०२९ दीर्घायुष्यम्

०२९ दीर्घायुष्यम् ...{Loading}...

Whitney subject
  1. For some one’s long life and other blessings.
VH anukramaṇī

दीर्घायुष्यम्।
१-७ अथर्वा। १ अग्निः, सूर्यः, बृहस्पतिः, २ जातवेदाः, सविता, ३ इन्द्रः, ४-५ द्यावापृथिवी, विश्वे देवाः, मरुतः, आपः, ६ अश्विनौ, ७ इन्द्रः।
त्रिष्टुप्, १ अनुष्टुप्, ४ पराबृहती निचृत्प्रस्तारपङ्क्तिः।

Whitney anukramaṇī

[Atharvan.—saptarcam. bahudevatyam. trāiṣṭubham: 1. anuṣṭubh; 4. parābṛhatī nicṛtprastārapan̄kti.]

Whitney

Comment

Found in Pāipp., but in two widely separated parts: vss. 1-3 in xix., and vss. 4-7 in i. (next following our hymn 28). Used in Kāuś. (27. 9 ff.) in a curious healing rite for one afflicted with thirst: the patient and a well person are set back to back, wrapped in one garment together, and the latter is made to drink a certain potion apparently prepared for the other; thus the disease will be transferred to the well person: a total perversion of the proper meaning of the hymn. Again, it is used (54. 18) in the godāna and cūḍā ceremonies, and, according to the schol. (58. 17, note), in that of name-giving; and the schol. (42. 15) further add it in the rite on the return home of a Vedic student. And vs. 3 accompanies in Vāit. (22. 16) the pouring of the āśīr milk into the clarified soma in the pūtabhṛt at the agniṣṭoma sacrifice ⌊cf. comm. and Hillebrandt, Ritual-litteratur, p. 129⌋.

Translations

Translated: Weber, xiii. 194; Ludwig, p. 493; Griffith, i. 68; Bloomfield, 47, 308.

Griffith

A benediction on a sick man

०१ पार्थिवस्य रसे

विश्वास-प्रस्तुतिः ...{Loading}...

पार्थि॑वस्य॒ रसे॑ देवा॒ भग॑स्य त॒न्वो॑३ बले॑।
आ॑यु॒ष्य॑म॒स्मा अ॒ग्निः सूर्यो॒ वर्च॒ आ धा॒द्बृह॒स्पतिः॑ ॥

०१ पार्थिवस्य रसे ...{Loading}...

Whitney
Translation
  1. In the sap of what is earthly, O gods, in the strength of Bhaga’s
    self (tanū́)—length of life to this man may Agni, Sūrya—splendor may
    Brihaspati impart.
Notes

Or it might be ‘in the sap of earthly portion, in strength of body’
(a, b); ‘what is earthly’ would refer to some characteristic product
of earth applied in the rite; the comm. understands the god Bhaga, but
his opinion is of no authority. As Weber suggests, the exchange of
āyuṣyàm here in c and ā́yus in 2 a would rectify the meter of
both verses: in neither case does the Anukr. note an irregularity. Ppp.
has here āyur asmāi, but follows it with somo varca dhātā bṛh-. Some
of our mss., with two or three of SPP’s, accent āyúṣyam. The comm.
takes devās in a for a nominative.

Griffith

Gods, give him all that earth hath best with bodily strength and happy fate. Agni and Surya grant him life, Brihaspati give him eminence!

पदपाठः

पार्थि॑वस्य। रसे॑। दे॒वाः॒। भग॑स्य। त॒न्वः᳡। बले॑। आ॒यु॒ष्य᳡म्। अ॒स्मै। अ॒ग्निः। सूर्यः॑। वर्चः॑। आ। धा॒त्। बृ॒ह॒स्पतिः॑। २९.१।

