००१ शत्रुसेनासंमोहनम् ...{Loading}...
Whitney subject
- Against enemies.
VH anukramaṇī
शत्रुसेनासंमोहनम्।
१-६ अथर्वा। सेनामोहनम्, १ अग्निः, २ मरुतः, ३-६ इन्द्रः। त्रिष्टुप्, २ विराड्गर्भा भुरिक्, ३-६ अनुष्टुप्, ५ विराट् पुरउष्णिक्।
Whitney anukramaṇī
[Atharvan.—senāmohanam. bahudevatyam. trāiṣṭubham: 2. virāḍgarbhā bhurij; 3, 6. anuṣṭubh; j. virāṭpurauṣṇih.]
Whitney
Comment
Found in Pāipp. iii., next after the one which here follows it. In Kāuś. (14. 17), this hymn and the next are called mohanāni ‘confounders,’ and are used in a rite (14. 17-21) for confounding an enemy’s army; its details have nothing to do with those of the hymns.
Translations
Translated: Ludwig, p. 518; Weber, xvii. 180; Griffith, i. 81; Bloomfield, 121, 325.
Griffith
A prayer or charm for the defeat and destruction of enemies in battle
०१ अग्निर्नः शत्रून्प्रत्येतु
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निर्नः॒ शत्रू॒न्प्रत्ये॑तु वि॒द्वान्प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्।
स सेनां॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒ग्निर्नः॒ शत्रू॒न्प्रत्ये॑तु वि॒द्वान्प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्।
स सेनां॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ॥
०१ अग्निर्नः शत्रून्प्रत्येतु ...{Loading}...
Whitney
Translation
- Let Agni, knowing, go against our foes, burning against the
imprecator, the niggard; let him confound (mohaya-) the army of our
adversaries (pára); and may Jātavedas make them handless.
Notes
Ppp. makes śatrūn and vidvān in a change places. SPP. reports
that the text used by the comm. reads ṇaḥ after agnir both here and
in 2. 1 a. The comm. signalizes the beginning of the book by giving
absurd etymologies of agni at the length of nearly a page. Pāda c
lacks a syllable, unless we allow ourselves to resolve sé-na-ām.
Griffith
Let the wise Agni go against our foemen, burning against ill-will and imprecation Let him bewilder our opponents’ army, Let Jatavedas smite and make them handless.
पदपाठः
अ॒ग्निः। नः॒। शत्रू॑न्। प्रति॑। ए॒तु॒। वि॒द्वान्। प्र॒ति॒ऽदह॑न्। अ॒भिऽश॑स्तिम्। अरा॑तिम्। सः। सेना॑म्। मो॒ह॒य॒तु॒। परे॑षाम्। निःऽह॑स्तान्। च॒। कृ॒ण॒व॒त्। जा॒तऽवे॑दाः। १.१।
अधिमन्त्रम् (VC)
- अग्निः
- अथर्वा
- त्रिष्टुप्
- शत्रु सेनासंमोहन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्ध विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्निः) अग्नि [के समान तेजस्वी] (विद्वान्) विद्वान् राजा (अभिशस्तिम्) मिथ्या अपवाद और (अरातिम्) शत्रुता को (प्रतिदहन्) सर्वथा भस्म करता हुआ, (नः) हमारे (शत्रून्) शत्रुओं पर (प्रति, एतु) चढ़ाई करे। (सः) वह (जातवेदाः) प्रजाओं का जाननेवाला वा बहुत धनवाला राजा (परेषाम्) शत्रुओं की (सेनाम्) सेना को (मोहयतु) व्याकुल कर देवे, (च) और [उन वैरियों को] (निर्हस्तान्) निहत्था (कृणवत्) कर डाले ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य प्रजा में अपकीर्ति और अशान्ति फैलावे, विद्वान् अर्थात् नीतिनिपुण राजा ऐसे दुष्टों और उनके साथियों को यथावत् दण्ड देवे, जिससे वे लोग निर्बल होकर उपद्रव न मचा सकें ॥