०१० पाशमोचनम् ...{Loading}...
Whitney subject
- For release from evils, and for welfare.
VH anukramaṇī
पाशमोचनम्।
१-८ भृग्वङ्गिराः। १-८ द्यावापृथिवी, ब्रह्म, २ अग्निः, आपः, ओषधयः, सोमः, ३ वातः, दिशः,४-८वातपत्नीः, सूर्यः, यक्ष्मं, निर्ऋतिः। १ त्रिष्टुप्, २ सप्तपदाष्टिः, ३-५, ७-८ सप्तपदा धृतिः, ६ सप्तपदात्यष्टिः, ८ (२, ३) द्वौ पादौ उष्णिहौ।
Whitney anukramaṇī
[Bhṛgvan̄giras.—aṣṭarcam. nirṛtidyāvāpṛthivyādinānādevatyam. 1. triṣṭubh; 2. 7-p. aṣṭi; 3-5, 7, 8. 7-p. dhṛti; 6. 7-p. atyṣṭti (eva ’haṁ tvām iti dvāv āuṣṇihāu pādāu).]
Whitney
Comment
Found in Pāipp. ii. (with vs. 8 preceding 6 and 7, and the refrain added only to vs. 8). The hymn occurs further in TB. (ii. 5. 61-2), and parts of it in HGS. (ii. 3. 10; 4. 1). ⌊And its original structure is doubtless clearly reflected by the MP. at ii. 12. 6, 7, 8, 9, 10. Cf. note to our verse 2.⌋ It is, like the two next preceding, reckoned (Kāuś. 26. 1, note) to the takmanāśana gaṇa, and it is employed (27. 7) in a healing ceremony, performed at a cross-roads, while chips of kāmpīla are bound on the joints of the patient, and they or he are wetted with bunches of grass. According to the comm., the rite is intended against kṣetriya simply.
Translations
Translated: Weber, xiii. 156; Ludwig, p. 513; Griffith, i. 52; Bloomfield, 14, 292.
Griffith
Absolution and benediction
०१ क्षेत्रियात्त्वा निरृत्या
विश्वास-प्रस्तुतिः ...{Loading}...
क्षे॑त्रि॒यात्त्वा॒ निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
क्षे॑त्रि॒यात्त्वा॒ निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
०१ क्षेत्रियात्त्वा निरृत्या ...{Loading}...
Whitney
Translation
- From kṣetriyá, from perdition, from imprecation of sisters
(jāmí-), from hatred (drúh) do I release thee, from Varuṇa’s fetter;
free from guilt (-ā́gas) I make thee by [my] incantation; be
heaven-and-earth both propitious to thee.
Notes
TB. HGS. have for a only kṣetriyāí tvā nírṛtyāi tvā, in c
bráhmaṇe and karomi, and in d imé instead of stām. Ppp. has
at the end -thivī ’ha bhūtām.
Griffith
From family sickness, kinsmen’s curse, Destruction, from Druh, from Varuna’s noose I free and save thee. With spell and prayer I make thee pure and sinless: to thee be both, the Earth and Heaven, auspicious!
पदपाठः
क्षे॒त्रि॒यात्। त्वा॒। निःऽऋ॑त्याः। जा॒मि॒ऽशं॒सात्। द्रु॒हः। मु॒ञ्चा॒मि॒। वरु॑णस्य। पाशा॑त्। अ॒ना॒गस॑म्। ब्रह्म॑णा। त्वा॒। कृ॒णो॒मि॒। शि॒वे इति॑। ते॒। द्यावा॑पृथि॒वी इति॑। उ॒भे इति॑। स्ता॒म्। १०.१।
अधिमन्त्रम् (VC)
- द्यावापृथिवी, ब्रह्म, निर्ऋतिः
- भृग्वङ्गिराः
- त्रिष्टुप्
- पाशमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मुक्ति की प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे पुरुष !] (त्वा) तुझको (क्षेत्रियात्) शरीर वा वंश के रोग से, (निर्ऋत्याः) अलक्ष्मी [महामारी दरिद्रता आदि] से, (जामिशंसात्) भक्षणशील मूर्ख के सताने से, (द्रुहः) द्रोह [अनिष्ट चिन्ता] से और (वरुणस्य) दुष्कर्मों से रोकनेवाले न्यायाधीश के (पाशात्) दण्डपाश वा बन्ध से (मुञ्चामि) मैं छुड़ाता हूँ। (ब्रह्मणा) वेदज्ञान से (त्वा) तुमको (अनागसम्) निर्दोष (कृणोमि) करता हूँ, (ते) तेरेलिये (उभे) दोनों (द्यावापृथिवी=०–व्यौ) आकाश और पृथिवी (शिवे) मङ्गलमय (स्ताम्) होवें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य वेदज्ञान-प्राप्ति से ऐसा प्रयत्न करे कि आत्मिक, शारीरिक और दैवी विपत्तियों और मूर्खों के दुष्ट आचरणों से पृथक् रहे और न कभी कोई पाप करे, जिससे परमेश्वर वा राजा उसे दण्ड न देवे, किन्तु सुशीलता के कारण संसार के सब पदार्थ आनन्दकारी हों ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १–क्षेत्रियात्। अ० २।