अधिमन्त्रम् (VC)
  • अग्निः, आयुः, बृहस्पतिः
  • अथर्वा
  • अनुष्टुप्
  • दीर्घायुष्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य अपनी उन्नति करता रहे, इसका उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (देवाः) हे व्यवहारकुशल, महात्माओं ! (अग्निः) सर्वव्यापक, (सूर्यः) लोकों में चलनेवाला, वा लोकों का चलानेवाला, (बृहस्पतिः) बड़े-बड़े [ब्रह्माण्डों] का रक्षक परमेश्वर ! (पार्थिवस्य) पृथिवी पर वर्त्तमान (भगस्य) ऐश्वर्य के (तन्वः) विस्तार के (रसे) रस अर्थात् तत्त्वज्ञान और (बले) बल में (अस्मै) इस [जीव] को (आयुष्यम्) आयु बढ़ानेवाला (वर्चः) तेज [शरीरकान्ति और ब्रह्मवर्चस] (आ) सब ओर से (धात्=धत्तात्) देवे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य विद्वानों के सत्सङ्ग से आध्यात्मिक पक्ष में परमेश्वर के ज्ञान से और आधिभौतिक पक्ष में (अग्नि) जो बिजुली आदि रूप से सब शरीरों में बड़ा उपयोगी पदार्थ है और (सूर्य) जो अनेक बड़े-बड़े लोकों को अपने आकर्षण आदि में रखता है, इनके विज्ञान से, अपनी शरीरकान्ति और आत्मिकशक्ति बढ़ावें और पृथिवी आदि पदार्थों के सारतत्त्व से उपकार लेकर प्रतापी, यशस्वी और चिरंजीवी बनें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १–पार्थिवस्य। अ० २।२८।३। भूमेः सम्बन्धिनः। रसे। रस स्वने आस्वादे–अच्। सारे शरीरपुष्टौ। देवाः। हे व्यवहारकुशला विद्वांसः। भगस्य। अ० १।१४।१। भज सेवायाम्–घ। ऐश्वर्यस्य। तन्वः। अ० १।१। विस्तारस्य। बले। आत्मशरीरसामर्थ्ये। आयुष्यम्। तस्मै हितम्। पा० ५।१।५। आयुष्–यत्। जीवनवर्धकम्। अस्मै। निर्दिष्टप्राणिने। अग्निः। व्यापकः। तेजोविशेषः। सूर्यः। अ० १।३।५। राजसूयसूर्य०। पा० ३।१।११४। अत्र सिद्धान्तकौमुदीटीकायां भट्टोजिदीक्षितः।सरत्याकाशे सूर्यः। यद्वा सुवति कर्मणि लोकं प्रेरयतीति। परमेश्वरः। सूर्यलोकः। वर्चः। तेजः शरीरकान्तिर्ब्रह्मवर्चसं च। आ। समन्तात्। यथाविधि। धात्। छान्दसं रूपम्। धत्तात्। धेयात्। स्थापयतु। बृहस्पतिः। अ० १।८।२। महतां पृथिव्यादिलोकानां रक्षकः प्रकाशवृष्टिदानेनाकर्षणेन च। परमात्मा। सूर्यः ॥

०२ आयुरस्मै धेहि

विश्वास-प्रस्तुतिः ...{Loading}...

आयु॑र॒स्मै धे॑हि जातवेदः प्र॒जां त्व॑ष्टरधि॒निधे॑ह्य॒स्मै।
रा॒यस्पोषं॑ सवित॒रा सु॑वा॒स्मै श॒तं जी॒वाति॑ श॒रद॒स्तवा॒यम् ॥

०२ आयुरस्मै धेहि ...{Loading}...

Whitney
Translation
  1. Length of life to him assign thou, O Jātavedas; progeny, O Tvashṭar,
    do thou bestow on him; abundance of wealth, O Savitar (‘impeller’), do
    thou impel to him; may he live a hundred autumns of thee.
Notes

The construction of a dative with adhi-ni-dhā in b seems hardly
admissible; BR. ⌊iii. 917⌋, in quoting the passage, reads asmé,
apparently by an intended emendation, which, however, does not suit the
connection; asmín is the only real help.

Griffith

Bestow thou life on him, O Jatavedas. Store him with future progeny, O Tvashtar. Send him, O Savitar, full growth of riches. Let this thy servant live a hundred autumns.

पदपाठः

आयुः॑। अ॒स्मै। धे॒हि॒। जा॒त॒ऽवे॒दः॒। प्र॒ऽजाम्। त्व॒ष्टः॒। अ॒धि॒ऽनिधे॑हि। अ॒स्मै। रा॒यः। पोष॑म्। स॒वि॒तः॒। आ। सु॒व॒। अ॒स्मै। श॒तम्। जी॒वा॒ति॒। श॒रदः॑। तव॑। अ॒यम्। २९.२।