१॥ यह मन्त्र कुछ भेद से सूक्त २ मन्त्र १ में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(शब्दार्थव्याकरणादिप्रक्रिया-अग्निः)। अ० १।६।२। अङ्गति गच्छति जानाति व्याप्नोतीति वा। विद्वान्। अग्निवत्तेजस्वी। अग्निशब्दो भगवता यास्केन बहुधा व्याख्यातः-निरु० ७।१४। नः अस्माकम्। शत्रून्। अ० २।५।३। शातयितॄन्। द्वेष्वान्। (प्रत्येतु)। प्रतिमुखं। गच्छतु। (विद्वान्)। अ० २।१।२। विद ज्ञाने-शतृ, वसुरादेशः। जयोपायं जानन्। (प्रतिदहन्)। प्रातिकूल्येन भस्मीकुर्वन्। (अभिशस्तिम्)। शसु हिंसायाम् क्तिन्। मिथ्यापवादम्। (अरातिम्)। शत्रुताम्। (सः)। राजा। (सेनाम्)। कॄवृजॄसिद्रु०। उ०। ३।१०। इति षिञ् बन्धने-न। सेना सेश्वरा समानगतिर्वा निरु० २।११। सिनोति बध्नाति व्यूहं युद्धार्थम्। सैन्यम्। (मोहयतु)। व्याकुलां करोतु। (परेषाम्) शत्रूणाम्। (निर्हस्तान्)। हस्तव्यापारशून्यान्। आयुधग्रहणासमर्थान्। (कृणवत्)। कृवि हिंसाकरणयोः-लिङर्थे लेट्। अडागमः। कुर्यात्। (जातवेदाः)। अ० १।७।२। जातप्रज्ञानः। जातधनः ॥
०२ यूयमुग्रा मरुत
विश्वास-प्रस्तुतिः ...{Loading}...
यू॒यमु॒ग्रा म॑रुत ई॒दृशे॑ स्था॒भि प्रेत॑ मृ॒णत॒ सह॑ध्वम्।
अमी॑मृण॒न्वस॑वो नाथि॒ता इ॒मे अ॒ग्निर्ह्ये॑षां दू॒तः प्र॒त्येतु॑ वि॒द्वान् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यू॒यमु॒ग्रा म॑रुत ई॒दृशे॑ स्था॒भि प्रेत॑ मृ॒णत॒ सह॑ध्वम्।
अमी॑मृण॒न्वस॑वो नाथि॒ता इ॒मे अ॒ग्निर्ह्ये॑षां दू॒तः प्र॒त्येतु॑ वि॒द्वान् ॥
०२ यूयमुग्रा मरुत ...{Loading}...
Whitney
Translation
- Ye, O Maruts, are formidable for such a plight; go forward upon
[them], kill, overcome! The Vasus have killed [them]; suppliant
[are] these; for let Agni, their messenger, go against [their foes],
knowing.
Notes
The second half-verse is rendered literally as it stands, but is
certainly badly corrupt. Ppp. has amīmṛcdaṁ vasavo nāthitebhyo agnir hy
eṣāṁ vidvān pratyetu śatrūn, which is much more acceptable: nāth-
would be ‘for [us] who supplicate.’ Dūtas seems to have blundered in
here out of 2. 1 a. Ludwig emends nāthitā́s to -tā́n, which would
improve c, but leave it unconnected with d. In our edition
práty etu is an erratum for pratyétu, which all the mss. read. The
comm., with his customary neglect of accent, takes ugrā́s in a as
vocative. He takes īḍṛ́śe as a locative (= apradhṛsye saṁgrāmalakṣaṇe
karmaṇi), against the testimony of the other passages where the word
occurs, and supplies matsahāyās. In b, he reads (with a couple of
SPP’s mss. that follow him) mṛṇátas, and takes it (again against the
accent) as accus. pl. Ámīmṛṇan in c he renders as an imperative.
