०१४ वस्युनाशनम्

०१४ वस्युनाशनम् ...{Loading}...

Whitney subject
  1. Against sadā́nvās.
VH anukramaṇī

वस्युनाशनम्।
१-६ चातनः। शालाग्निदैवत्यम्। अनुष्टुप्, २ भुरिक्, ४ उपरिष्ठाद्विराड् बृहती।

Whitney anukramaṇī

[Cātana.—ṣaḍṛcam. śālāgnidevatyam uta mantroktadevatākam. ānuṣṭubham: 2. bhurij; 4. upariṣṭādvirāḍbṛhatī.]

Whitney

Comment

By the connection, the obscure words in the first half-verse should be names of individual sadānvās, but dhiṣā́ṇam (the translation implies emendation to -ṇām) is masculine (or neuter), and dhṛṣṇúm (for which Ppp. reads dhiṣṇyam) not distinctively feminine. Nissālā́ (SPP’s text reads, with the saṁhitā-mss. generally, niḥsā-: p. niḥ॰sālā́m) is taken by the letter of the text, as if from niḥ-sālay = niḥ-sāray; the comm. gives first this derivation, but spoils it by adding as alternative “originating from the sāla, a kind of tree.” R. suggests niḥsālam “out of the house,” adverb. The comm. shamelessly derives dhiṣaṇam from dhṛṣ, and explains it as “a seizer with evil, so named”; he also takes -vādya as = vacana. All our pada-mss. commit the gross blunder of dividing jighat॰svàm, as if the word were a compound; SPP. lets the division stand in his pada-text. Ppp. reads in c napatiyas.

Griffith

A charm to banish vermin and noxious creatures

०१ निःसालां धृष्णुम्

विश्वास-प्रस्तुतिः ...{Loading}...

निः॑सा॒लां धृ॒ष्णुं धि॒षण॑मेकवा॒द्यां जि॑घ॒त्स्व॑म्।
सर्वा॒श्चण्ड॑स्य न॒प्त्यो॑ ना॒शया॑मः स॒दान्वाः॑ ॥

०१ निःसालां धृष्णुम् ...{Loading}...

Whitney
Translation
  1. The expeller, the bold, the container, the one-toned, the
    voracious—all the daughters (naptī́) of the wrathful one, the
    sadā́nvās, we make to disappear.
Notes

By the connection, the obscure words in the first half-verse should be
names of individual sadānvās, but dhiṣā́ṇam (the translation implies
emendation to -ṇām) is masculine (or neuter), and dhṛṣṇúm (for which
Ppp. reads dhiṣṇyam) not distinctively feminine. Nissālā́ (SPP’s text
reads, with the saṁhitā-mss. generally, niḥsā-: p. niḥ॰sālā́m) is
taken by the letter of the text, as if from niḥ-sālay = niḥ-sāray;
the comm. gives first this derivation, but spoils it by adding as
alternative “originating from the sāla, a kind of tree.” R. suggests
niḥsālam “out of the house,” adverb. The comm. shamelessly derives
dhiṣaṇam from dhṛṣ, and explains it as “a seizer with evil, so
named”; he also takes -vādya as = vacana. All our pada-mss. commit
the gross blunder of dividing jighat॰svàm, as if the word were a
compound; SPP. lets the division stand in his pada-text. Ppp. reads in
c napatiyas.

Griffith

Forth from the hall the bold, the sharp, the greedy one, the single-voiced, Sadanvas, and all progeny of Chanda we exterminate.

पदपाठः

निः॒ऽसा॒लाम्। धृ॒ष्णुम्। धि॒षण॑म्। ए॒क॒ऽवा॒द्याम्। जि॒घ॒त्ऽस्व᳡म्। सर्वाः॑। चण्ड॑स्य। न॒प्त्यः᳡। ना॒शया॑मः। स॒दान्वाः॑। १४.१।

अधिमन्त्रम् (VC)
  • शालाग्निः
  • चातनः
  • अनुष्टुप्
  • दस्युनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