अधिमन्त्रम् (VC)
  • आयुः, जातवेदाः, प्रजा, त्वष्टा, सविता, धनम्, शतायुः
  • अथर्वा
  • त्रिष्टुप्
  • दीर्घायुष्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य अपनी उन्नति करता रहे, इसका उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (जातवेदः) हे प्राणियों को जानने वा धन देनेवाले परमेश्वर ! [वा अग्नि] (अस्मै) इस [जीव] को (आयुः) आयु (धेहि) दे, (त्वष्टः) हे सूक्ष्म रचना करनेवाले परमेश्वर ! [वा सूर्य] (अस्मै) इसको (प्रजाम्) प्रजाजन (अधि–निधेहि) अधिक-अधिक संग्रह कर। (सवितः) हे परम ऐश्वर्यवाले परमेश्वर ! [वा सूर्य] (अस्मै) इसको (रायः) धन की (पोषम्) पुष्टता (आसुव) भेज दे, (तव) तेरा [सेवक] (अयं) यह [जीव] (शतम्) सौ (शरदः) शरद् ऋतुओं तक (जीवाति) जीता रहे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सर्वशक्तिमान् परमेश्वर के गुणों को विचारकर मनुष्य को (जातवेदाः) अपने लोगों का जाननेवाला, (त्वष्टा) विश्वकर्मा, सब कामों में कुशल और (सविता) महाप्रतापी होकर अपनी सामाजिक और आर्थिक शक्ति बढ़ाकर और संसार में कीर्ति फैलाकर पूर्ण आयु भोगना चाहिये ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २–अग्नि के प्रभाव से शरीर में चेष्टा होती है और सूर्य से वृष्टि, वृष्टि से अन्न, अन्न से बल होता है। जो मनुष्य योग्य प्रयोग से इनको अनुकूल रखता है, वह प्रजावान्, धनवान् और आयुष्मान् होता है ॥२॥ २–आयुः। जीवनम्। अस्मै। समीपस्थाय प्राणिने। धेहि। डुधाञ् धारणपोषणदानेषु। देहि। प्रयच्छ। जातवेदः। अ० १।७।२। वेदो धनम्। निघ० २।१०। जातेभ्यः प्राणिभ्यो धनं ज्ञानं वा यस्मात् स जातवेदाः। हे प्राणिभ्यो धनप्रद, सर्वज्ञ, परमेश्वर ! प्रजाम्। सन्तानम्। पुत्रपौत्रभृत्यादिकम्। त्वष्टः। अ० २।५।६। त्वक्ष कार्श्ये–तृन्। हे तनूकारक। विश्वकर्मन्। सूर्य। अधिनिधेहि। अधिकं बाहुल्येन स्थापय। रायस्पोषम्। अ० १।९।४। रायो धनस्य पोषं वर्धनम्। सवितः। अ० १।१८।२। षु षू वा प्रसवैश्वर्ययोः–तृचि। स्वरतिसूतिसूयतिधूञूदितो वा। पा० ७।२।४४। विकल्पाद् इडागमः। परमेश्वरः। वृष्टिदानादिना शरीरिणां जनयिता सूर्यः। हे उत्पादक। ऐश्वर्यवन्। आ। अभिमुखम्। सुव। षू प्ररणे। प्रेरय। प्रापय। शतम्। बह्वीः। अपरिमिताः। जीवाति। जीव प्राणधारणे–लेट्। आडागमः। जीवतु। शरदः। अ० १।१०।२। शरदृतून्। संवत्सरान्। तव। तवानुगृहीतः। अयम्। प्राणी ॥

०३ आशीर्ण ऊर्जमुत

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒शीर्ण॒ ऊर्ज॑मु॒त सौ॑प्रजा॒स्त्वं दक्षं॑ धत्तं॒ द्रवि॑णं॒ सचे॑तसौ।
जयं॒ क्षेत्रा॑णि॒ सह॑सा॒यमि॑न्द्र कृण्वा॒नो अ॒न्यानध॑रान्त्स॒पत्ना॑न् ॥

०३ आशीर्ण ऊर्जमुत ...{Loading}...

Whitney
Translation
  1. Our blessing [assign him] refreshment, possession of excellent
    progeny; do ye (two), accordant, assign [him] dexterity, property
    (dráviṇa); [let] this man [be] conquering fields with power, O
    Indra, putting (kṛ) other rivals beneath him.
Notes

The verse is difficult, and, as the parallel texts show, badly
corrupted. Āśī́r ṇas (for which Weber ingeniously suggested ā́śīrṇe)
is supported by āśī́r nas in MS. (iv. 12. 3) and āśī́r me in TS. (iii.
2. 85) and KśS. (x. 5. 3); and all these versions give it a verb in
b, dadhātu, instead of the impracticable dual dhattam, with
which our sácetasāu is in the same combination. The alteration of this
to the sávarcasam of TS. MS., or the suvarcasam of KśS. and Ppp.,
would indicate that of dhattam to -tām (as middle), and allow sense
to be made of the pāda. All the other texts, including Ppp., give in
a suprajāstvám instead of the anomalous and bad sāupr-. TS. MS.
KśS. have iṣam for dákṣam in b. The translation implies
emendation of jáyam in c to jáyan in accordance with the
saṁjáyan of the other texts; but Ppp. has saṁ jayat, which would be
even more acceptable—only not with ahám, as all the four read for
ayám. TS. MS., finally, combine anyā́ṅ ádh- in d; KśS. elides
‘nyān. In KśS., as in Vāit., the first word is to be understood as
āśī́r; the comm. interprets both ways ⌊as from āśís ‘blessing’ or
from āśír ‘milk’⌋. He regards the āu of sāupra- in a as simply
“Vedic,” and heaven and earth as addressed in b.

Griffith

May this our prayer bring strength and goodly offspring. Give, both of you one-minded, strength and riches. Let him with might win fields and victory, Indra! setting beneath his feet the rest, his rivals.