The meter of the verse (11 + 11: 12 + 13 = 47) is capable of being
fitted to the description of the Anukr. ⌊11 + 10: 12 + I2 = 45⌋ by duly
managing the resolutions. ⌊Aufrecht, KZ. xxvii. 219 (1885), reconstructs
the vs., putting mṛḍáyata for mṛṇáta in b and reading c, d
thus: ámīmṛḍan vásavo nāthitā́so agnír hí śatrū́n pratyéti vídhyan. Cf.
Bloomfield, 326.—Roth gives (in his notes) mṛḍata for mṛṇata and (in
his collation) yeṣām for hy eṣām, as Ppp. readings.⌋
Griffith
Mighty are ye for such a deed, O Maruts. Go forward, overcome them and destroy them. The Vasus slew, and these were left imploring. Wise Agni as our messenger assail them!
पदपाठः
यू॒यम्। उ॒ग्राः। म॒रु॒तः॒। ई॒दृशे॑। स्थ॒। अ॒भि। प्र। इ॒त॒। मृ॒णत॑। सह॑ध्वम्। अमी॑मृणन्। वस॑वः। ना॒थि॒ताः। इ॒मे। अ॒ग्निः। हि। ए॒षा॒म्। दू॒तः। प्र॒ति॒ऽएतु॑। वि॒द्वान्। १.२।
अधिमन्त्रम् (VC)
- मरुद्गणः
- अथर्वा
- विराड्गर्भा भुरिक्त्रिष्टुप्
- शत्रु सेनासंमोहन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्ध विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मरुतः) हे शत्रुघातक शूरों ! (यूयम्) तुम (ईदृशे) ऐसे [कर्म, संग्राम] में (उग्राः) तीव्रस्वभाव (स्थ) हो। (अभि, प्र, इत) आगे बढ़ो, (मृणत) मारो और (सहध्वम्) जीत लो। (इमे) इन (नाथिताः) प्रार्थना किये हुए (वसवः) श्रेष्ठ पुरुषों [मरुत् गणों] ने [दुष्टों को] (अमीमृणन्) मरवा डाला है। (एषाम्) इन शत्रुओं का (दूतः) दाहकारी (अग्निः) अग्नि [समान] (विद्वान्) विद्वान् राजा (हि) अवश्य करके (प्रत्येतु) चढ़ाई करे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो शूरवीर संग्रामविजयी हों, जो बैरियों के नाश करने में सहायक रहे हों, उन वीरों को अग्रगामी करें और उनका उत्साह बढ़ाते रहें और राजा विजयी सेनापतियों की पुष्टि करता हुआ शत्रुओं पर चढ़ाई करे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: टिप्पणी−ʻमरुतःʼ देवताओं के लिये अ० १।२०।१ देखिये ॥ २−(उग्राः)। उत्कठाः। (मरुतः) अ० १।२०।१। मारयन्ति शत्रून् दोषान् वा। शत्रुनाशकाः शूराः। (ईदृशे)। इदम्+दृशिर् प्रेक्षे-कञ्। एतत्सदृशे कर्मणि संग्राम-लक्षणे। (स्थ)। भवथ। (अभि)। आभिमुख्येन। (प्रेत)। इण्गतौ। प्रकर्षेण गच्छत। (मृणत)। मृण हिंसायाम्। मारयत। (सहध्वम्)। अभिभवत। (अमीमृणत्)। मृणतेर्ण्यन्ताच्छान्दसे लुङि चङि। उर्ऋत्। नित्यं छन्दसि। पा० ७।४।७, ८। इति ऋदादेशः। नाशितवन्तः। (वसवः)। अ० १।९।१। प्रशस्ता देवाः। (नाथिताः)। नाथ याच्ञोपतापैश्वर्याशीःषु-क्त। प्रार्थिताः सन्तः। (इमे)। प्रशंसिताः (अग्निः)। ज्ञानवान् तेजस्वी वा राजा (हि)। अवश्यम्। (एषाम्)। उपस्थितानां शत्रूणाम्। (दूतः)। अ० १।७।६। टुदु उपतापे-क्त, दीर्घश्छ। दुनोत्युपतापयतीति। संतापकः। (प्रत्येतु)। प्रतिगच्छतु। (विद्वान्)। नीतिकुशलः ॥
०३ अमित्रसेनां मघवन्नस्मान्छत्रूयतीमभि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑मित्रसे॒नां म॑घवन्न॒स्मान्छ॑त्रूय॒तीम॒भि।
यु॒वं तानि॑न्द्र वृत्रहन्न॒ग्निश्च॑ दहतं॒ प्रति॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑मित्रसे॒नां म॑घवन्न॒स्मान्छ॑त्रूय॒तीम॒भि।
यु॒वं तानि॑न्द्र वृत्रहन्न॒ग्निश्च॑ दहतं॒ प्रति॑ ॥
०३ अमित्रसेनां मघवन्नस्मान्छत्रूयतीमभि ...{Loading}...
