०१२ शत्रुनाशनम्

०१२ शत्रुनाशनम् ...{Loading}...

Whitney subject
  1. ⌊Against such as would thwart my incantations.⌋
VH anukramaṇī

शत्रुनाशनम्।
१-८ भरद्वाजः। १ द्यावापृथिवी, अन्तरिक्षम्, २ देवाः, ३ इन्द्रः, ४ आदित्या वसवोऽङ्गिरसः पितरः, ५ सोम्यासः पितरः, ६ मरुतः, ७ यमसादनम्, ब्रह्म, ८ अग्निः।
त्रिष्टुप्, २ जगती, ७-८ अनुष्टुप्।

Whitney anukramaṇī

[Bharadvāja.—aṣṭarcam. nānādevatyam. trāiṣṭubham: 2. jagatī; 7, 8. anuṣṭubh.]

Whitney

Comment

All the pada-mss. read at the end tapyámāne íti, as if the word were a dual fem. or neut.: a most gratuitous blunder; SPP’s pada-text emends to -ne. Ppp. reads in d teṣu for tá ihá (which is, as in not infrequent other cases, to be contracted to té ’há; the Anukr. at least takes no notice of the irregularity here; but it also ignores the jagatī value of b). The comm. naturally explains the “wide-goer” as Vishṇu; he does not attempt to account for the mention of “the wide atmosphere” twice in the verse, though sometimes giving himself much trouble to excuse such a repetition. The last pāda he paraphrases by “just as I am endeavoring to destroy the hateful one, so may they also be injurers of [my] enemy, by not giving him place and the like”: which is doubtless the general meaning.

Griffith

A prayer for vengeance on a malicious rival worshipper

०१ द्यावापृथिवी उर्व१न्तरिक्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावा॑पृथि॒वी उ॒र्व॑१न्तरि॑क्षं॒ क्षेत्र॑स्य॒ पत्न्यु॑रुगा॒योऽद्भु॑तः।
उ॑ता॒न्तरि॑क्षमु॒रु वात॑गोपं॒ त इ॒ह त॑प्यन्तां॒ मयि॑ त॒प्यमा॑ने ॥

०१ द्यावापृथिवी उर्व१न्तरिक्षम् ...{Loading}...

Whitney
Translation
  1. Heaven-and-earth, the wide atmosphere, the mistress of the field, the
    wonderful wide-going one, and the wide wind-guarded atmosphere—let these
    be inflamed (tapya-) here while I am inflamed.
Notes

All the pada-mss. read at the end tapyámāne íti, as if the word were
a dual fem. or neut.: a most gratuitous blunder; SPP’s pada-text
emends to -ne. Ppp. reads in d teṣu for tá ihá (which is, as
in not infrequent other cases, to be contracted to té ’há; the Anukr.
at least takes no notice of the irregularity here; but it also ignores
the jagatī value of b). The comm. naturally explains the
“wide-goer” as Vishṇu; he does not attempt to account for the mention of
“the wide atmosphere” twice in the verse, though sometimes giving
himself much trouble to excuse such a repetition. The last pāda he
paraphrases by “just as I am endeavoring to destroy the hateful one, so
may they also be injurers of [my] enemy, by not giving him place and
the like”: which is doubtless the general meaning.

Griffith

The spacious Firmament, and Earth and Heaven, the Field’s Queen, and the wonderful Wide-Strider, Yea, the broad middle air which Vata guardeth, may these now burn with heat while I am burning.

पदपाठः

द्यावा॑पृथि॒वी इति॑। उ॒रु। अ॒न्तरि॑क्षम्। क्षेत्र॑स्य। पत्नी॑। उ॒रु॒ऽगा॒यः। अद्भु॑तः। उ॒त। अ॒न्तरि॑क्षम्। उ॒रु। वात॑ऽगोपम्। ते। इ॒ह। त॒प्य॒न्ता॒म्। मयि॑। त॒प्यमा॑ने। १२.१।

