०१५ अभय प्राप्तिः ...{Loading}...
Whitney subject
- Against fear.
VH anukramaṇī
अभय प्राप्तिः।
१-६ ब्रह्मा। प्राणः, आयुः। त्रिपाद्गायत्री।
Whitney anukramaṇī
[Brahman.—ṣaḍṛcam. prāṇāpānāyurdevatyam. tripādgāyatram.]
Whitney
Comment
Found also in Pāipp. vi., but in a much fuller form, with thirteen verses, of which our six are, in their order, vss. 1, 4, 3, 7, 12, 13; the others deal with wind and atmosphere, cow and ox, Mitra and Varuṇa, Indra and Indra’s might (indriya), hero and heroism, breath and expiration, and death and immortality (amṛtam); after bibher is added in vs. 1 evā me ’pāna mā riṣayā, and, at the end of the hymn, the same, but with riṣa for riṣayā. In Kāuś. (54. 11), the hymn is used, with vi. 41, at the end of the godāna ceremony, on giving food to the boy. It is also counted by the schol. (ib., note) to the āyuṣya gaṇa. The comm. makes no reference to the godāna rite, but declares the use to be simply by one desiring long life (āyuṣkāma).
Translations
Translated: Weber, xiii. 179; Griffith, i. 59.
०१ यथा द्यौश्च
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॒ द्यौश्च॑ पृथि॒वी च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॒ द्यौश्च॑ पृथि॒वी च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
०१ यथा द्यौश्च ...{Loading}...
Whitney
Translation
- As both the heaven and the earth do not fear, are not harmed, so, my
breath, fear not.
Notes
⌊MGS., at i. 2. 13, has evam me prāṇa mā bibha evam me prāṇa mā
riṣaḥ.⌋
Griffith
यथा॒ द्यौश्च॑ पृथि॒वी च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥१॥
पदपाठः
यथा॑। द्यौः। च॒। पृ॒थि॒वी। च॒। न। बि॒भी॒तः। न। रिष्य॑तः। ए॒व। मे॒। प्रा॒ण॒। मा। बि॒भेः॒। १५.१।
अधिमन्त्रम् (VC)
- प्राणः, अपानः, आयुः
- ब्रह्मा
- त्रिपाद्गायत्री
- अभय प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य धर्म के पालन में निर्भय रहे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (च) निश्चय करके (द्यौः) आकाश (च) और (पृथिवी) पृथिवी दोनों (न) न (रिष्यतः) दुःख देते हैं और (न) न (बिभीतः) डरते हैं। (एव) ऐसे ही, (मे) मेरे (प्राण) प्राण ! तू (मा बिभेः) मत डर ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - यह आकाश और पृथिवी आदि लोक परमेश्वर के नियमपालन से अपने-अपने स्थान और मार्ग में स्थिर रहकर जगत् का उपकार करते हैं, ऐसे ही मनुष्य ईश्वर की आज्ञा मानने से पापों को छोड़कर और सुकर्मों को करके सदा निर्भय और सुखी रहता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १–यथा। येन प्रकारेण। द्यौः। अ० २।१२।६। द्योतन्ते लोका यत्र। आकाशम्। च। निश्चये। समुच्चये। पृथिवी। अ० १।२।१। प्रथ विस्तारे–षिवन्, ङीष्। भूमिः। सत्तास्थानम्। न। निषेधे। बिभीतः। ञिभी भये। दरं त्रासं प्राप्नुतः। रिष्यतः। रिष हिंसायाम्, दिवादिः सकर्मकः। हिनस्तः। आज्ञाभङ्गं कुरुतः–इत्यर्थः। एव। एवम्। तथा। मे। मम। प्राण। प्र+अन् जीवने–अच्, घञ् वा। हे आत्मन्। मा बिभेः। ञिभी भये, लङ्। त्वं शङ्कां मा कार्षीः ॥
०२ यथाहश्च रात्री
विश्वास-प्रस्तुतिः ...{Loading}...
यथाह॑श्च॒ रात्री॑ च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथाह॑श्च॒ रात्री॑ च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
०२ यथाहश्च रात्री ...{Loading}...
Whitney
Translation
- As both the day and the night do not fear etc. etc.
Notes
The comm. here applies for the first time the term paryāya to these
sentences, correspondent but with elements in part different.