Whitney
Translation
- The army of enemies, O bounteous one, playing the foe against us—do
ye (two), O Vṛtra-slaying Indra, Agni also, burn against them.
Notes
The verse is found also as SV. ii. 1215, which reads chatruyatī́m in
b, and begins c with ubhāú tā́m (tā́m is read by the comm.,
and is called for as an emendation in our verse); it also has the
correct accent amitrasenā́m, which is found in only two of our mss. (O.
Op.) and three of SPP’s; both editions read -sénām. In our text,
āgníś in d is a misprint for agníś. ⌊SPP. combines asmā́n ch-,
badly: cf. i. 19. 4, note.⌋
Griffith
O Maghavan, O Indra, thou who slayest fiends, and, Agni, thou, Burn, both of you, against these men, the foeman’s host that threatens us.
पदपाठः
अ॒मि॒त्र॒ऽसे॒नाम्। म॒घ॒ऽव॒न्। अ॒स्मान्। श॒त्रु॒ऽय॒तीम्। अ॒भि। यु॒वम्। ताम्। इ॒न्द्र॒। वृ॒त्र॒ऽह॒न्। अ॒ग्निः। च॒। द॒ह॒त॒म्। प्रति। १.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- अथर्वा
- अनुष्टुप्
- शत्रु सेनासंमोहन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्ध विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मघवन्) हे धनवान्, (वृत्रहन्) अन्धकार वा शत्रुओं के नाश करनेवाले, (इन्द्र) सूर्य [समान तेजस्वी] (च) और (अग्निः) हे अग्नि [समान शत्रुदाहक] ! (युवम्) तुम दोनों (अस्मान्) हम पर (शत्रूयतीम्) शत्रुओं के समान आचरण करती हुई (अमित्रसेनाम्) बैरियों की सेना को (अभि=अभिभूय) हराकर (तान्) चोरों वा म्लेच्छों की (प्रति, दहतम्) जला डालो ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे सूर्य अन्धकार का नाश करके और अग्नि अशुद्धतादि दुर्गुणों को जलाकर हटाते और अनेक प्रकार से उपयोगी होते हैं, ऐसे ही धनी और प्रतापी राजा कुमार्गियों को हटाकर उपकारी होवें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अमित्रसेनाम्)। अमित्रशब्दो व्याख्यातः-अ० २।२८।३। अम पीडने इत्रच्। पीडकसेनाम्। (मघवन्)। हे धनवन्। (अस्मान्)। प्रजागणान्। (शत्रूयतीम्)। उपमानादाचारे। पा० ३।१।१०। इति शत्रु-क्यच्। अकृत्सार्वधातुकयोः। पा० ७।४।२५। इति दीर्घः। तदन्तात् शतरि। उगितश्च। पा० ४।१।६। इति ङीप्। शतुरनुमो०। पा० ६।१।१७३। इति ङीप उदात्तत्वम्। शत्रूनिव आचरन्तीम्। (अभि)। अभिभूय। (युवम्)। युवाम्। (तान्)। तर्द हिंसे-ड। तर्दति हिनस्तीति तः। चेरान्। म्लेच्छान्। (इन्द्र)। सूर्यवत्प्रतापिन्। (वृत्रहन्)। अ० १।२१।१। हे अन्धकारनाशक। शत्रुघातक। (अग्निः)। हे अग्निवद् दाहक। च। (समुच्चये)। (दहतम्)। भस्मीकुरुतम्। (प्रति)। प्रातिकूल्येन ॥
०४ प्रसूत इन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
प्रसू॑त इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न्।
ज॒हि प्र॒तीचो॑ अ॒नूचः॒ परा॑चो॒ विष्व॑क्स॒त्यं कृ॑णुहि चि॒त्तमे॑षाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्रसू॑त इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न्।
ज॒हि प्र॒तीचो॑ अ॒नूचः॒ परा॑चो॒ विष्व॑क्स॒त्यं कृ॑णुहि चि॒त्तमे॑षाम् ॥
०४ प्रसूत इन्द्र ...{Loading}...
