०३४ पशवः ...{Loading}...
Whitney subject
- Accompanying the sacrifice of an animal.
VH anukramaṇī
पशवः।
१-५ अथर्वा। १ पशुपतिः, २ देवाः, ३ अग्निः विश्वाकर्मा, ४ वायुः प्रजापतिः, ५ आशीः। त्रिष्टुप्।
Whitney anukramaṇī
[Atharvan.—pāśupatyam; paśubhāgakaraṇam. trāiṣṭubham.]
Whitney
Comment
Found in Pāipp. iii.; and also in the Black-Yajus texts, TS. (iii. 1. 41-3), and K. (xxx. 8, in part). Used by Kāuś. (44. 7) in the vaśāśamana ceremony, accompanying the anointing of the vaśā; in the same, vs. 5 accompanies (44. 15) the stoppage of the victim’s breath; and the same verse appears in the funeral rites (81. 33), with verses from xviii. 2 and 3, in connection with the lighting of the pile. This hymn and the one next following are further employed among the kāmyāni, with invocation of Indra and Agni, by one who “desires the world” (59. 21: “desires over-lordship of all the world,” comm.). In Vāit. (10. 16), the hymn (so the comm.) is said on the release of the victim from the sacrificial post in the paśubandha.
Translations
Translated: Weber, xiii. 207; Ludwig, p. 433; Griflith, i. 75.—See also Roth, Ueber den AV. p. 14.
Griffith
A prayer accompanying an animal sacrifice
०१ य ईशे
विश्वास-प्रस्तुतिः ...{Loading}...
य ईशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त यो द्वि॒पदा॑म्।
निष्क्री॑तः॒ स य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानं सचन्ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
य ईशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त यो द्वि॒पदा॑म्।
निष्क्री॑तः॒ स य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानं सचन्ताम् ॥
०१ य ईशे ...{Loading}...
Whitney
Translation
- The lord of cattle, who rules over (īś) the cattle, the
four-footed, and who also over the two-footed—let him, bought off, go to
[his] sacrificial portion; let abundances of wealth attach themselves
to (sac) the sacrificer.
Notes
In the TS. version, this verse comes second (the verse-order being 5, 1,
3, 4, 2). Both TS. and K. have at the beginning yéṣām, which Ppp.
supports by reading eṣām, and which rectifies the meter of a: this
gives quite a different application to c, and a different cast to
the meaning of the verse. TS. has also ca for yás in b, ayám
(‘yám) for sá in c, and it ends (better) with yájamānasya
santu. K. (Weber) has for b catuṣpāda uta ye dvipādaḥ, and for
c niṣkrītās te yajñiyam bhāgaṁ yantu; and Ppp. differs from it
only slightly, adding vā after uta in b, and ending c with
yajñiyā yānti lokam. Apparently it is the lord of cattle who is to be
bribed to content himself with his sacrificial share, in lieu of taking
the whole. The Anukr. does not heed the irregularities of meter in a,
b. ⌊The Ppp. form of b seems to be catuṣpadām uta vā ye
dvipadaḥ!⌋
Griffith
May this, of all the beasts that Pasupati rules, Lord of animals,. quadruped and biped, Come, purchased, to the sacrificial portion. May growth of wealth attend the sacrificer.