अधिमन्त्रम् (VC)
  • द्यावापृथिवी, अन्तरिक्षम्
  • भरद्वाजः
  • त्रिष्टुप्
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सबकी रक्षा के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (द्यावापृथिवी=०–व्यौ) सूर्य और पृथिवी (उरु) विस्तीर्ण (अन्तरिक्षम्) मध्य में दीखनेवाला आकाश, (क्षेत्रस्य) निवासस्थान, संसार की (पत्नी) रक्षा करनेवाली [दिशा वा वृष्टि], (अद्भुतः) आश्चर्यस्वरूप (उरुगायः) विस्तृत स्तुतिवाला परमेश्वर, (उत) और (उरु) विस्तीर्ण (वातगोपम्) प्राणवायु से रक्षा किया हुआ (अन्तरिक्षम्) मध्यवर्ती अन्तःकरण [ये सब जो देव हैं] (ते) वे सब (इह) यहाँ पर [इस जन्म में] (मयि) मुझ (तप्यमाने) तपश्चर्या करते हुए पर (तप्यन्ताम्) ऐश्वर्यवाले होवें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जब मनुष्य ब्रह्मचर्य आदि नियमों के पालन से विद्या ग्रहण करके देखभाल करता है, परमेश्वर और सम्पूर्ण सृष्टि के पदार्थ उस पुरुषार्थी पुरुष को ऐश्वर्य प्राप्त कराते हैं ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १–द्यावापृथिवी। अ० २।१।४। ईदूदेद्द्विवचनं प्रगृह्यम्। पा० १।१।११। इति सन्धिविषये प्रकृतिभावः। सूर्यभूमी। उरु। महति ह्रस्वश्च। उ० १।३१। इति ऊर्णु आच्छादने–कु, नुलोपो ह्रस्वश्च। महत्। वड्रम्। अन्तरिक्षम्। अ० १।३०।३। अन्तर्+ईक्ष दर्शने–घञ्। आकाशम्। अन्तःकरणम्। क्षेत्रस्य। गुधृवीपचिवचि०। उ० ४।१६७। इति क्षि निवासगत्यैश्वर्येषु–त्र। निवासस्थानस्य संसारस्य भूमेर्वा। क्षियन्ति निवसन्ति अस्मिन्निति क्षेत्रमुक्तं लोकत्रयम्–इति सायणोऽपि। पत्नी। पत्युर्नो यज्ञसंयोगे। पा० ४।१।३२। इति पतिशब्दस्य नकारादेशः, ङीप् च। पालयित्री दिशा वृष्टिर्वा। उरुगायः। उरु+गै गाने–घञ्। उरुभिर्महद्भिः, यद्वा, उरु विस्तीर्णं गीयते सः। बहुगीयमानः। अद्भुतः। अदि भुवो डुतच्। उ० ५।१। अततीति अत सातत्यगमने–क्विप्। अत्, अद् वा अकस्मादर्थे। अत्+भू सत्तायां भा दीप्तौ वा डुतच्। आश्चर्यस्वरूपः। अपूर्वः। उत। अपि च। वातगोपम्। वातः प्राणवायुः, गोपाः गोपयिता यस्य, यद्वा प्राणवायुना गोप्यमानं धार्यमाणं यत्तद् अन्तरिक्षं हृदयम्। ते। सर्वे पदार्थाः। इह। अस्मिन् जन्मनि। तप्यन्ताम्। तप उपतापे ऐश्वर्ये च। दिवादिः। आत्मनेपदी–लोट्। ऐश्वर्यवन्तो भवन्तु। पश्यत–“तप्यते धनी, ईश्वरः स्यादित्यर्थः। मयि। उपासके। तप्यमाने। तप उपतापे–कर्मणि शानच्। ब्रह्मचर्यादि–तपश्चर्यां कुर्वन्ति क्लिश्यमाने वा ॥

०२ इदं देवाः

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दं दे॑वाः शृणुत॒ ये य॒ज्ञिया॒ स्थ भ॒रद्वा॑जो॒ मह्य॑मु॒क्थानि॑ शंसति।
पाशे॒ स ब॒द्धो दु॑रि॒ते नि यु॑ज्यतां॒ यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥

०२ इदं देवाः ...{Loading}...

Whitney
Translation
  1. Hear this, O ye gods that are worshipful (yajñíya); Bharadvāja
    sings (śaṅs) hymns (ukthá) for me; let him, bound in a fetter, be
    plunged (ni-yuj) in difficulty who injures this our mind.
Notes

That is, probably, our design or intent; the comm. says
(inappropriately) idam púrvaṁ sanmārgapravṛttam mānasam: i.e. seduces
us to evil courses. All the mss. chance to agree this time in omitting
the visarga of yajñíyāḥ before sthá in a. But Ppp. reads tu
instead of stha, and in b uktyāni śaṅsatu, as it often changes
-ti to -tu; but here the imperative (or Weber’s suggested śaṅsat)
would improve the sense. ⌊Pronounce devaāḥ and reject sthá; the
meter is then in order—12 + 12: 12 + 11.⌋

Griffith

Listen to this, ye Gods who merit worship. Hymns here are sung for me by Bharadvaja. Bound in the noose may he be doomed to trouble whoever mars this that our mind hath purposed.

पदपाठः

इ॒दम्। दे॒वाः॒। शृ॒णु॒त॒। ये। य॒ज्ञियाः॑। स्थ। भ॑रत्-वा॑जः। मह्य॑म्। उ॒क्थानि॑। शं॒स॒ति॒। पाशे॑। सः। ब॒ध्दः। दुः॒ऽइ॒ते। नि। यु॒ज्य॒ता॒म्। यः। अ॒स्माक॑म्। मनः॑। इ॒दम्। हि॒नस्ति॑। १२.२।