Whitney
Translation
- Impelled, O Indra, forwards (? pravátā) by thy (two) bays—let thy
thunderbolt go forth, slaughtering (pra-mṛ) the foes; smite the
on-coming, the following, the fleeing (párāñc); scatter their actual
intent.
Notes
The verse is RV. iii. 30. 6; which, however, reads at the beginning prá
sū́ te (as does also the comm.), accents in c pratīcó anūcáḥ (and
the comm. claims the same for our text), and has for d víśvaṁ
satyáṁ kṛṇuhi viṣṭám astu, which is even more unintelligible than our
text. Weber proposes viṣvaksatyám as a compound, “turning itself in
every direction”; this, however, makes nothing out of -satyam. Ludwig
translates “fulfil their design in all [both] directions,” which is
not very clear. Ppp. reads viśvaṁ viṣṭaṁ kṛṇuhi satyam eṣām; also
quite obscure. The comm. takes satyam as “established, settled,” and
viṣvak kṛṇuhi as “scatter, unsettle, make uncertain.” One would like
to take viṣvak- as something like ‘contrariwise,’ with the general
sense “turn their plans against themselves.” Ppp. has further nūaḥ for
anūcas in c.
Griffith
Shot down the slope, with thy two tawny coursers, forth go thy bolt, destroying foes, O Indra! Slay those who fly, slay those who stand and follow. On every side fulfil these men’s intention.
पदपाठः
प्रऽसू॑तः। इन्द्रः। प्र॒ऽवता॑। हरि॑ऽभ्याम्। प्र। ते॒। वज्रः॑। प्र॒ऽमृ॒णन्। ए॒तु॒। शत्रू॑न्। ज॒हि। प्र॒तीचः॑। अ॒नूचः॑। परा॑चः। विष्व॑क्। स॒त्यम्। कृ॒णु॒हि॒। चि॒त्तम्। ए॒षा॒म्। १.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- अथर्वा
- त्रिष्टुप्
- शत्रु सेनासंमोहन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्ध विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे परम ऐश्वर्यवाले राजन् ! (प्रवता) उत्तम गति वा मार्ग से (हरिभ्याम्) स्वीकरण और प्रापण [ग्रहण और दान] के साथ (ते) तेरा (प्रसूतः) चलाया हुआ (वज्रः) वज्र अर्थात् दण्ड (शत्रून्) शत्रुओं को (प्रमृणन्) पीड़ा देता हुआ (प्र, एतु) आगे चले। (प्रतीचः) सन्मुख आते हुए, (अनूचः) पीछे से आते हुए और (पराचः) तिरस्कार करके चलते हुए [शत्रुओं] को (जहि) नाश कर दे और (एषाम्) इन [शत्रुओं] के (चित्तम्) चित्त को (विष्वक्) सब प्रकार (सत्यम्) सत्पुरुषों का हितकारी (कृणु) बना दे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - नीतिज्ञ राजा-प्रजा और शत्रुओं से कर लेकर उनके हितकार्य में लगावे, जिससे सब बाहिरी-भीतरी शत्रु लोग नष्ट होकर दबे रहें और श्रेष्ठों का पालन किया करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(प्रसूतः)। षू क्षेपे-क्त। प्रेरितः। प्रवर्त्तितः। (इन्द्र)। हे प्रतापिन् राजन्। (प्रवता)। उपसर्गाच्छन्दसि धात्वर्थे। पा० ५।