पदपाठः

आ॒ऽशीः। नः॒। ऊर्ज॑म्। उ॒त। सौ॒प्र॒जाः॒ऽत्वम्। दक्ष॑म्। ध॒त्त॒म्। द्रवि॑णम्। सऽचे॑तसौ। जय॑म्। क्षेत्रा॑णि। सह॑सा। अ॒यम्। इ॒न्द्र॒। कृ॒ण्वा॒नः। अ॒न्यान्। अध॑रान्। स॒ऽपत्ना॑न्। २९.३।

अधिमन्त्रम् (VC)
  • इन्द्रः, सौप्रजाः
  • अथर्वा
  • त्रिष्टुप्
  • दीर्घायुष्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य अपनी उन्नति करता रहे, इसका उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (नः) हमारे लिये (आशीः) आशीर्वाद [हो], (सचेतसौ) हे समान चित्तवाले [माता-पिता तुम दोनों] ! (ऊर्जम्) अन्न, (सौप्रजास्त्वम्=०–जस्त्वम्) उत्तम प्रजाएँ, (दक्षम्) बल, (उत) और (द्रविणम्) धन (धत्तम्) दान करो ॥ (इन्द्र) हे परम ऐश्वर्यवाले जगदीश्वर (अयम्) यह [जीव] (सहसा) [आपके] बल से (जयम्) जय और (क्षेत्राणि) ऐश्वर्य के कारण खेतों को (कृण्वानः) करता हुआ और (अन्यान्) जीवित [वा भिन्न-भिन्न] (सपत्नान्) विपक्षियों को (अधरान्) नीचे [करता हुआ] [जीवाति=जीता रहे–मं० २ से] ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - इस मन्त्र में (जीवाति) जीता रहे, इस पद की अनुवृत्ति मं० २ से है। माता-पिता प्रयत्न करें कि उनके पुत्र-पुत्री सब सन्तान, बड़े अन्नवान्, बलवान् और धनवान् होकर, उत्तम गृहस्थी बनें और जितेन्द्रिय होकर अपने दोषों और शत्रुओं का नाश करें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३–आशीः। आङः शासु इच्छायाम्–क्विप्, उपधाया इत्त्वम्। आशीर्वादः। मङ्गलवचनम्। नः। अस्मभ्यम्+अस्तु। ऊर्जम्। ऊर्ज बलप्राणनयोः–क्विप्। ऊर्गित्यन्ननामोर्जयतीति सतः पक्वं सुप्रवृक्णमिति वा–निरु० ३।८। ऊर्जयति प्रबलति बलवन्तं प्राणवन्तं वा करोतीति सा ऊर्क्। अन्नम्। उत। अपि च। सौप्रजास्त्वम्। नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। इति सु+प्रजा–असिच्। छान्दसौ वृद्धिदीर्घौ। सुप्रजस्त्वम्। शोभनसन्तानत्वम्। दक्षम्। दक्ष वृद्धौ–अच्। पुष्टिम्। दक्षः=बलम्। निघ० २।९। धत्तम्। युवां धारयतम्। स्थापयतम्। द्रविणम्। द्रुदक्षिभ्यामिनन्। उ० २२।५०। इति द्रु गतौ–इनन्। धनम्। निघ० २।१०। सचेतसौ। समानमनसौ। मातापितरौ। क्षेत्राणि। दादिभ्यश्छन्दसि। उ० ४।१७०। इति क्षि क्षयैश्वर्यगतिनिवासेषु–त्रन्। क्षेत्रं क्षियतेर्निवासकर्मणः–निरु० १०।१४। ऐश्वर्याणि। भूमिप्रदेशान्। सहसा। बलेन तव दत्तेन। अयम्। निर्दिष्टः पुरुषः। इन्द्र। हे परमैश्वर्यवन् परमात्मन्। कृण्वानः। कुर्वाणः। उत्पादयन्। अन्यान्। माछाशसिभ्यो यः। उ० ४।१०९। इति अन जीवने–य। अनिति जीवतीति अन्यः। जीवितान्। भिन्नान्। अधरान्। न+धृङ्–अच्। अधोगतान्। नीचान्। सपत्नान्। अ० १।९।२। सहपतनशीलान्। शत्रून् ॥

०४ इन्द्रेण दत्तो

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टो म॒रुद्भि॑रु॒ग्रः प्रहि॑तो नो॒ आग॑न्।
ए॒ष वां॑ द्यावापृथिवी उ॒पस्थे॒ मा क्षु॑ध॒न्मा तृ॑षत् ॥

०४ इन्द्रेण दत्तो ...{Loading}...

Whitney
Translation
  1. Given by Indra, instructed by Varuṇa, sent forth by the Maruts, hath
    the formidable one come to us; let this man, in your lap, O
    heaven-and-earth, not hunger, not thirst.
Notes

The “thirst” of the patient in Kāuś. has no more substantial foundation
than the last two words of this verse. The text in Ppp. is defaced, but
shows sṛṣṭas for śiṣṭas in a, and in c, d, after -thivī,
pari dadāmi sa mā.
The Anukr. would have us scan 11 + 11: 8 + 9 = 39,
dividing before upásthe; but the pada-mss. mark the division
correctly, after that word.