अधिमन्त्रम् (VC)
  • देवगणः
  • भरद्वाजः
  • जगती
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सबकी रक्षा के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (देवाः) हे दिव्य गुणवाले महात्माओ ! (ये) जो तुम (यज्ञियाः) सत्कारयोग्य (स्थ) हो, (इदम्) यह (शृणुत) सुनो, (भरद्वाजः) पुष्टिकारक अन्न वा बल वा विज्ञान का धारण करनेवाला, परमेश्वर (मह्यम्) मुझ को (उक्थानि) वेदवचनों का (शंसति) उपदेश करता है। (सः) वह मनुष्य (दुरिते) बड़े कठिन (पाशे) फाँस में (बद्धः) बँधा हुआ (नि+युज्यताम्) आज्ञा में रहे, (यः) जो मनुष्य (अस्माकम्) हमारे (इदम्) इस [सन्मार्ग में लगे हुए] (मनः) मन को (हिनस्ति) सतावे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वानों को परस्पर मिलकर ब्रह्मविचार करना चाहिये। वह सर्वशक्तिमान् दुष्कर्मियों को क्लेश और सुकर्मियों को आनन्द देता है। उस सर्वपोषक ने यह आज्ञा वेद द्वारा मनुष्यमात्र के लिये प्रकाशित की है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २–इदम्। इन्देः कमिन्नलोपश्च। उ० ४।१५७। इति इदि परमैश्वर्ये–कनिन्। पुरोवर्त्ति वक्ष्यमाणं वा वाक्यम्। देवाः। दीप्यमानाः। दातारः। विद्वांसः। शृणुत। श्रु श्रवणे। आकर्णयत। यज्ञियाः। यज्ञर्त्विग्भ्यां घखञौ। पा० ५।१।५७। इति यज्ञ–घ प्रत्ययः। यज्ञार्हाः। पूजनीयाः। स्थ। भवथ। भरद्वाजः। भरत्+वाजः। भृञ् धारणपोषणयोः–शतृ। अकर्त्तरि च कारके सञ्ज्ञायाम्। पा० ३।३।१९। इति वज गतौ–घञ्, वाजः, अन्नम्–निघ० २।७। बलम्–निघ० २।९। भरद् देवानां पोषकं वाजो हविर्लक्षणम् अन्नं यस्य सोयं भरद्वाजः–इति सायणः। बिभर्तीति भरन् वाजमन्नं यः स भरद्वाजोऽन्नधर्त्ता–इति महीधरो यजुर्वेदभाष्ये १३।५५। वाजोऽन्नं विज्ञानं वा बिभर्त्ति येन–इति दयानन्दसरस्वती–तत्र यजुर्वेदभाष्ये। अन्नस्य बलस्य विज्ञानस्य वा भर्त्ता धारकः पोषको वा परमेश्वरः। मह्यम्। मदर्थम्। उक्थानि। पातॄतुदिवचिरिचिसिचिभ्यस्थक्। उ० २।७। इति वच कथने–थक्। शास्त्राणि। शंसति। शंसु हिंसास्तुत्योः कथने च। कथयति, उपदिशति। पाशे। अ० २।८।१। बन्धने। बद्धः। बन्ध बन्धे–क्त। निरुद्धः। निगडितः। दुरिते। इण्–क्त। दुर्गते। अतिकठने। नि+युज्यताम्। युज संयमे बन्धने–कर्मणि लोट्। नियतो बद्धो भवतु। मनः। मन बोधे–असुन्। मननात्मकं चित्तम्। हृदयम्। इदम्। सन्मार्गप्रवत्तम्। हिनस्ति। हिसि हिंसायाम्। बाधते। क्लिश्नाति ॥

०३ इदमिन्द्र शृणुहि

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दमि॑न्द्र शृणुहि सोमप॒ यत्त्वा॑ हृ॒दा शोच॑ता॒ जोह॑वीमि।
वृ॒श्चामि॒ तं कुलि॑शेनेव वृ॒क्षं यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥

०३ इदमिन्द्र शृणुहि ...{Loading}...

Whitney
Translation
  1. Hear this, O Indra, soma-drinker, as I call loudly to thee with a
    burning (śuc) heart; I hew (vraśc) him [down], as a tree with an
    ax, who injures this our mind.
Notes

Or (in b) ‘call repeatedly’; the comm. says punaḥ punaḥ. Ppp. has
in c vṛścāsi. The comm. paraphrases kuliśena with vajrasadṛśena
paraśunā.
⌊An orderly triṣṭubh is got by adding tvám after
somapa.⌋

Griffith

Hear this my call, O Indra, Soma-drinker, as with a burning heart I oft invoke thee. I smite, as ’twere a tree felled with a hatchet, the man who marreth this my plan and purpose.

पदपाठः

इ॒दम्। इ॒न्द्र॒। शृ॒णु॒हि॒। सो॒म॒ऽप॒। यत्। त्वा॒। हृ॒दा। शोच॑ता। जोह॑वीमि। वृ॒श्चामि॑। तम्। कुलि॑शेनऽइव। वृ॒क्षम्। यः। अ॒स्माक॑म्। मनः॑। इ॒दम्। हि॒नस्ति॑। १२.३।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • भरद्वाजः
  • त्रिष्टुप्
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सबकी रक्षा के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सोमप) हे ऐश्वर्य के रक्षक [वा अमृत पीनेवाले वा अमृत की रक्षा करनेवाले] (इन्द्र) राजन् ! परमेश्वर ! (इदम्) इस [वचन] को (शृणुहि) तू सुन (यत्) क्योंकि (शोचता) शोक करते हुए (हृदा) हृदय से (त्वा) तुझे (जीहवीमि) आवाहन करता रहता हूँ। (इव) जैसे (कुलिशेन) कुठारी से (वृक्षम्) वृक्ष को [काटते हैं, वैसे ही] मैं (तम्) उस [मनुष्य] को (वृश्चामि) काट डालूँ (यः) जो (अस्माकम्) हमारे (इदम्) इस [सन्मार्ग में लगे हुए] (मनः) मन को (हिनस्ति) सतावे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे प्रजागण दुष्टों से पीड़ित होकर राजा के सहाय से उद्धार पाते हैं, वैसे ही बलवान् राजा उस परम पिता जगदीश्वर के आवाहन से पुरुषार्थ करके अपने कष्टों से छुटकारा पावे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३–इदम् म० २। वक्ष्यमाणं वाक्यम्। इन्द्र। हे परमैश्वर्यवन् परमात्मन् ! शृणुहि। उतश्च प्रत्ययादित्यत्र छन्दसि। वेति वक्तव्यम्। वा० पा० ६।४।१०६। इति हेरलुक्। शृणु। सोमप। अर्त्तिस्तुसुहुसृधृक्षि०। उ० १।१४०। इति षु गतौ। ऐश्वर्यप्रसवयोश्च–मन्। सवति ऐश्वर्यहेतुर्भवतीति सोमः। आतोऽनुपसर्गे कः। पा० ३।२।३। इति सोम+पा रक्षणे पाने वा–क। हे सोमस्य ऐश्वर्यस्य रक्षक ! यद्वा। अमृतस्य मोक्षसुखस्य पानशील रक्षक वा ! यत्। यतः। यस्मात् कारणात्। त्वा। त्वामिन्द्रम्। हृदा। हृञ् हरणे–क्विप्। तुक् च। हृदयेन। मनसा। शोचता। शुच शोके–शतृ। शोकार्तेन। दुःखितेन। जोहवीमि। ह्वेञ् आह्वाने–यङ्लुगन्तात् लडुत्तमैकवचने। ह्वः सम्प्रसारणम् पा० ६।१।३२। अभ्यस्तस्य च। पा० ६।१।३३। इति सम्प्रसारणम्। पुनः पुनराह्वयामि। वृश्चामि। ओव्रश्चू छेदने। तुदादित्वात् शः। छिनद्मि। कुलिशेन। कुल बन्धे संहतौ च–इन्, किच्च। कुलिः=हस्तः। यद्वा। कुल अस्त्यर्थे इनि। कुली पर्वतः। कुलौ हरते शेते वर्तते, शीङ् शयने–ड। यद्वा। कुलिनं संहतिवन्तं पर्वतं पर्ववन्तम् अतिदृढं श्यति, शो तनूकरणे–ड। वज्रेण। वृक्षम्। स्नुव्रश्चिकृत्यृषिभ्यः कित्। उ० ३।६६। इति ओव्रश्चू छेदने–स प्रत्ययः। स च कित्। यद्वा। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृक्ष स्वीकरणे–कः। वृश्चति परिश्रमम्। यद्वा। वृक्षते स्वीकरोति श्रान्तं जनं स वृक्षः। विटपम्। पादपम्। अन्यद् व्याख्यातम् ॥

