००९ दीर्घायुःप्राप्तिः

००९ दीर्घायुःप्राप्तिः ...{Loading}...

Whitney subject
  1. Against possession by demons: with an amulet.
VH anukramaṇī

दीर्घायुःप्राप्तिः।
१- ५ भृग्वङ्गिराः। वनस्पतिः, यक्ष्मनाशनम्। अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः।

Whitney anukramaṇī

[Bhṛgvan̄giras.—vānaspatyam; yahṣmanāśanadāivatam. ānuṣṭubham: 1. virāṭprastārapan̄kti.]

Whitney

Comment

Found in Pāipp. ii. (in the verse-order 1, 5, 4, 2, 3). Reckoned, like the next preceding and the next following hymn, to the takmanāśana gaṇa (Kāuś. 26. 1, note), and made (27. 5, 6) to accompany the binding on of an amulet composed of splinters (from ten different trees: the comm.), being muttered by ten friends who lay hands on the patient.

Translations

Translated: Weber, xiii. 153; Ludwig, p. 506; Grill, 8, 82; Griffith, i. 51; Bloomfield, 34, 290.—Cf. Bergaigne-Henry, Manuel, p. 137.

Griffith

A charm to cure dangerous disease

०१ दशवृक्ष मुञ्चेमम्

विश्वास-प्रस्तुतिः ...{Loading}...

दश॑वृक्ष मु॒ञ्चेमं रक्ष॑सो॒ ग्राह्या॒ अधि॒ यैनं॑ ज॒ग्राह॒ पर्व॑सु।
अथो॑ एनं वनस्पते जी॒वानां॑ लो॒कमुन्न॑य ॥

०१ दशवृक्ष मुञ्चेमम् ...{Loading}...

Whitney
Translation
  1. O thou of ten trees, release this man from the demon, from the
    seizure (grā́hi) that hath seized him in the joints; then, O forest
    tree, conduct him up to the world of the living.
Notes

The first half-verse is quite different in Ppp.: daśavṛkṣo saṁ ce ’mam
ahiṅsro grāhyāś ca.
The comm. takes parvan in b as either the
joints of the body or those of the month, new and full moon. The Anukr.
scans the verse as 10 + 12: 8 + 8 = 38, making the first pāda-division
after rakṣasas (and the pada-mss. so mark it); but it is rather a
regular pan̄kti, with the easy resolution muñca imam in a.

Griffith

Free this man, Dasavriksha! from the demon, from Grahi who hath seized his joints and members, And raise him up again, O Tree, into the world of living men.

पदपाठः

दश॑ऽवृक्ष। मु॒ञ्च। इ॒मम्। रक्ष॑सः। ग्राह्याः॑। अधि॑। या। ए॒न॒म्। ज॒ग्राह॑। पर्व॑ऽसु। अथो॒ इति॑। ए॒न॒म्। व॒न॒स्प॒ते॒। जी॒वाना॑म्। लो॒कम्। उत्। न॒य॒। ९.१।