निर्धनता मनुष्यों को प्रयत्न से नष्ट करनी चाहिये।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (निः सालाम्) विना साला वा घरवाली, (धृष्णुम्) भयानक रूपवाली, (एकवाद्याम्) [दीनता का] एक वचन बोलनेवाली, (धिषणम्) बोध वा उत्तम वाणी को (जिघत्स्वम्) खा लेनेवाली, (चण्डस्य) क्रोध की (सर्वाः) इन सब (नप्त्यः= नप्त्रीः) सन्तानों, (सदान्वाः) सदा चिल्लानेवाली यद्वा, दानवों, दुष्कर्मियों के साथ रहनेवाली [निर्धनता की पीड़ाओं] को (नाशयामः) हम मिटा देवें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - निर्धनता के कारण मनुष्य घर से निकल जाता, कुरूप हो जाता, दीन वचन बोलता और मतिभ्रष्ट हो जाता है और निर्धनता की पीड़ाएँ क्रोध अर्थात् काम, क्रोध, लोभ, मोह आदि दुष्टताओं से उत्पन्न होती हैं। मनुष्य को चाहिये कि दूरदर्शी होकर पुरुषार्थ से धन प्राप्त करके निर्धनता को न आने दे और सदा सुखी रहे ॥१॥ ऋग्वेद म० १०। सू० १५५। म० १। में ऐसा वर्णन है। अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे। शि॒रिम्बि॑ठस्य॒ सत्त्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥१॥ (अरायि) हे अदानशील [कंजूसिनि] ! (काणे) हे कानी ! (विकटे) हे लंगड़ी ! (सदान्वे=सदानोनुवे शब्दकारिके) सदा चिल्लानेवाली ! (गिरिम्) पहाड़ को (गच्छ) चली जा ! (शिरिम्बिठस्य) मेघ के (तेभिः) उन (सत्त्वभिः) जलों से (त्वा) तुझे (चातयामसि) हम मिटाये देते हैं ॥ इस ऋग्वेदमन्त्र की व्याख्या निरु० ६।३०। में है। उसके और निरुक्तटीकाकार देवराज यज्वा के आधार पर यहाँ अर्थ किया है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १–निः सालाम्। सल गतौ–घञ्। सालः प्राकारोऽस्त्यस्याः सा साला गृहम्। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति अच्। टाप्। निर्गता सालायास्ताम्। निर्गृहाम्। धृष्णुम्। स्त्री०। त्रसिगृधिधृषिक्षिपेः क्नुः। पा० ३।२।१४०। इति धृषि क्रोधे हिंसे, शक्तिबन्धे–क्नु। धर्षणशीलां भयस्य जनयित्रीम्। धिषणम्। धृषेर्धिष च सञ्ज्ञायाम्। उ० २।८२। इति ञिधृषा प्रागल्भ्ये–क्यु, धिषादेशश्च। यद्वा, धिष शब्दे–क्यु, धिषणा वाङ्नाम–निघ० १।११। बुद्धिः, कोषे च। बोधं वाचं वा। (जिघत्स्वम्) इत्यस्य कर्म। एकवाद्याम्। ऋहलोर्ण्यत्। पा० ३।१।१२४। इति वद वाचि ण्यत्। एकम् एकप्रकारमेव वाद्यं दीनतारूपं वचनं यस्याः सा। ताम् अलक्ष्मीम्। जिघत्स्वम्। लुङ्सनोर्घस्लृ। पा० २।४।३७। इति अद भक्षणे+सन्–घस्लादेशः। ततः। सनाशंसभिक्ष उः। पा० ३।२।१६८। इति उः, स्त्रियाम् ऊङ् वा। अत्तुमिच्छुम्। सर्वाः। निखिलाः। चण्डस्य। नपुंसकलिङ्गम्। चडि कोपे–पचाद्यच्। यद्वा। ञमन्ताड् डः। उ० १।१११४। इति चण हिंसे–डः। डस्य न इत्वम्। कोपस्य। क्रोधस्य। नप्त्यः। न पतन्ति पितरो येनेति नप्ता। नप्तृनेष्टृत्वष्टृ०। उ० २।९५। इति न+पत अधोगतौ–तृन्। ऋन्नेभ्यो ङीप् पा० ४।१।५। इति ङीप्। छन्दसि र लोपो जश्त्वं च। नप्त्रीः। अपत्यभूताः। नाशयामः। हन्मः। सदान्वाः। नौतेः शब्दकर्मणो यङ्लुगन्तात्। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३४। इति पचाद्यच्। न धातुलोप आर्धधातुके। पा० १।१।४। इति गुणप्रतिषेधे उवङ्स्थाने छान्दसो यण् आदेशः, टाप् च। सदान्वे सदानोनुवे शब्दकारिके–निरु० ६।३०। दुर्भिक्षाधिदेवतोच्यते, कालकर्णा वा अलक्ष्मीः–इति तत्र टीकायां देवराजयज्वा। सदानोनुवाः। सर्वदा नोनूयमानाः। शब्दायमानाः सर्वप्रकारा दरिद्रतादिविपत्तीः यद्वा। स+दानवाः। केशाद् वोऽन्यतरस्याम्। पा० ५।२।१०९। अत्र वार्त्तिकम्। अन्येभ्योऽपि दृश्यते। इति व प्रत्ययो मत्वर्थे। अकारलोपः। दानवैश्छेदनशीलैः सह वर्तमानाः ॥