८।१। देहे वंशे वा जाताद् रोगाद् दोषाद्वा। निर्ऋत्याः। अ० १।३१।२। निर्ऋतिर्निरमणादृच्छतेः कृच्छ्रापत्तिः–निरु० २।७। कृच्छ्रापत्तेः सकाशात्। जामिशंसात्। (जामिः) इति व्याख्यातम्–अ० २।७।२। जम भक्षणे–इञ्। जाम्यतिरेक नाम बालिशस्य वासमानजातीयस्य वा–निरु० ४।२०। शंसु हिंसास्तुत्योः–अप्रत्ययः। भक्षणशीलस्य। बालिशस्य मूर्खस्य शंसनाद् हिंसनात्। द्रुहः। द्रुहम् अनिष्टचिन्तने–क्विप्। अनिष्टचिन्तनात्। मुञ्चामि। मोचयामि। वरुणस्य। अ० १।३।३। वृञ् वरणे उनन्। दुष्टानामावरकस्य न्यायाधीशस्य। पाशात्। पश्यते बध्यतेऽनेन। पश बन्धे बाधे च–घञ्। शस्त्रभेदात्। दण्डबन्धात्। अनागसम्। इण आगोऽपराधे च। उ० ४।११२। इति इण् गतौ–असुन्, आगादेशः। अपराधरहितम्। निर्दोषम्। ब्रह्मणा। अ० १।८।४। वेदज्ञानेन। शिवे। अ० २।६।३। कल्याणकारिण्यौ। द्यावापृथिवी। अ० २।१।४। ईदूदेद्द्विवचनं प्रगृह्यम्। पा० १।१।११। इति सन्ध्यभावः। आकाशपृथिवीस्थपदार्थाः। स्ताम्। भवताम् ॥
०२ शं ते
विश्वास-प्रस्तुतिः ...{Loading}...
शं ते॑ अ॒ग्निः स॒हाद्भिर॑स्तु॒ शं सोमः॑ स॒हौष॑धीभिः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
शं ते॑ अ॒ग्निः स॒हाद्भिर॑स्तु॒ शं सोमः॑ स॒हौष॑धीभिः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
०२ शं ते ...{Loading}...
Whitney
Translation
- Weal to thee be Agni, together with the waters; weal [be] Soma,
together with the herbs: so from kṣetriyá, from perdition, etc. etc.
Notes
The repetition (with evā ’ham prefixed) of the whole first verse as
refrain for the following verses is not made by TB. and HGS. except
after our vs. 8, and there only to pā́śāt; and in Ppp. it forms
(complete) a part only of the same verse 8 (though this stands before
our vs. 6). Its omission from vss. 2-7, and their combination into three
whole 4-pāda verses ⌊and the omission of pādas e and f from vs.
8⌋, would reduce the hymn to the norm of the second book, and is
recommended not only by that circumstance, but by the ⌊wording in vss.
2-3, the construction in vss. 4-5, the concurrent testimony of TB. and
MP., and also of HGS. so far as it goes, and by the⌋ plain requirements
of the sense also. ⌊Cf. the analogous state of things in iii. 31 and the
note to iii. 31. 11.⌋ For a, b TB. HGS. substitute śáṁ te agníḥ
sahā́ ’dbhír astu śáṁ dyā́vāpṛthivī́ sahāú ’ṣadhībhiḥ; and Ppp. differs
from them by having dhībhis instead of adbhís, and gāvas for
dy…vī (also saho ’ṣa-). The comm. reads tvā for tvām in vss.
2-7 at the beginning of the refrain. This refrain is scanned by the
Anukr. as 7 + 7 + 11: 11 + 11 = 47; and the addition in vs. 2 of 9 + 8
makes 64 syllables, a true aṣṭi; but the other verses it is not
possible to make agree precisely, in any natural way, with the metrical
definitions given; 3-7 are of 69 syllables, 8 of 71. ⌊By beginning pādas
a and b with (śáṁ túbhyam, and pronouncing both sahá’s with
hiatus, and combining 2 ab with 3 ab, we get a perfectly regular
triṣṭubh.⌋
Griffith
Gracious to thee be Agni with the Waters, let Soma with the Plants be kind and bless thee. From family sickness, kinsmen’s curse, Destruction, from Druh, from Varuna’s noose I thus release thee.