अधिमन्त्रम् (VC)
  • वनस्पतिः, यक्ष्मनाशनम्
  • भृग्वङ्गिराः
  • विराट्प्रस्तारपङ्क्तिः
  • दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य अपने आप को ऊँचा करे।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (दशवृक्ष) हे प्रकाशवाले वा दर्शनीय विद्वानों के क्लेश काटनेवाले वा स्वीकार करनेवाले, अथवा, हे दस दिशाओं में सेवनीय परमेश्वर ! (इमम्) इस पुरुष को (रक्षसः) राक्षस [दुष्ट अज्ञान] की (ग्राह्याः) जकड़नेवाली पीड़ा [गठिया रोग] से (अधि) सर्वथा (मुञ्च=मोचय) छुड़ा दे, (या) जिस [पीड़ा] ने (एनम्) इस [पुरुष] को (पर्वसु) सब जोड़ों में (जग्राह) पकड़ लिया है। (अथो) और (वनस्पते) हे वननीय, सेवनीय सत्पुरुषों के पति [रक्षक] ! (एनम्) इस [पुरुष] को (जीवानाम्) जीवधारियों के [लोकम्] संसार में (उन्नय) ऊँचा उठा ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सब चर और अचर के सेवनीय और सत्पुरुषों के रक्षक परमेश्वर के उपकारों पर दृष्टि करके मनुष्य अपने शारीरिक और मानसिक क्लेशों और विघ्नों को हटाकर सदा अपनी उन्नति करे ॥१॥ १–सायणभाष्य में (दशवृक्ष) पद का अर्थ–“पलाश, उदुम्बर आदि दश वृक्षों के खण्डों से बनाई हुई मणि–किया है ॥ २–ऐसा ही प्रयोग अथर्ववेद ३।११।१। में आया है। ग्राहि॑र्ज॒ग्राह यद्ये॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्रमु॑मुक्तमेनम्। (यदि) जो (एतद्) इस समय (एनम्) इस पुरुष को (ग्राहिः) जकड़नेवाली पीड़ा ने (जग्राह) पकड़ लिया है, (इद्राग्नी) हे सूर्य और अग्नि [के समान तेजस्वी विद्वान्] (तस्याः) उस [पीड़ा] से (एनम्) इस पुरुष को (प्रमुमुक्तम्) तुम छुड़ाओ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १–दशवृक्ष। कनिन् युवृषितक्षिराजि०। उ० १।१५६। इति दश दशि दीप्तौ, दर्शने, दंशने च–कनिन्, पक्षे नकारलोपः। स्नुव्रश्चिकृत्यृषिभ्यः कित्। उ० ३।६६। इति व्रश्चू छेदने स प्रत्ययः कित्। अथवा। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृक्ष वरणे क। वृश्चति क्लेशम्, वृक्षते वृणोति स्वभक्तान्, व्रियते वा सर्वैः स वृक्षः। दशानां दीप्यमानानां दर्शकानां दर्शनीयानां विदुषां [अथवा दंशकानां दुष्टस्वभावानामपि] क्लेशछेदक स्वीकारक वा। अथवा दशसु दिक्षु स्वीकरणीय। मुञ्च। मोचय। इमम्। जीवम्। माम् इत्यर्थः। रक्षसः। राक्षसस्य, अज्ञानस्य। ग्राह्याः। विभाषा ग्रहः। पा० ३।१।१४३। इति ग्रह आदाने–ण। जातेरस्त्रीविषयादयोपधात् पा० ४।१।६३। इति ङीप्। यद्वा। वसिवपियजि०। उ० ४।१२५। इति ग्रह–इञ्। गृह्णातीति ग्राहो ग्राही ग्राहिर्वा जलजन्तुविशेषो वा। ग्रहणशीलपीडायाः सकाशात्। जग्राह। गृहीतवती। पर्वसु। स्नामदिपद्यर्तिपॄशकिभ्यो वनिप्। उ० ४।११३। इति पॄ पूर्तौ पालने च–वनिप्। शरीरग्रन्थिषु। अथो एनम्। ओत्। पा० १।१।१६। इत्योदन्तो निपातः प्रगृह्यः। वनस्पते। अ० १।१२।३। वन+पतिः सुट् च। वनस्य संभजनीयस्य शास्त्रस्य पालक–इति श्रीमद्दयानन्दभाष्ये–यजु० २७।२१। वनानां पाता वा पालयिता वा वनं वनोतेः–निरु० ८।३। हे सेवनीयगुणस्य रक्षक परमेश्वर। जीवानाम्। जीवतीति जीवः। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति जीव प्राणे–क। प्राणिनाम्। लोकम्। लोक ईक्षे–घञ्। भुवनं स्थानम्। उन्नय। ऊर्ध्वं प्रापय। द्विकर्मको धातुः ॥

०२ आगादुदगादयं जीवानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

आगा॒दुद॑गाद॒यं जी॒वानां॒ व्रात॒मप्य॑गात्।
अभू॑दु पु॒त्राणां॑ पि॒ता नृ॒णां च॒ भग॑वत्तमः ॥

०२ आगादुदगादयं जीवानाम् ...{Loading}...