०४ अशीतिभिस्तिसृभिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑शी॒तिभि॑स्ति॒सृभिः॑ साम॒गेभि॑रादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः।
इ॑ष्टापू॒र्तम॑वतु नः पितॄ॒णामामुं द॑दे॒ हर॑सा॒ दैव्ये॑न ॥

०४ अशीतिभिस्तिसृभिः ...{Loading}...

Whitney
Translation
  1. With thrice eighty sā́man-singers, with the Ādityas, the Vasus, the
    Angirases—let what is sacrificed-and-bestowed of the Fathers aid us—I
    take yon man with seizure (háras) of the gods.
Notes

Iṣṭapūrtám in c has probably already the later meaning of merit
obtained by such sacred acts; the comm. says tadubhayajanitaṁ sukṛtam.
Haras he calls a krodhanāman. He understands the ’three eighties’ of
a to be the triplets (tṛca) in gāyatrī, uṣṇih, and bṛhatī,
eighty of each, spoken of in AA. i. 4. 3—simply because they are the
only such groups that he finds mentioned elsewhere; the number is
probably taken indefinitely, as an imposing one.

Griffith

Together with thrice-eighty Sama-singers, Angirases, and Vasus, and Adityas, May the felicity of the Fathers guard us. I seize that man with fire that Gods have kindled.

पदपाठः

अ॒शी॒तिऽभिः॑। ति॒सृभिः॑। सा॒म॒ऽगेभिः॑। आ॒दि॒त्येभिः॑। वसु॑ऽभिः। अङ्गि॑रःऽभिः। इ॒ष्टा॒पू॒र्तम्। अ॒व॒तु॒। नः॒। पि॒तृ॒णाम्। आ। अ॒मुम्। द॒दे॒। हर॑सा। दैव्ये॑न। १२.४।

अधिमन्त्रम् (VC)
  • आदित्यगणः, वसुगणः, पितरः, अङ्गिरसः
  • भरद्वाजः
  • त्रिष्टुप्
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सबकी रक्षा के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (तिसृभिः) तीन (अशीतिभिः) व्याप्तियों [अर्थात् ईश्वर, जीव और प्रकृति] से (सामगेभिः=०–गैः) मोक्षविद्या [ब्रह्मविद्या] के गानेवाले, (आदित्येभिः=०–त्यैः) सर्वथा दीप्यमान, (वसुभिः) प्रशस्त गुणवाले (अङ्गिरोभिः) ज्ञानी पुरुषों के साथ (पितॄणाम्) रक्षक पिताओं [पिता के समान उपकारियों] के (इष्टापूर्तम्) यज्ञ, वेदाध्ययन, अन्नदानादि पुण्य कर्म (नः) हमें (अवतु) तृप्त करें, (दैव्येन) विद्वानों के सम्बन्धी (हरसा) तेज से (अमुम्) उस [दुष्ट] को (आ+ददे) मैं पकड़ता हूँ ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा बहुत से सत्यवादी, सत्यपराक्रमी, सर्वहितैषी, निष्कपटी, विद्वानों की सम्मति और सहाय और बड़े-बड़े पुरुषों के पुण्य कर्मों के अनुकरण और दुष्टों को दण्ड दान से प्रजा में शान्ति स्थापित करके सदा सुखी रहे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४–अशीतिभिः। वसेस्तिः। उ० ४।१८०। इति अशू व्याप्तौ–ति छन्दसि इडागमो दीर्घश्च। अथवा, तुरुस्तुशम्यमः सार्वधातुके। पा० ७।३।९५। इति बाहुलकाद् ईडागमः। व्याप्तिभिः, ईश्वरजीवप्रकृतिरूपाभिः। तिसृभिः। त्रिचतुरोः स्त्रियां तिसृचतसृ। पा० ७।२।९९। इति त्रि शब्दस्य तिसृ इत्यादेशः। त्रिसंख्याकाभिः। सामगेभिः। सातिभ्यां मनिन्मनिणौ। उ० ४।१५३। इति षो नाशे–मनिन्। स्यति नष्टीकरोति पापं दुःखमिति साम, रात्रैर्गीयमानो वेदः। साम+गै–उ। बहुलं छन्दसि। पा० ७।१।१०। इति भिस ऐस्भावो न। सामगैः। वेदपाठिभिः। ब्राह्मणैः। आदित्येभिः। अ० १।९।१। आङ्+दाञ् दाने, दीपी दीप्तौ वा–यक्, निपात्यते। आदातृभिर्ग्रहीतृभिर्गुणानाम्। प्रकाशमानैः। सूर्यवत्तेजस्विभिः। वसुभिः। आ० १।९।१। वस आच्छादने, निवासे, दीप्तौ च–उ प्रत्ययः। श्वसोवसीयश्श्रेयसः। पा० ५।४।८०। वसु शब्दः प्रशस्तवाची–इति भट्टोजिदीक्षितः सिद्धान्तकौमुद्याम्। प्रशस्तैः। श्रेष्ठैः। अङ्गिरोभिः। अङ्गनेरसिरिरुडागमश्च। उ० ४।२३६। इति अगि गतौ–असि, इरुडागमः। अङ्गनशीलैः। व्यापनशीलैः ज्ञानिभिः। महर्षिभिः। इष्टापूर्तम्। इष्टं च पूर्त्तं च द्वयोः समाहारः, पूर्वपददीर्घः। यज देवपूजनदानसङ्गतिकरणेषु, इषु वाञ्छे वा–भावे क्त। इज्यते इष्यते वा यत्तद् इष्टम्। पॄ पालने–क्त। न ध्याख्यापॄमूर्च्छिमदाम्। पा० ८।२।५७। इति तस्य न नत्वम्। यज्ञवेदाध्ययनान्नप्रदानादिपुण्यकर्म। यथा शब्दकल्पद्रुमकोषे। अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम्। आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥१॥ वापीकूपतडागादि देवतायतनानि च। अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते ॥२॥ अवतु। रक्षतु। तर्पयतु। नः। अस्मान्। पितॄणाम्। अ० १।२।१। पालयितॄणाम्। रक्षकानाम्। आददे। गृह्णामि। स्वीकरोमि। अमुम्। तं शत्रुं पूर्वमन्त्रोक्तम्। हरसा। हृञ् हरणे–असुन्। हरो हरतेर्ज्योतिर्हर उच्यते–निरु० ४।१९। हरः क्रोधः–निघ० २।१३। ज्योतिषा। तेजसा। दैव्येन। अ० २।२।२। देव–यञ्। देवसम्बन्धिना ॥