पदपाठः
यः। ईशे॑। प॒शु॒ऽपतिः॑। प॒शू॒नाम्। चतुः॑ऽपदाम्। उ॒त। यः। द्वि॒ऽपदा॑म्। निःऽक्री॑तः। सः। य॒ज्ञिय॑म्। भा॒गम्। ए॒तु॒। रा॒यः। पोषाः॑। यज॑मानम्। स॒च॒न्ता॒म्। ३४.१।
अधिमन्त्रम् (VC)
- पशुपतिः
- अथर्वा
- त्रिष्टुप्
- पशुगण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बन्ध से मुक्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (पशुपतिः) पशुओं [जीवों] का स्वामी परमेश्वर (चतुष्पदाम्) चौपाये, (उत) और (यः) जो (द्विपदाम्) दोपाये (पशूनाम्) जीवों का (ईशे=इष्टे) राजा है। (सः) वह परमेश्वर (निष्क्रीतः) अनुकूल होकर (यज्ञियम्) हमारे पूजायोग्य (भागम्) भजन वा अंश को (एतु) प्राप्त करे। (रायः) धन की (पोषाः) वृद्धियाँ (यजमानम्) पूजनीय कर्म करनेवाले को (सचन्ताम्) सींचती रहें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर सब मनुष्यादि दोपाये और गौ आदि चौपाये और सब संसार का स्वामी है, वह मनुष्यों के धर्मानुकूल चलने से उनका (निष्क्रीतः) मोल लिया हुआ अर्थात् उनका इच्छावर्ती होकर उनको सब प्रकार का आनन्द देता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १–ईशे। ईश ऐश्वर्ये। लोपस्त आत्मनेपदेषु। पा० ७।१।४१। इति तलोपः। अधीगर्थदयेशां कर्मणि। पा० २।३।५३। इति कर्मणि षष्ठी। ईष्टे। ईश्वरः स्वामी वर्तते। पशुपतिः। अर्जिदृशिकम्यमि०। उ० १।२७। इति दृशिर् प्रेक्षे–कु। पातेर्डतिः। उ० ४। इति पा रक्षणे–डति। पशूनां दृष्टिवतां दृष्टानां वा स्थावरजङ्गमानां जीवानां पाता रक्षिता परमेश्वरः। पशूनाम्। अ० १।२५।२। जीवानाम्। चतुष्पदाम्। संख्यासुपूर्वस्य। पा० ५।२।१४०। इति बहुव्रीहेः पादशब्दान्तस्य लोपः। पादः पत्। पा० ६।४।१३०। इति पाद् इत्यस्य पदादेशो भसंज्ञायाम्। गवादीनाम्। उत। अपि च। द्विपदाम्। पूर्ववत् सिद्धिः। मनुष्यादीनाम्। निष्क्रीतः। निः नितराम्+क्रीञ् मूल्यदानेन द्रव्यग्रहणे–क्त। प्रार्थनादिना अनुकूलीकृतः। यज्ञियम्। यज्ञर्त्विग्भ्यां घखञौ। पा० ५।१।७१। पूजाकर्मार्हम्। भागम्। भज भागसेवयोः–घञ्। अंशम्। भजनम्। एतु। गच्छतु। प्राप्नोतु। रायः। रातेर्डैः। उ० २।६६। इति रा दाने ग्रहणे च–डै। धनस्य। स्वर्णस्य। पोषाः। पुष पुष्टौ धृतौ च–घञ्। समृद्धयः। षष्ठ्याः पतिपुत्र०। पा० ८।३।५३। इति (रायस्पोषाः) अत्र सत्त्वम्। यजमानम्। यज देवपूजासङ्गतिकरणदानेषु–शानच्। यष्टारम्। याजकम्। सचन्ताम्। षचङ् सेचने–लोट्। सिञ्चन्तु ॥
०२ प्रमुञ्चन्तो भुवनस्य
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॑मु॒ञ्चन्तो॒ भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः।
उ॒पाकृ॑तं शशमा॒नं यदस्था॑त्प्रि॒यम्दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र॑मु॒ञ्चन्तो॒ भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः।
उ॒पाकृ॑तं शशमा॒नं यदस्था॑त्प्रि॒यम्दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥
०२ प्रमुञ्चन्तो भुवनस्य ...{Loading}...
Whitney
Translation
- Do ye, releasing (pra-muc) the seed of being, assign progress
(gātú) to the sacrificer, O gods; what hath stood brought hither
(upákṛta), strenuous (śaśamāná), let it go upon the dear path of the
gods.
Notes
TS. (and K.?) rectifies the meter of a (whose irregularity the
Anukr. ignores) by reading pramuñcámānās; it also has jīvám for
priyám in d. Ppp. gives gopā for retas in a, and in b
makes dhatta and devās change places; in d it reads eti.