१।११८। इति उपसर्गात् साधने धात्वर्थे वर्त्तमानात् स्वार्थे वतिः प्रत्ययः। प्रवत उद्वतो निवत इत्यवतिर्गतिकर्मा-निरु० १०।२०। प्रकृष्टगत्या मार्गेण, प्रावनेन वा। (हरिभ्याम्)। हृपिषिरुहि०। उ० ४।११९। इति हृञ् हरणे-इन्। हरणं स्वीकारः प्रापणं स्तेयं नाशनं च। हरिः स्वीकारो ग्रहणं, प्रापणं दानं च ताभ्यां ग्रहणदानाभ्याम्। (ते)। तव (वज्रः)। दण्डरूपः। (प्रमृणन्)। प्रकर्षेण हिंसन्। (प्र, एतु)। प्रगच्छतु। (शत्रून्)। अरातीन्। (जहि)। हन वधगत्योः। विनाशय। (प्रतीचः)। ऋत्विग्दधृक्०। पा० ३।२।५९। इति प्रति+अञ्चतेः क्विन् अनिदिताम्०। पा० ६।४।२४। इति न लोपः। शसि। अचः। पा० ६।४।१३८। इत्यलोपे। चौ। पा० ६।३।१३८। इति दीर्घः। प्रतिमुखमागच्छतः शत्रून्। (अनूचः)। अनु+अञ्चु गतिपूजनयोः-क्विन्। पूर्ववत् सिद्धिः। अनु पश्चाद् आगच्छतः। (पराचः)। परा+अञ्चु-क्विन्। पूर्ववत् सिद्धिः। परा तिरस्कृत्य पराङ्मुखं वा गच्छतः। (विष्वक्)। विषु+अञ्चु-क्विन्। सर्वतः। (सत्यम्)। सद्भ्यो हितम्। (कृणुहि)। उतश्च प्रत्ययाच्छन्दसि वा वचनम्। वा० पा० ६।४।१०६। इति हेरलुक्। कृणु, कुरु। (चित्तम्)। अन्तःकरणम् (एषाम्)। शत्रूणाम् ॥
०५ इन्द्र सेनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॒ सेनां॑ मोहया॒मित्रा॑णाम्।
अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान्विषू॑चो॒ वि ना॑शय ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॒ सेनां॑ मोहया॒मित्रा॑णाम्।
अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान्विषू॑चो॒ वि ना॑शय ॥
०५ इन्द्र सेनाम् ...{Loading}...
Whitney
Translation
- O Indra, confound the army of our enemies; with the blast of fire, of
wind, make them disappear, scattering.
Notes
The defective first half-verse is completed by Ppp. in this form:
manomohanaṁ kṛṇva (i.e. kṛṇavas?) indrā ’mitrebhyas tvam. The
second half-verse is also 2. 3 c, d. The comm. explains dhrājyā by
dahanaviṣaye yā vegitā gatis tathāvidhayā vegagatyā tayor eva vā
gatyā.
Griffith
Indra, bewilder thou the foemen’s army. With Agni’s, Vata’s furious rush drive them away to every side.