Griffith

As Indra’s gift, by Varuna instructed the fierce one came to us sent by the Maruts. Let him, O Heaven and Earth, rest in your bosom. Let him not hunger, let him not be thirsty.

पदपाठः

इन्द्रे॑ण। द॒त्तः। वरु॑णेन। शि॒ष्टः। म॒रुत्ऽभिः॑। उ॒ग्रः। प्रऽहि॑तः। नः॒। आ। अ॒ग॒न्। ए॒षः। वा॒म्। द्या॒वा॒पृ॒थि॒वी॒ इति॑। उ॒पऽस्थे॑। मा। क्षु॒ध॒त्। मा। तृ॒ष॒त्। २९.४।

अधिमन्त्रम् (VC)
  • द्यावापृथिवी, विश्वे देवाः, मरुद्गणः, आपो देवाः
  • अथर्वा
  • पराबृहती निचृत्प्रस्तारपङ्क्तिः
  • दीर्घायुष्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य अपनी उन्नति करता रहे, इसका उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (एषः) यह [जीव] (इन्द्रेण) बड़े ऐश्वर्यवाले परमात्मा करके (दत्तः) दिया हुआ, (वरुणेन) श्रेष्ठ गुणवाले पिता करके (शिष्टः) शिक्षा किया हुआ और (मरुद्भिः) शूरवीर महात्माओं करके (प्रहितः) भेजा हुआ, (उग्रः) तेजस्वी होकर, (नः) हम लोगों में (आ अगन्=अगमत्) आया है। (द्यावापृथिवी=०–व्यौ) हे सूर्य और भूमि ! (वाम्) तुम दोनों की (उपस्थे) गोद में [यह जीव] (मा क्षुदत्) न भूखा रहे और (मा तृषत्) न पियासा मरे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर ने अपनी न्यायव्यवस्था से इस जीव को मनुष्यजन्म दिया है, माता-पिता ने शिक्षा दी है, विद्वानों ने उत्तम विद्याओं का अभ्यास कराया है, इस प्रकार यह अध्ययनसमाप्ति पर समावर्त्तन करके संसार में प्रवेश करे और सूर्य पृथिवी आदि सब पदार्थों से उपकार लेकर आनन्द भोगे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४–इन्द्रेण। परमैश्वर्यवता परमात्मना। दत्तः। दो दद्घोः। पा० ७।४।४६। इति दा दाने–क्त, दद् भावः। लब्धजीवनः। वरुणेन। वृञ्। उनन्। श्रेष्ठजनकेन। शिष्टः। शासु शासने–क्त। शास इदङ्हलोः। पा० ६।४।३४। इत्युपधाया इकारः। शासिवसिघसीनां च। पा० ८।३।६०। इति सस्य षः। शासितः। अनुज्ञातः। मरुद्भिः। अ० १।२०।१। शत्रुमारणशीलैः शूरैः। उग्रः। तेजस्वी। प्रहितः। हि गतौ–क्त। प्रेषितः। प्रेरितः। नः। अस्मान्। आ+अगन्। गमेर्लुङि। मन्त्रे घस०। पा० २।४।८०। इति च्लेर्लुक्। मो नो धातोः। पा० ८।२।६४। इति नत्वम्। आगमत् एषः। प्राणी। वाम्। युवयोः। द्यावापृथिवी। हे द्यावापृथिव्यौ। तत्रस्थपदार्थाः–इत्यर्थः। उपस्थे। क्रोडे। मा क्षुदत्। क्षुत्पीडां मा प्राप्नोतु। मा तृषत्। तृषार्तो मा भवतु। क्षुद् बुभुक्षायाम्। ञितृषा पिसासायाम्। उभयोर्माङि लुङि पुषादित्वाद् अङ् ॥

०५ ऊर्जमस्मा ऊर्जस्वती

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ज॑मस्मा ऊर्जस्वती धत्तं॒ पयो॑ अस्मै पयस्वती धत्तम्।
ऊर्ज॑म॒स्मै द्याव॑पृथि॒वी अ॑धातां॒ विश्वे॑ दे॒वा म॒रुत॒ ऊर्ज॒मापः॑ ॥

०५ ऊर्जमस्मा ऊर्जस्वती ...{Loading}...

Whitney
Translation
  1. Assign refreshment to him, ye (two) that are rich in refreshment;
    assign milk to him, ye rich in milk; refreshment have heaven-and-earth
    assigned to him, [have] all the gods, the Maruts, refreshment [have]
    the waters.
Notes

‘Refreshment’ is the conventional rendering selected for the ambiguous
word ūrj and its varieties. Nearly all our mss. (all save P. M.), and
all of SPP’s, have the false accentuation devās in d; both
editions emend to devā́s, which the comm. also understands. So also
with dyā́vāpṛthivī́ in c, for which the mss. have either
dyāvāpṛthivī (so nearly all of ours and one of SPP’s) or
dyāvāpṛthivī́ (so, according to SPP., all his save one, with our O.D.);
only our H. has the true reading, which is given by emendation in both
editions. The verse (10 + 10: 12 + 11 = 43) is far from being a good
triṣṭubh.