पदपाठः
शम्। ते॒। अ॒ग्नि ः। स॒ह। अ॒त्ऽभिः। अ॒स्तु॒। शम्। सोमः॑। स॒ह। ओष॑धीभिः। ए॒व। अ॒हम्। त्वाम्। क्षे॒त्रि॒यात्। निःऽऋ॑त्याः। जा॒मि॒ऽशं॒सात्। द्रु॒हः। मु॒ञ्चा॒मि॒। वरु॑णस्य। पाशा॑त्। अ॒ना॒गस॑म्। ब्रह्म॑णा। त्वा॒। कृ॒णो॒मि॒। शि॒वे इति॑। ते॒। द्यावा॑पृथि॒वी इति॑। उ॒भे इति॑। स्ता॒म्। १०.२।
अधिमन्त्रम् (VC)
- आपो देवाः, अग्निः, सोमः
- भृग्वङ्गिराः
- सप्तपदाष्टिः
- पाशमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मुक्ति की प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) तेरेलिये (अग्निः) अग्नि (अद्भिः सह) जल के साथ (शम्) सुखदायक (अस्तु) हो, (सोमः) अमृत [ऐश्वर्य] (ओषधिभिः सह) अन्न आदि औषधियों के साथ (शम्) सुखदायक हो। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शरीर वा वंश के रोग से….. [मन्त्र १] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य को विज्ञानपूर्वक देश, काल, अग्नि, जल, वायु, खान, पान आदि पदार्थों का ठीक उपयोग करके स्वस्थ और ऐश्वर्यवान् रहकर आनन्द भोगना चाहिये ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २–शम्। सुखकरः। ते। तुभ्यम्। अग्निः। पावकः। अद्भिः। जलेन। सोमः। अ० १।६।२। षु प्रसवैश्वर्ययोः–मन्। ऐश्वर्यम्। ओषधीभिः। अ० १।२३।१। ओष+धा–कि, ङीप्। ओषो दाहो धीयतेऽत्र। व्रीहियवादिभिः। एव। एवम्। अन्यद् गतं म० १ ॥
०३ शं ते
विश्वास-प्रस्तुतिः ...{Loading}...
शं ते॒ वातो॑ अ॒न्तरि॑क्षे॒ वयो॑ धा॒च्छं ते॑ भ॒वन्तु॑ प्र॒दिश॒श्चत॑स्रः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
शं ते॒ वातो॑ अ॒न्तरि॑क्षे॒ वयो॑ धा॒च्छं ते॑ भ॒वन्तु॑ प्र॒दिश॒श्चत॑स्रः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
०३ शं ते ...{Loading}...
Whitney
Translation
- Weal to thee may the wind in the atmosphere bestow (dhā) vigor;
weal to thee be the four directions: so from kṣetriyá, etc. etc.
Notes
TB. HGS. have for a śám antárikṣaṁ sahá vī́tena te; Ppp. differs by
reading sahavātam astu te; the two former, in b, put bhavantu
last. The comm. has in a ⌊for váyo dhāt⌋ the better reading
vayodhās, but he makes it mean “sustainer of birds”! ⌊‘Weal to thee
[be] the wind in the atmosphere, the vigor-bestower.’⌋
Griffith
May kind Wind strengthen thee in air’s mid-region, to thee may heaven’s four quarters be auspicious. From family sickness, kinsmen’s curse, Destruction, from Druh, from Varuna’s curse I thus release thee.
पदपाठः
शम्। ते॒। वातः॑। अ॒न्तरि॑क्षे। वयः॑। धा॒त्। शम्। ते॒। भ॒वन्तु॒। प्र॒ऽदिशः॑। चत॑स्रः। ए॒व। अ॒हम्। त्वाम्। क्षे॒त्रि॒यात्। निःऋ॑त्याः। जा॒मि॒ऽशं॒सात्। द्रु॒हः। मु॒ञ्चा॒मि॒। वरु॑णस्य। पाशा॑त्। अ॒ना॒गस॑म्। ब्रह्म॑णा। त्वा॒। कृ॒णो॒मि॒। शि॒वे इति॑। ते॒। द्यावा॑पृथि॒वी इति॑। उ॒भे इति॑। स्ता॒म्। १०.३।
अधिमन्त्रम् (VC)
- वातः, चत्वारो दिशश्च
- भृग्वङ्गिराः
- सप्तापदा धृतिः
- पाशमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मुक्ति की प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) तेरेलिये (अन्तरिक्षे) मध्य में दीखनेवाले आकाश में वर्त्तमान (शम्) सुखदायक (वातः) पवन (वयः) अन्न वा यौवन [शारीरिकबल] को (धात्=धेयात्) पुष्ट करे, (ते) तेरेलिये (चतस्रः) चारों (प्रदिशः) महादिशाएँ (शम्) सुखदायक (भवन्तु) होवें। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शारीरिक वा वंशागत रोग से….. [मन्त्र २] ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रयत्न और परिश्रम करके अपने शरीरस्थ प्राणवायु और देशस्थ वायु और सब स्थानों को यथोचित शुद्ध और स्वस्थ रखकर आनन्द प्राप्त करे ॥३॥ (वयोधात्=वयः धात्) इन दो पदों के स्थान पर संहिता और पदपाठ के विरुद्ध सायणभाष्य में [वयोधाः] एक पद मानकर [वयसां पक्षिणां धाता धारयिता वयसाम् अन्नेन पोषयिता वा वातः] व्याख्या की है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३–वातः। अ० १।११।६। वा सुखाप्तिगतिसेवासु–तन्। पवनः। अन्तरिक्षे। अ० १।३०।३। सर्वमध्ये दृश्यमाने। आकाशे। वयः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति वयङ् गतौ, वी गतौ, यद्वा अज गतौ–असुन् अजतेर्वीभावः। अन्नम्–निघ० २।७। यौवनम्। सामर्थ्यम्। धात्। डुधाञ् धारणपोषणयोः–लेटि विधिलिङि वा छान्दसं रूपम्। धत्तात्। दध्यात्। शम्। सुखकार्यः। प्रदिशः। प्रकृष्टा दिशः प्राच्याद्या महादिशः ॥
०४ इमा या
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मा या दे॒वीः प्र॒दिश॒श्चत॑स्रो॒ वात॑पत्नीर॒भि सूर्यो॑ वि॒चष्टे॑।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒मा या दे॒वीः प्र॒दिश॒श्चत॑स्रो॒ वात॑पत्नीर॒भि सूर्यो॑ वि॒चष्टे॑।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
०४ इमा या ...{Loading}...