Priyám may qualify the subject in d: ’let it, dear [to the
gods], go’ etc. Upā́kṛta and śaśamāná have their usual technical
senses, ‘brought to the sacrifice’ and ’efficient in the performance of
religious duty’; the latter is explained by the comm. alternatively, as
“being put to death” or “leaping up” (root śaś)! Devās is, according
to him, first “the breaths, sight etc.,” then “the gods, Agni etc.” ⌊E.
Sieg discusses pā́thas, Gurupūjākaumudī, p. 98.⌋
Griffith
Loosing the seed of future-time existence, give good success, O Gods, to him who worships. May what is present, duly brought, the victim, go to the deities’ beloved region.
पदपाठः
प्र॒ऽमु॒ञ्चन्तः॑। भुव॑नस्य। रेतः॑। गा॒तुम्। ध॒त्त॒। यज॑मानाय। देवाः॒। उ॒प॒ऽआकृ॑तम्। श॒श॒मा॒नम्। यत्। अस्था॑त्। प्रि॒यम्। दे॒वाना॑म्। अपि॑। ए॒तु॒। पाथः॑। ३४.२।
अधिमन्त्रम् (VC)
- देवगणः
- अथर्वा
- त्रिष्टुप्
- पशुगण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बन्ध से मुक्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवाः) हे विद्वान् महात्माओं ! (भुवनस्य) संसार के (रेतः) बीज [वृद्धिसामर्थ्य] का (प्रमुञ्चन्तः) दान करते हुए तुम, [यजमानाय) पूजनीय कर्म करनेवाले पुरुष को (गातुम्) मार्ग (धत्त) दान करो, (यत्) जो (शशमानम्) उछलकर प्राप्त होता हुआ (उपाकृतम्) समीप लाया गया (पाथः) रक्षासाधन अन्नादि (देवानाम्) विद्वानों का (प्रियम्) प्रिय [हितकारक] (अस्थात्) स्थित हुआ है, [वह हमें] (अपि) अवश्य (एतु) प्राप्त होवे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् महात्मा लोग वेद द्वारा संसार की वृद्धि और स्थिति का कारण विचारकर सबको सत्य मार्ग का उपदेश करें, जिससे मनुष्य ईश्वरकृत रक्षासाधन, ज्ञान, खान-पान आदि पदार्थों का [जो सबको सब जगह सुलभ हैं] यथावत् प्राप्तकर, दुःखों से मुक्त होकर आनन्द भोगें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २–प्रमुञ्चन्तः। प्रपूर्वकात् मुच दाने–शतृ। प्रमुञ्चन्तः। प्रयच्छन्तः। भुवनस्य। अ० २।१।३। संसारस्य। रेतः। अ० २।२८।५। बीजम्। वृद्धिसामर्थ्यम्। गातुम्। कमिमनिजनिगाभायाहिभ्यश्च। उ० १।७३। इति गाङ् गतौ–तु। गाते गच्छति येन। मार्गम्। धत्त। यूयं दत्त। यजमानाय। म० १। उपकर्त्रे। देवाः। हे विद्वांसः। उपाकृतम्। उप+आङ्+कृ–क्त। समीप आनीतम्। शशमानम्। शश प्लुतगतौ–चानश्। उत्प्लुत्य गमनशीलम्। यत्। पाथः। अस्थात्। तिष्ठति स्म। प्रियम्। अ० २।२८।५। हितकरम्। देवानाम्। विदुषाम्। एतु। अस्मान् प्राप्नोतु। पाथः। अन्ने च। उ० ४।२०५। इति पा रक्षणे–असुन्, धुट् च। रक्षासाधनम्। अन्नम् ॥
०३ ये बध्यमानमनु
विश्वास-प्रस्तुतिः ...{Loading}...