Griffith

Ye twain endowed with vigour, grant him vigour. Ye who are rich in milk, give milk to feed him. These twain have given him vigour, Earth and Heaven, and all the Gods, the Maruts, and the Waters.

पदपाठः

ऊर्ज॑म्। अ॒स्मै॒। ऊ॒र्ज॒स्व॒ती॒ इति॑। ध॒त्त॒म्। पयः॑। अ॒स्मै॒। प॒य॒स्व॒ती॒ इति॑। ध॒त्त॒म्। ऊर्ज॑म्। अ॒स्मै। द्यावा॑पृथि॒वी इति॑। अ॒धा॒ता॒म्। विश्वे॑। दे॒वाः। म॒रुतः॑। ऊर्ज॑म्। आपः॑। २९.५।

अधिमन्त्रम् (VC)
  • द्यावापृथिवी, विश्वे देवाः, मरुद्गणः, आपो देवाः
  • अथर्वा
  • त्रिष्टुप्
  • दीर्घायुष्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य अपनी उन्नति करता रहे, इसका उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ऊर्जस्वती=०–त्यौ) हे अन्नवाली [पिता और माता] दोनों ! (अस्मै) इस [जीव को] (ऊर्जम्) अन्न (धत्तम्) दान करो, (पयस्वती=०–त्यौ) हे दूधवाली तुम दोनों ! (अस्मै) इसको (पयः) दूध वा जल (धत्तम्) दान करो। (द्यावापृथिवी=०–व्यौ) सूर्य और पृथिवी ने (अस्मै) इस [जीव] को (ऊर्जम्) अन्न (अधाताम्) दिया है, (विश्वे) सब (देवाः) दिव्यगुणवाले (मरुतः) दोषनाशक, प्राण अपानादि वायु और (आपः) व्यापनशील जल ने (ऊर्जम्) अन्न [अधुः] [दिया है] ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - माता-पिता संतानों को ऐसी शिक्षा देकर उद्यमी करें कि वे खान-पान आदि प्राप्त करके सदा सुखी रहें। सूर्य, भूमि, वायु, जलादि प्राकृतिक पदार्थ खान-पानादि देकर बड़ा उपकार कर रहे हैं। उससे सबको लाभ उठाना चाहिये ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५–ऊर्जम्। म० ३। अन्नम्। ऊर्जस्वती। ऊर्ज बलप्राणनयोः–असुन्। ततो मतुप्। मस्य वः। तसौ मत्वर्थे। पा० १।४।४९। इति भत्वाद् रुत्वाभावः। विभक्तेः पूर्वसवर्णदीर्घः। हे अन्नवत्यौ। बलवत्यौ मातापितरौ। धत्तम्। दत्तम्। पयः। अ० १।४।१। दुग्धम्। जलम्। अस्मै। जीवाय। पयस्वती। पूर्ववत् सिद्धिः। दुग्धवत्यौ। जलवत्यौ। द्यावापृथिवी। अ० २।१।४। प्रगृह्यत्वाद् अचि प्रकृतिभावः। सूर्यभूमी। अधाताम्। डुधाञ्–लुङ्। दत्तवत्यौ। विश्वे। सर्वे। देवाः। दिव्यगुणयुक्ताः। मरुतः। अ० १।२०।१। अथातो मध्यस्थाना देवगणास्तेषां मरुतः प्रथमगामिनो भवन्ति मरुतो मितराविणो वा मितरोचिनो वा महद् द्रवन्तीति वा–निरु० ११।१३। वायुः। ऋत्विजः। शूराः पुरुषाः। आपः। अ० १।४।३। जलम्। आप्ताः प्रजाः–दयानन्दभाष्ये, य० ६।२७ ॥

०६ शिवाभिष्टे हृदयम्

विश्वास-प्रस्तुतिः ...{Loading}...

शि॒वाभि॑ष्टे॒ हृद॑यं तर्पयाम्यनमी॒वो मो॑दिषीष्ठाः सु॒वर्चाः॑।
स॑वा॒सिनौ॑ पिबतां म॒न्थमे॒तम॒श्विनो॑ रू॒पं प॑रि॒धाय॑ मा॒याम् ॥

०६ शिवाभिष्टे हृदयम् ...{Loading}...

Whitney
Translation
  1. With propitious things (f.) I gratify thy heart; mayest thou enjoy
    thyself (mud) free from disease, very splendid; let the two that dwell
    together (? savāsín) drink this stir-about (manthá), putting on
    [as] magic the form of the (two) Aśvins.
Notes

The second half-verse is said apparently of a married pair, who are by
supernatural means to become as beautiful as the Aśvins. Of course, the
comm. follows Kāuś. in understanding it of the sick and well man, and
taking savāsín as “dressed in one garment.” The comm. supplies
adbhís in a, which is plausible (so Weber). Ppp. reads in a
tarpayantu, in b modamānaś care ’ha, and in d aśvināu.
Several of SPP’s mss. give mathám in c.