०५ द्यावापृथिवी अनु

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावा॑पृथिवी॒ अनु॒ मा दी॑धीथां॒ विश्वे॑ देवासो॒ अनु॒ मा र॑भध्वम्।
अङ्गि॑रसः॒ पित॑रः॒ सोम्या॑सः पा॒पमार्छ॑त्वपका॒मस्य॑ क॒र्ता ॥

०५ द्यावापृथिवी अनु ...{Loading}...

Whitney
Translation
  1. O heaven-and-earth, attend (ā-dīdhī) ye after me; O all ye gods,
    take ye hold (ā-rabh) after me; O Angirases, Fathers, soma-feasting
    (somyá), let the doer of abhorrence (apakāmá) meet with (ā-ṛ)
    evil.
Notes

Ppp. reads in a dīdhyatām ⌊cf. Bloomfield, AJP. xvii. 417⌋, and in
d pāpasāricchetv ap-. The comm. does not recognize dīdhī as
different from dīdī, rendering ādīpte bhavatam. ⌊In a, the
accent-mark under -vī is missing.⌋

Griffith

O Heaven and Earth, regard me with your favour, and, all ye Gods, stand on my side and help me. Angirases, Fathers worthy of the Soma! woe fall on him who, caused the hateful outrage!

पदपाठः

द्यावा॑पृथिवी॒ इति॑। अनु॑। मा॒। आ। दी॒धी॒था॒म्। विश्वे॑। दे॒वा॒सः॒। अनु॑। मा॒। आ। र॒भ॒ध्व॒म्। अङ्गि॑रसः। पित॑रः। सोम्या॑सः। पा॒पम्। आ। ऋ॒च्छ॒तु॒। अ॒प॒ऽका॒मस्य॑। क॒र्ता। १२.५।

अधिमन्त्रम् (VC)
  • पितरः सौम्यः
  • भरद्वाजः
  • त्रिष्टुप्
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सबकी रक्षा के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (द्यावापृथिवी=०–व्यौ) हे सूर्य और पृथिवी ! (मा) मुझ पर (अनु=अनुलक्ष्य) अनुग्रह करके (आ) भले प्रकार (दीधीथाम्) दोनों प्रकाशित हों, (विश्वे) हे सब (देवासः=०–वाः) उत्तम गुणवाले महात्माओं ! (मा) मुझ पर (अनु) अनुग्रह करके (आ) भले प्रकार (रभध्वम्) उत्साही बनो। (अङ्गिरसः) हे ज्ञानी पुरुषों ! (पितरः) हे रक्षक पिताओ ! (सोम्यासः=०–म्याः) हे सौम्य, मनोहर गुणवाले विद्वानो ! (अपकामस्य) अनिष्ट का (कर्त्ता) कर्त्ता (पापम्) दुःख (आ+ऋच्छतु) प्राप्त करे ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य को प्रयत्न करना चाहिये कि सूर्य और पृथिवी अर्थात् संसार के सब पदार्थ अनुकूल रहें और बड़े-बड़े उपकारी विद्वानों के सत्सङ्ग से डाकू उचक्के आदि को यथोचित दण्ड देकर और वश में करके शान्ति रक्खे ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५–द्यावापृथिवी। मा० १। हे सूर्यभूमी। सर्वे पदार्थाः। अनु। अनुर्लक्षणे। पा० १।४।८४। इति अनोः कर्मप्रवचनीयता। कर्मप्रवचनीययुक्ते द्वितीया। पा० २।३।८। इति मा इत्यस्य द्वितीया। अनुलक्ष्य। मा। माम्। दीधीथाम्। दीधीङ् दीप्तिदेवनयोः–लोट्, अदादित्वात् शपो लुक्। दीप्येताम्। विश्वे। सर्वे। देवासः। जसि असुगागमः। हे देवाः। महात्मानः। आ+रभध्वम्। रभ राभस्ये=उत्सुकीभावे–लोट्। उत्सुका भवत। उद्युक्ता भवत–इति सायणाचार्यः। अङ्गिरसः। म० ४। हे ज्ञानिनः। महर्षयः। पितरः। म० ४। हे पालकाः। पितृवत् सत्करणीयाः। सोम्यासः। तस्मै हितम्। पा० ५।१।५। इति यत्। आज्जसेरसुक्। पा० ७।१।५। इति असुक्। हे सोम्याः। सोमाय ऐश्वर्याय हिताः। मनोहराः। प्रियदर्शनाः। पापम्। पानीविषिभ्यः पः। उ० ३।२३। इति पा रक्षणे–प प्रत्ययः। पाति रक्षति अस्मादात्मानमिति। अधर्मम्। पातकम्। दुःखम्। आ+ऋच्छतु। आर्च्छतु। ऋच्छ गतौ। उपसर्गादृति धातौ। पा० ६।१।९३। इति गुणापवादे वृद्धिः। प्राप्नोतु। अपकामस्य। अप नञर्थे+कम इच्छायाम्–घञ्। अनिष्टस्य। अपकारस्य। अत्याचारस्य। कर्ता। कृञ्–तृच्। कारकः। प्रयोजकः ॥