Whitney
Translation
- These four heavenly (devá) directions, having the wind as lord,
upon which the sun looks out—so from kṣetriyá, etc. etc.
Notes
TB. HGS. (4. 1) have for a yā́ dāívīś cátasraḥ pradíśaḥ; Ppp. also
omits imā́s, and combines devīṣ pra-, combining the pāda immediately
with our 3 b. HGS. makes one verse of our 4 a, b and 5 a, b,
and puts it in 4, after all the rest.
Griffith
These Goddesses, four regions of the heavens, on whom the Sun looks kindly, wives of Vata– From family sickness, kinsmen’s curse, Destruction, from Druh, from Varuna’s noose I thus release thee.
पदपाठः
इ॒माः। याः। दे॒वीः। प्र॒ऽदिशः॑। चत॑स्रः। वात॑ऽपत्नीः। अ॒भि। सूर्यः॑। वि॒ऽचष्टे॑। ए॒व। अ॒हम्। त्वाम्। क्षे॒त्रि॒यात्। निःऋ॑त्याः। जा॒मि॒ऽशं॒सात्। द्रु॒हः। मु॒ञ्चा॒मि॒। वरु॑णस्य। पाशा॑त्। अ॒ना॒गस॑म्। ब्रह्म॑णा। त्वा॒। कृ॒णो॒मि॒। शि॒वे इति॑। ते॒। द्यावा॑पृथि॒वी इति॑। उ॒भे इति॑। स्ता॒म्। १०.४।
अधिमन्त्रम् (VC)
- वातपत्नी
- भृग्वङ्गिराः
- सप्तापदा धृतिः
- पाशमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मुक्ति की प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सूर्यः) चलने वा चलानेवाला सूर्यलोक (इमाः) इन (याः) जिन (देवीः) दिव्यगुणवाली (वातपत्नीः) वायुमण्डल से रक्षित (चतस्रः) चारों (प्रदिशः) महादिशाओं को (अभि) सब प्रकार (विचष्टे) देखता है। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शारीरिक वा वंशागत रोग से…. [मन्त्र २] ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे सूर्य अपनी किरणों से आकर्षण करके पृथिवी आदि लोकों को धारण करता और वायुमण्डल पतन हो जाने से उनकी रक्षा करता है, ऐसे ही मनुष्य को अपनी प्रजा का पोषण करके सुखी रहना चाहिये ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४–देवीः। अ० १।४।३। देव–ङीप्। द्योतमानाः। दिव्याः। वातपत्नीः। विभाषा सपूर्वस्य। पा० ४।१।३४। इति वातपूर्वस्य पतिशब्दस्य इकारस्य नकारो ङीप् च। वातः पती रक्षको यासां ताः। वायुरक्षिताः सर्वलोकाः। इत्यर्थः। सूर्यः। अ० १।३।५। आकाशे सर्ता सविता प्रेरको वा। आदित्यलोकः। विचष्टे। चक्षिङ् व्यक्तायां वाचि दर्शने च–लट्, अदादित्वात् शपो लुक्। चष्टे, विचष्टे पश्यतिकर्माणौ–निघ० ३।११। विविधं पश्यति। किरणैः प्रकाशयति, आकर्षति धारयति चेत्यर्थः ॥
०५ तासु त्वान्तर्जरस्या
विश्वास-प्रस्तुतिः ...{Loading}...
तासु॑ त्वा॒न्तर्ज॒रस्या द॒धामि॒ प्र यक्ष्म॑ एतु॒ निरृ॑तिः परा॒चैः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तासु॑ त्वा॒न्तर्ज॒रस्या द॒धामि॒ प्र यक्ष्म॑ एतु॒ निरृ॑तिः परा॒चैः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
०५ तासु त्वान्तर्जरस्या ...{Loading}...