०२ निर्वो गोष्ठादजामसि

विश्वास-प्रस्तुतिः ...{Loading}...

निर्वो॑ गो॒ष्ठाद॑जामसि॒ निरक्षा॒न्निरु॑पान॒शात्।
निर्वो॑ मगुन्द्या दुहितरो गृ॒हेभ्य॑श्चातयामहे ॥

०२ निर्वो गोष्ठादजामसि ...{Loading}...

Whitney
Translation
  1. Out of the cow-stall we drive you, out of the axle, out of the
    wagon-body (?); out of the houses we expel you, ye daughters (duhitṛ́)
    of magundī.
Notes

The comm. understands upānasā́t (for which two of our mss., P.M., read
upamānasā́t) to mean “a granary”—or else “a wagon full of grain”; and
ákṣa “a gambling house.” He does not venture to etymologize magundī,
but calls it simply the name of a certain piśācī. The pada-mss. read
magundyā, which SPP. properly emends to -dyāḥ. Ppp. has for b
the corrupt nir yoninnṛpānaca, ⌊in c magundyā⌋, and at end of
d cātayāmasi. The Anukr. takes notice of the metrical irregularity
of c.

Griffith

We drive you forth from cattle-shed, from axle, from within the wain, Ye daughters of Magundi, we frighten and chase you from out homes.

पदपाठः

नि। वः॒। गो॒ऽस्थात्। अ॒जा॒म॒सि॒। निः। अक्षा॑त्। निः। उ॒प॒ऽआ॒न॒सात्। निः। वः॒। म॒गु॒न्द्याः॒। दु॒हि॒त॒रः॒। गृ॒हेभ्यः॑। चा॒त॒या॒म॒हे॒। १४.२।

अधिमन्त्रम् (VC)
  • शालाग्निः
  • चातनः
  • भुरिगनुष्टुप्
  • दस्युनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

निर्धनता मनुष्यों को प्रयत्न से नष्ट करनी चाहिये।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वः) तुमको (गोष्ठात्) [अपनी] गोठ अर्थात् वाचनालय वा गोशाला से (निर्+अजामसि) हम निकाले देते हैं, (अक्षात्) व्यवहार से (निर्) निकाले, (उपानसात्) अन्नगृह वा धान्य की गाड़ी से (निर्) निकाले देते हैं। (मगुन्द्याः) हे ज्ञान की मिथ्या करनेवाली [कुवासना वा निर्धनता] की (दुहितरः) पुत्रियो ! [पुत्रीसमान उत्पन्न पीड़ाओ] (वः) तुमको (गृहेभ्यः) [अपने] घरों से (निर्) निकालकर (चातयामहे) हम नाश करते हैं ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य धन के उपार्जन और व्यय करने में ऐसा प्रबन्ध करे कि पठन-पाठन, गौ आदि पशुओं, व्यापार और अन्न आदि में हानि न हो, किन्तु सब पदार्थों के यथावत् संग्रह से सर्वदा सुख की वृद्धि रहे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: टिप्पणी–गोठ (गोष्ठ) शब्द राजस्थान में बातचीत के स्थान अर्थ में लाया जाता है। २–वः। युष्मान्। गोष्ठात्। सुपि स्थः। प० ३।२।४। इति गो+ष्ठा गतिनिवृत्तौ–क। यद्वा। घञर्थे कः। अम्बाम्बगोभूमि०। पा० ८।३।९७। इति षत्वम्। गावो वाचो धेन्वादिपशवो वा तिष्ठन्ति यत्र। गोष्ठ्याः। वाचनालयात्। गोशालायाः। निर्+अजामसि। अज गतिक्षेपणयोः। इदन्तो मसि। पा० ७।१।४६। इति मस् इत्यस्य इकारागमः। निरजामः। निः सारयामः। निर् निरजामसि। अक्षात्। अक्षू व्याप्तौ–पचाद्यच् घञ् वा। व्यवहारात् उपनसात्। अव्ययीभावे शरत्प्रभृतिभ्यः। पा० ५।४।१०७। इति अनस् शब्दात् टच् समासान्तः। अन जीवने–असुन्। अनः, अन्नम्। शकटम्। जन्म। अनसः समीपम् उपानसं धान्यगृहम्। यद्वा। अनोऽश्मायःसरसां जातिसंज्ञयोः। पा० ५।४।९४। इति तत्पुरुषे टच्। उपगतं च तद् अनश्च उपानसं धान्यपूर्णं शकटम्। तस्मात्। धान्यगृहात्। धान्यपूर्णशकटात्। मगुन्द्याः। मनु बोधे–ड+गुद्रि मिथ्योक्तौ–अच्, ङीप् च, छन्दसि रलोपः। मं ज्ञानं गुन्द्रयति मिथ्या वदति सा मगुन्द्री तस्याः। ज्ञाननाशयित्र्याः कुवासनाया निर्धनतायाः। दुहितरः। नप्तृनेष्टृ…..दुहितृ। उ० २।९५। इति दुह प्रपूरणे–तृन्, निपातनाद् गुणाभावः। दोग्धि प्रपूरयति कार्याणीति दुहिता। पुत्र्यः। पुत्रीवद् उत्पन्नाः। गृहेभ्यः। गेहे कः। पा० ३।१।१४४। इति ग्रह उपादाने–क। गेहात्। निर्। निःसार्य निःशेषेण वा। चातयामहे। चातयतिर्नाशने–निरु० ६।३०। नाशयामः ॥