ये ब॒ध्यमा॑न॒मनु॒ दीध्या॑ना अ॒न्वैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च।
अ॒ग्निष्टानग्रे॒ प्र मु॑मोक्तु दे॒वो वि॒श्वक॑र्मा प्र॒जया॑ संररा॒णः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये ब॒ध्यमा॑न॒मनु॒ दीध्या॑ना अ॒न्वैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च।
अ॒ग्निष्टानग्रे॒ प्र मु॑मोक्तु दे॒वो वि॒श्वक॑र्मा प्र॒जया॑ संररा॒णः ॥
०३ ये बध्यमानमनु ...{Loading}...
Whitney
Translation
- They who, giving attention to (anu-dhī) the one being bound, looked
after [him] with mind and with eye—let the divine Agni at first
(ágre) release them, he the all-working, in unison with (saṁ-rā)
progeny.
Notes
TS. and MS. (i. 2. 15) have badhyámānās for dī́dyānās, and TS.
follows it with abhyāíkṣ-; and in c combines agnís tā́ṅ; MS. also
has ṭā́ṅ. Both read in d prajā́patis for viśvákarmā; and TS.
ends with saṁvidānás. Ppp. has in c mumukta devās, and, for
d, prajāpatiṣ prajābhis saṁvidānāṁ; it then adds another verse:
yeṣāṁ prāṇo na badhnanti baddhaṁ gavāṁ paśūnām uta pāuruṣāṇām: indras
tāṁ (i.e. tān agre pra etc.). The comm. reads in a vadhyamānam,
which is better; he explains samrarāṇas by saha śabdāyamānas, as if
from the root rā ‘bark’! Comparison with the next verse seems to show
the other animals, comrades of the victim, to be aimed at in the verse.
⌊Cf. Weber’s notes, p. 209, and esp. his reference to śB. iii. 7.
4⁵.—MS. has ṭáṅ, p. tā́n: see above, page xc.⌋
Griffith
Those who are looking, deep in meditation, on the bound ani- mal with eye and spirit To them, the first, may Agni, God, give freedom, rejoicing in his creatures, Visvakarman.
पदपाठः
ये। ब॒ध्यमा॑नम्। अनु॑। दीध्या॑नाः। अ॒नु॒ऽऐक्ष॑न्त। मन॑सा। चक्षु॑षा। च॒। अ॒ग्निः। तान्। अग्रे॑। प्र। मु॒मो॒क्तु॒। दे॒वः। वि॒श्वऽक॑र्मा। प्र॒ऽजया॑। स॒म्ऽर॒रा॒णः। ३४.३।
अधिमन्त्रम् (VC)
- अग्निः, विश्वकर्मा
- अथर्वा
- त्रिष्टुप्
- पशुगण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बन्ध से मुक्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो [महाविद्वान्] (बध्यमानम् अनु) बन्धन में पड़ते हुए [जीव] पर (दीध्यानाः+सन्तः) प्रकाश करते हुए, (मनसा) मन से (च) और (चक्षुषा) नेत्र से (अन्वैक्षन्त) दया से देख चुके हैं, (तान्) उन (अग्रे=अग्रे वर्त्तमानान्) अग्रगामियों को (अग्निः) सर्वव्यापक, (देवः) प्रकाशस्वरूप, (विश्वकर्मा) सबका रचनेवाला परमेश्वर, (प्रजया) प्रजा [सृष्टि] के साथ (संरराणः=संरममाणः) आनन्द करता हुआ (प्र) भले प्रकार (मुमोक्तु) [विघ्न से] मुक्त करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो महात्मा अपनी मानसिक और शारीरिक शक्ति से अज्ञान के कारण से दुःख में डूबे हुओं के उद्धार में समर्थ होते हैं, वह सर्वशक्तिमान् सर्वकर्ता परमेश्वर उन परोपकारीजनों का सदा सहायक और आनन्ददायक होता है ॥३॥ (बध्यमानम्) के स्थान पर (वध्यमानम्) और (अनु दीध्यानाः) दो पद के स्थान पर [अनुदीध्यानाः] एक पद सायणभाष्य में हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३–ये। विद्वांसः। बध्यमानम्। सार्वधातुके यक्। पा० ३।१।६७। इति बन्ध बन्धने–कर्मणि यक्, ततः शानच्। बन्धने गच्छन्तम्। अनु। अनुलक्ष्य। दीध्यानाः। दीधीङ् दीप्तिदेवनयोः–शानच्। दीप्यमानाः। अन्वैक्षन्त। ईक्ष दर्शने–छान्दसो लङ्। अनुकूलम् अनुक्रमेण वा दृष्टवन्तः। मनसा चित्तेन। चक्षुषा। अ० १।३३।४। दर्शनेन्द्रियेण। नेत्रेण। अग्निः। सर्वत्रगतिः परमेश्वरः। तान्। विदुषः पुरुषान्। युष्मत्तत्ततक्षुःष्वन्तःपादम्। पा० ८।३।१०३। इति (अग्निष्टान्) इत्यत्र षत्वम्। अग्रे। अग्रे वर्त्तमानान्। प्र। प्रकर्षेण। मुमोक्तु। छन्दसि शपः श्लुः। मोचयतु विघ्नात्। देवः। दीप्यमानः। विश्वकर्मा। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति विश्व+कृञ्–मनिन्। विश्वकर्मा सर्वस्य कर्त्ता [मध्यस्थानः]–निरु० १०।२५। विश्वेषु कर्म यस्य। सर्वकर्त्ता। परमात्मा। प्रजया। स्वसृष्ट्या। संरराणः। संरममाणः। सहरममाणः। सम्यग्रममाणः। यद्वा। रा दाने, ग्रहणे, रै शब्दे–लिटः कानच्। सम्यग्दाता ग्रहीता शब्दायमानो वा ॥
०४ ये ग्राम्याः
विश्वास-प्रस्तुतिः ...{Loading}...
ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः।
वा॒युष्टानग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संररा॒णः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः।
वा॒युष्टानग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संररा॒णः ॥
०४ ये ग्राम्याः ...{Loading}...
Whitney
Translation
- The cattle that are of the village, all-formed, being of various
forms, manifoldly of one form—let the divine Vāyu at first release them,
Prajāpati, in unison with progeny.
Notes
TS. and K. have āraṇyā́s ‘of the forest’ in a, for grāmyā́s, and TS.
combines vāyús tā́ṅ in c, and ends again with -vidānaḥ. TA. (iii.
11) has two versions (vss. 29, 32), of which the second precisely agrees
with TS., while the first has grāmyā́s, like our text (and agnís tā́ṅ
in c). Ppp. is quite different: ya āraṇyā́ṣ paśavo viśvarúpā uta ye
kūrūpāḥ:…mumukta devaḥ prajāpatiṣ prajābhis saṁvidānāṁ.
Griffith
Tame animals of every shape, though varied in colour, manifold. alike in nature To them, the first, may Vayu, God, give freedom, Prajapati. rejoicing in his creatures.
पदपाठः
ये। ग्रा॒म्याः। प॒शवः॑। वि॒श्वऽरू॑पाः। विऽरू॑पाः। सन्तः॑। ब॒हु॒ऽधा। एक॑ऽरूपाः। वा॒युः। तान्। अग्रे॑। प्र। मु॒मो॒क्तु॒। दे॒वः। प्र॒जाऽप॑तिः। प्र॒ऽजया॑। स॒म्ऽर॒रा॒णः। ३४.४।
अधिमन्त्रम् (VC)
- वायुः, प्रजापतिः
- अथर्वा
- त्रिष्टुप्