Whitney
Translation
  1. This man hath come, hath arisen, hath gone unto the troop (vrā́ta)
    of the living; he hath become of sons the father and of men (nṛ́) the
    most fortunate.
Notes

Ppp. has in c abhūta (for abhūd u), and in d nṛṇām.
⌊Pronounce ā́ agād.⌋

Griffith

He hath arisen and come once more, rejoined the band of those who live. May he become the sire of sons, and of all men most fortunate.

पदपाठः

आ। अ॒गा॒त्। उत्। अ॒गा॒त्। अ॒यम्। जी॒वाना॑म्। व्रात॑म्। अपि॑। अ॒गा॒त्। अभू॑त्। ऊं॒ इति॑। पु॒त्राणा॑म्। पि॒ता। नृ॒णाम्। च॒। भग॑वत्ऽतमः। ९.२।

अधिमन्त्रम् (VC)
  • वनस्पतिः, यक्ष्मनाशनम्
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य अपने आप को ऊँचा करे।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अयम्) यह [प्राणी] (आ+अगात्) आया है, (उत् अगात्) ऊपर आया है, (जीवानाम्) जीवितों [पुरुषार्थियों] के (व्रातम्) समूह में (अपि) भी (अगात्) प्राप्त हुआ है। वह (पुत्राणाम्) पुत्रों का (पिता) पिता (च) और (नृणाम्) मनुष्यों में (भगवत्तमः) अत्यन्त ऐश्वर्यवान् (उ) अवश्य (अभूत्) हुआ है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - पुरुषार्थी मनुष्य ही जीवित होते हैं, इससे मनुष्य संसार में जन्म पाकर ब्रह्मचर्यसेवन से विद्या ग्रहण करें और पुरुषार्थियों के समान पुरुषार्थी होकर पुत्रादि सब प्रजा का पालन-पोषण करके महाप्रतापी और यशस्वी होवें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २–आ+अगात् इण् गतौ–लुङ्। आगतवान्। उत्+अगात्। उदस्थात्। संचारक्षमोऽभूत्। जीवानाम्। जीवितानां पुरुषार्थिनाम्। व्रातम्। भृमृदृशियजि०। उ० ३।११०। इति वृञ् वरणे–अतच् पृषोदरादिः। यद्वा, व्रतं कर्म–निघ० २।१। तस्येदम्। पा० ४।३।१२०। इति व्रत–अण्। व्राताः, मनुष्याः–निघ० २।३। समूहम्। पुत्राणाम्। अ० १।११।५। सुतानाम्। सन्तानानाम्। नृणाम्। नयतीति ना। नयतेर्डिच्च। उ० २।१००। इति णीञ् प्रापणे–ऋ प्रत्ययः, स च डित्। नृ च। पा० ६।४।६। इति नामि दीर्घाभावो विकल्पत्वात्। नेतॄणाम्। पुरुषाणाम्। भगवत्तमः। अतिशायने तमबिष्ठनौ। पा० ५।३।५५। इति भगवत्+तमप्। अतिशयेन भगवान् ऐश्वर्यवान् ॥

०३ अधीतीरध्यगादयमधि जीवपुरा

विश्वास-प्रस्तुतिः ...{Loading}...

अधी॑ती॒रध्य॑गाद॒यमधि॑ जीवपु॒रा अ॑गन्।
श॒तं ह्य॑स्य भि॒षजः॑ स॒हस्र॑मु॒त वी॒रुधः॑ ॥

०३ अधीतीरध्यगादयमधि जीवपुरा ...{Loading}...