०३ असौ यो

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒सौ यो अ॑ध॒राद्गृ॒हस्तत्र॑ सन्त्वरा॒य्यः॑।
तत्र॒ सेदि॒र्न्यु॑च्यतु॒ सर्वा॑श्च यातुधा॒न्यः॑ ॥

०३ असौ यो ...{Loading}...

Whitney
Translation
  1. Yon house that is below—there let the hags be; there let debility
    (sedí) make its home (ni-uc), and all the sorceresses.
Notes

Ppp. has a different version of the first three pādas: amuṣminn adhare
gṛhe sarvā svaṅta rāyaḥ: tatra pāpmā ni yacchatu.
The comm. renders
sedi by nirṛti.

⌊Our accent-notation does not here distinguish a kṣāipra circumflex
(ny-ùcyantu) from an enclitic circumflex (sedír nyùcyantu—as if it
were the impossible ni-ucyantu, accentless); nor do the mss. of SPP.:
but in his text, he here employs the stroke, like “long ſ” or the sign
of integration, which does distinguish them.⌋

Griffith

Yonder let the Arayis dwell, there where that house is down below. Let utter indigence and all the Yatudhanis settle there.

पदपाठः

अ॒सौ। यः। अ॒ध॒रात्। गृ॒हः। तत्र॑। स॒न्तु॒। अ॒रा॒य्यः᳡। तत्र॑। से॒दिः। नि। उ॒च्य॒तु॒। सर्वाः॑। च॒। या॒तु॒ऽधा॒न्यः᳡। १४.३।

अधिमन्त्रम् (VC)
  • शालाग्निः
  • चातनः
  • अनुष्टुप्
  • दस्युनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