- पशुगण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बन्ध से मुक्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (ग्राम्याः) ग्राम में बसनेवाले, (विश्वरूपाः) सब वर्णवाले (पशवः) जीव (बहुधा) प्रायः (विरूपाः) पृथक्-पृथक् रूपवाले (सन्तः) होकर (एकरूपाः) एक स्वभाववाले हैं, (तान्) उन (अग्रे=अग्रे वर्त्तमानान् पशून्) अग्रवर्त्ती जीवों को (वायुः) सर्वव्यापी वा बलदायक (देवः) प्रकाशस्वरूप, (प्रजापतिः) प्रजाओं का रक्षक परमेश्वर (प्रजया) प्रजा [अपने जनों] से (संरराणः=संरममाणः) आनन्द करता हुआ (प्र) भले प्रकार (मुमोक्तु) मुक्त करे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो (ग्राम्याः) मिलकर भोजन करनेवाले मनुष्य भिन्न देश, भिन्न अन्न, जल, वायु होने से भिन्नवर्ण होकर भी एक ईश्वर की आज्ञापालन में (एकरूप) तत्पर रहते हैं, परमेश्वर प्रसन्न होकर उन पुरुषार्थी महात्माओं को दुःख से छुड़ाकर सदा आनन्द देता है ॥४॥ २–शुद्धवायु सब प्राणियों को शारीरिक और आत्मिक सुख देता है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४–ये। पशवः। ग्राम्याः। ग्रसेरा च। उ० १।१४३। इति ग्रस भक्षे–मन्, धातोराकारान्तादेशश्च। ग्रसन्ति यत्र मिलित्वा। ग्रामाद् यखञौ। पा० ४।२।९४। ग्रामे शालासमुदाये भवा उत्पन्नाः। ग्रामीणाः। पशवः। प्राणिनः। विश्वरूपाः। खष्पशिल्पशष्पवाष्परूपपर्पतल्पाः। उ० ३।२८। इति रु शब्दे–प, दीर्घश्च। रूयते कीर्त्त्यते तद् रूपम्। शुक्लादिवर्णम्। आकृतिः। स्वभावः। सौन्दर्यम्। नानावर्णाः। विरूपाः। विरुद्धाकाराः। सन्तः। वर्त्तमाना अपि। बहुधा। विभाषा बहोर्धाऽविप्रकृष्टकाले। पा० ५।४।२०। इति बहु+धा। बहुप्रकारम्। प्रायेण। एकरूपाः। परमेश्वराज्ञापालन एकस्वभावाः। वायुः। अ० २।२०।१। सर्वव्यापी। परमेश्वरः पवनः। प्रजापतिः। यज्ञः–निघ० ३।१८। प्रजानां पाता वा पालयिता वा [मध्यस्थानो देवः] निरु० १०।४२। अन्यद् व्याख्यातम् ॥
०५ प्रजानन्तः प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॑जा॒नन्तः॒ प्रति॑ गृह्णन्तु॒ पूर्वे॑ प्रा॒णमङ्गे॑भ्यः॒ पर्या॒चर॑न्तम्।
दिवं॑ गछ॒ प्रति॑ तिष्ठा॒ शरी॑रैः स्व॒र्गं या॑हि प॒थिभि॑र्देव॒यानैः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र॑जा॒नन्तः॒ प्रति॑ गृह्णन्तु॒ पूर्वे॑ प्रा॒णमङ्गे॑भ्यः॒ पर्या॒चर॑न्तम्।
दिवं॑ गछ॒ प्रति॑ तिष्ठा॒ शरी॑रैः स्व॒र्गं या॑हि प॒थिभि॑र्देव॒यानैः॑ ॥
०५ प्रजानन्तः प्रति ...{Loading}...
Whitney
Translation
- Foreknowing, let them first (pū́rva) receive the breath (prāṇá)
coming to [them] forth from the limbs. Go to heaven; stand firm with
thy bodies; go to paradise (svargá) by god-traveled roads.
Notes
Ppp. has devās for pūrve in a, tābhyām for divam in c,
and at the end -bhiś śivebhiḥ. TS. reads gṛhṇanti in a; and TS.
K. MS. (ii. 5. 10 c, d) invert the order of c and d, and
give the better reading óṣadhīṣu for dívaṁ gacha ⌊cf. RV. x. 16. 3⌋;
MS. also has hutás for svargam. The comm. makes pūrve mean “the
gods previously stationed in the atmosphere”; perhaps it is ‘before the
demons get hold of it.’
Griffith
Let those who know receive before all others the vital breath proceeding from the body. Go to the sky. Stay there with all thy members. By paths which Gods have travelled go to Svarga.