Whitney
Translation
  1. He hath attained (adhi-gā) attainments; he hath attained
    (adhi-gam) the strongholds (-purā) of the living; for a hundred
    healers are his, also a thousand plants.
Notes

The ‘attainments’ (adhīti), according to the comm., are the Vedas and
objects formerly learned (adhīta), and now, by restored health,
recovered to memory. Ppp. reads instead adhītam in a, and purā
’gāt
in b; and its c, d are śataṁ te ‘sya vīrudha sahasram uta
bheṣajaḥ.
Emendation to bheṣajā́ in our c would improve both sense
and meter. The comm. here, as in sundry other places, derives vīrudh
from vi + rudh, on the ground that they virundhanti vināśayanti
rogān.

Griffith

He hath returned to consciousness, rejoined the living’s firm abodes, For hundred leeches are in this, yea, and a thousand healing herbs.

पदपाठः

अधि॑ऽइतीः। अधि॑। अ॒गा॒त्। अ॒यम्। अधि॑। जी॒व॒ऽपु॒राः। अ॒ग॒त्। श॒तम्। हि। अ॒स्य॒। भि॒षजः॑। स॒हस्र॑म्। उ॒त। वी॒रुधः॑। ९.३।

अधिमन्त्रम् (VC)
  • वनस्पतिः, यक्ष्मनाशनम्
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य अपने आप को ऊँचा करे।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अयम्) इस पुरुष ने (अधीतीः) अध्ययन योग्य शास्त्रों को (अधि+अगात्) अध्ययन किया है और (जीवपुराः) प्राणियों के पुरों वा नगरों को (अधि अगन्) जान लिया है। (हि) क्योंकि (अस्य) इस [पुरुष] के (शतम्) सौ [बहुत से] (भिषजः) वैद्य, (उत) और (सहस्रम्) सहस्र [बहुत से] (वीरुधः) औषध हैं ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य वेदादि शास्त्रों के अध्ययन, मनुष्यों में निवास, विद्वानों के सत्सङ्ग और पदार्थों के गुणों का बोध करने से संसार में उन्नति करते हैं ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३–अधीतीः। अधि+इङ् अध्ययने, यद्वा, इक् स्मरणे–क्तिन्। अध्येतव्यान् वेदान्। स्मर्तव्यान् पदार्थान्। अधि+अगात्। इणो गा लुङि। पा० २।४।४५। तत्रैव वार्त्तिकम्। इण्वदिक इति वक्तव्यम्। इति इक् स्मरणे–लुङि गादेशः। अस्मार्षीत्। स्मृतवान्। जीवपुराः। ऋक्पूरब्धूःपथामानक्षे। पा० ५।४।७४। इति पुर् इत्यस्य अकारः समासान्तः। जीवानां पुरः पुराणि नगराणि पत्तनानि अधि+अगन्। गमेर्लुङि। मो नो धातोः। पा० ८।२।६४। इति नत्वम्। अध्यगमत्। अज्ञासीत्। हि। यस्मात् कारणात्। शतम्, सहस्रम्। अपरिमिताः। भिषजः। बिभेति रोगो यस्मादिति भिषक्। भियः षुग्घ्रस्वश्च। उ० १।१३८। इति ञिभी भये–अजि। षुगागमो ह्रस्वश्च। वैद्याः। वीरुधः। अ० २।७।१। ओषधयः ॥

०४ देवास्ते चीतिमविदन्ब्रह्माण

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वास्ते॑ ची॒तिम॑विदन्ब्र॒ह्माण॑ उ॒त वी॒रुधः॑।
ची॒तिं ते॒ विश्वे॑ दे॒वा अवि॑द॒न्भूम्या॒मधि॑ ॥

०४ देवास्ते चीतिमविदन्ब्रह्माण ...{Loading}...