निर्धनता मनुष्यों को प्रयत्न से नष्ट करनी चाहिये।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (असौ) वह (यः) जो (गृहः) घर (अधरात्) नीचे की ओर है, (तत्र) वहाँ पर (अराय्यः) निर्धनतावाली [विपत्तियाँ] (सन्तु) रहें। (तत्र) वहाँ ही (सेदिः) महामारी आदि क्लेश (नि+उच्यतु) नित्य निवास करे, (च) और (सर्वाः) सब (यातुधान्यः) पीड़ा देनेवाली क्रियाएँ भी ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे राजा चौर आदि दुष्टों को पकड़कर कारागार में रखता है, ऐसे ही मनुष्यों को प्रयत्नपूर्वक निर्धनता, दुर्भिक्षता और दुःखदायी रोगों को हटाकर आनन्दित रहना चाहिये ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३–अधरात्। अधस्–आति। अधोभागे। नीचस्थाने। गृहः। म० २। गेहम्। अराय्याः। रा दानग्रहणयोः–घञ्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति युग् आगमः। राति ददातीति रायो धनम्। न रायः, अरायः, अधनम्। केशाद्वोऽन्यतरस्याम्। पा० ५।२।१०९। इत्यत्र वार्त्तिकम्। छन्दसीवनिपौ च वक्तव्यौ। इति मत्वर्थीय ईकारः। अरायः, अधनं यस्याः सा अरायी। अलक्ष्म्यः। विपत्तयः। तत्र। अधोदेशे। सेदिः। आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। इत्यत्र वार्त्तिकम्। किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। इति षद्लृ विशरणगत्यवसादनेषु–कि प्रत्ययः। तस्य लिड्वद्भावाद् द्विर्वचने एत्वाभ्यासलोपौ। निर्ऋतिः। विषादः। न्युच्यतु। उच समवाये दिवादिः। नित्यं समवैतु। सर्वाः। निखिलाः। यातुधान्यः। अ० १।७।१। यत ताडने–उण्+धाञ्–युच्, ङीप्। यातनाप्रदाः पीडादात्र्यः क्रियाः। (न्युच्यन्तु) इति शेषः ॥

०४ भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः

विश्वास-प्रस्तुतिः ...{Loading}...

भू॑त॒पति॒र्निर॑ज॒त्विन्द्र॑श्चे॒तः स॒दान्वाः॑।
गृ॒हस्य॑ बु॒ध्न आसी॑नास्ता॒ इन्द्रो॒ वज्रे॒णाधि॑ तिष्ठतु ॥

०४ भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः ...{Loading}...

Whitney
Translation
  1. Let the lord of beings drive out, also Indra, from here the
    sadā́nvās, sitting on the bottom of the house; let Indra subdue them
    with the thunderbolt.
Notes

The omission of this verse, as being not found with the rest in Ppp.
ii., would reduce the hymn to the norm of the second book. Ppp. (in v.)
rectifies the meter of d by omitting indras. The metrical
definition of the Anukr. is mechanically correct. The comm. understands
bhūtapati to designate Rudra.

Griffith

May Bhutapati drive away, and Indra, the Sadanvas hence. Let Indra with his bolt quell those who sit upon our dwelling’s floor.

पदपाठः

भू॒त॒ऽपतिः॑। निः। अ॒ज॒तु॒। इन्द्रः॑। च॒। इ॒तः। स॒दान्वाः॑। गृ॒हस्य॑। बु॒ध्ने। आसी॑नाः। ताः। इन्द्रः॑। वज्रे॑ण। अधि॑। ति॒ष्ठतु॒। १४.४।

अधिमन्त्रम् (VC)
  • शालाग्निः
  • चातनः
  • उपरिष्टाद्विराड्बृहती
  • दस्युनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

निर्धनता मनुष्यों को प्रयत्न से नष्ट करनी चाहिये।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (भूतपतिः) न्याय वा सत्य वा प्राणियों का रक्षक (च) और (इन्द्रः) परम ऐश्वर्यवाला पुरुष (सदान्वाः) सदा चिल्लानेवाली, अथवा, दानवों दुष्कर्मियों के साथ रहनेवाली [निर्धनता की पीड़ाओं] को (इतः) यहाँ से (निर्+अजतु) निकाल देवे। (इन्द्रः) वही महाप्रतापी पुरुष (गृहस्य) [हमारे] घर की (बुध्ने) जड़ में (आसीनाः) बैठी हुई (ताः) उन [पीड़ाओं] को (वज्रेण) वज्र [कुल्हाड़े आदि] से (अधि+तिष्ठतु) वश में करे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - क्लेशों के भीतरी कारणों को भली-भाँति विचारकर राजा और गृहपति सब पुरुषों को सचेत करके क्लेशों से बचावें और आनन्द में रक्खें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४–भूतपतिः। भू सत्तायां प्राप्तौ च–कर्त्तरि क्त। भूतस्य न्यायस्य सत्यस्य वा, अथवा भूतानां प्राणिनां पालकः पुरुषः। निर्। निसार्य। अजतु। प्रेरयतु। बहिष्करोतु। इन्द्रः। अ० १।२।३। इदि परमैश्वर्ये–रन्। इन्दतेर्वैश्वर्यकर्मण इदञ्च्छत्रूणां दारयिता वा द्रावयिता वा दरयिता च यज्वानाम् निरु० १०।८। परमैश्वर्यवान् महात्मा। इतः। अस्मात् स्थानात्। सदान्वाः। म० १। सदा+नोनुवाः। आक्रोशकारिणीः, यद्वा। स+दानवाः, दानवैः सह वर्त्तमानाः पीडाः ॥

०५ यदि स्थ

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॒ स्थ क्षे॑त्रि॒याणां॒ यदि॑ वा॒ पुरु॑षेषिताः।
यदि॒ स्थ दस्यु॑भ्यो जा॒ता नश्य॑ते॒तः स॒दान्वाः॑ ॥

०५ यदि स्थ ...{Loading}...