पदपाठः
इन्द्र॑। सेना॑म्। मो॒ह॒य॒। अ॒मित्रा॑णाम्। अ॒ग्नेः। वात॑स्य। ध्राज्या॑। तान्। विषू॑चः। वि। ना॒श॒य॒। १.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- अथर्वा
- विराडुष्णिक्
- शत्रु सेनासंमोहन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्ध विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे बड़े ऐश्वर्यवाले राजन् ! (अमित्राणाम्) शत्रुओं की (सेनाम्) सेना को (मोहय) व्याकुल कर दे। (अग्नेः) अग्नि के और (वातस्य) पवन के (ध्राज्या) झोंके से (विषूचः) सब ओर फिरनेवाले (तान्) चोरों को (वि, नाशय) नाश कर डाल ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा अपनी सेना के बल से शत्रुसेना को जीते और जैसे दावानल वन को भस्म करता और प्रचण्ड वायु वृक्षादि को गिरा देता है, वैसे ही विघ्नकारी बैरियों को मिटाता रहे ॥५॥ इस मन्त्र का दूसरा आधा अ० ३।२।३। में आया है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(इन्द्र)। हे परमैश्वर्य राजन्। (सेनाम्)। चमूम्। पृतनाम्। (मोहय)। मूढां कुरु। (अमित्राणाम्)। म० ३। पीडकानां शत्रूणाम्। (अग्नेः)। पावकस्य। (वातस्य)। पवनस्य। (ध्राज्या)। वसिवपियजि०। उ० ४।१२५। इति ध्रज गतौ-इञ्। वेगगत्या। (तान्)। म० ३। चोरान्। (विषूचः)। विषु+अञ्चु-क्विन्। जसि (प्रतीचः) इति शब्दवत् सिद्धिः-म० ४। सर्वतः प्राप्तान्। (वि, नाशय)। विध्वंसय ॥
०६ इन्द्रः सेनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रः॒ सेनां॑ मोहयतु म॒रुतो॑ घ्न॒न्त्वोज॑सा।
चक्षूं॑ष्य॒ग्निरा द॑त्तां॒ पुन॑रेतु॒ परा॑जिता ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रः॒ सेनां॑ मोहयतु म॒रुतो॑ घ्न॒न्त्वोज॑सा।
चक्षूं॑ष्य॒ग्निरा द॑त्तां॒ पुन॑रेतु॒ परा॑जिता ॥
०६ इन्द्रः सेनाम् ...{Loading}...
Whitney
Translation
- Let Indra confound the army; let the Maruts slay with force; let Agni
take away its eyes; let it go back conquered.
Notes
All the mss. read índra, vocative, at the beginning of the verse; but
SPP’s text, as well as ours, emends to índraḥ s-; and this the comm.
also has. The comm. further in c dhattām instead of dattām.
Griffith
Let Indra daze their army. Let the Maruts slay it with their might. Let Agni take their eyes away, and let the conquered host retreat.
पदपाठः
इन्द्रः॑। सेना॑म्। मो॒ह॒य॒तु॒। म॒रुतः॑। घ्न॒न्तु॒। ओज॑सा। चक्षूं॑षि। अ॒ग्निः। आ। द॒त्ता॒म्। पुनः॑। ए॒तु॒। परा॑ऽजिता। १.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- अथर्वा
- अनुष्टुप्
- शत्रु सेनासंमोहन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्ध विद्या का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) प्रतापी सूर्य (सेनाम्) [शत्रु] सेना को (मोहयतु) व्याकुल कर दे। (मरुतः) दोषनाशक पवन के झोंके (ओजसा) बल से (घ्नन्तु) नाश कर दें। (अग्निः) अग्नि (चक्षूंषि) नेत्रों को (आ, दत्ताम्) निकाल देवे। [जिससे] (पराजिता) हारी हुई सेना (पुनः) पीछे (एतु) चली जावे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - युद्धकुशल सेनापति राजा अपनी सेना का व्यूह ऐसा करे जिससे उसकी सेना सूर्य, वायु और अग्नि वा बिजुली और जल के प्रयोगवाले अस्त्र, शस्त्र, विमान, रथ, नौकादि के बल से शत्रुसेना को नेत्रादि से अङ्ग-भङ्ग करके सर्वदा हराकर भगा दे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(इन्द्रः) प्रतापी सूर्यः। (मरुतः। दोषनाशका वायुवेगाः। (घ्नन्तु)। हन-लोट्। नाशयन्तु। (ओजसा)। शस्त्रास्त्रादीनां बलेन। (चक्षूंषि)। अक्षीणि। नेत्राणि। (अग्निः)। अग्निप्रयोगः। (आ, दत्ताम्)। अपहरतु। (पुनः)। पश्चात्। निवर्त्य। (एतु) गच्छतु। (पराजिता)। पराभूता सती। अन्यत् सुगमं व्याख्यातं च ॥