Whitney
Translation
  1. The gods have found thy gathering (? cītí), the priests (brahmán)
    and the plants; all the gods have found thy gathering upon the earth.
Notes

In a, our Bp. has cītím, and Op. cītám (both cītím in c);
Ppp. reads cātam in both a and c; either word is elsewhere
unknown. The comm. derives cītí either from the false root cīv
’take, cover,’ or from cit ‘observe,’ and fabricates his alternative
explanations accordingly. If it comes from ci, there is hardly another
example of a like formation. Ppp. has for a cātaṁ te devā ’vidaṁ;
and, in c, d, cātaṁ tebhyo tu mām avidaṁ bhū-.

Griffith

The Gods, the Brahman-priests, and plants observed the way to gather thee: All deities described the way men gather thee upon the earth.

पदपाठः

दे॒वाः। ते॒। ची॒तिम्। अ॒वि॒द॒न्। ब्र॒ह्माणः॑। उ॒त। वी॒रुधः॑। ची॒तिम्। ते॒। विश्वे॑। दे॒वाः। अवि॑दन्। भूम्या॑म्। अधि॑। ९.४।

अधिमन्त्रम् (VC)
  • वनस्पतिः, यक्ष्मनाशनम्
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य अपने आप को ऊँचा करे।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे मनुष्य] (ते) तेरे लिये (देवाः) प्रकाशमान (ब्रह्माणः) ब्रह्मज्ञानियों ने (उत) और (वीरुधः) ओषधों ने (चीतिम्=चितिम्) ज्ञान (अविदन्) प्राप्त किया है। (विश्वे) सब (देवाः) दिव्य पदार्थों [सूर्य, चन्द्र, वायु आदि] ने (ते) तेरे लिये (चीतिम्) चेतन्यता को (भूम्याम् अधि) पृथिवी के ऊपर (अविदन्) प्राप्त किया है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य विद्वान् वेदवेत्ताओं के उपदेश से और अन्न आदि ओषधों और सूर्य, चन्द्र, वायु, जल, आकाश आदि दिव्य पदार्थों में ईश्वरीय अटल नियमों से शिक्षा और उपकार प्राप्त करके, ईश्वर की महिमा के ध्यान में निमग्न होकर और परोपकार करके आनन्द पाते हैं ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४–देवाः। प्रकाशमानाः। दातारः। दिव्यपदार्थाः। सूर्यादयः। ते। तुभ्यं हे मनुष्य ! चीतिम्। इगुपधात् कित्। उ० ४।१२०। इति चिती ज्ञाने, जागरणे च–इन्, स च कित्, दीर्घश्छान्दसः। ज्ञानम्। जागरणम्। अविदन्। विद्लृ लाभे–लुङ्। लब्धवन्तः। ब्रह्माणः। अ० २।६।२। ब्रह्मज्ञानिनः। ब्राह्मणाः। वीरुधः। ओषधयः। भूम्याम्। अ० १।११।२। भू–मि। भूलोके। पृथिव्याम् ॥

०५ यश्चकार स

विश्वास-प्रस्तुतिः ...{Loading}...

यश्च॒कार॒ स निष्क॑र॒त्स ए॒व सुभि॑षक्तमः।
स ए॒व तुभ्यं॑ भेष॒जानि॑ कृ॒णव॑द्भि॒षजा॒ शुचिः॑ ॥

०५ यश्चकार स ...{Loading}...

Whitney
Translation
  1. Whoso made, he shall unmake; he verily is best of healers; he
    himself, clean, shall make for thee remedies, with the healer.
Notes

The application of the pronouns here is more or less questionable. Ppp.
reads su for sa in a, and has a more intelligible second
half-verse: sa eva tubhyaṁ bheṣajaṁ cakāra bhiṣajāti ca; our bhiṣájā
in d is probably to be emended to -jām ⌊’the clean one of the
healers’?⌋. The comm. understands sa at the beginning either as “the
great sage Atharvan” or as the creator of the universe; and niṣkarat
as grahavikārasya śamanaṁ or niṣkṛtiṁ karotu. Weber renders the
latter “shall put it to rights.”