Whitney
Translation
  1. If ye are of the endemic (? kṣetriyá) ones, or if sent by men; if
    ye are born from the barbarians (dásyu)—disappear from here, O
    sadā́nvās.
Notes

All the mss., both here and in the next verse, accent at the end
sadā́nvās, though the word is plainly a vocative, and is so understood
by the comm. (who says nothing of the accent, and indeed in general pays
no heed to it); SPP. retains the manuscript reading. Ppp. has for a
yā devā gha kṣetriyād, and for c yad astu daśvibho jātā.

Griffith

Whether ye be of farm and field, or whether ye be sent by men, Or be ye sprung from Dasyu race, vanish, Sadanvas, and begone.

पदपाठः

यदि॑। स्थ। क्षे॒त्रि॒याणा॑म्। यदि॑। वा॒। पुरु॑षऽइषिताः। यदि॑। स्थ। दस्यु॑ऽभ्यः। जा॒ताः। नश्य॑त। इ॒तः। स॒दान्वाः॑। १४.५।

अधिमन्त्रम् (VC)
  • शालाग्निः
  • चातनः
  • अनुष्टुप्
  • दस्युनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

निर्धनता मनुष्यों को प्रयत्न से नष्ट करनी चाहिये।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे पीड़ाओं !] (यदि) यदि (क्षेत्रियाणाम्) शरीरसम्बन्धी, वा वंशसम्बन्धी रोगों की (वा) अथवा (यदि) यदि (पुरुषेषिताः) अन्य पुरुषों की प्रेषित (स्थ) हो, (यदि) जो (दस्युभ्यः) चोर आदिकों से (जाताः) प्रकट हुयी (स्थ) हो, वह तुम (सदान्वाः) हे सदा चिल्लानेवाली, अथवा, दानवों के साथ रहनेवाली [पीड़ाओ !] (इतः) यहाँ से (नश्यत) हट जाओ ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्यों को अपने कुपथ्यसेवन, ब्रह्मचर्य आदि के खण्डन से अथवा माता-पिता आदि के कुसंस्कार से, शारीरिक वा अध्यात्मिक और शत्रु चोर आदि के अन्यथा व्यवहार से आधिभौतिक पीड़ाएँ प्राप्त होती हैं। मनुष्य पुरुषार्थ से सब प्रकार के क्लेशों का नाश करके आनन्द से रहें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५–यदि। पक्षान्तरम्। चेत्। स्थ। यूयं भवथ। क्षेत्रियाणाम्। अ० २।८।१। स्वकीये देहे वंशे वा जातानां रोगाणाम्। पुरुषेषिताः। पुरः कुषन्। उ० ४।७४। इति पुर अग्रगतौ–कुषन्। पुरति अग्रे गच्छतीति पुरुषः। इष गतौ यद्वा, ईष दाने–कर्मणि निष्ठा, इडागमः। अन्यजनैः प्रेषिताः प्रेरिता दत्ता वा। दस्युभ्यः। यजिमनिशुन्धिदसिजनिभ्यो युच्। उ० ३।२०। इति दसु उपक्षये–युच्। बाहुलकाद् अनादेशाभावः। दस्यति नाशयति परपदार्थानिति दस्युः। चोरादिभ्यः सकाशात्। जाताः। प्रादुर्भूताः। नश्यत। णश अदर्शने, दिवादिः। तिरोभवत। निर्गच्छत। सदान्वाः। म० १। हे सर्वदा शब्दयित्र्यः, यद्वा, दानवैः सह वर्त्तमानाः ॥

०६ परि धामान्यासामाशुर्गाष्ठामिवासरन्

विश्वास-प्रस्तुतिः ...{Loading}...

परि॒ धामा॑न्यासामा॒शुर्गाष्ठा॑मिवासरन्।
अजै॑षं॒ सर्वा॑ना॒जीन्वो॒ नश्य॑ते॒तः स॒दान्वाः॑ ॥

०६ परि धामान्यासामाशुर्गाष्ठामिवासरन् ...{Loading}...

