०११ श्रेयःप्राप्तिः ...{Loading}...
Whitney subject
- To counteract witchcraft: with an amulet.
VH anukramaṇī
श्रेयःप्राप्तिः।
१-५ शुक्रः। कृत्यादूषणम्। १ चतुष्पदा विराट् गायत्री, २-५ त्रिपदा परोष्णिक्, ४ पिपीलिकमध्या निचृत्।
Whitney anukramaṇī
[śukra.—kṛtyāpratiharaṇasūktam; kṛtyādūṣaṇadevatyam. 1. 4p. virāḍgāyatrī; 2-5. 3-p. paroṣṇih (4. pipīlikamadhyā nicṛt).]
Whitney
Comment
⌊The hymn is not metrical.⌋ Not found in Pāipp., nor elsewhere. Reckoned as first of the kṛtyāpratiharaṇa (‘counteraction of witchcraft’) gaṇa (Kāuś. 39. 7 and note); used in a charm for protection against witchcraft (39. 1), with binding-on of a sraktya amulet; and again later (39. 13; the comm. says, only vs. 1), in a similar rite. The comm. quotes it further from Nakṣ. K. (17, 19), in a mahāśānti called bārhaspatī.
Translations
Translated: Weber, xiii. 163; Griffith, i. 54.—Discussed by Bloomfield, AJP. vii. 477 ff., or JAOS. xiii., p. cxxxii (= PAOS. Oct. 1886).
Griffith
Counter-charm, with an amulet, against an enemy’s spell
०१ दूष्या दूषिरसि
विश्वास-प्रस्तुतिः ...{Loading}...
दूष्या॒ दूषि॑रसि हे॒त्या हे॒तिर॑सि मे॒न्या मे॒निर॑सि।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
मूलम् ...{Loading}...
मूलम् (VS)
दूष्या॒ दूषि॑रसि हे॒त्या हे॒तिर॑सि मे॒न्या मे॒निर॑सि।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
०१ दूष्या दूषिरसि ...{Loading}...
Whitney
Translation
- Spoiler’s spoiler (dū́ṣi) art thou; missile’s missile (hetí) art
thou; weapon’s weapon (mení) art thou: attain (āp) the better one,
step beyond the equal (samá).
Notes
The body of the verse is addressed to the amulet; the refrain more
probably to its wearer (so, too, Weber); but the comm. assigns the
latter also to the amulet, and quotes to show it TS. ii. 4. 1⁴, which
rather supports the contrary opinion. He calls mení a
vajranāman, deriving it from root mī ‘damage.’ ⌊See Geldner’s
discussion of mení (‘hurt done to another in vengeful anger’),
Festgruss an Böhtlingk, p. 31, 32.⌋
Griffith
Dart against dart, destroyer of destruction, thou art the missile sent to meet the missile. Reach thy superior, thou; surpass thine equal.
पदपाठः
दूष्याः॑। दूषिः॑। अ॒सि॒। हे॒त्याः। हे॒तिः। अ॒सि॒। मे॒न्याः। मे॒निः। अ॒सि॒। आ॒प्नु॒हि। श्रेयां॑सम्। अति॑। स॒मम्। क्रा॒म॒। ११.१।
अधिमन्त्रम् (VC)
- कृत्यादूषणम्
- शुक्रः
- चतुष्पदा विराड्गायत्री
- श्रेयः प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे पुरुष !] तू (दूष्याः) दूषित क्रिया का (दूषिः) खण्डनकर्ता (असि) है और (हेत्याः) बरछी का (हेतिः) बरछी (असि) है, (मेन्याः) वज्र का (मेनिः) वज्र (असि) है। (श्रेयांसम्) अधिक गुणी [परमेश्वर वा मनुष्य] को (आप्नुहि) तू प्राप्त कर, (समम्) तुल्यबलवाले [मनुष्य] से (अति=अतीत्य) बढ़कर (क्राम) पद आगे बढ़ा ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने मनुष्य को बड़ी शक्ति दी है। जो पुरुष उन शक्तियों को परमेश्वर के विचार और अधिक गुणवालों के सत्सङ्ग से, काम में लाते हैं, वे निर्विघ्न होकर अन्य पुरुषों से अधिक उपकारी होकर आनन्द भोगते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १–दूष्याः। अ० १।