Griffith

Let him who made it also heal: he, truly, is the deftest leech. Pure, with a leech he verily shall give thee medicines that heal.

पदपाठः

यः। च॒कार॑। सः। निः। क॒र॒त्। सः। ए॒व। सुभि॑षक्ऽतमः। सः। ए॒व। तुभ्य॑म्। भे॒ष॒जानि॑। कृ॒णव॑त्। भि॒षजा॑। शुचिः॑। ९.५।

अधिमन्त्रम् (VC)
  • वनस्पतिः, यक्ष्मनाशनम्
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य अपने आप को ऊँचा करे।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जिस [परमेश्वर] ने (चकार) बनाया है, (सः) वही (निष्करत्) निस्तारा करेगा, (सः) वह (एव) ही (सुभिषक्तमः) बड़ा भारी वैद्य है। (सः) वह (एव) ही (शुचिः) पवित्रात्मा (भिषजा) वैद्यरूप से (तुभ्यम्) तेरे लिये (भेषजानि) ओषधों को (कृणवत्) करेगा ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिस परमेश्वर ने इस सृष्टि को रचा है, वही जगदीश्वर अपने आज्ञाकारी और पुरुषार्थी सेवकों का क्लेश हरण करके आनन्द देता है ॥५॥ टिप्पणी–(भिषजा शुचिः)वैद्यरूप से पवित्रात्मा के स्थान में (भिषजां शुचिः)वैद्यों में पवित्रात्मा ऐसा पाठ अधिक ठीक दीखता है। लिपिप्रमाद से अनुस्वार नहीं लगा। नीचे के प्रयोगों को विचारिये ॥ १–ऋग्वेद २।३३।४। में ऐसा पाठ है। भिषक्त॑मं त्वा भि॒षजां॑ शृणोमि ॥ मैं तुझको (भिषजाम्) वैद्यों में महावैद्य (शृणोमि) सुनता हूँ ॥ २–अथर्ववेद ६।२४।२। में ऐसा है। आप॒स्तत् सर्वं॒ निष्क॑रन् भि॒षजां॒ सुभिषक्तमाः ॥ (भिषजाम्) वैद्यों में अति पूजनीय वैद्य (आपः) परमेश्वर उस सब दुःख को हटावे ॥ ३–यजुर्वेद २१।४०। में ऐसा पाठ है। सु॒त्रामा॑ण  सवि॒तारं वरु॑णं भि॒षजां॒ पति॒  स्वाहा॒ ॥ बड़े रक्षक, परम ऐश्वर्यवाले, श्रेष्ठ, (भिषजाम्) वैद्यों के (पतिम्) रक्षक को सुन्दर वाणी है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५–यः। परमेश्वरः। चकार। सर्वं सृष्टवान्। निः+करत्। लेटोऽडाटौ। पा० ३।४।९४। इति कृञ् करणे–लेटि अडागमः। कःकरत्करति०। पा० ८।३।५०। इति निसः षत्वम्। निष्कृतिं निर्मुक्तिं पापादिभ्य उद्धारं कुर्यात्। सुभिषक्तमः। सु+भिषज्+तमप्। म० ३। अतिशयेन पूजनीयो भिषक्, भयनिवारको वैद्यः। भेषजानि। अ० २।३।२। औषधानि। कृणवत्। कृवि हिंसाकरणयोः–लेट्। कुर्यात्। भिषजा। म० ३। भिषग्रूपेण। इत्थंभावे तृतीया। यद्वा (भिषजाम्) इति पाठे। वैद्यानां मध्ये। शुचिः। अ० १।३३।१। शुचिर् शौचे–इन्। स च कित्। शुद्धस्वभावः। पवित्रः ॥