०६ अतीव यो

विश्वास-प्रस्तुतिः ...{Loading}...

अती॑व॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यो निन्दि॑षत्क्रि॒यमा॑णम्।
तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विषं॒ द्यौर॑भि॒संत॑पाति ॥

०६ अतीव यो ...{Loading}...

Whitney
Translation
  1. Whoso, O Maruts, thinks himself above us, or whoso shall revile our
    incantation (bráhman) that is being performed—for him let his
    wrongdoings be burnings (tápus); the sky shall concentrate its heat
    (sam-tap) upon the bráhman-hater.
Notes

The verse is RV. vi. 52. 2, with sundry variants. At the beginning, RV.
has the better reading áti vā; in b, hriyámāṇaṁ nínitsāt; for
d, brahmadvíṣam abhí táṁ śocatu dyāúḥ. Ppp. follows RV. in d
(but with śoca for śocatu); in c it reads vrajanāni. The comm.
renders vṛjinā́ni falsely by varjakāni bādhakāni.

Griffith

Whoever either scorns us, O ye Maruts, or blames devotion which we now are paying. Let his own wicked deeds be fires to burn him. May Heaven consume the man who hates devotion.

पदपाठः

अति॑ऽइव। यः। म॒रु॒तः॒। मन्य॑ते। नः॒। ब्रह्म॑। वा॒। यः। निन्दि॑षत्। क्रि॒यमा॑णम्। तपूं॑षि। तस्मै॑। वृ॒जि॒नानि॑। स॒न्तु॒। ब्र॒ह्म॒ऽद्विष॑म्। द्यौ ः। अ॒भि॒ऽसंत॑पाति। १२.६।

अधिमन्त्रम् (VC)
  • मरुद्गणः, ब्रह्मद्विट्
  • भरद्वाजः
  • त्रिष्टुप्
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सबकी रक्षा के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मरुतः) हे शत्रुओं को मारनेवाले शूरो ! (यः) जो [दुष्ट पुरुष] (नः) हम पर (अतीव=अतीत्य एव) हाथ बढ़ाकर (मन्यते=मानयते) मान करे, (वा) अथवा (यः) जो (क्रियमाणम्) उपयुक्त किये हुए (ब्रह्म) [हमारे] वेदविज्ञान वा धन की (निन्दिषेत्) निन्दा करे। (वृजिनानि) [उसके] पाप कर्म (तस्मै) उसकेलिये (तपूंषि) तापकारी [तुपकरूप] (सन्तु) हों। (द्यौः) दीप्यमान परमेश्वर (ब्रह्मद्विषम्) वेदविरोधी जन को (अभिसंतपाति) सब प्रकार से सन्ताप दे ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य वेदों की सर्वोपकारी आज्ञाओं का उल्लङ्घन करे, उसे शूरवीर पुरुष योग्य दण्ड देवें, वह दुराचारी परमेश्वर की न्यायव्यवस्था से भी कष्ट भोगता है ॥६॥ यह मन्त्र कुछ भेद से ऋग्वेद ६।५२।२ है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६–अतीव। अतिरतिक्रमणे च। पा० १।४।९५। इव अवधारणे, प्रादिसमासः। अत्येव। अतिशयेन अतिक्रम्य तिरस्कृत्य। यः। विरोधी जनः। मरुतः। अ० १।२०।१। मृङ् प्राणत्यागे अन्तर्भावितण्यर्थः–इति। हे शत्रुनाशकाः। शूराः। मन्यते। मन गर्वे चुरादिः, छन्दसि दिवादिः। मानयते। गर्वयते। नः। अस्मान्। ब्रह्म। अ० १।८।४। वेदविज्ञानम्। धनम्। निन्दिषत्। णिदि कुत्सायाम्, इदित्त्वान्नुम्। लेटोऽडाटौ। पा० ३।४।९४। इत्यडागमः। सिब् बहुलं लेटि। ३।१।३४। इति सिप्। निन्देत्। दूषयेत्। क्रियमाणम्। कृञ् करणे–कर्मणि शानच्, मुक् च। अनुष्ठीयमानम्। विधीयमानम्। तपूंषि। अर्त्तिपॄवपियजितनिधनितपिभ्यो नित्। उ० २।११६। इति तप दाहे–उसि, नित्त्वाद् आद्युदात्तः। तापकानि तेजांसि आयुधानि वा–इति सायणः। वृजिनानि। वृजेः किच्च। उ० २।४७। इति वृजी वर्जने–इनच्। धर्मवर्जकानि पापकर्माणि। ब्रह्मद्विषम्। ब्रह्म+द्विष अप्रीतौ–क्विप्। वेदविरोधिनम्। द्यौः। गमेर्डोः। उ० २।६७। इति द्युत दीप्तौ–डो। गोतो णित्। पा० ७।१।९०। इति वृद्धिः। द्योतमानः परमेश्वरः। अभि–सम्–तपाति। तप दाहे–लेट्। आडागमः। सर्वतः संदहेत् ॥

०७ सप्त प्राणानष्टौ

विश्वास-प्रस्तुतिः ...{Loading}...