२३।४। दुष दुष्टकर्मणि–इन्। दुष्टक्रियायाः। दूषिः। दूषकः, निवारकः–इति सायणोऽपि। असि। भवसि। हेत्याः। ऊतियूतिजूतिसातिहेतिकीर्तयश्च पा० ३।३।९७। इति हन हिंसागत्योः, यद्वा, हि गतिवृद्ध्योः–क्तिनि हन्तेर्नकारस्येत्वम्, हिनोतेर्गुणश्च निपात्यते। हेतिर्वज्रनाम–निघ० २।२०। वज्रस्य। आयुधस्य। हेतिः। अस्त्रम्। मेन्याः। वीज्याज्वरिभ्यो निः। उ० ४।४८। इति मिञ् हिंसायाम्–नि। मेनिर्वज्रनाम–निघ० २।२०। वज्रस्य। मेनिः। वज्रः। आप्नुहि। प्राप्नुहि। श्रेयांसम्। द्विवचनविभज्योपपदे तरबीयसुनौ। पा० ५।३।५७। इति प्रशस्य–ईयसुन्। प्रशस्यस्य श्रः। पा० ५।३।६०। इति प्रशस्यस्य श्र इत्यादेशः। प्रशस्यतरम्। अधिकगुणवन्तं पुरुषं परमात्मानं मनुष्यं वा। अति। अतीत्य। उल्लङ्घ्य। समम्। समानम्। तुल्यबलिनम्। क्राम। क्रमु पादविक्षेपे–लोट्। अग्रे गच्छ ॥
०२ स्रक्त्योऽसि प्रतिसरोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
स्र॒क्त्योऽसि॑ प्रतिस॒रोऽसि॑ प्रत्यभि॒चर॑णोऽसि।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्र॒क्त्योऽसि॑ प्रतिस॒रोऽसि॑ प्रत्यभि॒चर॑णोऽसि।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
०२ स्रक्त्योऽसि प्रतिसरोऽसि ...{Loading}...
Whitney
Translation
- Sraktyà. art thou; re-entrant (pratisará) art thou;
counter-conjuring art thou: attain the etc. etc.
Notes
The comm. says that srakti is the tilaka-tree, and sraktya means
made from it; pratisara is something by which sorceries are turned
back (upon their performer); it seems to mean virtually a circular
amulet—⌊such as a bracelet? For re-entrant, Whitney has interlined
revertent (sic), better, perhaps, reverting, trans, or intrans.⌋.
Griffith
Sraktya art thou, an Amulet art thou, a counter-charm of spells, Reach thy superior, thou; surpass thine equal.
पदपाठः
स्र॒क्त्यः। अ॒सि॒। प्र॒ति॒ऽस॒रः। अ॒सि॒। प्र॒ति॒ऽअ॒भि॒चर॑णः। अ॒सि॒। आ॒प्नु॒हि। श्रेयां॑सम्। अति॑। स॒मम्। क्रा॒म॒। ११.२।
अधिमन्त्रम् (VC)
- कृत्यादूषणम्
- शुक्रः
- त्रिपदापरोष्णिक्
- श्रेयः प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - तू (स्रक्त्यः) गतिशील (असि) है, (प्रतिसरः) प्रत्यक्ष चलनेवाला (असि) है और (प्रत्यभिचरणः) अभिचार [दुष्ट कर्म] का हटानेवाला (असि) है। (श्रेयांसम्) अधिक गुणी [परमेश्वर वा मनुष्य] को (आप्नुहि) तू प्राप्त कर, (समम्) तुल्यबलवाले [मनुष्य] से (अति=अतीत्य) बढ़कर (क्राम) पद आगे बढ़ा ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो पुरुषार्थी मनुष्य निष्कपट, सरल स्वभाव होकर अग्रगामी होता है, वह संकटों को हटाकर आनन्द प्राप्त करता है, मन्त्र १ देखिये ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २–स्रक्त्यः। स्रक, स्रकि गतौसरकना–क्तिन्। स्रक्तिर्गतिः। भवे छन्दसि। पा० ४।४।११०। इति यत्। गतिमान्। उद्यमी। प्रतिसरः। प्रति+सृ गतौ–अच्। चितः। ६।१।१६३। अन्तोदात्तः। प्रति प्रत्यक्षं सरतीति। अग्रगामी। प्रत्यभिचरणः। प्रति+अभि+चर गमने, अदने, आचारे च–ल्युट्। प्रति प्रतिकूलम् अभिचरणम् अभिचारो हिंसनं यस्मात् स प्रत्यभिचरणः। व्यभिचारनिवारकः। अन्यद् व्याख्यातम् ॥
०३ प्रति तमभि
विश्वास-प्रस्तुतिः ...{Loading}...