Whitney
Translation
- Within them I set thee in old age; let the yákṣma, let perdition go
forth far away: so from kṣetriyá, etc. etc.
Notes
Ppp. has at the beginning tāsv e ’daṁ jarasa ā; TB. HGS. give tā́sāṁ
tvā jarása ā́; both the latter read in b nírṛtim.
Griffith
For long life, in the midst of these I set thee. Away pass Nirriti, away Consumption! From family sickness, kinsmen’s curse, Destruction, from Druh, from Varuna’s noose I thus release thee.
पदपाठः
तासु॑। त्वा॒। अ॒न्तः। ज॒रसि॑। आ। द॒धा॒मि॒। प्र। यक्ष्मः॑। ए॒तु॒। निःऋ॑तिः। प॒रा॒चैः। ए॒व। अ॒हम्। त्वाम्। क्षे॒त्रि॒यात्। निःऋ॑त्याः। जा॒मि॒ऽशं॒सात्। द्रु॒हः। मु॒ञ्चा॒मि॒। वरु॑णस्य। पाशा॑त्। अ॒ना॒गस॑म्। ब्रह्म॑णा। त्वा॒। कृ॒णो॒मि॒। शि॒वे इति॑। ते॒। द्यावा॑पृथि॒वी इति॑। उ॒भे इति॑। स्ता॒म्। १०.५।
अधिमन्त्रम् (VC)
- सूर्यः
- भृग्वङ्गिराः
- सप्तापदा धृतिः
- पाशमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मुक्ति की प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तासु) उन [दिशाओं] में (त्वा) तुझको (जरसि) स्तुति के (अन्तः) मध्य में (आ) भले प्रकार से (दधामि) धारण करता हूँ, (यक्ष्मः) राज रोग [क्षय आदि] और (निर्ऋतिः) अलक्ष्मी [महामारी दरिद्रता आदि] भी (पराचैः) ओंधे मुँह होकर (प्र+एतु) चली जावे। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शारीरिक वा वंशागत रोग से…. [मन्त्र २] ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य को परमेश्वर ने सब प्राणियों में श्रेष्ठ बनाया है, इसलिये पुरुष पुरुषार्थ करके सब विघ्नों को हटावे और कीर्त्तिमान् होकर सदा आनन्द भोगे और अमर होवे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: टिप्पणी–हमारे विचार में यहाँ भी (जरस्) पद का अर्थ निघण्टु और निरुक्त आदि के अनुसार स्तुति वा कीर्त्ति है [बुढ़ापे का अर्थ बेमेल है]। अथर्ववेद १।३०।२। और टिप्पणी देखिये और यजु० ३६।२४। भी विचारिये। तच्चक्षु॑र्देवहि॑तं पु॒रस्ता॑च्छु॒क्रमुच्च॑रत्। पश्ये॑म श॒रदः॑ शतं जीवेम श॒रदः॑ शत॒ शृणु॑याम श॒रदः श॒तं प्रब्रवाम श॒रदः॑ श॒तमदी॑नाः स्याम श॒रदः॑ श॒तं भूय॑श्च श॒रदः श॒तात् ॥१॥ (तत्) परब्रह्म (चक्षुः) सबका द्रष्टा, (देवहितम्) विद्वान् देवताओं का हितकारी, (शुक्रम्) वीर्यवान्, (पुरस्तात्) पहिले काल से वा सन्मुख होकर (उच्चरत्) ऊँचा चढ़ रहा है। [ऐसा ध्यान करते हुए] (शतम् शरदः) सौ शरद् ऋतु वा वर्ष तक (पश्येम) हम देखते रहें, (शतम् शरदः) सौ वर्ष तक (जीवेम) हम जीते रहें, (शतम् शरदः) सौ वर्ष तक (शृणुयाम) हम सुनते रहें, (शतम् शरदः) सौ वर्ष तक (प्रब्रवाम) हम बोलते रहें, (शतम् शरदः) सौ वर्ष तक (अदीनाः) दीनतारहित (स्याम) हम रहें, (च) और (शतात् शरदः) सौ वर्ष से (भूयः) अधिक। अर्थात् हम सर्वथा पुष्टाङ्ग रहें और कभी अङ्गहीन और धनहीन न हों ॥ ५–तासु। पूर्वोक्तासु दिक्षु। त्वा। त्वां मनुष्यम्। आत्मानम्। अन्तर्। मध्ये। जरसि। १।३०।२। जॄ स्तुतौ, यद्वा, गॄ शब्दे–असुन्। जरिता स्तोतृनाम–निघ० ३।१६। स्तुतौ। यशसि। आ। सम्यक्। यथाविधि। दधामि। अहं मनुष्यः स्वपौरुषेण धारयाम्यात्मानमित्यर्थः। यक्ष्मः। अर्त्तिस्तुसुहु०। उ० १।१४०। इति यक्ष पूजायाम्–मन्। पूज्यते वैद्यो रोगे। राजरोगः। क्षयः। प्र+एतु। प्रैतु। प्रगच्छतु। निर्गच्छतु। निर्ऋतिः। म० १। अलक्ष्मीः। दरिद्रतादिविपत्तिः। पराचैः। नौ दीर्घश्च। उ० ५।१३। इति बाहुलकात्, पर+चिञ् चयने–डैसि। अकारस्य दीर्घश्च। पराङ्मुखी ॥
०६ अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः
विश्वास-प्रस्तुतिः ...{Loading}...