Griffith
यथाह॑श्च॒ रात्री॑ च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥२॥
पदपाठः
यथा॑। अहः॑। च॒। रात्री॑। च॒। न। बि॒भी॒तः। न। रिष्य॑तः। ए॒व। मे॒। प्रा॒ण॒। मा। बि॒भेः॒। १५.२।
अधिमन्त्रम् (VC)
- प्राणः, अपानः, आयुः
- ब्रह्मा
- त्रिपाद्गायत्री
- अभय प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य धर्म के पालन में निर्भय रहे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (च) निश्चय करके (अहः) दिन (च) और (रात्री) रात दोनों (न) न (रिष्यतः) दुःख देते हैं और (न) न (बिभीतः) डरते हैं, (एव) वैसे ही (मे) मेरे (प्राण) प्राण ! तू (मा बिभेः) मत डर ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य अपने कालप्रयोग में नहीं चूकते, वे अपने सुप्रबन्ध से सदा निर्भय रहते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २–अहः। नञि जहातेः। उ० १।१५८। इति नञ्+ओहाक् त्यागे–कनिन्। न जहाति न त्यजति सर्वथा परिवर्त्तमानत्वात् तद् अहः। दिनम्। रात्री। अ० २।८।२। रात्रिः कस्मात् प्ररमयति भूतानि नक्तञ्चारीण्युपरमयतीतराणि ध्रुवीकरोति रातेर्वा स्याद् दानकर्मणः प्रदीयन्तेऽस्यामवश्यायाः, निरु० २।१८। क्षपा। निशा ॥
०३ यथा सूर्यश्च
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॒ सूर्य॑श्च च॒न्द्रश्च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॒ सूर्य॑श्च च॒न्द्रश्च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
०३ यथा सूर्यश्च ...{Loading}...
Whitney
Translation
- As both the sun and the moon do not fear etc. etc.
Notes
Griffith
यथा॒ सूर्य॑श्च च॒न्द्रश्च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥३॥
पदपाठः
यथा॑। सूर्यः॑। च॒। च॒न्द्रः। च॒। न। बि॒भी॒तः। न। रिष्य॑तः। ए॒व। मे॒। प्रा॒ण॒। मा। बि॒भेः॒। १५.३।
अधिमन्त्रम् (VC)
- प्राणः, अपानः, आयुः
- ब्रह्मा
- त्रिपाद्गायत्री
- अभय प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य धर्म के पालन में निर्भय रहे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (च) निश्चय करके (सूर्यः) सूर्य (च) और (चन्द्रः) चन्द्र, दोनों (न) न (रिष्यतः) दुःख देते हैं और (न) न (बिभीतः) डरते हैं, (एव) वैसे ही (मे) मेरे (प्राण) प्राण ! तू (मा बिभेः) मत डर ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे ईश्वर के नियम से सूर्य अपनी राशियों में घूमकर संसार में किरणों और प्रकाश द्वारा वृष्टि आदि से और चन्द्रमा सूर्य से प्रकाश लेकर अन्न आदि औषधों को पुष्ट करके, उपकार करते और निर्भय विचरते हैं, ऐसे ही मनुष्य भी वेदविहित धर्म की रक्षा करके सदा प्रसन्न रहें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३–सूर्यः। अ० १।३।५। आदित्यः। सप्ताश्वः। चन्द्रः। अ० १।३।४। चन्द्रमाः ॥
०४ यथा ब्रह्म
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॒ ब्रह्म॑ च क्ष॒त्रं च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॒ ब्रह्म॑ च क्ष॒त्रं च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
०४ यथा ब्रह्म ...{Loading}...
Whitney
Translation
- As both sacrament (bráhman) and dominion (kṣatrá) do not fear
etc. etc.
Notes
That is, the Brāhman and Kṣatriya castes (brāhmaṇajāti and
kṣatriyajāti, comm.), as the words might properly enough be
translated.
Griffith
यथा॒ ब्रह्म॑ च क्ष॒त्रं च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥४॥
पदपाठः
यथा॑। ब्रह्म॑। च॒। क्ष॒त्रम्। च॒। न। बि॒भी॒तः। न। रिष्य॑तः। ए॒व। मे॒। प्रा॒ण॒। मा। बि॒भेः॒। १५.४।
अधिमन्त्रम् (VC)
- प्राणः, अपानः, आयुः
- ब्रह्मा
- त्रिपाद्गायत्री
- अभय प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य धर्म के पालन में निर्भय रहे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (च) निश्चय करके (ब्रह्म) ब्राह्मण [ब्रह्मज्ञानी] जन (च) और (क्षत्रम्) क्षत्रियजन, दोनों (न) (रिष्यतः) न दुःख देते और (न) (बिभीतः) डरते हैं, (एव) वैसे ही (मे) मेरे (प्राण) प्राण ! तू (मा बिभेः) मत डर ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे सत्यवक्ता ब्राह्मण और सत्यपराक्रमी क्षत्रिय न सताते और न भय करते हैं, वैसे ही प्रत्येक मनुष्य सत्यवक्ता और सत्यपराक्रमी होकर ईश्वराज्ञापालन में निर्भय होकर आनन्द उठावे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४–ब्रह्म। अ० १।८।४। ब्राह्मणजातिः। वेदवेत्तृजनः। क्षत्रम्। क्षणु वधे–क्विप्, क्षत् क्षतम्। ततस्त्रायते। क्षत्+त्रैङ् पालने–क। यद्वा। गुधृवी० उ० ४।१६७। इति क्षद भक्षणे, संवेषणे, संवृतौ, वधे च–त्र। क्षदति शत्रूनिति क्षत्रम्। क्षत्रियकुलम् ॥
०५ यथा सत्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॑ स॒त्यं चानृ॑तं च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॑ स॒त्यं चानृ॑तं च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
०५ यथा सत्यम् ...{Loading}...