प्रति॒ तम॒भि च॑र॒ यो ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्रति॒ तम॒भि च॑र॒ यो ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
०३ प्रति तमभि ...{Loading}...
Whitney
Translation
- Conjure (abhi-car) against him who hates us, whom we hate: attain
the etc. etc.
Notes
Griffith
Use spells against the man we hate, against the man who hateth us. Reach thy superior, thou; surpass thine equal.
पदपाठः
प्रति॑। तम्। अ॒भि। च॒र॒। यः। अ॒स्मान्। द्वेष्टि॑। यम्। व॒यम्। द्वि॒ष्मः। आ॒प्नु॒हि। श्रेयां॑सम्। अति॑। स॒मम्। क्रा॒म॒। ११.३।
अधिमन्त्रम् (VC)
- कृत्यादूषणम्
- शुक्रः
- त्रिपदापरोष्णिक्
- श्रेयः प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे राजन् !] (तम् प्रति) उस [दुराचारी पुरुष] की ओर (अभिचर) चढ़ाई कर, (यः) जो (अस्मान्) हमसे (द्वेष्टि) वैर करता है और (यम्) जिससे (वयम्) हम (द्विष्मः) अप्रीति करते हैं। (श्रेयांसम्) अधिक गुणी [परमेश्वर वा मनुष्य] को (आप्नुहि) तू प्राप्त कर, (समम्) तुल्यबलवाले [मनुष्य] से (अति=अतीत्य) बढ़कर (क्राम) पद आगे बढ़ा ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो छली कपटी धर्मात्माओं से अप्रीति करें और जिन दुष्कर्मियों से धर्मात्मा लोग घृणा करते हों, राजा उन दुष्टों को वश में करके दण्ड देवे ॥ २–सब मनुष्य शारीरिक और मानसिक रोगों को हटाकर सत्य धर्म में प्रवृत्त हों और प्रयत्नपूर्वक सदैव उन्नति करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३–प्रति। अभिलक्ष्य। अभि+चर। अभिभव। नाशय। यः। दुराचारी पुरुषः। अस्मान्। धर्मचारिणः। द्वेष्टि। द्विष अप्रीतौ–अदादित्वात् शपो लुक्। अप्रीत्वा गृह्णाति। जिघांसति। द्विष्मः। अप्रीत्या गृह्णीमः। अन्यद् गतम् ॥
०४ सूरिरसि वर्चोधा
विश्वास-प्रस्तुतिः ...{Loading}...
सू॒रिर॑सि वर्चो॒धा अ॑सि तनू॒पानो॑ ऽसि।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
मूलम् ...{Loading}...
मूलम् (VS)
सू॒रिर॑सि वर्चो॒धा अ॑सि तनू॒पानो॑ ऽसि।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
०४ सूरिरसि वर्चोधा ...{Loading}...
Whitney
Translation
- Patron (sūrí) art thou; splendor-bestowing art thou;
body-protecting art thou: attain the etc. etc.
Notes
The comm., without explaining why, glosses sūrí with abhijña
‘knowing.’
Griffith
A prince art thou, giver of speech, thou art our bodies’ strong defence. Reach thy superior, thou; surpass thine equal.