अमु॑क्था॒ यक्ष्मा॑द्दुरि॒ताद॑व॒द्याद्द्रु॒हः पाशा॒द्ग्राह्या॒श्चोद॑मुक्थाः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अमु॑क्था॒ यक्ष्मा॑द्दुरि॒ताद॑व॒द्याद्द्रु॒हः पाशा॒द्ग्राह्या॒श्चोद॑मुक्थाः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
०६ अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः ...{Loading}...
Whitney
Translation
- Thou hast been released from yákṣma, from difficulty (duritá),
from reproach (avadyá); from the fetter of hatred and from seizure
hast thou been released: so from kṣetriyá, etc. etc.
Notes
Ppp. has both times amoci for amukthās. TB. likewise, and also, in
a, b ávartyāi druháḥ pā́śāṁ nírṛtyāi có ’d am-. HGS. has neither
this verse nor the next; that Ppp. puts our vs. 8 before it was noticed
above. The comm. explains avadyāt by jāmyādyabhiśaṅsanarūpān
nindanāt. ⌊TB., in comm. to Calc. ed., and in Poona ed., has
avartyāi.⌋
Griffith
Thou hast been freed from Phthisis and from trouble, from shame, and from the snare of Druh and Grain. From family sickness, kinsmen’s curse, Destruction, from Druh, from Varuna’s noose I thus release thee.
पदपाठः
अमु॑क्थाः। यक्ष्मा॑त्। दुः॒ऽइ॒तात्। अ॒व॒द्यात्। द्रु॒हः। पाशा॑त्। ग्राह्याः॑। च॒। उत्। अ॒मु॒क्थाः॒। ए॒व। अ॒हम्। त्वाम्। क्षे॒त्रि॒यात्। निःऋ॑त्याः। जा॒मि॒ऽशं॒सात्। द्रु॒हः। मु॒ञ्चा॒मि॒। वरु॑णस्य। पाशा॑त्। अ॒ना॒गस॑म्। ब्रह्म॑णा। त्वा॒। कृ॒णो॒मि॒। शि॒वे इति॑। ते॒। द्यावा॑पृथि॒वी इति॑। उ॒भे इति॑। स्ता॒म्। १०.६।
अधिमन्त्रम् (VC)
- यक्ष्म
- भृग्वङ्गिराः
- सप्तापदात्यष्टिः
- पाशमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मुक्ति की प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यक्ष्मात्) राज रोग [क्षय आदि] से, (दुरितात्) दुर्गति से और (अवद्यात्) अकथनीय, निन्दनीय कर्म से (अनुक्थाः) तू मुक्त हो गया है और (द्रुहः) द्रोह [अनिष्ट चिन्तन] से (च) और (ग्राह्याः) जकड़नेवाली पीड़ा के (पाशात्) पाश वा बन्ध से (उत्+अमुक्थाः) तू छुट चुका है। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शारीरिक वा वंशागत रोग से… [मन्त्र २] ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे उत्तम वैद्य रोगी के रोगों को निवृत्त करके स्वस्थ कर देता है, ऐसे ही ब्रह्मचारी वेदविज्ञान की प्राप्ति से निर्मल होकर सुखी होता है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६–अमुक्थाः। मुच्लृ मोक्षणे–कर्मणि लुङि मध्यमैकवचने। झलो झलि। पा० ८।२।२६। इति सिचो लोपः। मुक्तोऽसि। यक्ष्मात्। म० ५। राजरोगात्। दुरितात्। दुर्+इण् गतौ–भावे क्त। दुर्दुष्टम् इतं गमनं नरकादिदुर्गतिः–इति दुरितम्। दुर्गतेः। पापात्। अवद्यात्। अवद्यपण्यवर्यागर्ह्यपणितव्यानिरोधेषु। पा० ३।१।१०१। इति अ+वद कथने–यत्प्रत्यान्तो निपात्यते क्यपि प्राप्ते। अवचनीयात्। अकथनीयात्। गर्ह्यात्। पापात्। द्रुहः। द्रुह–क्विप्,। अनिष्टचिन्तनात्। पाशात्। बन्धनात्। ग्राह्याः। अ० २।९।१। ग्रह–इञ्। ग्रहणशीलायाः पीडायाः सकाशात्। उत्। उङ् शब्दे–क्विप्, तुक्। पृषोदरादित्वाद् दत्वं वा। प्राकट्येन। उत्कर्षेण। अन्यद् गतम् ॥
०७ अहा अरातिमविदः
विश्वास-प्रस्तुतिः ...{Loading}...