Griffith

With health-bestowing drops thine heart I comfort: all-bright again, and undiseased, enjoy them. Drest in like robes let these two drink the mixture, wearing the Asvins’ form as an illusion.

पदपाठः

शि॒वाभिः॑। ते॒। हृद॑यम्। त॒र्प॒या॒मि॒। अ॒न॒मी॒वः। मो॒दि॒षी॒ष्ठाः॒। सु॒ऽवर्चाः॑। स॒ऽवा॒सिनौ॑। पि॒ब॒ता॒म्। म॒न्थम्। ए॒तम्। अ॒श्विनोः॑। रू॒पम्। प॒रि॒ऽधाय॑। मा॒याम्। २९.६।

अधिमन्त्रम् (VC)
  • अश्विनीकुमारौ
  • अथर्वा
  • त्रिष्टुप्
  • दीर्घायुष्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य अपनी उन्नति करता रहे, इसका उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे जीव !] (शिवाभिः) मङ्गल करनेवाली [विद्याओं वा शक्तियों] से (ते) तेरे (हृदयम्) हृदय को (तर्पयामि) मैं तृप्त करता हूँ, तू (अनमीवः) नीरोग और (सुवर्चाः) उत्तमकान्तिवाला होकर (मोदिषीष्ठाः) हर्ष प्राप्त कर। (सवासिनौ) मिलकर निवास करनेवाले दोनों [स्त्री-पुरुष] (अश्विनोः) माता-पिता के (रूपम्) स्वभाव और (मायाम्) बुद्धि को (परिधाय) सर्वथा धारण करके (एतम्) इस (मन्थम्) रस का (पिबताम्) पान करें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर कहता है कि हे मनुष्य ! तेरे आनन्द के लिये मैंने तुझे अनेक विद्याएँ और शक्तियाँ दी हैं, तुम दोनों स्त्री-पुरुषों ! माता-पितारूप से संसार का उपकार करके इस [मेरे दिये] आनन्दरस को भोगो ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६–शिवाभिः। शिव–टाप्। अ० २।६।३। मङ्गलवतीभिर्विद्याभिः शक्तिभिर्वा। (शिवाभिष्टे) युष्मत्तत्ततक्षुष्वन्तःपादम्। पा० ८।३।१०३। इति षत्वम्। ते। तव। हृदयम्। वृह्रोः षुग्दुकौ च। उ० ४।१००। इति हृञ्। कयन् दुक् च। हरति स्वीकरोति विषयानिति। मनः। तर्पयामि। सुखयामि। अनमीवः। इण्शीभ्यां वन्। उ० १।१५२। इति अम रोगे–वन्, ईडागमः। रोगरहितः। मोदिषीष्ठाः। मुद हर्षे। आशिषि लिङ्। मोदस्व। हृष्टो भव। सुवर्चाः। सु+वर्च–असुन्। सुतेजस्कः। सवासिनौ। व्रते। पा० ३।२।८०। इति वस निवासे–णिनि। समानस्य सभावः। पुमान् स्त्रिया। पा० ३।२।६७। इत्येकशेषः। समानम् एकत्र निवसन्तौ स्त्रीपुरुषौ। पिबताम्। पीतं कुरुताम्। मन्थम्। मन्थ गाहे–घञ् विलोडनम्। रसम्। एतम्। निर्दिष्टम्। वेदोक्तम्। अश्विनोः। अशूप्रुशिलटि०। उ० १।१५१। अशू व्याप्तौ–क्वन्। अश्वो व्याप्तिः–इनि प्रत्ययः। एकशेषः पूर्ववत्। अश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्याचन्द्रमसावित्येके राजानौ पुण्यकृतावित्यैतिहासिकाः–निरु० १२।१। कार्येषु व्याप्तिमतोः, जननीजनकयोः। रूपम्। स्वभावम्। परिधाय। धृत्वा। मायाम्। माछाशसिभ्यो यः। उ० ४।१०९। माङ् माने य, टाप्। बुद्धिम्। प्रज्ञाम्–निघ० ३।९ ॥

०७ इन्द्र एताम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ ए॒तां स॑सृजे वि॒द्धो अग्र॑ ऊ॒र्जां स्व॒धाम॒जरां॒ सा त॑ ए॒षा।
तया॒ त्वं जी॑व श॒रदः॑ सु॒वर्चा॒ मा त॒ आ सु॒स्रोद्भि॒षज॑स्ते अक्रन् ॥

०७ इन्द्र एताम् ...{Loading}...

Whitney
Translation
  1. Indra in the beginning, being pierced, created this refreshment,
    [this] unaging svadhā́; it is thine here; by it live thou for
    autumns, very splendid; be there no flux of thee; the healers have made
    [it] for thee.
Notes

In d, ā́ susrot is here rendered as if it involved the idea of
āsrāva ‘flux’; the d seems to forbid its being taken to mean “let
it not be spilled “; the comm., however, so understands it: pracyuto mā
bhūt.
Some of our mss. (M.P.W.) read tváyā at beginning of c. The
comm. has ūrjam in b. Ppp. gives, in a, b, viḍyo agram ūrjaṁ
svadhām ajatām etam eṣā.