पदपाठः
प्र॒ऽजा॒नन्तः॑। प्रति॑। गृ॒ह्ण॒न्तु॒। पूर्वे॑। प्रा॒णम्। अङ्गे॑भ्यः। परि॑। आ॒ऽचर॑न्तम्। दिव॑म्। ग॒च्छ॒। प्रति॑। ति॒ष्ठ॒। शरी॑रैः। स्वः॒ऽगम्। या॒हि॒। प॒थिऽभिः॑। दे॒व॒ऽयानैः॑। ३४.५।
अधिमन्त्रम् (VC)
- आशीर्वचनम्
- अथर्वा
- त्रिष्टुप्
- पशुगण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बन्ध से मुक्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रजानन्तः) बड़े ज्ञानवाले (पूर्वे=पूर्वे वर्त्तमानाः+भवन्तः) प्रथम स्थान में वर्त्तमान महात्मा पुरुष आप (अङ्गेभ्यः) सबके अङ्गों के हित के लिये (परि) सब ओर (आचरन्तम्) चलनेवाले (प्राणम्) अपने प्राण [बल] को (प्रति) प्रत्यक्ष (गृह्णन्तु) ग्रहण करें। [हे मनुष्य !] (दिवम्) ज्ञानप्रकाश वा व्यवहार को (गच्छ) प्राप्त कर, (शरीरैः) सब अङ्गों के साथ (प्रति तिष्ठ) तू प्रतिष्ठित रह, (देवयानैः) देवताओं के चलने योग्य (पथिभिः) मार्गों से (स्वर्गम्) स्वर्ग [महा आनन्द] में (याहि) तू पहुँच ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - ज्ञानी महात्मा पुरुष जो श्वास लें, वह संसार के उपकार के लिये ही लें अर्थात् प्रतिक्षण परोपकार में लगकर अपना सामर्थ्य और जीवन बढ़ावें और प्रत्येक मनुष्य को योग्य है कि अपने आत्मा में ज्ञान का प्रकाश करके सब व्यवहारों में चतुर हो और आँख, कान, हाथ, पग आदि अङ्गों से शुभ कर्म करके प्रतिष्ठा बढ़ावे और जिन वेदमार्गों पर देवता चलकर स्वर्ग भोगते हैं, उन्हीं वेदरूपी राजपथों पर चलकर जीवन्मुक्त होकर आनन्द भोगें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: टिप्पणी–स्वर्ग का लक्षण टिप्पणी, अ० १।३०।२ में अथर्ववेद का० ६। सू० १२० म० ३ के प्रमाण से दिया है, वहाँ देख लीजिये ॥ ५–प्रजानन्तः। प्र+ज्ञा–शतृ। प्रकर्षेण जानन्तः। महाविद्वांसः। प्रति। प्रत्यक्षम्। गृह्णन्तु। स्वीकुर्वन्तु। पूर्वे। प्रतिष्ठास्थाने वर्त्तमानाः। प्रधानाः। प्राणम्। अ० २।१५।१। जीवनसाधनं प्राणापानरूपं बलम्। अङ्गेभ्यः। अ० १।१२।४। अङ्गानां हिताय। परि। सर्वतः। आचरन्तम्। चर–शतृ। आगच्छन्तम्। दिवम्। अ० १।३०।३। प्रकाशम्। शरीरैः। अ० २।१२।८। शरीराङ्गैः सह। स्वर्गम्। स्वः–इति व्याख्यातम् अ० २।५।२। स्वः सुखं गीयते यत्र, स्वः+गै–क। यद्वा, सुष्ठु अर्ज्यते, सु+अर्ज अर्जने–घञ्। शङ्क्वादित्वात् कुत्वम्। देवतानां विदुषां निवासस्थानम्। स्वर्लक्षणं द्रष्टव्यम्–टिप्पण्याम्। अ० १।३०।२। पथिभिः। पतस्थ च। उ० ४।१२। इति पत्लृ गतौ–इति, थश्चान्तादेशः। मार्गैः। देवयानैः। देव+या गतौ–ल्युट्। देवानां यानं गमनं यैः। देवगमनयोग्यैः ॥