अहा॒ अरा॑ति॒मवि॑दः स्यो॒नमप्य॑भूर्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अहा॒ अरा॑ति॒मवि॑दः स्यो॒नमप्य॑भूर्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
०७ अहा अरातिमविदः ...{Loading}...
Whitney
Translation
- Thou hast left niggardy, hast found what is pleasant; thou hast come
to be in the excellent world of what is well done: so from kṣetriyá,
etc. etc.
Notes
Nearly all the saṁhitā-mss. omit the final visarga of ávidaḥ before
syonám. The comm. reads abhūt in b; TB. does the same, and,
correspondingly, ávidat in a, with ávartim (better ⌊cf. iv. 34.
3; x. 2. 10⌋) for ārātim. The comment to Prāt. ii. 46 quotes ahās in
this verse as not ahār, i.e. as from hā, not hṛ.
Griffith
Joy hast thou found, and left ill-will behind thee: thou hast attained the happy world of virtue. From family sickness, kinsmen’s curse, Destruction, from Druh, from Varuna’s noose I thus release thee.
पदपाठः
अहाः॑। अरा॑तिम्। अवि॑दः। स्यो॒नम्। अपि॑। अ॒भूः॒। भ॒द्रे। सु॒ऽकृ॒तस्य॑। लो॒के। ए॒व। अ॒हम्। त्वाम्। क्षे॒त्रि॒यात्। निःऽऋ॑त्याः। जा॒मि॒ऽशं॒सात्। द्रु॒हः। मु॒ञ्चा॒मि॒। वरु॑णस्य। पाशा॑त्। अ॒ना॒गस॑म्। ब्रह्म॑णा। त्वा॒। कृ॒णो॒मि॒। शि॒वे इति॑। ते॒। द्यावा॑पृथि॒वी इति॑। उ॒भे इति॑। स्ता॒म्। १०.७।
अधिमन्त्रम् (VC)
- निर्ऋतिः
- भृग्वङ्गिराः
- सप्तापदा धृतिः
- पाशमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मुक्ति की प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अरातिम्) कंजूसी वा वैर को (अहाः=अहासीः) तूने त्याग दिया है, (स्योनम्) हर्ष को (अविदः) तूने पाया है, (अपि) और भी (सुकृतस्य) सुकृत [पुण्य कर्म] के (भद्रे) आनन्दमय (लोके) लोक में (अभूः) तू वर्तमान हुआ है। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शारीरिक वा वंशागत रोग से… [मन्त्र २] ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य वैर छोड़कर उदार, उपकारी, सर्वमित्र बनकर अनेक बल अर्थात् मुक्ति के आनन्द को पाता है ॥७॥ पातञ्जल योगदर्शन, पाद ३ सूत्र २२ देखिये। मैत्र्यादिषु बलानि। मित्रता आदिकों में [संयम से] अनेक बल होते हैं ॥ टिप्पणी–(अभूः) के स्थान पर सायणभाष्य में [अभूत्] माना है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७–अहाः। ओहाक् त्यागे–लुङि। मन्त्रे घसह्वरणशवृदहाद्०। पा० २।४।८०। इति च्लेर्लुक्। अहासीः। अत्याक्षीः। अरातिम्। अ० १।१८।२। रा दाने–क्तिन्। अदातृताम्। शत्रुताम्। अविदः। विद्लृ लाभे–लुङ्। लृदित्वाद् अङ्। लब्धवानसि। स्योनम्। सिवेष्टेर्यू च। उ० ३।९। इति षिवु तन्तुसन्ताने–न प्रत्ययः, टिभागस्य यू इत्यादेशे गुणः। स्योनमिति सुखनाम स्यतेरवस्यन्त्येतत् सेवितव्यं भवतीति वा–निरु० ८।९। सुखम्। आनन्दम्। अपि। न पियति। पि गतौ–क्विप्, न तुक्। समुच्चये। अवधारणे। पुनरर्थे। अभूः। भू सत्तायाम्–लुङ्। त्वं वर्तमानोऽभूः। भद्रे। अ० १।१८।१। भदि–रन्। भन्दनीये। सुखप्रदे। लोके। अ० २।९।१। स्थाने। अन्यद् गतम् ॥
०८ सूर्यमृतं तमसो
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ अधि॑ दे॒वा मु॒ञ्चन्तो॑ असृज॒न्निरेण॑सः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ अधि॑ दे॒वा मु॒ञ्चन्तो॑ असृज॒न्निरेण॑सः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
०८ सूर्यमृतं तमसो ...{Loading}...
Whitney
Translation
- The gods, releasing from the seizure of darkness the sun whom it had
befallen, let him loose from sin (énas): so from kṣetriyá, etc. etc.