पदपाठः
सू॒रिः। अ॒सि॒। व॒र्चः॒ऽधाः। अ॒सि॒। त॒नू॒ऽपानः॑। अ॒सि॒। आ॒प्नु॒हि। श्रेयां॑सम्। अति॑। स॒मम्। क्रा॒म॒। ११.४।
अधिमन्त्रम् (VC)
- कृत्यादूषणम्
- शुक्रः
- पिपीलिकमध्यानिचृद्गायत्री
- श्रेयः प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! तू (सूरिः) विद्वान् (असि) है, (वर्चोधाः) अन्न वा तेज का धारण करनेवाला (असि) है, (तनूपानः) हमारे शरीरों का रक्षक (असि) है। (श्रेयांसम्) अधिक गुणी [परमेश्वर वा मनुष्य] को (आप्नुहि) तू प्राप्त कर, (समम्) तुल्यबलवाले [मनुष्य] से (अति=अतीत्य) बढ़कर (क्राम) पद आगे बढ़ा ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् प्रतापी राजा अन्न आदि से अपनी प्रजा की सदा रक्षा और उन्नति करे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४–सूरिः। सूङः क्रिः उ० ४।६४। इति षूङ् प्राणिप्रसवे, यद्वा, षू प्रेरणे क्रि। सूते उत्पादयति, सुवति प्रेरयति वा सद्वाक्यानि। स्तोता–निघ० ३।१६। अभिज्ञः। पण्डितः। वर्चोधाः। वर्चस्+धाञ्–विच्। वर्चः–अ० १।९।४। वर्चसः, अन्नस्य तेजसो वा धाता। तनूपानः। तनू+पा रक्षणे–भावे ल्युट्। तनूनां पानं रक्षणं यस्मात् सः। शरीररक्षकः ॥
०५ शुक्रोऽसि भ्राजोऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
शु॒क्रोऽसि॑ भ्रा॒जोऽसि॒ स्व॑रसि॒ ज्योति॑रसि।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
मूलम् ...{Loading}...
मूलम् (VS)
शु॒क्रोऽसि॑ भ्रा॒जोऽसि॒ स्व॑रसि॒ ज्योति॑रसि।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
०५ शुक्रोऽसि भ्राजोऽसि ...{Loading}...
Whitney
Translation
- Bright (śukrá) art thou; shining (bhrājá) art thou; heaven
(svàr) art thou; light art thou: attain the etc. etc.
Notes
The comm. thinks svàr to be jvarādirogotpādanena tāpakaḥ, or else
“the common name of sky and sun.”
The Anukr. scans vs. 1 as 6 + 6 + 6: 12 = 30, and the other verses as 8
- 8: 12 = 28, excepting vs. 4, which is 9 + 6: 12 = 27 (restoring the
a of asi in b).
Griffith
Fulgent art thou, and splendid, thou art heavenly lustre, thou art light. Reach thy superior, thou; surpass thine equal.
पदपाठः
शु॒क्रः। अ॒सि॒। भ्रा॒जः। अ॒सि॒। स्वः᳡। अ॒सि॒। ज्योतिः॑। अ॒सि॒। आ॒प्नु॒हि। श्रेयां॑सम्। अति॑। स॒मम्। क्रा॒म॒। ११.५।
अधिमन्त्रम् (VC)
- कृत्यादूषणम्
- शुक्रः
- त्रिपदापरोष्णिक्
- श्रेयः प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पुरुषार्थ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शुक्रः) तू वीर्यवान् (असि) है, (भ्राजः) प्रकाशमान् (असि) है, (स्वः) तू स्वर्ग [सुखधाम] (असि) है, (ज्योतिः) [सूर्यादि के समान] तेजःस्वरूप (असि) है। (श्रेयांसम्) अधिक गुणी [परमेश्वर वा मनुष्य] को (प्राप्नुहि) तू प्राप्त कर, (समम्) तुल्यबलवाले [मनुष्य] से (अति=अतीत्य) बढ़कर (क्राम) पद आगे बढ़ा ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा महाशक्तिमान्, प्रतापी और ऐश्वर्यवान् ईश्वर पर श्रद्धालु होकर अपनी और प्रजा की सदा वृद्धि करे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५–शुक्रः। ऋज्रेन्द्राग्रवज्र०। उ० २।२८। इति शुच दीप्तौ–रन्। शुक्रम्=पुंस्त्वम्। वीर्यम्। तेजः। उदकम्–निघ० १।१२। ततः। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति अच्। यद्वा। शुच–क्विप्। रो मत्वर्थीयः। वीर्यवान्। कान्तिमान्। भ्राजः। टुभ्राजृ दीप्तौ–अच्। दीप्यमानः। तेजस्वी। स्वर्। अ० २।५।२। सु+ऋ गतौ, यद्वा, स्वृ शब्दोपतापयोः–विच्। सुगमनः। शत्रूपतापकः। स्वर्गः। सुखप्रदः। ज्योतिः। अ० १।९।१। द्युत दीप्तौ–इसिन्। दस्य जः। तेजः। प्रकाशः ॥