स॒प्त प्रा॒णान॒ष्टौ म॒न्यस्तांस्ते॑ वृश्चामि॒ ब्रह्म॑णा।
अया॑ य॒मस्य॒ साद॑नम॒ग्निदू॑तो॒ अरं॑कृतः ॥

०७ सप्त प्राणानष्टौ ...{Loading}...

Whitney
Translation
  1. Seven breaths, eight marrows: them I hew [off] for thee with [my]
    incantation; thou shalt go to Yama’s seat, messengered by Agni, made
    satisfactory.
Notes

The last pāda is xviii. 2. 1 (RV. x. 14. 13) d. All our mss. and
about half of SPP’s have in a majñás (for majjñás); yet SPP.
adopts in his text the reading manyás, because given by the comm.,
which explains it artificially as for dhamanyas, and signifying “a
sort of vessels situated in the throat”; no such word appears to be
known elsewhere in the language, and some of the mss. have in other
passages of the text manyas for majñás. Our Bp. gives áyā at
beginning of c; the word is translated above as ⌊áyās⌋,
subjunctive of i with doubled subjunctive-sign (see my Skt. Gram.
§560 e), or of its secondary root-form ay; the comm. takes it from
, which makes him no difficulty, since in his view imperfect and
imperative are equivalent, and he declares it used for yāhi. Ppp.
reads for c yamasya gacha sādanam. ⌊In many parts of India today
and ny are phonetically equivalent. Cf. SPP’s mss. for ix. 5.
23.⌋

Griffith

Thy sevenfold vital breath, thine eight marrows I rend away with prayer. With Agni as thine envoy, go, prepared, to Yama’s dwelling place.

पदपाठः

स॒प्त। प्रा॒णान्। अ॒ष्टौ। म॒न्यः। तान्। ते॒। वृ॒श्चा॒मि॒। ब्रह्म॑णा। अयाः॑। य॒मस्य॑। सद॑नम्। अ॒ग्निऽदू॑तः। अर॑म्ऽकृतः। १२.७।

अधिमन्त्रम् (VC)
  • यमसादनम्, ब्रह्मा
  • भरद्वाजः
  • अनुष्टुप्
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सबकी रक्षा के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे दुष्ट जीव] (ते) तेरे (तान्) उन [प्रसिद्ध] (सप्त) सात (प्राणान्) प्राणों को और (अष्टौ) आठ (मन्यः=मन्याः) नाड़ियों को (ब्रह्मणा) वेदनीति से (वृश्चामि) मैं तोड़ता हूँ। तू (अग्निदूतः) अग्नि को दूत बनाता हुआ और (अरंकृतः) शीघ्रता करता हुआ (यमस्य) न्यायकारी वा मृत्यु के (सादनम्=सदनम्) घर में (अयाः) आ पहुँचा है ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सात प्राण अर्थात् दो आँख, दो नथने, दो कान और एक मुख और आठ प्रधान नाड़ियाँ वा अवयव अर्थात् दो-दो दोनों भुजाओं और दोनों टाँगों के हैं। तात्पर्य यह है कि यथादण्ड शत्रु के अङ्गों को छेदकर अनेक क्लेशों के साथ भस्म करके शीघ्र नाश कर देना चाहिये कि फिर अन्य पुरुष दुष्ट कर्म न करने पावें ॥७॥ लिपिप्रमाद से [मन्याः] के स्थान में (मन्यः) पद जान पड़ता है। टिप्पणी–देखिये अथर्ववेद १०।२।६ ॥ कः स॒प्त खानि॒ वि त॑तर्द शी॒र्षणि॒ कर्णा॑वि॒मौ नासि॑के॒ चक्ष॑णी॒ मुख॑म्। येषां॑ पुरु॒त्रा वि॑ज॒यस्य॑ म॒ह्मनि॒ चतु॑ष्पादो द्वि॒पदो॒ यन्ति॒ यामम् ॥ (कः) प्रजापति ने (शीर्षणि) मस्तक में (सप्त) सात (खानि) गोलक (वि ततर्द) खोदे, (इमौ कर्णौ) ये दोनों कान, (नासिके) दो नथने, (चक्षणी) दो आँखें और (मुखम्) एक मुख। (येषाम्) जिनके (विजयस्य) विजय की (मह्मनि) महिमा में (चतुष्पादः) चौपाये और (द्विपदः) दो पाये जीव (पुरुत्रा) अनेक प्रकार से (यामम्) मार्ग (यन्ति) चलते हैं ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७–सप्त। सप्यशूभ्यां तुट् च। उ० १।१।१५७। इति षप समवाये–कनिन्, तुट् च। सप्तसंख्याकान्। प्राणान्। प्र+अन जीवने–करणे घञ्, प्राणिति जीवत्यनेन। शीर्षण्यानि कर्णनासिकादीन्द्रियानि। अष्टौ। सप्यशूभ्यां तुट् च। उ० १।१५७। इति अशू व्याप्तौ–कनिन्, तुट् च। अष्टाभ्य औश्। पा० ७।१।२१। इति औश्। अष्टसंख्याकाः। मन्यः। मन धृतौ–क्यप्, स्त्रियां टाप्। लिपिप्रमादेन मन्याः–इत्यस्य स्थाने मन्यः, इति जातमनुमीयते। ग्रीवायाः पश्चात् शिराः। अत्र तु हस्तपादद्वयस्थान् अष्टप्रधानावयवान्। वृश्चामि। छिनद्मि। ब्रह्मणा। वेदज्ञानेन। धर्मेण। अयाः। या प्रापणे–लङ्। त्वं प्राप्तवानसि। यमस्य। यम प्रतिबन्धे–अच्, यमयति नियमयति जीवानां पुण्यापुण्यफलम्। न्यायकारिणः पुरुषस्य। मृत्योः। सादनम्। पद गतौ–ल्युट्, सीदन्त्यत्र। सांहितिको दीर्घः। सदनम्। गृहम्। अग्निदूतः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अग्निर्दूतः अनुचरो यस्य स तथोक्तः। अरंकृतः। ऋ गतौ–अच्, इयर्त्ति गच्छत्यनेनेति अरं शीघ्रम्। शीघ्रीकृतः। शीघ्रं न्यायालये प्राप्तः ॥