Notes
It was noticed above that the other texts add the refrain (TB. HGS.
⌊MP.⌋ only to pā́śāt) only to this verse, where alone it is in place.
Ppp. has yathā for adhi at end of a, and the other texts yát;
b in Ppp. is devā muñcantu asṛjan paretasaḥ; in the other texts
devā́ ámuñcann ásṛjan vyènasaḥ.
⌊For ṛtám, cf. ṛtvā́, iv. 40. i. Most of SPP’s mss. and our
M.I.H.O.K. read nír éņaṣaḥ. For énas, W’s first draft has ’evil,’
which is better. See Lanman, Festgruss an Roth, pp. 187-190.—If, with
the other texts, we drop e, f and omit nírṛtyās from c, we get
a perfect meter, 12 + 12: 11 + 11. The other texts spoil the refrain by
beginning evám ahám imám.⌋
The anuvāka ⌊2.⌋ has again 5 hymns, with 28 verses; the quotation is
aṣṭa kuryād dvitīye.
Griffith
The Gods have freed from, sinfulness, redeeming the Sun, the Law from darkness and from Grahi. From family sickness, kinsmen’s curse, Destruction, from Druh, from Varuna’s noose I thus release thee. With spell and prayer I make thee pure and sinless: to thee be both, the Earth and Heaven, auspicious!
पदपाठः
सूर्य॑म्। ऋ॒तम्। तम॑सः ग्राह्याः॑। अधि॑। दे॒वाः। मु॒ञ्चन्तः॑। अ॒सृ॒ज॒न्। निः। एन॑सः। ए॒व। अ॒हम्। त्वाम्। क्षे॒त्रि॒यात्। निःऋ॑त्याः। जा॒मि॒शंसात्। द्रु॒हः। मु॒ञ्चा॒मि॒। वरु॑णस्य। पाशा॑त्। अ॒ना॒गस॑म्। ब्रह्म॑णा। त्वा॒। कृ॒णो॒मि॒। शि॒वे इति॑। ते॒। द्यावा॑पृथि॒वी इति॑। उ॒भे इति॑। स्ता॒म्। १०.८।
अधिमन्त्रम् (VC)
- द्यावापृथिवी
- भृग्वङ्गिराः
- सप्तापदा धृतिः
- पाशमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मुक्ति की प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवाः) [ईश्वर के] दिव्य सामर्थ्यों ने (ऋतम्) चलनेवाले (सूर्यम्) सूर्य को (तमसः) अन्धकार की (ग्राह्याः) पकड़ से और (एनसः अधि) कष्ट से (मुञ्चन्तः) छुड़ाकर (निः+असृजन्) उत्पन्न किया है। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शारीरिक वा वंशागत रोग से, (निर्ऋत्याः) अलक्ष्मी [महामारी, दरिद्रता आदि] से (जामिशंसात्) भक्षणशील मूर्ख के सताने से, (द्रुहः) द्रोह [अनिष्ट चिन्ता] से और (वरुणस्य) दुष्कर्मों से रोकनेवाले न्यायाधीश के (पाशात्) दण्डपाश वा बन्ध से (मुञ्चामि) मैं छुड़ाता हूँ। (ब्रह्मणा) वेदविज्ञान से (त्वा) तुझको (अनागसम्) निर्दोष (कृणोमि) करता हूँ, (ते) तेरेलिये (उभे) दोनों (द्यावापृथिवी=०–व्यौ) आकाश और पृथिवी (शिवे) मङ्गलमय (स्ताम्) होवें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे परमेश्वर की शक्ति से सूर्य प्रलय वा ग्रहण के अन्धकार से छूटकर प्रकाशित होकर क्लेशहरण करता है, ऐसे ही मनुष्य अपने सब विघ्नों का नाश करके, आत्मिक बल बढ़ाकर संसार में उपकार करे और आनन्द भोगे ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८–सूर्यम्। अ० १।४।२। गतिशीलं प्रेरकं वादित्यम्। ऋतम्। ऋ गतौ–कर्त्तरि क्त। ऋतः, मध्यस्थानदेवतासु–निरु० १०।४०। अर्त्तारम्। अन्तरिक्षे गन्तारम्। तमसः। तमिर् खेदे–असुन्। अन्धकारस्य। ग्राह्याः। म० १। ग्रहणात्। देवाः। ईश्वरस्य दिव्यबलानि। मुञ्चन्तः। मोचयन्तः। असृजन्। सृज विसर्गे। सृष्टवन्तः। उत्पादितवन्तः। निर्। नॄ नयने–क्विप्, न दीर्घः। निश्चये। बहिर्भावे। एनसः। इण आगसि। उ० ४।१९८। इति इण् गतौ–असुन्। नुट् च। एन एतेः–निरु० ११।२४। दुःखात्। पापात्। अपराधात्। अन्यद् व्याख्यातम् ॥