Griffith

Erst Indra, wounded, made this strengthening portion, eternal food: thine is it, here presented. With this live full of vigour through the autumns. Let not thy strength be drained. Leeches have helped thee.

पदपाठः

इन्द्रः॑। ए॒ताम्। स॒सृ॒जे॒। वि॒ध्दः। अग्रे॑। ऊ॒र्जाम्। स्व॒धाम्। अ॒जरा॑म्। सा। ते॒। ए॒षा। तया॑। त्वम्। जी॒व॒। श॒रदः॑। सु॒ऽवर्चाः॑। मा। ते॒। आ। सु॒स्रो॒त्। भि॒षजः॑। ते॒। अ॒क्र॒न्। २९.७।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अथर्वा
  • त्रिष्टुप्
  • दीर्घायुष्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य अपनी उन्नति करता रहे, इसका उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (विद्धः) सेवा किये हुए (इन्द्रः) परमेश्वर ने (एताम्) इस (अजराम्) अक्षय (ऊर्जाम्) अन्नयुक्त (स्वधाम्) अमृत को (अग्रे) पहिले से (ससृजे) उत्पन्न किया है। (सा एषः) सो यह (ते) तेरेलिये [है], (तया) उस [अमृत] से (त्वम्) तू (सुवर्चाः) उत्तमकान्तिवाला होकर (शरदः) बहुत शरद् ऋतुओं तक (जीव) जीता रह, (आ) और [सा स्वधा] [वह] (ते) तेरेलिये (मा सुस्रोत्) न घट जावे। (भिषजः) वैद्यों ने (ते) तेरेलिये [उस अमृत को] (अक्रन्) बनाया है ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - अनादि परमेश्वर ने सृष्टि के पहिले मनुष्य को अमृतरूप सार्वभौम ज्ञान दिया है, उसकी कभी हानि नहीं होती, मनुष्य जितना-जितना उसे काम में लाता है, उतना ही वह बढ़ता जाता है और सुखदायक होता है। उसके उचित प्रयोग से मनुष्य पूर्ण आयु भोगता है। बुद्धिमानों ने बुद्धि को महौषधि बनाया है ॥७॥ (ऊर्जाम्) पद के स्थान पर सायणभाष्य में (ऊर्जम्) है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७–इन्द्रः। परमैश्वर्यवान् परमेश्वरः। एताम्। सर्वत्र विद्यमानाम्। ससृजे। सृञ्–लिट्। सृष्टवान्। उत्पादितवान्। विद्धः। विध विधाने–क्त–तुदादिः, छन्दसि अनिट्। विधेम=परिचरेम–निघ० ३।५। वेधितः। परिचरितः। सेवितः। अग्रे। सर्वेभ्यः पूर्वम्। ऊर्जाम्। म० ३। ऊर्क्=अन्नं बलं वा। ततः, अर्शआद्यच्, टाप्। अन्नवतीम्। बलवतीम्। स्वधाम्। आः समिण्निकषिभ्याम्। उ० ४।१७५। इति ष्वद् स्वादे–आ, दस्य धः। स्वादयति रसान् उत्पादयतीति स्वधा। यद्वा। आतोऽनुपसर्गे कः। पा० ३।२।३। इति स्व+डुधाञ् धारणपोषणदानेषु–क, टाप्। अथवा क्विप्। स्वम् आत्मानं भोक्तृशरीरं दधाति पुष्णातीति वा स्वधा। यद्वा। स्व+धेट् पाने–क, टाप्। उदकम्। निघ० १।१२। अन्नम्–निघ० २।७। पितॄणाम् अन्नम्। अमृतम्। शरीरपोषकं पदार्थम्। अजराम्। ऋच्छेररः उ० ४।१३१। इति अज गतिक्षेपणयोः–अर प्रत्ययः, टाप्। गतिशीलाम्। उत्साहवर्धयित्रीम्। यद्वा। जॄष् वयोहानौ–अङ्, टाप्। अक्षीणाम्। ते। तुभ्यम्। तया। स्वधया। जीव। प्राणान् धारय। शरदः। अ० १।१०।२। शरदृतून्। वर्षाणि। आ। आप्लृ व्याप्तौ–क्विप्, पलोपः। समुच्चये। यथा। देवेभ्यश्च पितृभ्यश्च आ। मा सुस्रोत्। स्रु गतौ–लङि, छन्दसि शपः श्लुः। नष्टो मा भूत्। भिषजः। अ० २।९।३। चिकित्सकाः। अक्रन्। मन्त्रे घस०। पा० २।४।८०। इति करोतेः–च्लेर्लुक्। अकार्षुः ॥