०८ आ दधामि

विश्वास-प्रस्तुतिः ...{Loading}...

आ द॑धामि ते प॒दं समि॑द्धे जा॒तवे॑दसि।
अ॒ग्निः शरी॑रं वेवे॒ष्ट्वसुं॒ वागपि॑ गच्छतु ॥

०८ आ दधामि ...{Loading}...

Whitney
Translation
  1. I set thy track in kindled Jātavedas; let Agni dispose of (? viṣ)
    the body; let speech go unto breath (? ásu).
Notes

The verse is in part obscure; the comm. sets it in connection with one
of the details of the Kāuś. ceremony: “I set or throw in the fire the
dust from thy track combined with chopped leaves: i.e. I roast it in the
roaster; let Agni, through this dust entering thy foot, pervade or burn
thy whole body”; he takes ásu as simply equivalent to prāṇa, and
explains: sarvendriyavyavahāraśūnyo bhavatu, become incapable of
acting for the senses: i.e. become mere undifferentiated breath—which is
perhaps the true meaning. ⌊Quite otherwise A. Kaegi—citation in
Bloomfield, p. 294.⌋ The Anukr. apparently expects us to resolve ā́ at
the beginning into a-ā́. Ppp. has in a ā dadāmi, and for d
imaṁ gachatu te vasu. The last two verses are so discordant in style
and content, as well as in meter, with the rest of the hymn that we can
hardly consider them as properly belonging to it. Their omission, with
that of the borrowed RV. verse (our 6), would reduce the hymn to the
norm of this book.

Griffith

In Jatavedas kindled flame I set the place assigned to thee. Let fire consume thy body, and thy voice go to the general breath.

पदपाठः

आ। द॒धा॒मि॒। ते॒। प॒दम्। सम्ऽइ॑ध्दे। जा॒तऽवे॑दसि। अ॒ग्निः। शरी॑रम्। वे॒वे॒ष्टु॒। असु॑म्। वाक्। अपि॑। ग॒च्छ॒तु॒। १२.८।

अधिमन्त्रम् (VC)
  • अग्निः
  • भरद्वाजः
  • अनुष्टुप्
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सबकी रक्षा के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे दुराचारी] (ते) तेरे (पदम्) पद [वा स्थान] को (समिद्धे) जलती हुई (जातवेदसि) वेदना अर्थात् पीड़ा देनेवाली अग्नि में (आ+दधामि) डाले देता हूँ। (अग्निः) अग्नि (शरीरम्) [तेरे] शरीर में (वेवेष्टु) प्रवेश करे और (वाक्) वाणी (अपि) भी (असुम्) [अपने] प्राण [अंश] में (गच्छतु) जावे ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - दुराचारी मनुष्य राजदण्ड और ईश्वरनियम से ऐसा शारीरिक और मानसिक ताप पाता है, जैसे कोई प्रज्वलित अग्नि में जलकर कष्ट पाता है ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८–आ। समन्तात्। दधामि। स्थापयामि। ते। तव। त्वदीयम्। पदम्। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३४। इति पद गत्याम्–अच्। व्यवसायम्। स्थानम्। पादम्। समिद्धे। सम्+इन्धी दीप्तौ–क्त। प्रदीप्ते। जातवेदसि। अ० १।७।२। जात+विद वेदनायां, ज्ञाने, सत्तायाम्, यद्वा विद्लृ लाभे–असुन्। जातं वेदो वेदना दुःखं यस्मात् स जातवेदाः, तस्मिन् पीडाजनके अग्नौ। अग्निः। पावकः। शरीरम्। कॄशॄपॄकटिपटिशौटिभ्य ईरन्। उ० ४।३०। इति शॄ हिंसायाम्–ईरन्। शीर्य्यते हिंस्यते रोगादिना यत्। गात्रम्। कायम्। वेवेष्टु। विष्लृ व्याप्तौ। जुहोत्यादित्वात् शपः श्लुः। णिजां त्रयाणां गुणः श्लौ। पा० ७।४।७५। प्रविशतु। असुम्। शॄस्वृस्निहित्रप्यसिवसि। उ० १।१०। इति असु क्षेपणे–उ प्रत्ययः। असुरिति प्राणनामास्तः शरीरे भवति–निरु० ३।८। प्राणम्। स्वकारणम्। वाक्। क्विप् वचिप्रच्छिश्रि०। उ० २।५७। इति वच कथने–क्विप्, दीर्घोऽसम्प्रसारणं च। वागिन्द्रियम्। गच्छतु। प्राप्नोतु ॥