चङि रूपम्। धृतवन्तः ॥

०६ यस्ते हवम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ते॒ हवं॑ वि॒वद॑त्सजा॒तो यश्च॒ निष्ट्यः॑।
अपा॑ञ्चमिन्द्र॒ तं कृ॒त्वाथे॒ममि॒हाव॑ गमय ॥

०६ यस्ते हवम् ...{Loading}...

Whitney
Translation
  1. Whatever fellow disputes thy call, and whatever outsider—making him
    go away (ápāñc), O Indra, then do thou reinstate (ava-gamaya) this
    man here.
Notes

The comm. explains sajātá and níṣṭya as samabala and nikṛṣṭabala
(!) ⌊as at i. 19. 3⌋, and ava gamaya as bodhaya. The Anukr. takes no
notice of the metrical deficiency in a; emendation to -vádati
would fairly rectify it. ⌊For ava-gam, see note to vs. 4.⌋

Griffith

He who disputes our calling thee, be he a stranger or akin. Drive him, O Indra, far away, and do thou bring this man to us.

पदपाठः

यः। ते॒। हव॑म्। वि॒ऽवद॑त्। स॒ऽजा॒तः। यः। च॒। निष्ट्यः॑। अपा॑ञ्चम्। इ॒न्द्र॒। तम्। कृ॒त्वा। अथ॑। इ॒मम्। इ॒ह। अव॑। ग॒म॒य॒। ३.६।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अथर्वा
  • अनुष्टुप्
  • स्वराजपुनः स्थापन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अथ) और (इन्द्र) हे महाप्रतापी राजन् ! (यः) जो (सजातः) सजातीय (च) और (यः) जो (निष्ट्यः) विजातीय पुरुष (ते) तेरे (हवम्) विज्ञापन में (विवदत्) विवाद करे, (तम्) उसको (अपाञ्चम्) बहिष्कृत [देश बाहिर] (कृत्वा) करके (इमम्) इस [विज्ञापन] को (इह) यहाँ पर (अव, गमय) जता दे ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा अपने और पराये का विचार छोड़ पक्षपातरहित होकर शान्तिनाशक विवादी पुरुष को देश बाहिर कर दे और यह विज्ञापन राज्यभर में प्रसिद्ध कर दे, जिससे फिर कोई धर्मविरुद्ध चेष्टा न करे ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(यः)। यः पुरुषः। (ते)। तव। (हवम्)। ह्वेञ् आह्वाने-अप्। आवाहनम्। विज्ञापनम्। (विवदत्)। वि पूर्वाद् वदेर्लेटि अडागमः। विरुद्धं वदेत्। विवादयेत्। (सजातः)। समानजातीयः। बान्धवः। (निष्ट्यः)। अव्ययात् त्यप्। पा० ४।२।१०४। इत्यत्र निसो गते। इति वार्त्तिकेन-निस्+त्यप्। ह्रस्वात्तादौ तद्धिते। पा० ८।३।१०१। इति षत्वम्। निर्गतो वर्णाश्रमादिभ्यः। म्लेच्छः। चाण्डालः। (अपाञ्चम्)। अप+अञ्चु गतिपूजनयोः-क्विन्। अपगतम्। बहिर्गतम्। बहिष्कृतम्। (इन्द्र)। परमैश्वर्यवन् राजन्। (तम्)। विवादिनम्। (कृत्वा)। विधाय। (अथ)। तदनन्तरम्। (इमम्)। हवम्। (इह)। अस्मिन्। राज्ये। (अव गमय)। बोधय। ज्ञापय ॥