Whitney
Translation
- As both truth and untruth do not fear etc. etc.
Notes
Griffith
यथा॑ स॒त्यं चानृ॑तं च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥५॥
पदपाठः
यथा॑। स॒त्यम्। च॒। अनृ॑तम्। च॒। न। बि॒भी॒तः। न। रिष्य॑तः। ए॒व। मे॒। प्रा॒ण॒। मा। बि॒भेः॒। १५.५।
अधिमन्त्रम् (VC)
- प्राणः, अपानः, आयुः
- ब्रह्मा
- त्रिपाद्गायत्री
- अभय प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य धर्म के पालन में निर्भय रहे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (च) निश्चय करके (सत्यम्) यथार्थ (च) और (अनृतम्) अयथार्थ (न) न (रिष्यतः) दुःख देते और (न) न (बिभीतः) डरते हैं, (एव) वैसे ही (मे) मेरे (प्राण) प्राण ! तू (मा बिभेः) मत डर ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सत्य अर्थात् धर्म का विधान और असत्य अर्थात् अधर्म का निषेध, ये दो प्रधान अङ्ग न्याय के हैं। मनुष्य विधि और निषेध के यथावत् रूप को समझकर, कुमार्ग छोड़कर सुमार्ग में निर्भय चलें और अचल आनन्द भोगें ॥५॥ यजुर्वेद में वर्णन है–अ० १९ म० ७७। दृ॒ष्ट्वा रू॒पे व्याक॑रोत् सत्यानृ॒ते प्र॒जाप॑तिः। अश्रद्धा॒मनृ॒तेऽद॑धाच्छ्र॒द्धा स॒त्ये प्र॒जापतिः ॥१॥ (प्रजापतिः) प्रजाओं के रक्षक परमेश्वर ने (रूपे) दो रूप, (सत्यानृते) सत्य और झूँठ (दृष्ट्वा) देखकर (व्याकरोत्) समझाये। (प्रजापतिः) उस प्रजापति ने (अनृते) झूँठ में (अश्रद्धाम्) अश्रद्धा वा अप्रीति और (सत्ये) सत्य में (श्रद्धाम्) श्रद्धा वा प्रीति को (अदधात्) धारण कराया ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५–सत्यम्। तस्मै हितम्। पा० ५।१।५। इति सत्–यत्। सद्भ्यो हितम्। तथ्यम्। यथार्थकथनम्। अनृतम्। न ऋतं नञ्समासः। मिथ्याभाषणम् ॥
०६ यथा भूतम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॑ भू॒तं च॒ भव्यं॑ च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॑ भू॒तं च॒ भव्यं॑ च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
०६ यथा भूतम् ...{Loading}...
Whitney
Translation
- As both what is (bhūtá) and what is to be (bhávya) do not fear
etc. etc.
Notes
The comm. paraphrases bhūtám by sattām prāptaṁ vastujātam; the past
would seem to be a better example of fixity than the future; but neither
is “untruth” (vs. 5) to be commended as an example. ⌊Weber would read
ca ṛtám.⌋
Griffith
यथा॑ भू॒तं च॒ भव्यं॑ च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥६॥
पदपाठः
यथा॑। भू॒तम्। च॒। भव्य॑म्। च॒। न। बि॒भी॒तः। न। रिष्य॑तः। ए॒व। मे॒। प्रा॒ण॒। मा। बि॒भेः॒। १५.६।
अधिमन्त्रम् (VC)
- प्राणः, अपानः, आयुः
- ब्रह्मा
- त्रिपाद्गायत्री
- अभय प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य धर्म के पालन में निर्भय रहे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (च) निश्चय करके (भूतम्) अतीत काल (च) और (भव्यम्) भविष्यत् [होनेहारा] काल (न) न (रिष्यतः) दुःख देते और (न) न (बिभीतः) डरते हैं, (एव) वैसे ही (मे) मेरे (प्राण) प्राण ! तू (मा बिभेः) मत डर ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - समर्थ, सत्य प्रतिज्ञावाले मनुष्य पहले विजयी हुए हैं और आगे होंगे। इसी प्रकार सब मनुष्य भूत और भविष्यत् का विचार करके जो कार्य करते हैं, वे सुखी रहते हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६–भूतम्। भू–क्त। अतीतम्। गतकालः। भव्यम्। भव्यगेयप्रवचनीयो०। पा० ३।४।६८। इति भू–यत्। भविष्यत्। अनागतम् ॥