Whitney
Translation
  1. I have gone around the abodes (dhāman) of them as a swift [steed
    about] a race-course; I have won (ji) all your races (ājí);
    disappear from here, O sadā́nvās.
Notes

The translation implies the evidently necessary emendation asaram at
end of b; Ppp. has it, and also the comm.; both editions give
asaran, with all the mss. But Ppp. agrees with the mss. in giving just
before it the false reading gā́ṣṭhām for kā́- (our text emends, but,
by an oversight, gives -śúr instead of -śúḥ before it); and SPP.
retains gā́-. The comm. has instead glā́ṣṭhām, and explains it as “the
further goal, where one stops (sthā) wearied (glāna).”

Griffith

I have gone round their homes as runs a fleet-foot racer round the post, And in all races conquered you. Vanish, Sadanvas, and begone.

पदपाठः

परि॑। धामा॑नि। आ॒सा॒म्। आ॒शुः। गाष्ठा॑म्ऽइव। अ॒स॒र॒न्। अजै॑षम्। सर्वा॑न्। आ॒जीन्। वः॒। नश्य॑त। इ॒तः। स॒दान्वाः॑। १४.६।

अधिमन्त्रम् (VC)
  • शालाग्निः
  • चातनः
  • अनुष्टुप्
  • दस्युनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

निर्धनता मनुष्यों को प्रयत्न से नष्ट करनी चाहिये।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [वे विद्वन्] (आसाम्) इन [पीड़ाओं] के (धामानि) घरों को (परि) सब प्रकार (असरन्) पहुँच गये हैं। (आशुः इव) जैसे शीघ्रगामी घोड़ा (गाष्ठाम्) अपने गमनस्थान [थान] पर। (वः) तुम्हारे (सर्वान्) सब (आजीन्) संग्रामों को (अजैषम्) मैंने जीत लिया है, (सदान्वाः) हे सदा चिल्लानेवाली, अथवा, दानवों के साथ रहनेवाली [पीड़ाओ !] (इतः) यहाँ से (नश्यत) चंपत हो जाओ ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिस प्रकार पूर्वज विद्वान् लोग क्लेशों के कारण शीघ्र जान चुके हैं, जैसे कि घोड़ा मार्ग से लौटते समय अपने थान की ओर शीघ्र चलता है, अथवा, जैसे शूरवीर पुरुष संग्राम में शत्रुओं को हराकर शीघ्र विजयी होता है, वैसे ही मनुष्य आयी हुयी विपत्तियों का कारण सावधानी से जानकर शीघ्र प्रतीकार करे और सुख से आयु को भोगें ॥६॥ (असरन्) के स्थान पर सायणभाष्य में [असरम्] और (गाष्ठाम्) के स्थान पर [ग्लाष्ठाम्] पद व्याख्यात है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६–परि। परितः। सर्वतः। धामानि। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति धाञ्–मनिन्। धीयन्ते द्रव्यजातानि यत्र। गृहाणि। जन्मानि। कारणानि। आसाम्। पूर्वोक्तानां पीडानाम्। आशुः। कृवापाजिमिस्वदिसाध्यशूभ्य उण्। उ० १।१। इति अशू व्याप्तौ, यद्वा, अश भोजने–उण्। अश्वनाम निघ० १।१४। अश्वः कस्मादश्नुतेऽध्वानं महाशनो भवतीति वा–निरु० २।२७। शीघ्रगामी घोटकः। गाष्ठाम्। गाङ् गतौ–क्विप्+ष्ठा गतिनिवृत्तौ–विच्। गमनाय गमनाद्वा तिष्ठति यत्र। गमनस्थानम्। असरन्। सृ गतौ भ्वादिः लङ्। अगच्छन् ते विद्वांसः। अजैषम्। जि जये–लुङ्। अहं जितवानस्मि। आजीन्। अज्यतिभ्यां च। उ० ४।१३१। इति अज गतिक्षेपणयोः–इण्। वीभावाभावः। आजौ, संग्रामनामसु–निघ० २।१७। अजन्ति गच्छन्ति यत्र विजयश्रियं योद्धारः, क्षिपन्ति शस्त्राणि यत्र। संग्रामान्। वः। युष्माकम्। अन्यद् व्याख्यातम् ॥